Jump to content
IndiaDivine.org

the translit

Rate this topic


Guest guest

Recommended Posts

षोडशोपचार पूजा,

1. ध्यानं,

हिरण्यवर्णां हरिणीं सुवर्णरजतस्त्रजां,

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह,,

श्रीमत्कामेश्वरकामेश्वरीं ध्यायामि नमः,

2 आचमनं,

तां म आवह जातवेदो लक्ष्मीमनपगामिनीं,

यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहं,,

ऐं क्ळीं सौः श्रीमत्कामेश्वरकामेश्वरीम् आवाहयामि नमः,

3, आसनं,

अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीं,

श्रियं देविमुपह्वये श्रीर्मादेवि जूषतां,

ऐं क्ळीं सौः श्रीमत्कामेश्वरकामेश्वरीं

दिव्यरत्नमयसिंहासनारोहणं कल्पयामि नमः,

4, पाद्यं,

कांसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीं,

पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियं,

ऐं क्ळीं सौः श्रीमत्कामेश्वरकामेश्वरीं पाद्यं कल्पयामि नमः,

5, अर्घ्यं,

चन्द्रां प्रभासां यशसाज्वलन्तीं श्रियंलोके देवजुष्ठामुदारां,

तां पद्मिनीमीं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां

त्वांवृणे,

ऐं क्ळीं सौः श्रीमत् कामेश्वर कमेश्वरीं विशेषामृतं

कल्पयामि नमः,

6,आचमनं,

आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोथ बिल्वः,

तस्यफलानि तपसानुदन्तु मायान्तरायाश्च बाह्यालक्ष्मीः,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीम् आचमनं कल्पयामि नमः,

7, स्नानं,

उपैतुमां देवसखः कीर्त्तिश्च मणिनासह,

प्रादुर्भूतोस्मि राष्ट्रेऽस्मिन् कीर्त्तिमृद्धिं ददातु मे,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं नानाविध अभिषेक

वैभवं कल्पयामि नमः,

8, अलङ्कारं,

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहं,

अभूतिमसमृद्धिं च सर्वा निर्णुद मे गृहात्,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं दिव्य महोन्नतालङ्कार

वैभवं कल्पयामि नमः,

9, आराधनं,

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीं,

ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियं,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं विशेष आराधनं

कल्पयामि नमः,

10, धूपं,

मनसः काममाकूतिं वाचस्सत्यमशीमही,

पशूनां रूपमन्नस्य मयि श्रीर्यशतां यशः,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं धूपम् आघ्रापयामि

धूपानन्तरम् आचमनं कल्पयामि नमः,

11. दीपं,

कर्द्दमेन प्रजाभूता मयिसम्भव कर्द्दम,

श्रियं वासय मे कुले मातरं पद्ममालिनीं,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं दीपं कल्पयामि

दीपानन्तरम् आचमनं कल्पयामि नमः,

12 नैवेद्यं,

आपःसृजन्तु स्निग्धानि चिक्लीतवसमेगृहे,

निचदेवीं मातरं श्रियं वासय मे कुले,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं,

ओम् भूभुवस्सुवः तत्सवितुर्वरेण्यं,

भर्गो देवस्य धीमहि,

धियोयो नः प्रचोदयात्,

देवसवितः प्रसुवः,

सत्यं त्वर्तेन परिषिञ्जामि अमृतोपस्तरणमसि,

प्राणाय स्वाहा,

अपानाय स्वाहा,

व्यानाय स्वाहा,

उदानाय स्वाहा,

समानाय स्वाहा,

ब्रह्मणे स्वाहा,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं षड्रसोपेत

दिव्यनैवेद्यं कल्पयामि नमः,

मध्ये अमृतपानीयं कल्पयामि नमः,

अमृतोपिधानमसि नैवेद्यानन्तरम् आचमनं कल्पयामि नमः,

13, तम्बूलं,

आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीं,

सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं कर्पूरताम्बूलं

कल्पयामि नमः,

14कर्पूरआरति,

आर्द्रां यष्करिणीं यष्टिं पिङ्गलां पद्ममालिनीं,

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं कर्पूरनीराजनं

कल्पयामि नमः,

कर्पूरनीराजानन्तरम् आचमनं कल्पयामिनमः रक्षां धारयामि,

15, पुष्पाञ्जलि,

तां म आवह जातवेदो लक्ष्मीमनपगामिनीं,

यस्यां हिरण्यं प्रभूतं गावोदास्योश्वान्विन्देयं पुरुषानहं,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं,

योपां पुष्पं वेदा पुष्पवान् प्रजावान् पशुमान् भवति,

चन्द्रमापा अपां पुष्पं पुष्पवान् प्रजावान् पशुमान्भवति,

चन्द्रमापा अपान् पुष्पं पुष्पवान् प्रजावान् पशुमान्भवति,

वेददोक्त मन्त्र पुष्पाञ्जलिं समर्पयामि,

16, प्रदक्षिण नमस्कारं,

यालक्ष्मी सिन्धु सम्भवा भूतिधेनु पुरूवसुः,

पद्माविश्वावसुर्द्देवी सकामो जुषतां गृहं,

महालक्ष्म्यै च विद्महे,

विष्णुपत्न्यैश्च धीमहि,

तन्नो लक्ष्मीः प्रचोदयात्,

ऐं क्ळीं सौः परिवारदेवतासहित श्रीमत् कामेश्वरकामेश्वर्यै

नमः,

अनन्त कोटि प्रदक्षिणनमस्कारान् कल्पयामि नमः,

अपराध क्षमापणं,

पूजा समर्पणं,

बलि,

देवी खड्गमाला शुद्धमाला महामन्त्र नित्यपारायण यज्ञं,

ओम् श्रीमात्रे नमः,

द्वार पूज,

ऐं ह्रीं श्रीं ह्रीं भैरवाय नमः,

ऐं ह्रीं श्रीं भं भद्रकाळ्यै नमः,

ऐं ह्रीं श्रीं लं लम्बोदराय नमः,

आचमनं,

ऐं - आत्म तत्वंशोधयामि स्वाहा,

क्ळीं - विद्यातत्वंशोधयामि स्वाहा,

सौः - शिवतत्वं शोधयामि स्वाहा,

ऐं - क्ळीं - सौः सर्वतत्वं शोधयामि स्वाहा,

गणेश ध्यानं,

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं,

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तयेत्,

सङ्कल्पं,

ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वरी परमेश्वर

प्रीत्यर्त्थं महासङ्कल्पं करिष्ये,

अद्यदिने शुभेशोभने मुहुर्ते महतां प्रेरणया शरणगताभिः

अस्माभिः क्रियमाणेन रुद्रयामलान्तर्गत उमामहेश्वरसंवाद

प्रकटित खड्गमालास्तोत्र शुद्धमालामहामन्त्र नित्य पारायणेन

सुप्रीतयोः जगत्पित्रोः श्रीकमेश्वरी कमेश्वरयोः

प्रसादसिद्धिद्वारा अस्मिन् भूमण्डले वर्त्तमानानाम् अश्विन्यादि

रेवतिपर्यन्त सप्तविंशति नक्षत्रेषु मेषादिद्वादशराशिषु

जातानां सर्वेषां जनानां सकुटुम्बानां सपरिवाराणां

सबन्धुमित्रानामायुरारोग्य ऐश्वर्य सिद्ध्यर्त्थं सन्मार्गे

आरम्भकार्येषु विजयसिद्ध्यर्त्थं पशुपक्षिकेटादि

जलचरस्थलचराणां प्राणिमात्राणां सुखजीवनार्त्थं

सस्यवृक्षादीनां समृद्ध्यर्त्थम् अहङ्कारेण अज्ञानेन वा

अप्राप्त देव ऋषि पितृ गुरु मनुष्य

ऋणमुक्तिरूपदोषनिवृत्यर्त्थं प्रकृतिप्रकोपकृतिविनाश

निवृत्यर्त्थं महाभूतानां यधाकालं सम्यक्सहायार्त्थं

कलिदोषवशात् अथुनामावइसमूहं पीट्यतां दुर्बुद्धि दुष्कर्म

दुराचार दुष्टसहवासक्षावृत्ति दौष्ट्रहिंसा मातृकुल

तिरस्कार परस्त्रीसङ्ग घोरहत्याशिशुहत्या गोहत्या

क्रूरप्रवचनामिद्ध्याचार मात्सर्य मादकद्रव्य व्यसन द्यूतादीनां

पूर्णतयानिवृत्तिपूर्वकं पुंसां कर्मवीरत्व सत्यव्रतत्व

आपत्बान्धवत्व सुशीलता सिद्ध्यर्त्थं स्त्रीणाञ्च पतिव्रतात्व

सुजननीत्व सौभाग्यवतीत्व सिद्ध्यर्त्थं सर्वत्र सर्वदेशेषु

सर्वजातिषु सर्वमतेषु समत्व सहोदरत्व परस्परप्रेम शान्ति

समृद्ध्यर्त्थमागामीस्सन्तीनाम् अद्यतन सन्तकोपिश्रेष्ठ शान्ति

रूपेण विलसनार्त्थम् अद्यादिनशुद्धमाला महामन्त्र पारायणं

करिष्ये,

ओम् शिवादि गुरुभ्यो नमः गुं गुरुभ्यो नमः गं गणपतये नमः

दुं दुर्गायै नमः वं वटुकाय नमः यां योगिनीभ्योनमः क्षं

क्षेत्रपालाय नमः पं परमाद्मने नमः,

ओम् श्री नाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवं,

सिद्धौघं वटुकत्रयं पदयुगं दुतीक्रमं मण्डलं,

वीरान्त्यष्ट चतुष्कषष्ठि नवकं वीरावली पञ्जकं,

श्रीमन्मालिनी मन्त्रराजसहितं वन्दे गुरोर्मण्डलं,

अस्य श्री देवी खड्गमाला शुद्धमालाक्रम महामन्त्रस्य

वरुणदित्यादि पञ्जदश ऋषिभ्यो नमः गायत्र्यादि नानाचन्देभ्यो

नमः ककार भट्टारकादि पञ्जदशपीठस्तित पञ्जदशस्वरूप

कमेश्वरभट्टारकाङ्गनिलयाभ्याः पञ्जदशस्वरूप

कमेश्वरीभट्टारिका भट्टारक देवताभ्यो नमः,

ह्रां अङ्गुष्टाभ्यां नमः,

ह्रीं तर्जनीभ्यां नमः,

ह्रूं मध्यमाभ्यां नमः,

ह्रैं अनामिकाभ्यां नमः,

ह्रौं कनिष्ठिकाभ्यां नमः,

ह्रः करतलकरपृष्ठाभ्यां नमः,

ह्रां हृदयाय नमः,

ह्रीं शिरसे स्वाहा,

ह्रूं शिखायै वषट्,

ह्रैं कवचाय हुं,

ह्रौं नेत्रत्रयाय वौषट्,

ह्रः अस्त्राय फट्,

भुर्भुवस्सुवरोम् इति दिग्बन्धः,

ध्यानं,

सदा षोडश वर्षाड्यो कलाषोडश मण्डितौ,

त्रिपञ्जरूप विभवौ त्रिपञ्जवर्णमन्दिरौ,

आनन्दोल्लाससहितौ पञ्जब्रह्मासनस्थितौ,

जगतःपित्रौ वन्दे श्री कमेश्वर दम्पती,

पञ्जपूज,

लं - पृथ्व्यात्मिकायै गन्धं कल्पयामि नमः,

हं - आकाशात्मिकायै पुष्पं कल्पयामि नमः,

यं - वय्वात्मिकायै धूपं कल्पयामि नमः,

रं - अग्न्यात्मिकायै दीपं कल्पयामि नमः,

सं - सर्वात्मिकायै तम्बूलादि समस्तोपचारान् कल्पयामि नमः,

फलश्रुति,

साविद्या शुद्धमाला महासिद्धिप्रदायिनि,

सङ्ग्रामेचजपेद्विद्यां राजाराष्ट्रस्यविप्लवे,

अग्निवातमहाक्षोभे भूकम्पे दुर्निमित्तके,

लुढने तस्करभये कान्तारे सलिलप्लवे,

समुद्रयानविक्षोभे भूतप्रेतादिकेभये,

अपस्मारज्वरव्याधि मृत्युक्षामादिजे भये,

शाकिनिपूतनायक्षरक्षःकूष्माण्डजे भये,

मित्रभेदे गृहभये व्यसनेष्वाभिचारिके,

अन्येष्वपिचदोषेषु मालामन्त्रंस्मरेन्नरः,

सर्वोपद्रवनिर्मुक्तः साक्षात्शिवमयोभवेत्,

आपत्काले नित्यपूजां विस्तरात्कर्त्तुमारभेत्,

कवारं जपध्यानं सर्वपूजाफलं लभेत्,

नवावरण देवीनां ललितायामहौजसः,

कत्रगणनारूपो वेदवेदाङ्गगोचरः,

सर्वागमरहस्यार्त्थः स्मरणात्पापनाशिनि,

ललितामहेशान्याः बालाविद्यामहीयसी,

नरनारीवश्यकरं नरेन्द्रवश्यकारकं,

अणिमादिगुणैश्वर्यं रञ्जनं पापभञ्जनं,

तत्तदावरणस्थायि देवतावृन्दमन्त्रकं,

बालामन्त्रं परं गुह्यं परन्धामप्रकीर्त्तितं,

सुवासिनीवृन्दजापसद्यः फलदायकं,

लोकसंरक्षकं व्यष्टिकामितार्त्थप्रदं शुभं,

शक्तिमालापञ्जधास्यात् शिवमालाससादृशी,

शिवशक्तिमयीमाला पञ्जथाशप्रकीर्त्तिता,

देवी खड्गमाला शुद्धमाला महामन्त्र नित्यपारायणयज्ञं

पूर्त्तिभागं,

समर्पणं,

गुह्यादि गुह्य गोप्त्री त्वं गृहाणास्मत्कृतं जपं,

सिद्धिर्भवतुमेदेवी त्वत्प्रसादन्मयिस्तिरा,

धूपं,

दीपं,

नैवेद्यं,

ताम्बूलं,

कर्पूरं,

पुष्पाञ्जलि,

1. ओम् नमो देवाय शिवाय नमः,

2 ओम् नमो देव्यै शिवायै नमः,

3, ओम् नमो देवाय जगत्पित्रे नमः,

4,ओम् नमो देव्यै जगन्मात्रे नमः,

5, ओम् नमो देवाभ्याम् ऐक्यरूपिभ्यां नमः,

6, ओम् नमो देवाभ्यां लीलाविनोदाभ्यां नमः,

7, ओम् नमो देवाभ्यां कारुण्यविग्रहाभ्यां नमः,

8, ओम् नमो देवाभ्यां दुष्टनिग्रहाभ्यां नमः,

9, ओम् नमो देवाभ्यां शिष्टपरिपालकाभ्यां नमः,

10, ओम् नमो देवाभ्यां हर्यङ्कविहीन हृदयाभ्यां नमः,

11. ओम् नमो देवाभ्याम् अतिशयशुभफलप्रदाभ्यां नमः,

12 ओम् नमो देवाभ्यां क्षिप्रप्रसादिभ्यां नमः,

13, ओम् नमो देवाभ्यां बहुरूपिभ्यां नमः,

14, ओम् नमो देवाभ्याम् अखिलाण्डकोटिब्रह्माण्डनायकाभ्यां नमः,

15, ओम् नमो देवाभ्यां ब्रह्म विष्णु शिवाद्मकाभ्यां नमः,

16, ओम् नमो देवाभ्यां परब्रह्म स्वरूपाभ्यां नमः,

अपराध क्षमापणं,

अपराध सहस्राणि क्रियन्ते अहर्निशम्मया,

दासोऽयमिति माम्मत्वा क्षमस्व परमेश्वरि,

मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरी,

यत्पूजितं मयादेवि परिपूर्णं तदस्तुमे,

अन्यथा शरणं नास्ति त्वमेव शरणं मम,

तस्मात्कारुण्यभावेन लोकक्षेमं सदाकुरु,

बलि,

सर्वविघ्नकृद्भ्यो सर्वभूतेभ्यो ओम् ह्रीं ह्रूं फट् स्वाहा,

प्रार्त्थन,

कामेश्वरि जननि कामेश्वर जनक तवचरणौ ममशरणं

कामेश्वरि जननि तवचरणौ ममशरणं,

कामेश्वर जनक कामेश्वरि जननि कुरुलोके क्षेमं,

कामेश्वरि जननि कुरुलोके शान्तिं,

श्रीमात्रे नमः,

देवी खड्गमाल,

शुद्धमाल महामन्त्रं,

अमावास्ये 1 शुक्ळप्रथम,

अस्य श्रीशुद्धशक्ति सम्बुध्यन्त माला महामन्त्रस्य

उपस्थेन्द्रियाधिष्ठायी वरुणादित्य ऋषये नमः, गायत्री चन्दसे

नमः, सात्विक ककारभट्टारकपीठस्थित शिवकामेश्वराङ्ग

निलयायै कामेश्वरी लळितापराभट्टारिकयै देवतायै नमः, ऐं

बीजं, क्लीं शक्तिः, सौः कीलकं, खड्गसिद्ध्यर्थे जपे विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्ग ण्यासौ,

ध्यानम्,

तादृशं खड्गमाप्नोति येन हस्तस्थितेनवै,

अष्टादशमहाद्वीप सम्राट्भोक्ताभविष्यति,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरि,

हृदयदेवि शिरोदेवि शिखादेवि कवचदेवि नेत्रदेवि अस्त्रदेवि

कामेश्वरि भगमालिनि नित्यक्लिन्ने भेरुण्डे वह्निवासिनि

महावज्रेश्वरि शिवदूति त्वरिते कुलसुन्दरि नित्ये नीलपताके

विजये सर्वमङ्गले ज्वालामालिनि चित्रे महानित्ये

परमेश्वरपरमेश्वरमयि मित्रेशमयि षष्ठीशमयि

उड्डीशमयि चर्यानाथमयि लोपामुद्रामयि अगस्त्यमयि कालतापनमयि

धर्माचार्यमयि मुक्तकेशीश्वरमयि दीपकलानाथमयि

विष्णुदेवमयि प्रभाकरदेवमयि तेजोदेवमयि मनोजदेवमयि

कल्याणदेवमयि रत्नदेवमयि वासुदेवमयि श्रीरामानन्दमयि,

अणिमासिद्धे लघिमासिद्धे महिमासिद्धे ईशित्वसिद्धे वशित्वसिद्धे

प्राकाम्यसिद्धे भुक्तिसिद्धे इच्चासिद्धे प्राप्तिसिद्धे सर्वकामसिद्धे

ब्राह्मि माहेश्वरि कौमारि वैष्णवि वाराहि माहेन्द्रि चामुण्डे

महालक्ष्मि सर्वसङ्क्षोभिणि सर्वविद्राविणि सर्वाकर्षिणि

सर्ववशङ्करि सर्वोन्मादिनि सर्वमहाङ्कुशे सर्वखेचरि

सर्वबीजे सर्वयोने सर्वत्रिखण्डे त्रैलोक्यमोहन चक्रस्वामिनि

प्रकटयोगिनि,

कामाकर्षिणि बुद्ध्याकर्षिणि अहङ्काराकर्षिणि शब्दाकर्षिणि

स्पर्शाकर्षिणि रूपाकर्षिणि रसाकर्षिणि गन्धाकर्षिणि

चित्ताकर्षिणि धैर्याकर्षिणि स्मृत्याकर्षिणि नामाकर्षिणि

बीजाकर्षिणि आत्माकर्षिणि अमृताकर्षिणि शरीराकर्षिणि

सर्वाशापरिपूरक चक्रस्वामिनि गुप्तयोगिनि,

अनङ्गकुसुमे अनङ्गमेखले अनङ्गमदने अनङ्गमदनातुरे

अनङ्गरेखे अनङ्गवेगिनि अनङ्गाङ्कुशे अनङ्गमालिनि

सर्वसङ्क्षोभणचक्रस्वामिनि गुप्ततरयोगिनि,

सर्वसङ्क्षोभिणि सर्वविद्राविणि सर्वाकर्षिणि सर्वह्लादिनि

सर्वसम्मोहिनि सर्वस्तम्भिनि सर्वजृम्भिणि सर्ववशङ्करि

सर्वरञ्जिनि सर्वोन्मादिनि सर्वार्थसाधिके सर्वसम्पत्तिपूरिणि

सर्वमन्त्रमयि सर्वद्वन्द्वक्षयङ्करि सर्वसौभाग्यदायक

चक्रस्वामिनि सम्प्रदाय योगिनि,

सर्वसिद्धिप्रदे सर्वसम्पत्प्रदे सर्वप्रियङ्करि

सर्वमङ्गलकारिणि सर्वकामप्रदे सर्वदुःखविमोचिनि

सर्वमृत्युप्रशमनि सर्वविघ्ननिवारिणि सर्वाङ्गसुन्दरि

सर्वसौभाग्यदायिनि सर्वार्थसाधकचक्रस्वामिनि कुलोत्तीर्णयोगिनि,

सर्वज्ञे सर्वशक्ते सर्वैश्वर्यप्रदायिनि सवज्ञानमयि

सर्वव्याधिविनाशिनि सर्वाधारस्वरूपे सर्वपापहरे सर्वानन्दमयि

सर्वरक्षास्वरूपिणि सर्वेप्सितफलप्रदे सर्वरक्षाकर

चक्रस्वामिनि निगर्भयोगिनि,

वशिनि कामेश्वरि मोदिनि विमले अरुणे जयिनि सर्वेश्वरि कौलिनि

सर्वरोगहरचक्रस्वामिनि रहस्ययोगिनि,

बाणिनि चापिनि पाशिनि अङ्कुशिनि,

महाकामेश्वरि महावज्रेश्वरि महाभगमालिनि महाश्रीसुन्दरी

सर्वसिद्धिप्रदचक्रस्वामिनि अतिरहस्ययोगिनि,

श्री श्री महाभट्टारिके सर्वानन्दमय चक्रस्वामिनि

परापररहस्ययोगिनि,

tripure tripureshi tripurasundari tripuravAsini tripurAshrIH

त्रिपुरमालिनि त्रिपुरसिद्धे त्रिपुराम्ब महात्रिपुरसुन्दरि,

महामहेश्वरि महामहाराज्ञि महामहाशक्ते महामहागुप्ते

महामहाज्ञप्ते महामहानन्दे महामहास्कन्धे महामहाशये महामहा

श्रीचक्रनगरसाम्राज्ञि,

नमस्ते नमस्ते नमस्ते नमः स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 1031##,

---

,

शुद्धमाल महामन्त्रं,

शुक्ळद्वितीय 2 कृष्णचतुर्दशि,

अस्य श्रीशुद्धशक्तिनमोऽन्त माला महामन्त्रस्य

पाय्विन्द्रियाधिष्ठायी मित्रादित्य ऋषये नमः, उष्णिक् चन्दसे

नमः, भोगत एकार भट्टारकपीठस्थित

एकवीरकामेश्वराङ्गनिलयायै एकलालळितामहाभट्टारिकायै

देवतायै नमः ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, पातुकासिद्धौ

विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर षडङ्गन्यसाः,

ध्यानम्,

तादृशं पादुकायुग्म माप्नोति तवभक्तिमान्,

यताक्रमण मात्रेण क्षणास्त्रिभुवनक्रमः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दर्यै नमः पादुकां पूजयामि,

हृदयदेव्यै नमः पादुकां पूजयामि,

शिरोदेव्यै नमः पादुकां पूजयामि,

शिखादेव्यै नमः पादुकां पूजयामि,

कवचदेव्यै नमः पादुकां पूजयामि,

नेत्रदेव्यै नमः पादुकां पूजयामि,

अस्त्रदेव्यै नमः पादुकां पूजयामि,

कामेश्वर्यै नमः पादुकां पूजयामि,

भगमालिन्यै नमः पादुकां पूजयामि,

नित्यक्लिन्नायै नमः पादुकां पूजयामि,

भेरुण्डायै नमः पादुकां पूजयामि,

वह्निवासिन्यै नमः पादुकां पूजयामि,

महावज्रेश्वरायै नमः पादुकां पूजयामि,

शिवदूत्यै नमः पादुकां पूजयामि,

त्वरितायै नमः पादुकां पूजयामि,

कुलसुन्दर्यै नमः पादुकां पूजयामि,

नित्यायै नमः पादुकां पूजयामि,

नीलपताकायै नमः पादुकां पूजयामि,

विजयायै नमः पादुकां पूजयामि,

सर्वमङ्गलायै नमः पादुकां पूजयामि,

ज्वालामालिन्यै नमः पादुकां पूजयामि,

चित्रायै नमः पादुकां पूजयामि,

महानित्यायै नमः पादुकां पूजयामि,

परमेश्वरपरमेश्वर्यै नमः पादुकां पूजयामि,

मित्रेशमय्यै नमः पादुकां पूजयामि,

षष्ठीशमय्यै नमः पादुकां पूजयामि,

उड्डीशमय्यै नमः पादुकां पूजयामि,

चर्यानाथन्थमय्यै नमः पादुकां पूजयामि,

लोपामुद्रामय्यै नमः पादुकां पूजयामि,

अगस्त्यमय्यै नमः पादुकां पूजयामि,

कालतापनमय्यै नमः पादुकां पूजयामि,

धर्माचार्यमय्यै नमः पादुकां पूजयामि,

मुक्तकेशीश्वरमय्यै नमः पादुकां पूजयामि,

दीपकलानाथमय्यै नमः पादुकां पूजयामि,

विष्णुदेवमय्यै नमः पादुकां पूजयामि,

प्रभाकरदेवमय्यै नमः पादुकां पूजयामि,

तेजोदेवमय्यै नमः पादुकां पूजयामि,

मनोजदेवमय्यै नमः पादुकां पूजयामि,

कल्याणदेवमय्यै नमः पादुकां पूजयामि,

वासुदेवमय्यै नमः पादुकां पूजयामि,

रत्नदेवमय्यै नमः पादुकां पूजयामि,

श्रीरामानन्दमय्यै नमः पादुकां पूजयामि,

अणिमासिध्यै नमः पादुकां पूजयामि,

लघिमासिध्यै नमः पादुकां पूजयामि,

महिमासिध्यै नमः पादुकां पूजयामि,

ईशित्वसिध्यै नमः पादुकां पूजयामि,

वशित्वसिध्यै नमः पादुकां पूजयामि,

प्राकाम्यसिध्यै नमः पादुकां पूजयामि,

भुक्तिसिध्यै नमः पादुकां पूजयामि,

इच्चासिध्यै नमः पादुकां पूजयामि,

प्राप्तिसिध्यै नमः पादुकां पूजयामि,

सर्वकामसिध्यै नमः पादुकां पूजयामि,

ब्राह्म्यै नमः पादुकां पूजयामि,

माहेश्वर्यै नमः पादुकां पूजयामि,

कौमार्यै नमः पादुकां पूजयामि,

वैष्णव्यै नमः पादुकां पूजयामि,

वाराह्यै नमः पादुकां पूजयामि,

माहेन्द्र्यै नमः पादुकां पूजयामि,

चामुन्डायै नमः पादुकां पूजयामि,

महालक्ष्म्यै नमः पादुकां पूजयामि,

सर्वसङ्क्षोभिण्यै नमः पादुकां पूजयामि,

सर्वविद्राविण्यै नमः पादुकां पूजयामि,

सर्वाकर्षिण्यै नमः पादुकां पूजयामि,

सर्ववशङ्कर्यै नमः पादुकां पूजयामि,

सर्वोन्मादिन्यै नमः पादुकां पूजयामि,

सर्वमहाङ्कुशायै नमः पादुकां पूजयामि,

सर्वखेचरायै नमः पादुकां पूजयामि,

सर्वबीजायै नमः पादुकां पूजयामि,

सर्वयोनये नमः पादुकां पूजयामि,

सर्वत्रिखण्ड्यै नमः पादुकां पूजयामि,

त्रैलोक्यमोहन चक्रस्वामिन्यै नमः पादुकां पूजयामि,

प्रकटयोगिन्यै नमः पादुकां पूजयामि,

कामाकर्षिण्यै नमः पादुकां पूजयामि,

बुद्ध्याकर्षिण्यै नमः पादुकां पूजयामि,

अहङ्काराकर्षिण्यै नमः पादुकां पूजयामि,

शब्दाकर्षिण्यै नमः पादुकां पूजयामि,

स्पर्शाकर्षिण्यै नमः पादुकां पूजयामि,

रूपाकर्षिण्यै नमः पादुकां पूजयामि,

रसाकर्षिण्यै नमः पादुकां पूजयामि,

गन्धाकर्षिण्यै नमः पादुकां पूजयामि,

चित्ताकर्षिण्यै नमः पादुकां पूजयामि,

धैर्याकर्षिण्यै नमः पादुकां पूजयामि,

स्मृत्याकर्षिण्यै नमः पादुकां पूजयामि,

नामाकर्षिण्यै नमः पादुकां पूजयामि,

बीजाकर्षिण्यै नमः पादुकां पूजयामि,

आत्माकर्षिण्यै नमः पादुकां पूजयामि,

अमृताकर्षिण्यै नमः पादुकां पूजयामि,

शरीराकर्षिण्यै नमः पादुकां पूजयामि,

सर्वाशापरिपूरक चक्रस्वामिन्यै,

गुप्तयोगिन्यै नमः पादुकां पूजयामि,

अनङ्गकुसुमायै नमः पादुकां पूजयामि,

अनङ्गमेखलायै नमः पादुकां पूजयामि,

अनङ्गमदन्यै नमः पादुकां पूजयामि,

अनङ्गमदनातुरायै नमः पादुकां पूजयामि,

अनङ्गरेखायै नमः पादुकां पूजयामि,

अनङ्गवेगिन्यै नमः पादुकां पूजयामि,

अनङ्गाङ्कुशायै नमः पादुकां पूजयामि,

अनङ्गमालिन्यै नमः पादुकां पूजयामि,

सर्वसङ्क्षोभणचक्रस्वामिन्यै नमः पादुकां पूजयामि,

गुप्ततरयोगिन्यै नमः पादुकां पूजयामि,

सर्वसङ्क्षोभिण्यै नमः पादुकां पूजयामि,

सर्वविद्राविण्यै नमः पादुकां पूजयामि,

सर्वाकर्षिण्यै नमः पादुकां पूजयामि,

सर्वह्लादिन्यै नमः पादुकां पूजयामि,

सर्वसम्मोहिन्यै नमः पादुकां पूजयामि,

सर्वस्तम्भिन्यै नमः पादुकां पूजयामि,

सर्वजृम्भिण्यै नमः पादुकां पूजयामि,

सर्ववशङ्कर्यै नमः पादुकां पूजयामि,

सर्वरञ्जिन्यै नमः पादुकां पूजयामि,

सर्वोन्मादिन्यै नमः पादुकां पूजयामि,

सर्वार्थसाधिकायै नमः पादुकां पूजयामि,

सर्वसम्पत्तिपूरिण्यै नमः पादुकां पूजयामि,

सर्वमन्त्रमय्यै नमः पादुकां पूजयामि,

सर्वद्वन्द्वक्षयङ्कर्यै नमः पादुकां पूजयामि,

सर्वसौभाग्यदायक चक्रस्वामिन्यै नमः पादुकां पूजयामि,

सम्प्रदाय योगिन्यै नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदायै नमः पादुकां पूजयामि,

सर्वसम्पत्प्रदायै नमः पादुकां पूजयामि,

सर्वप्रियङ्कर्यै नमः पादुकां पूजयामि,

सर्वमङ्गलकारिण्यै नमः पादुकां पूजयामि,

सर्वकामप्रदायै नमः पादुकां पूजयामि,

सर्वदुःखविमोचन्यै नमः पादुकां पूजयामि,

सर्वमृत्युप्रशमन्यै नमः पादुकां पूजयामि,

सर्वविघ्ननिवारिण्यै नमः पादुकां पूजयामि,

सर्वाङ्गसुन्दर्यै नमः पादुकां पूजयामि,

सर्वसौभाग्यदायिन्यै नमः पादुकां पूजयामि,

सर्वार्थसाधकचक्रस्वामिन्यै नमः पादुकां पूजयामि,

कुलोत्तीर्णयोगिन्यै नमः पादुकां पूजयामि,

सर्वज्ञायै नमः पादुकां पूजयामि,

सर्वशक्त्यै नमः पादुकां पूजयामि,

सर्वैश्वर्यप्रदायै नमः पादुकां पूजयामि,

सवज्ञानमय्यै नमः पादुकां पूजयामि,

सर्वव्याधिविनाशिन्यै नमः पादुकां पूजयामि,

सर्वाधारस्वरूपायै नमः पादुकां पूजयामि,

सर्वपापहरायै नमः पादुकां पूजयामि,

सर्वानन्दमययै नमः पादुकां पूजयामि,

सर्वरक्षास्वरूपिण्यै नमः पादुकां पूजयामि,

सर्वेप्सितफलप्रदायै नमः पादुकां पूजयामि,

सर्वरक्षाकर चक्रस्वामिन्यै नमः पादुकां पूजयामि,

निगर्भयोगिन्यै नमः पादुकां पूजयामि,

वशिन्यै नमः पादुकां पूजयामि,

कामेश्वर्यै नमः पादुकां पूजयामि,

मोदिन्यै नमः पादुकां पूजयामि,

विमलायै नमः पादुकां पूजयामि,

अरुणायै नमः पादुकां पूजयामि,

जयिन्यै नमः पादुकां पूजयामि,

सर्वेश्वर्यै नमः पादुकां पूजयामि,

कौलिन्यै नमः पादुकां पूजयामि,

सर्वरोगहरचक्रस्वामिन्यै नमः पादुकां पूजयामि,

रहस्ययोगिन्यै नमः पादुकां पूजयामि,

बाणिन्यै नमः पादुकां पूजयामि,

चापिन्यै नमः पादुकां पूजयामि,

पाशिन्यै नमः पादुकां पूजयामि,

अङ्कुशिन्यै नमः पादुकां पूजयामि,

महाकामेश्वर्यै नमः पादुकां पूजयामि,

महावज्रेश्वर्यै नमः पादुकां पूजयामि,

महाभगमालिन्यै नमः पादुकां पूजयामि,

महाश्रीसुन्दर्यै नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदचक्रस्वामिन्यै नमः पादुकां पूजयामि,

अतिरहस्ययोगिन्यै नमः पादुकां पूजयामि,

श्री श्री महाभट्टारिकायै नमः पादुकां पूजयामि,

सर्वानन्दमय चक्रस्वामिन्यै नमः पादुकां पूजयामि,

परापररहस्ययोगिन्यै नमः पादुकां पूजयामि,

त्रिपुरायै नमः पादुकां पूजयामि,

त्रिपुरेश्यै नमः पादुकां पूजयामि,

त्रिपुरसुन्दर्यै नमः पादुकां पूजयामि,

त्रिपुरवासिन्यै नमः पादुकां पूजयामि,

त्रिपुराश्रीयै नमः पादुकां पूजयामि,

त्रिपुरमालिन्यै नमः पादुकां पूजयामि,

त्रिपुरसिद्धायै नमः पादुकां पूजयामि,

त्रिपुराम्बायै नमः पादुकां पूजयामि,

महात्रिपुरसुन्दर्यै नमः पादुकां पूजयामि,

महामहेश्वर्यै नमः पादुकां पूजयामि,

महामहाराज्ञ्यै नमः पादुकां पूजयामि,

महामहाशक्त्यै नमः पादुकां पूजयामि,

महामहागुप्तायै नमः पादुकां पूजयामि,

महामहाज्ञप्त्यै नमः पादुकां पूजयामि,

महामहानन्दायै नमः पादुकां पूजयामि,

महामहास्कन्धायै नमः पादुकां पूजयामि,

महामहाशयायै नमः पादुकां पूजयामि,

महामहा श्रीचक्रनगर साम्राज्ञ्यै नमः पादुकां पूजयामि,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 2696##,

 

शुद्धमाल महामन्त्रं,

शुक्ळतृतीय 3 कृष्णत्रयोदशि,

अस्य श्रीशुद्धशक्ति स्वाहान्त माला महामन्त्रस्य

पातेन्द्रियाधिष्ठायी तात्रादित्य ऋषये नमः, अनुष्टुप् चन्दसे

नमः, मोहद ईकार भट्टारकपीठस्थित,

ईश्वरकामेश्वराङ्गनिलयायै ईश्वरीकामेश्वरी लळिता

महाभट्टारिकायै देवतायै नमः, ऐं बीजं, क्लीं शक्तिः, सौः

कीलकं, अञ्जन सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्ग न्यासौः,

ध्यानम्,

सिद्धाञ्जनं समासाद्य तेनाञ्जलित लोचनः,

निथिम्पत्यति सर्वत्र भक्तस्तेन समृद्धिमान्,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दर्यै स्वाहा,

हृदयदेव्यै स्वाहा,

शिरोदेव्यै स्वाहा,

शिखादेव्यै स्वाहा,

कवचदेव्यै स्वाहा,

नेत्रदेव्यै स्वाहा,

अस्त्रदेव्यै स्वाहा,

कामेश्वर्यै स्वाहा,

भगमालिन्यै स्वाहा,

नित्यक्लिन्नायै स्वाहा,

भेरुण्डायै स्वाहा,

वह्निवासिन्यै स्वाहा,

महावज्रेश्वरायै स्वाहा,

शिवदूत्यै स्वाहा,

त्वरितायै स्वाहा,

कुलसुन्दर्यै स्वाहा,

नित्यायै स्वाहा,

नीलपताकायै स्वाहा,

विजयायै स्वाहा,

सर्वमङ्गलायै स्वाहा,

ज्वालामालिन्यै स्वाहा,

चित्रायै स्वाहा,

महानित्यायै स्वाहा,

परमेश्वरपरमेश्वर्यै स्वाहा,

मित्रेशमय्यै स्वाहा,

षष्ठीशमय्यै स्वाहा,

उड्डीशमय्यै स्वाहा,

चर्यानाथमय्यै स्वाहा,

लोपामुद्रामय्यै स्वाहा,

अगस्त्यमय्यै स्वाहा,

कालतापनमय्यै स्वाहा,

धर्माचार्यमय्यै स्वाहा,

मुक्तकेशीश्वरमय्यै स्वाहा,

दीपकलानाथमय्यै स्वाहा,

विष्णुदेवमय्यै स्वाहा,

प्रभाकरदेवमय्यै स्वाहा,

तेजोदेवमय्यै स्वाहा,

मनोजदेवमय्यै स्वाहा,

कल्याणदेवमय्यै स्वाहा,

रत्नदेवमय्यै स्वाहा,

वासुदेवमय्यै स्वाहा,

श्रीरामानन्दमय्यै स्वाहा,

अणिमासिध्यै स्वाहा,

लघिमासिध्यै स्वाहा,

महिमासिध्यै स्वाहा,

ईशित्वसिध्यै स्वाहा,

वशित्वसिध्यै स्वाहा,

प्राकाम्यसिध्यै स्वाहा,

भुक्तिसिध्यै स्वाहा,

इच्चासिध्यै स्वाहा,

प्राप्तिसिध्यै स्वाहा,

सर्वकामसिध्यै स्वाहा,

ब्राह्म्यै स्वाहा,

माहेश्वर्यै स्वाहा,

कौमार्यै स्वाहा,

वैष्णव्यै स्वाहा,

वाराह्यै स्वाहा,

माहेन्द्र्यै स्वाहा,

चामुन्डायै स्वाहा,

महालक्ष्म्यै स्वाहा,

सर्वसङ्क्षोभिण्यै स्वाहा,

सर्वविद्राविण्यै स्वाहा,

सर्वाकर्षिण्यै स्वाहा,

सर्ववशङ्कर्यै स्वाहा,

सर्वोन्मादिन्यै स्वाहा,

सर्वमहाङ्कुशायै स्वाहा,

सर्वखेचर्यै स्वाहा,

सर्वबीजायै स्वाहा,

सर्वयोनये स्वाहा,

सर्वत्रिखण्ड्यै स्वाहा,

त्रैलोक्यमोहनचक्रस्वामिन्यै स्वाहा,

प्रकटयोगिन्यै स्वाहा,

कामाकर्षिण्यै स्वाहा,

बुद्ध्याकर्षिण्यै स्वाहा,

अहङ्काराकर्षिण्यै स्वाहा,

शब्दाकर्षिण्यै स्वाहा,

स्पर्शाकर्षिण्यै स्वाहा,

रूपाकर्षिण्यै स्वाहा,

रसाकर्षिण्यै स्वाहा,

गन्धाकर्षिण्यै स्वाहा,

चित्ताकर्षिण्यै स्वाहा,

धैर्याकर्षिण्यै स्वाहा,

स्मृत्याकर्षिण्यै स्वाहा,

नामाकर्षिण्यै स्वाहा,

बीजाकर्षिण्यै स्वाहा,

आत्माकर्षिण्यै स्वाहा,

अमृताकर्षिण्यै स्वाहा,

शरीराकर्षिण्यै स्वाहा,

सर्वाशापरिपूरकचक्रस्वामिन्यै,

गुप्तयोगिन्यै स्वाहा,

अनङ्गकुसुमायै स्वाहा,

अनङ्गमेखलायै स्वाहा,

अनङ्गमदन्यै स्वाहा,

अनङ्गमदनातुरायै स्वाहा,

अनङ्गरेखायै स्वाहा,

अनङ्गवेगिन्यै स्वाहा,

अनङ्गाङ्कुशायै स्वाहा,

अनङ्गमालिन्यै स्वाहा,

सर्वसङ्क्षोभणचक्रस्वामिन्यै स्वाहा,

गुप्ततरयोगिन्यै स्वाहा,

सर्वसङ्क्षोभिण्यै स्वाहा,

सर्वविद्राविण्यै स्वाहा,

सर्वाकर्षिण्यै स्वाहा,

सर्वह्लादिन्यै स्वाहा,

सर्वसम्मोहिन्यै स्वाहा,

सर्वस्तम्भिन्यै स्वाहा,

सर्वजृम्भिण्यै स्वाहा,

सर्ववशङ्कर्यै स्वाहा,

सर्वरञ्जिन्यै स्वाहा,

सर्वोन्मादिन्यै स्वाहा,

सर्वार्थसाधिकायै स्वाहा,

सर्वसम्पत्तिपूरिण्यै स्वाहा,

सर्वमन्त्रमय्यै स्वाहा,

सर्वद्वन्द्वक्षयङ्कर्यै स्वाहा,

सर्वसौभाग्यदायकचक्रस्वामिन्यै स्वाहा,

सम्प्रदाय योगिन्यै स्वाहा,

सर्वसिद्धिप्रदायै स्वाहा,

सर्वसम्पत्प्रदायै स्वाहा,

सर्वप्रियङ्कर्यै स्वाहा,

सर्वमङ्गलकारिण्यै स्वाहा,

सर्वकामप्रदायै स्वाहा,

सर्वदुःखविमोचन्यै स्वाहा,

सर्वमृत्युप्रशमन्यै स्वाहा,

सर्वविघ्ननिवारिण्यै स्वाहा,

सर्वाङ्गसुन्दर्यै स्वाहा,

सर्वसौभाग्यदायिन्यै स्वाहा,

सर्वार्थसाधकचक्रस्वामिन्यै स्वाहा,

कुलोत्तीर्णयोगिन्यै स्वाहा,

सर्वज्ञायै स्वाहा,

सर्वशक्त्यै स्वाहा,

सर्वैश्वर्यप्रदायै स्वाहा,

सवज्ञानमय्यै स्वाहा,

सर्वव्याधिविनाशिन्यै स्वाहा,

सर्वाधारस्वरूपायै स्वाहा,

सर्वपापहरायै स्वाहा,

सर्वानन्दमययै स्वाहा,

सर्वरक्षास्वरूपिण्यै स्वाहा,

सर्वेप्सितफलप्रदायै स्वाहा,

सर्वरक्षाकर चक्रस्वामिन्यै स्वाहा,

निगर्भयोगिन्यै स्वाहा,

वशिन्यै स्वाहा,

कामेश्वर्यै स्वाहा,

मोदिन्यै स्वाहा,

विमलायै स्वाहा,

अरुणायै स्वाहा,

जयिन्यै स्वाहा,

सर्वेश्वर्यै स्वाहा,

कौलिन्यै स्वाहा,

सर्वरोगहरचक्रस्वामिन्यै स्वाहा,

रहस्ययोगिन्यै स्वाहा,

बाणिन्यै स्वाहा,

चापिन्यै स्वाहा,

पाशिन्यै स्वाहा,

अङ्कुशिन्यै स्वाहा,

महाकामेश्वर्यै स्वाहा,

महावज्रेश्वर्यै स्वाहा,

महाभगमालिन्यै स्वाहा,

महाश्रीसुन्दर्यै स्वाहा,

सर्वसिद्धिप्रदचक्रस्वामिन्यै स्वाहा,

अतिरहस्ययोगिन्यै स्वाहा,

श्री श्री महाभट्टारिकायै स्वाहा,

सर्वानन्दमयचक्रस्वामिन्यै स्वाहा,

परापररहस्ययोगिन्यै स्वाहा,

त्रिपुरायै स्वाहा,

त्रिपुरेश्यै स्वाहा,

त्रिपुरसुन्दर्यै स्वाहा,

त्रिपुरवासिन्यै स्वाहा,

त्रिपुराश्रीयै स्वाहा,

त्रिपुरमालिन्यै स्वाहा,

त्रिपुरसिद्धायै स्वाहा,

त्रिपुराम्बायै स्वाहा,

महात्रिपुरसुन्दर्यै स्वाहा,

महामहेश्वर्यै स्वाहा,

महामहाराज्ञ्यै स्वाहा,

महामहाशक्त्यै स्वाहा,

महामहागुप्तायै स्वाहा,

महामहाज्ञप्त्यै स्वाहा,

महामहानन्दायै स्वाहा,

महामहास्कन्धायै स्वाहा,

महामहाशयायै स्वाहा,

महामहा श्रीचक्रनगर साम्राज्ञ्यै स्वाहा नमस्ते नमस्ते नमस्ते

नमस्ते त्रिः स्वाहा श्रीं ह्रीम् ऐं,

,

number of letters in this mala 1429,

,

,

 

शुद्धमाल महामन्त्रं,

शुक्ळचतुर्त्थि 4 कृष्णद्वादशि,

अस्य श्रीशुद्धशक्ति तर्पणान्त माला महामन्त्रस्य

पाणीन्त्रियाधिष्ठाय्यार्यमादित्य ऋषये नमः, बृहती चन्दसे,

नमः सात्त्विक लकार भट्टारकपीठस्थित लळितकामेश्वराङ्ग

निलयायै लळितालळिता महाभट्टारिकायै देवतायै नमः, ऐं बीजं,

क्लीं शक्तिः, सौः कीलकं,,

पिलिसिद्ध्यर्थे जपे विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः कर-षडङ्गन्यासौः,

ध्यानम्,

पिलत्वारमपावृत्य पाताळतलयोगिनः,

वीक्षतेभ्यो लब्दसिद्धि स्तव भक्तः सुखीभवेत्,

,

पञ्चपूजा,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरीं तर्पयामि,

हृदयदेवीं तर्पयामि,

शिरोदेवीं तर्पयामि,

शिखादेवीं तर्पयामि,

कवचदेवीं तर्पयामि,

नेत्रदेवीं तर्पयामि,

अस्त्रदेवीं तर्पयामि,

कामेश्वरीं तर्पयामि,

भगमालिनीं तर्पयामि,

नित्यक्लिन्नां तर्पयामि,

भेरुण्डां तर्पयामि,

वह्निवासिनीं तर्पयामि,

महावज्रेश्वराईं तर्पयामि,

शिवदूतीं तर्पयामि,

त्वरिताईं तर्पयामि,

कुलसुन्दरीं तर्पयामि,

नित्यां तर्पयामि,

नीलपताकां तर्पयामि,

विजयां तर्पयामि,

सर्वमङ्गलां तर्पयामि,

ज्वालामालिनीं तर्पयामि,

चित्रां तर्पयामि,

महानित्यां तर्पयामि,

परमेश्वरपरमेश्वरीं तर्पयामि,

मित्रेशमयीं तर्पयामि,

षष्ठीशमयीं तर्पयामि,

उड्डीशमयीं तर्पयामि,

चर्यानाथमयीं तर्पयामि,

लोपामुद्रामयीं तर्पयामि,

अगस्त्यमयीं तर्पयामि,

कालतापनमयीं तर्पयामि,

धर्माचार्यमयीं तर्पयामि,

मुक्तकेशीश्वरमयीं तर्पयामि,

दीपकलानाथमयीं तर्पयामि,

विष्णुदेवमयीं तर्पयामि,

प्रभाकरदेवमयीं तर्पयामि,

तेजोदेवमयीं तर्पयामि,

मनोजदेवमयीं तर्पयामि,

कल्याणदेवमयीं तर्पयामि,

रत्नदेवमयीं तर्पयामि,

वासुदेवमयीं तर्पयामि,

श्रीरामानन्दमयीं तर्पयामि,

अणिमासिद्धीं तर्पयामि,

लघिमासिद्धीं तर्पयामि,

महिमासिद्धीं तर्पयामि,

ईशित्वसिद्धीं तर्पयामि,

वशित्वसिद्धीं तर्पयामि,

प्राकाम्यसिद्धीं तर्पयामि,

भुक्ति सिद्धीं तर्पयामि,

इच्चासिद्धीं तर्पयामि,

प्राप्तिसिद्धीं तर्पयामि,

सर्वकामसिद्धीं तर्पयामि,

ब्राह्मीं तर्पयामि,

माहेश्वरीं तर्पयामि,

कौमारीं तर्पयामि,

वैष्णवीं तर्पयामि,

वाराहीं तर्पयामि,

माहेन्द्रीं तर्पयामि,

चामुन्डां तर्पयामि,

महालक्ष्मीं तर्पयामि,

सर्वसङ्क्षोभिणीं तर्पयामि,

सर्वविद्राविणीं तर्पयामि,

सर्वाकर्षिणीं तर्पयामि,

सर्ववशङ्करीं तर्पयामि,

सर्वोन्मादिनीं तर्पयामि,

सर्वमहाङ्कुशां तर्पयामि,

सर्वखेचरीं तर्पयामि,

सर्वबीजां तर्पयामि,

सर्वयोनीं तर्पयामि,

सर्वत्रिखण्डां तर्पयामि,

त्रैलोक्यमोहनचक्रस्वामिनीं तर्पयामि,

प्रकटयोगिनीं तर्पयामि,

कामाकर्षिणीं तर्पयामि,

बुद्ध्याकर्षिणीं तर्पयामि,

अहङ्काराकर्षिणीं तर्पयामि,

शब्दाकर्षिणीं तर्पयामि,

स्पर्शाकर्षिणीं तर्पयामि,

रूपाकर्षिणीं तर्पयामि,

रसाकर्षिणीं तर्पयामि,

गन्धाकर्षिणीं तर्पयामि,

चित्ताकर्षिणीं तर्पयामि,

धैर्याकर्षिणीं तर्पयामि,

स्मृत्याकर्षिणीं तर्पयामि,

नामाकर्षिणीं तर्पयामि,

बीजाकर्षिणीं तर्पयामि,

आत्माकर्षिणीं तर्पयामि,

अमृताकर्षिणीं तर्पयामि,

शरीराकर्षिणीं तर्पयामि,

सर्वाशापरिपूरकचक्रस्वामिनीं तर्पयामि,

गुप्तयोगिनीं तर्पयामि,

अनङ्गकुसुमां तर्पयामि,

अनङ्गमेखलां तर्पयामि,

अनङ्गमदनां तर्पयामि,

अनङ्गमदनातुरां तर्पयामि,

अनङ्गरेखां तर्पयामि,

अनङ्गवेगिनीं तर्पयामि,

अनङ्गाङ्कुशां तर्पयामि,

अनङ्गमालिनीं तर्पयामि,

सर्वसङ्क्षोभणचक्रस्वामिनीं तर्पयामि,

गुप्ततरयोगिनीं तर्पयामि,

सर्वसङ्क्षोभिणीं तर्पयामि,

सर्वविद्राविणीं तर्पयामि,

सर्वाकर्षिणीं तर्पयामि,

सर्वह्लादिनीं तर्पयामि,

सर्वसम्मोहिनीं तर्पयामि,

सर्वस्तम्भिनीं तर्पयामि,

सर्वजृम्भिणीं तर्पयामि,

सर्ववशङ्करीं तर्पयामि,

सर्वरञ्जिनीं तर्पयामि,

सर्वोन्मादिनीं तर्पयामि,

सर्वार्थसाधिनीं तर्पयामि,

सर्वसम्पत्तिपूरणीं तर्पयामि,

सर्वमन्त्रमयीं तर्पयामि,

सर्वद्वन्द्वक्षयङ्करीं तर्पयामि,

सर्वसौभाग्यदायकचक्रस्वामिनीं तर्पयामि,

सम्प्रदाय योगिनीं तर्पयामि,

सर्वसिद्धिप्रदां तर्पयामि,

सर्वसम्पत्प्रदां तर्पयामि,

सर्वप्रियङ्करीं तर्पयामि,

सर्वमङ्गलकारिणीं तर्पयामि,

सर्वकामप्रदां तर्पयामि,

सर्वदुःखविमोचनीं तर्पयामि,

सर्वमृत्युप्रशमनीं तर्पयामि,

सर्वविघ्ननिवारिणीं तर्पयामि,

सर्वाङ्गसुन्दरीं तर्पयामि,

सर्वसौभाग्यदायिनीं तर्पयामि,

सर्वार्थसाधक चक्रस्वामिनीं तर्पयामि,

कुलोत्तीर्णयोगिनीं तर्पयामि,

सर्वज्ञां तर्पयामि,

सर्वशक्तीं तर्पयामि,

सर्वैश्वर्यप्रदां तर्पयामि,

सवज्ञानमयीं तर्पयामि,

सर्वव्याधिविनाशिनीं तर्पयामि,

सर्वाधार स्वरूपाईं तर्पयामि,

सर्वपापहराईं तर्पयामि,

सर्वानन्दमयीं तर्पयामि,

सर्वरक्षास्वरूपिणीं तर्पयामि,

सर्वेप्सितफलप्रदां तर्पयामि,

सर्वरक्षाकर चक्रस्वामिनीं तर्पयामि,

निगर्भयोगिनीं तर्पयामि,

वशिनीं तर्पयामि,

कामेश्वरीं तर्पयामि,

मोदिनीं तर्पयामि,

विमलां तर्पयामि,

अरुणां तर्पयामि,

जयिनीं तर्पयामि,

सर्वेश्वरीं तर्पयामि,

कौलिनीं तर्पयामि,

सर्वरोगहरचक्रस्वामिनीं तर्पयामि,

रहस्ययोगिनीं तर्पयामि,

बाणिनीं तर्पयामि,

चापिनीं तर्पयामि,

पाशिनीं तर्पयामि,

अङ्कुशिनीं तर्पयामि,

महाकामेश्वरीं तर्पयामि,

महावज्रेश्वरीं तर्पयामि,

महाभगमालिनीं तर्पयामि,

महाश्रीसुन्दरीं तर्पयामि,

सर्वसिद्धिप्रदचक्रस्वामिनीं तर्पयामि,

अतिरहस्ययोगिनीं तर्पयामि,

श्री श्री महाभट्टारिकां तर्पयामि,

सर्वानन्दमय चक्रस्वामिनीं तर्पयामि,

परापररहस्ययोगिनीं तर्पयामि,

त्रिपुरां तर्पयामि,

त्रिपुरेशीं तर्पयामि,

त्रिपुरसुन्दरीं तर्पयामि,

त्रिपुरवासिनीं तर्पयामि,

त्रिपुराश्रियं तर्पयामि,

त्रिपुरमालिनीं तर्पयामि,

त्रिपुरसिद्धां तर्पयामि,

त्रिपुराम्बां तर्पयामि,

महात्रिपुरसुन्दरीं तर्पयामि,

महामहेश्वरीं तर्पयामि,

महामहाराज्ञीं तर्पयामि,

महामहाशक्तीं तर्पयामि,

महामहागुप्तां तर्पयामि,

महामहाज्ञप्तां तर्पयामि,

महामहानन्दां तर्पयामि,

महामहास्कन्धां तर्पयामि,

महामहाशयां तर्पयामि,

महामहा श्रीचक्रनगर साम्राज्ञीं तर्पयामि,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 1754##,

---

--,

शुद्धमाल महामन्त्रं,

शुक्ळपञ्चमि 5 कृष्णएकादशि,

अस्य श्रीशुद्धशक्ति जयान्तमाला महामन्त्रस्य

वागीन्द्रियाधिष्ठाय्यम्सुमदादित्य ऋषये नमः, पङ्क्ति चन्दसे

नमः, सात्त्विक ह्रीङ्कार भट्टारकपीठस्थित

हृदयकामेश्वराङ्ग निलयायै हृल्लेखालळिता महाभट्टारिकायै

देवतायै नमः, ऐं बीजं, क्लीं शक्तिः, सौः कीलकं,,

वाक्सिद्ध्यर्थं जपे विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः कर-षडङ्गन्यासौः,

ध्यानम्,

वाक्सिद्धिर्त्विविताभोक्ता शापानुग्रहकारिणि,

महाकवित्वरूपा च भक्तस्तेन त्वयास्पतः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरी जय जय,

हृदयदेवी जय जय,

शिरोदेवी जय जय,

शिखादेवी जय जय,

कवचदेवी जय जय,

नेत्रदेवी जय जय,

अस्त्रदेवी जय जय,

कामेश्वरी जय जय,

भगमालिनी जय जय,

नित्यक्लिन्ने जय जय,

भेरुण्डे जय जय,

वह्निवासिनी जय जय,

महावज्रेश्वरी जय जय,

shivadUtI jaya jaya,

tvarite jaya jaya,

kulasundarI jaya jaya,

nitye jaya jaya,

nIlapatAke jaya jaya,

vijaye jaya jaya,

सर्वमङ्गले जय जय,

jvAlAmAlinI jaya jaya,

citre jaya jaya,

महानित्ये जय जय,

परमेश्वरपरमेश्वरी जय जय,

मित्रेशमयी जय जय,

षष्ठीशमयी जय जय,

उड्डीशमयी जय जय,

चर्यानाथमयी जय जय,

लोपामुद्रामयी जय जय,

अगस्त्यमयी जय जय,

कालतापनमयी जय जय,

धर्माचार्यमयी जय जय,

मुक्तकेशीश्वरमयी जय जय,

दीपकलानाथमयी जय जय,

विष्णुदेवमयी जय जय,

प्रभाकरदेवमयी जय जय,

तेजोदेवमयी जय जय,

मनोजदेवमयी जय जय,

कल्याणदेवमयी जय जय,

रत्नदेवमयी जय जय,

वासुदेवमयी जय जय,

श्रीरामानन्दमयी जय जय,

अणिमासिद्धे जय जय,

लघिमासिद्धे जय जय,

महिमासिद्धे जय जय,

Ishitvasiddhe jaya jaya,

vashitvasiddhe jaya jaya,

प्राकाम्यसिद्धे जय जय,

bhukti siddhe jaya jaya,

इच्चासिद्धे जय जय,

प्राप्तिसिद्धे जय जय,

sarvakAmasiddhe jaya jaya,

brAhmI jaya jaya,

माहेश्वरी जय जय,

कौमारी जय जय,

vaiShNavI jaya jaya,

vArAhI jaya jaya,

mAhendrI jaya jaya,

cAmunDe jaya jaya,

महालक्ष्मी जय जय,

सर्वसङ्क्षोभिणी जय जय,

सर्वविद्राविणी जय जय,

सर्वाकर्षिणी जय जय,

सर्ववशङ्करी जय जय,

सर्वोन्मादिनी जय जय,

सर्वमहाङ्कुशे जय जय,

सर्वखेचरी जय जय,

सर्वबीजे जय जय,

सर्वयोने जय जय,

सर्वत्रिखण्डे जय जय,

त्रैलोक्यमोहनचक्रस्वामिणी जय जय,

प्रकटयोगिनी जय जय,

कामाकर्षिणी जय जय,

बुद्ध्याकर्षिणी जय जय,

अहङ्काराकर्षिणी जय जय,

शब्दाकर्षिणी जय जय,

स्पर्शाकर्षिणी जय जय,

रूपाकर्षिणी जय जय,

रसाकर्षिणी जय जय,

गन्धाकर्षिणी जय जय,

चित्ताकर्षिणी जय जय,

धैर्याकर्षिणी जय जय,

स्मृत्याकर्षिणी जय जय,

नामाकर्षिणी जय जय,

बीजाकर्षिणी जय जय,

आत्माकर्षिणी जय जय,

अमृताकर्षिणी जय जय,

शरीराकर्षिणी जय जय,

सर्वाशापरिपूरकचक्रस्वामिणी जय जय,

गुप्तयोगिणी जय जय,

अनङ्गकुसुमे जय जय,

अनङ्गमेखले जय जय,

अनङ्गमदने जय जय,

अनङ्गमदनातुरे जय जय,

अनङ्गरेखे जय जय,

अनङ्गवेगिणी जय जय,

अनङ्गाङ्कुशे जय जय,

अनङ्गमालिणी जय जय,

सर्वसङ्क्षोभणचक्रस्वामिणी जय जय,

गुप्ततरयोगिणी जय जय,

सर्वसङ्क्षोभिणी जय जय,

सर्वविद्राविणि जय जय,

सर्वाकर्षिणी जय जय,

सर्वह्लादिणी जय जय,

सर्वसम्मोहिणी जय जय,

सर्वस्तम्भिणी जय जय,

सर्वजृम्भिणि जय जय,

सर्ववशङ्करी जय जय,

सर्वरञ्जिणी जय जय,

सर्वोन्मादिणी जय जय,

सर्वार्थसाधिके जय जय,

सर्वसम्पत्तिपूरिणी जय जय,

सर्वमन्त्रमयी जय जय,

सर्वद्वन्द्वक्षयङ्करी जय जय,

सर्वसौभाग्यदायक चक्रस्वामिणी जय जय,

सम्प्रदाय योगिणी जय जय,

sarvasiddhiprade jaya jaya,

sarvasampatprade jaya jaya,

सर्वप्रियङ्करी जय जय,

सर्वमङ्गलकारिणी जय जय,

सर्वकामप्रदे जय जय,

सर्वदुःखविमोचणी जय जय,

सर्वमृत्युप्रशमणी जय जय,

सर्वविघ्ननिवारिणि जय जय,

सर्वाङ्गसुन्दरी जय जय,

सर्वसौभाग्यदायिणी जय जय,

सर्वार्थसाधकचक्रस्वामिणी जय जय,

कुलोत्तीर्णयोगिणी जय जय,

सर्वज्ञे जय जय,

सर्वशक्ते जय जय,

सर्वैश्वर्यप्रदायिणी जय जय,

सवज्ञानमयी जय जय,

सर्वव्याधिविनाशिणी जय जय,

सर्वाधारस्वरूपे जय जय,

सर्वपापहरे जय जय,

सर्वानन्दमये जय जय,

सर्वरक्षास्वरूपिणि जय जय,

सर्वेप्सितफलप्रदे जय जय,

सर्वरक्षाकरचक्रस्वामिणी जय जय,

निगर्भयोगिणी जय जय,

वशिणी जय जय,

kAmeshvarI jaya jaya,

modiNI jaya jaya,

vimale jaya jaya,

aruNe jaya jaya,

jayiNI jaya jaya,

सर्वेश्वरी जय जय,

कौलिणी जय जय,

सर्वरोगहरचक्रस्वामिणी जय जय,

रहस्ययोगिणी जय जय,

बाणिणी जय जय,

चापिणी जय जय,

पाशिणी जय जय,

अङ्कुशिणी जय जय,

महाकामेश्वरी जय जय,

महावज्रेश्वरी जय जय,

महाभगमालिणी जय जय,

महाश्रीसुन्दरी जय जय,

सर्वसिद्धिप्रदचक्रस्वामिणी जय जय,

अतिरहस्ययोगिणी जय जय,

श्री श्री महाभट्टारिके जय जय,

सर्वानन्दमयचक्रस्वामिणी जय जय,

parApararahasyayogiNI jaya jaya,

tripure jaya jaya,

tripureshi jaya jaya,

tripurasundarI jaya jaya,

tripuravAsiNI jaya jaya,

tripurAshrIH jaya jaya,

tripuramAliNI jaya jaya,

tripurasiddhe jaya jaya,

त्रिपुराम्ब जय जय,

महात्रिपुरसुन्दरी जय जय,

महामहेश्वरी जय जय,

महामहाराज्ञि जय जय,

महामहाशक्ते जय जय,

महामहागुप्ते जय जय,

महामहाज्ञप्ते जय जय,

महामहानन्दे जय जय,

महामहास्कन्धे जय जय,

महामहाशये जय जय,

महामहा श्रीचक्रनगरसाम्राज्ञि जय जय,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

 

##number of letters in this mala 1753##,

---

------,

शुद्धमाल महामन्त्रं,

शुक्ळ षष्ठि 6 कृष्ण दशमि,

अस्य श्रीशुद्धशिवसम्बुध्यन्तमाला महामन्त्रस्य

घ्राणेन्त्रियाधिष्ठायि भगादित्य ऋषये नमः, त्रिष्टुप् चन्दसे

नमः, भोगद हकार भट्टारकपीठस्थित हलिनीलळिता

मण्डिताङ्गाय हलिककामेश्वर महाभट्टारिकायए देवतायै नमः,

ऐं बीजं, क्लीं शक्तिः, सौः कीलकं,,

देहसिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

तता सिद्ध्यति ते भक्तो यश्शरीरस्य पार्वति,

तप्तकाञ्चन केळर्स्य कथापि क्वापि न क्षयः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दर, हृदयदेव, शिरोदेव,

शिखादेव, कवचदेव, नेत्रदेव, आस्त्रदेव, कामेश्वर,

भगमालिन्, नित्यक्लिन्न, भेरुण्ड, वह्निवासिन्, महावज्रेश्वर,

शिवदूत, त्वरित, कुलसुन्दर, नित्य, नीलपताक, विजय,

सर्वमङ्गल, ज्वालामालिन्, चित्र, महानित्य,

परमेश्वरपरमेश्वर, मित्रेशमय, षष्ठीशमय,

उड्डीशमय, चर्यानाथमय, लोपामुद्रामय, अगस्त्यमय,

कालतापनमय, धर्माचार्यमय, मुक्तकेशीश्वरमय,

दीपकलानाथमय, विष्णुदेवमय, प्रभाकरदेवमय, तेजोदेवमय,

मनोजदेवमय, कल्याणदेवमय, रत्नदेवमय, वासुदेवमय,

श्रीरामानन्दमय, अणिमासिद्धे, लघिमासिद्धे, महिमासिद्ध,

ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्ति सिद्ध,

इच्चासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे, ब्राह्म, माहेश्वर,

कौमार, वैष्णव, वाराह, माहेन्द्र, चामुन्ड, महालक्ष्मिः,

सर्वसङ्क्षोभिन्, सर्वविद्राविण्, सर्वाकर्षिन्, सर्ववशङ्कर,

सर्वोन्मादिन्, सर्वमहाङ्कुश, सर्वखेचर, सर्वबीज, सर्वयोने,

सर्वत्रिखण्ड, त्रैलोक्यमोहन चक्रस्वामिन्, प्रकटयोगिन्,

कामाकर्षिण्, बुद्ध्याकर्षिण, अहङ्काराकर्षिण, शब्दाकर्षिण,

स्पर्शाकर्षिण, रूपाकर्षिण, रसाकर्षिण, गन्धाकर्षिण,

चित्ताकर्षिण, धैर्याकर्षिण, स्मृत्याकर्षिण, नामाकर्षिण,

बीजाकर्षिण्, आत्माकर्षिण्, अमृताकर्षिण, शरीराकर्षिण,

सर्वाशापरिपूरक चक्रस्वामिन्, गुप्तयोगिन्न, अनङ्गकुसुम,

अनङ्गमेखल, अनङ्गमदन, अनङ्गमदनातुर, अनङ्गरेख,

अनङ्गवेगिन्न, अनङ्गाङ्कुश, अनङ्गमालिन्,

सर्वसङ्क्षोभणचक्रस्वामिन्, गुप्ततरयोगिन्, सर्वसङ्क्षोभिन्,

सर्वविद्राविण्, सर्वाकर्षिन्, सर्वह्लादिन्, सर्वसम्मोहिन्,

सर्वस्तम्भिन्, सर्वजृम्भिन्, सर्ववशङ्कर, सर्वरञ्जिन्,

सर्वोन्मादिन्, सर्वार्थसाधिन्, सर्वसम्पत्तिपूरण, सर्वमन्त्रमय,

सर्वद्वन्द्वक्षयङ्कर, सर्वसौभाग्यदायक चक्रस्वामिन्,

सम्प्रदाय योगिन्, सर्वसिद्धिप्रद, सर्वसम्पत्प्रद,

सर्वप्रियङ्कर, सर्वमङ्गलकारिन्, सर्वकामप्रद,

सर्वदुःखविमोचिन्, सर्वमृत्युप्रशमन, सर्वविघ्ननिवारिन्,

सर्वाङ्गसुन्दर, सर्वसौभाग्यदायिन्, सर्वार्थसाधक चक्रस्वामिन्,

कुलोत्तीर्णयोगिन्, सर्वज्ञ, सर्वशक्ते, सर्वैश्वर्यप्रद,

सवज्ञानमय, सर्वव्याधिविनाशिन्, सर्वाधार स्वरूप,

सर्वपापहर, सर्वानन्दमय, सर्वरक्षास्वरूपिण्,

सर्वेप्सितफलप्रद, सर्वरक्षाकर चक्रस्वामिन्, निगर्भयोगिन्,

वशिन्, कामेश्वर, मोदिन्, विमल, अरुण, जयिन्, सर्वेश्वर,

कौलिन्, सर्वरोगहरचक्रस्वामिन्, रहस्ययोगिन्, बाणिन्, चापिन्,

पाशिन्, अङ्कुशिन्, महाकामेश्वर, महावज्रेश्वर, महाभगमालिन्,

महाश्रीसुन्दर, सर्वसिद्धिप्रदचक्रस्वामिन्, अतिरहस्ययोगिन्, श्री

श्री महाभट्टारिक, सर्वानन्दमय चक्रस्वामिन्,

परापररहस्ययोगिन्, त्रिपुर, त्रिपुरेश, त्रिपुरसुन्दर,

त्रिपुरवासिन्, त्रिपुराश्री, त्रिपुरमालिन्, त्रिपुरसिद्ध, त्रिपुराम्ब,

महात्रिपुरसुन्दर, महामहेश्वर, महामहाराज, महामहाशक्ते,

महामहागुप्त, महामहाज्ञप्ते, महामहानन्द, महामहास्पन्द,

महामहाशय, महामहा श्रीचक्रनगरसाम्राज नमस्ते नमस्ते

नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 981##,

---

-,

शुद्धमाल महामन्त्रं,

शुक्ळ सप्तमि 7 कृष्ण नवमि,

अस्य श्रीशुद्धशिव नमोन्तमालामहामन्त्रस्य

जिह्वेन्त्रियाधिष्ठायीन्द्रादित्य ऋषये नमः, जगती चन्दसे नमः

भोगद सकार भट्टारकपीठस्थित सरस्वतीलळिता मण्डिताङ्काय

सर्वञ्जकामेश्वर महाभट्टारकाय देवतायै नमः, ऐं बीजं,

क्लीं शक्तिः, सौः कीलकं,,

लोह सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

 

त्वत्भक्त हस्तस्पर्शेन लोहोभ्यष्टवितः शिवे,

काङ्चनी भावमाप्नोति यता स्याश्शिवतुल्यता,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दराय नमः पादुकां पूजयामि,

हृदयदेवाय नमः पादुकां पूजयामि,

शिरोदेवाय नमः पादुकां पूजयामि,

शिखादेवाय नमः पादुकां पूजयामि,

कवचदेवाय नमः पादुकां पूजयामि,

नेत्रदेवाय नमः पादुकां पूजयामि,

अस्त्रदेवाय नमः पादुकां पूजयामि,

कामेश्वराय नमः पादुकां पूजयामि,

भगमालिने नमः पादुकां पूजयामि,

नित्यक्लिन्नाय नमः पादुकां पूजयामि,

भेरुण्डाय नमः पादुकां पूजयामि,

वह्निवासिने नमः पादुकां पूजयामि,

महावज्रेश्वराय नमः पादुकां पूजयामि,

शिवदूताय नमः पादुकां पूजयामि,

त्वरिताय नमः पादुकां पूजयामि,

कुलसुन्दराय नमः पादुकां पूजयामि,

नित्याय नमः पादुकां पूजयामि,

नीलपताकाय नमः पादुकां पूजयामि,

विजयाय नमः पादुकां पूजयामि,

सर्वमङ्गलाय नमः पादुकां पूजयामि,

ज्वालामालिने नमः पादुकां पूजयामि,

चित्राय नमः पादुकां पूजयामि,

महानित्याय नमः पादुकां पूजयामि,

परमेश्वरपरमेश्वराय नमः पादुकां पूजयामि,

मित्रेशमयाय नमः पादुकां पूजयामि,

षष्ठीशमयाय नमः पादुकां पूजयामि,

उड्डीशमयाय नमः पादुकां पूजयामि,

चर्यानाथमयाय नमः पादुकां पूजयामि,

लोपामुद्रामयाय नमः पादुकां पूजयामि,

अगस्त्यमयाय नमः पादुकां पूजयामि,

कालतापनमयाय नमः पादुकां पूजयामि,

धर्माचार्यमयाय नमः पादुकां पूजयामि,

मुक्तकेशीश्वरमयाय नमः पादुकां पूजयामि,

दीपकलानाथमयाय नमः पादुकां पूजयामि,

विष्णुदेवमयाय नमः पादुकां पूजयामि,

प्रभाकरदेवमयाय नमः पादुकां पूजयामि,

तेजोदेवमयाय नमः पादुकां पूजयामि,

मनोजदेवमयाय नमः पादुकां पूजयामि,

कल्याणदेवमयाय नमः पादुकां पूजयामि,

रत्नदेवमयाय नमः पादुकां पूजयामि,

वासुदेवमयाय नमः पादुकां पूजयामि,

श्रीरामानन्दमयाय नमः पादुकां पूजयामि,

अणिमासिद्धाय नमः पादुकां पूजयामि,

लघिमासिद्धाय नमः पादुकां पूजयामि,

महिमासिद्धाय नमः पादुकां पूजयामि,

ईशित्वसिद्धाय नमः पादुकां पूजयामि,

वशित्वसिद्धाय नमः पादुकां पूजयामि,

प्राकाम्यसिद्धाय नमः पादुकां पूजयामि,

भुक्तिसिद्धाय नमः पादुकां पूजयामि,

इच्चासिद्धाय नमः पादुकां पूजयामि,

प्राप्तिसिद्धाय नमः पादुकां पूजयामि,

सर्वकामसिद्धाय नमः पादुकां पूजयामि,

ब्राह्माय नमः पादुकां पूजयामि,

माहेश्वराय नमः पादुकां पूजयामि,

कुमाराय नमः पादुकां पूजयामि,

विष्णवे नमः पादुकां पूजयामि,

वराहाय नमः पादुकां पूजयामि,

महेन्द्राय नमः पादुकां पूजयामि,

चामुन्डाय नमः पादुकां पूजयामि,

महालक्ष्म्ये नमः पादुकां पूजयामि,

सर्वसङ्क्षोभिणे नमः पादुकां पूजयामि,

सर्वविद्राविणे नमः पादुकां पूजयामि,

सर्वाकर्षिणे नमः पादुकां पूजयामि,

सर्ववशङ्कराय नमः पादुकां पूजयामि,

सर्वोन्मादिने नमः पादुकां पूजयामि,

सर्वमहाङ्कुशाय नमः पादुकां पूजयामि,

सर्वखेचराय नमः पादुकां पूजयामि,

सर्वबीजाय नमः पादुकां पूजयामि,

सर्वयोनये नमः पादुकां पूजयामि,

सर्वत्रिखण्डाय नमः पादुकां पूजयामि,

त्रैलोक्यमोहनचक्रस्वामिने नमः पादुकां पूजयामि,

प्रकटयोगिने नमः पादुकां पूजयामि,

कामाकर्षिणे नमः पादुकां पूजयामि,

बुद्ध्याकर्षिणे नमः पादुकां पूजयामि,

अहङ्काराकर्षिणे नमः पादुकां पूजयामि,

शब्दाकर्षिणे नमः पादुकां पूजयामि,

स्पर्शाकर्षिणे नमः पादुकां पूजयामि,

रूपाकर्षिणे नमः पादुकां पूजयामि,

रसाकर्षिणे नमः पादुकां पूजयामि,

गन्धाकर्षिणे नमः पादुकां पूजयामि,

चित्ताकर्षिणे नमः पादुकां पूजयामि,

धैर्याकर्षिणे नमः पादुकां पूजयामि,

स्मृत्याकर्षिणे नमः पादुकां पूजयामि,

नामाकर्षिणे नमः पादुकां पूजयामि,

बीजाकर्षिणे नमः पादुकां पूजयामि,

आत्माकर्षिणे नमः पादुकां पूजयामि,

अमृताकर्षिणे नमः पादुकां पूजयामि,

शरीराकर्षिणे नमः पादुकां पूजयामि,

सर्वाशापरिपूरकचक्रस्वामिने नमः पादुकां पूजयामि,

गुप्तयोगिने नमः पादुकां पूजयामि,

अनङ्गकुसुमाय नमः पादुकां पूजयामि,

अनङ्गमेखलाय नमः पादुकां पूजयामि,

अनङ्गमदनाय नमः पादुकां पूजयामि,

अनङ्गमदनातुराय नमः पादुकां पूजयामि,

अनङ्गरेखाय नमः पादुकां पूजयामि,

अनङ्गवेगिने नमः पादुकां पूजयामि,

अनङ्गाङ्कुशाय नमः पादुकां पूजयामि,

अनङ्गमालिने नमः पादुकां पूजयामि,

सर्वसङ्क्षोभणचक्रस्वामिने नमः पादुकां पूजयामि,

गुप्ततरयोगिने नमः पादुकां पूजयामि,

सर्वसङ्क्षोभिणे नमः पादुकां पूजयामि,

सर्वविद्राविणे नमः पादुकां पूजयामि,

सर्वाकर्षिणे नमः पादुकां पूजयामि,

सर्वह्लादिने नमः पादुकां पूजयामि,

सर्वसम्मोहिने नमः पादुकां पूजयामि,

सर्वस्तम्भिने नमः पादुकां पूजयामि,

सर्वजृम्भिणे नमः पादुकां पूजयामि,

सर्ववशङ्कराय नमः पादुकां पूजयामि,

सर्वरञ्जिने नमः पादुकां पूजयामि,

सर्वोन्मादिने नमः पादुकां पूजयामि,

सर्वार्थसाधिने नमः पादुकां पूजयामि,

सर्वसम्पत्तिपूरणे नमः पादुकां पूजयामि,

सर्वमन्त्रमयाय नमः पादुकां पूजयामि,

सर्वद्वन्द्वक्षयङ्कराय नमः पादुकां पूजयामि,

सर्वसौभाग्यदायक चक्रस्वामिने नमः पादुकां पूजयामि,

सम्प्रदाय योगिने नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदाय नमः पादुकां पूजयामि,

सर्वसम्पत्प्रदाय नमः पादुकां पूजयामि,

सर्वप्रियङ्कराय नमः पादुकां पूजयामि,

सर्वमङ्गलकारिणे नमः पादुकां पूजयामि,

सर्वकामप्रदाय नमः पादुकां पूजयामि,

सर्वदुःखविमोचिने नमः पादुकां पूजयामि,

सर्वमृत्युप्रशमनाय नमः पादुकां पूजयामि,

सर्वविघ्ननिवारिणे नमः पादुकां पूजयामि,

सर्वाङ्गसुन्दराय नमः पादुकां पूजयामि,

सर्वसौभाग्यदायिने नमः पादुकां पूजयामि,

सर्वार्थसाधकचक्रस्वामिने नमः पादुकां पूजयामि,

कुलोत्तीर्णयोगिने नमः पादुकां पूजयामि,

सर्वज्ञाय नमः पादुकां पूजयामि,

®

सर्वशक्त्ये नमः पादुकां पूजयामि,

सर्वैश्वर्यप्रदाय नमः पादुकां पूजयामि,

सवज्ञानमयाय नमः पादुकां पूजयामि,

सर्वव्याधिविनाशिने नमः पादुकां पूजयामि,

सर्वाधारस्वरूपाय नमः पादुकां पूजयामि,

सर्वपापहराय नमः पादुकां पूजयामि,

सर्वानन्दमयाय नमः पादुकां पूजयामि,

सर्वरक्षास्वरूपिणे नमः पादुकां पूजयामि,

सर्वेप्सितफलप्रदाय नमः पादुकां पूजयामि,

सर्वरक्षाकरचक्रस्वामिने नमः पादुकां पूजयामि,

निगर्भयोगिने नमः पादुकां पूजयामि,

वशिने नमः पादुकां पूजयामि,

कामेश्वराय नमः पादुकां पूजयामि,

मोदिने नमः पादुकां पूजयामि,

विमलाय नमः पादुकां पूजयामि,

अरुणाय नमः पादुकां पूजयामि,

जयिने नमः पादुकां पूजयामि,

सर्वेश्वराय नमः पादुकां पूजयामि,

कौलिने नमः पादुकां पूजयामि,

सर्वरोगहरचक्रस्वामिने नमः पादुकां पूजयामि,

रहस्ययोगिने नमः पादुकां पूजयामि,

बाणिने नमः पादुकां पूजयामि,

चापिने नमः पादुकां पूजयामि,

पाशिने नमः पादुकां पूजयामि,

अङ्कुशिने नमः पादुकां पूजयामि,

महाकामेश्वराय नमः पादुकां पूजयामि,

महावज्रेश्वराय नमः पादुकां पूजयामि,

महाभगमालिने नमः पादुकां पूजयामि,

महाश्रीसुन्दरय नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदचक्रस्वामिने नमः पादुकां पूजयामि,

अतिरहस्ययोगिने नमः पादुकां पूजयामि,

श्री श्री महाभट्टारिकाय नमः पादुकां पूजयामि,

सर्वानन्दमय चक्रस्वामिने नमः पादुकां पूजयामि,

परापररहस्ययोगिने नमः पादुकां पूजयामि,

त्रिपुराय नमः पादुकां पूजयामि,

त्रिपुरेशाय नमः पादुकां पूजयामि,

त्रिपुरसुन्दराय नमः पादुकां पूजयामि,

त्रिपुरवासिने नमः पादुकां पूजयामि,

त्रिपुराश्रीये नमः पादुकां पूजयामि,

त्रिपुरमालिने नमः पादुकां पूजयामि,

त्रिपुरसिद्धाय नमः पादुकां पूजयामि,

त्रिपुराम्बाय नमः पादुकां पूजयामि,

महात्रिपुरसुन्दराय नमः पादुकां पूजयामि,

महामहेश्वराय नमः पादुकां पूजयामि,

महामहाराजाय नमः पादुकां पूजयामि,

महामहाशकाय नमः पादुकां पूजयामि,

महामहागुप्ताय नमः पादुकां पूजयामि,

महामहाज्ञप्ताय नमः पादुकां पूजयामि,

महामहानन्दाय नमः पादुकां पूजयामि,

महामहास्पन्दाय नमः पादुकां पूजयामि,

महामहाशयाय नमः पादुकां पूजयामि,

महामहा श्रीचक्रनगरसाम्राजाय नमः पादुकां पूजयामि,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 2784##,

--,

शुद्धमाल महामन्त्रं,

शुक्ळाष्टमि 8 कृष्ण अष्टमि,

अस्य श्रीशुद्धशिव स्वाहान्तमाला महामन्त्रस्य

चक्षूरिन्त्रियाधिष्ठायि विवस्व्दादित्य ऋषये नमः, अतिजगती

चन्दसे नमः, तामस ककार भट्टारकपीठस्थित कमलालळिता

मण्डिताङ्काय कालमर्द्दनकामेश्वर महाभट्टारकाय देवतायै

नमः,

ऐं बीजं क्लीं शक्तिः सौः कीलकं,

अणिमाद्यष्टैश्वर्य सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

येष्टाणुत्व महाद्ध्वाद्या स्वेच्चामात्र प्रकल्पिताः,

तव भक्तशरीराणां ते स्युर्नैर्गिका गुणाः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दराय स्वाहा,

हृदयदेवाय स्वाहा,

शिरोदेवाय स्वाहा,

शिखादेवाय स्वाहा,

कवचदेवाय स्वाहा,

नेत्रदेवाय स्वाहा,

अस्त्रदेवाय स्वाहा,

कामेश्वराय स्वाहा,

भगमालिने स्वाहा,

नित्यक्लिन्नाय स्वाहा,

भेरुण्डाय स्वाहा,

वह्निवासिने स्वाहा,

महावज्रेश्वराय स्वाहा,

शिवदूताय स्वाहा,

त्वरिताय स्वाहा,

कुलसुन्दराय स्वाहा,

नित्याय स्वाहा,

नीलपताकाय स्वाहा,

विजयाय स्वाहा,

सर्वमङ्गलाय स्वाहा,

ज्वालामालिने स्वाहा,

चित्राय स्वाहा,

महानित्याय स्वाहा,

परमेश्वरपरमेश्वराय स्वाहा,

मित्रेशमयाय स्वाहा,

षष्ठीशमयाय स्वाहा,

उड्डीशमयाय स्वाहा,

चर्यानाथमयाय स्वाहा,

लोपामुद्रामयाय स्वाहा,

अगस्त्यमयाय स्वाहा,

कालतापनमयाय स्वाहा,

धर्माचार्यमयाय स्वाहा,

मुक्तकेशीश्वरमयाय स्वाहा,

दीपकलानाथमयाय स्वाहा,

विष्णुदेवमयाय स्वाहा,

प्रभाकरदेवमयाय स्वाहा,

तेजोदेवमयाय स्वाहा,

मनोजदेवमयाय स्वाहा,

कल्याणदेवमयाय स्वाहा,

रत्नदेवमयाय स्वाहा,

वासुदेवमयाय स्वाहा,

श्रीरामानन्दमयाय स्वाहा,

अणिमासिद्धाय स्वाहा,

लघिमासिद्धाय स्वाहा,

महिमासिद्धाय स्वाहा,

ईशित्वसिद्धाय स्वाहा,

वशित्वसिद्धाय स्वाहा,

प्राकाम्यसिद्धाय स्वाहा,

भुक्ति सिद्धाय स्वाहा,

इच्चासिद्धाय स्वाहा,

प्राप्तिसिद्धाय स्वाहा,

सर्वकामसिद्धाय स्वाहा,

ब्रह्माय स्वाहा,

महेश्वराय स्वाहा,

कुमाराय स्वाहा,

विष्णवे स्वाहा,

वराहाय स्वाहा,

महेन्द्राय स्वाहा,

चामुन्डाय स्वाहा,

महालक्ष्म्ये स्वाहा,

सर्वसङ्क्षोभिणे स्वाहा,

सर्वविद्राविणे स्वाहा,

सर्वाकर्षिणे स्वाहा,

सर्ववशङ्कराय स्वाहा,

सर्वोन्मादिने स्वाहा,

सर्वमहाङ्कुशाय स्वाहा,

सर्वखेचराय स्वाहा,

सर्वबीजाय स्वाहा,

सर्वयोनये स्वाहा,

सर्वत्रिखण्डाय स्वाहा,

त्रैलोक्यमोहनचक्रस्वामिने स्वाहा,

प्रकटयोगिने स्वाहा,

कामाकर्षिणे स्वाहा,

बुद्ध्याकर्षिणे स्वाहा,

अहङ्काराकर्षिणे स्वाहा,

शब्दाकर्षिणे स्वाहा,

स्पर्शाकर्षिणे स्वाहा,

रूपाकर्षिणे स्वाहा,

रसाकर्षिणे स्वाहा,

गन्धाकर्षिणे स्वाहा,

चित्ताकर्षिणे स्वाहा,

धैर्याकर्षिणे स्वाहा,

स्मृत्याकर्षिणे स्वाहा,

नामाकर्षिणे स्वाहा,

बीजाकर्षिणे स्वाहा,

आत्माकर्षिणे स्वाहा,

अमृताकर्षिणे स्वाहा,

शरीराकर्षिणे स्वाहा,

सर्वाशापरिपूरकचक्रस्वामिने स्वाहा,

गुप्तयोगिने स्वाहा,

अनङ्गकुसुमाय स्वाहा,

अनङ्गमेखलाय स्वाहा,

अनङ्गमदनाय स्वाहा,

अनङ्गमदनातुराय स्वाहा,

अनङ्गरेखाय स्वाहा,

अनङ्गवेगिने स्वाहा,

अनङ्गाङ्कुशाय स्वाहा,

अनङ्गमालिने स्वाहा,

सर्वसङ्क्षोभणचक्रस्वामिने स्वाहा,

गुप्ततरयोगिने स्वाहा,

सर्वसङ्क्षोभिणे स्वाहा,

सर्वविद्राविणे स्वाहा,

सर्वाकर्षिणे स्वाहा,

सर्वह्लादिने स्वाहा,

सर्वसम्मोहिने स्वाहा,

सर्वस्तम्भिने स्वाहा,

सर्वजृम्भिणे स्वाहा,

सर्ववशङ्कराय स्वाहा,

सर्वरञ्जिने स्वाहा,

सर्वोन्मादिने स्वाहा,

सर्वार्थसाधिने स्वाहा,

सर्वसम्पत्तिपूरणाय स्वाहा,

सर्वमन्त्रमयाय स्वाहा,

सर्वद्वन्द्वक्षयङ्कराय स्वाहा,

सर्वसौभाग्यदायकचक्रस्वामिने स्वाहा,

सम्प्रदाय योगिने स्वाहा,

सर्वसिद्धिप्रदाय स्वाहा,

सर्वसम्पत्प्रदाय स्वाहा,

सर्वप्रियङ्कराय स्वाहा,

सर्वमङ्गलकारिणे स्वाहा,

सर्वकामप्रदाय स्वाहा,

सर्वदुःखविमोचिने स्वाहा,

सर्वमृत्युप्रशमनाय स्वाहा,

सर्वविघ्ननिवारिणे स्वाहा,

सर्वाङ्गसुन्दराय स्वाहा,

सर्वसौभाग्यदायिने स्वाहा,

सर्वार्थसाधक चक्रस्वामिने स्वाहा,

कुलोत्तीर्णयोगिने स्वाहा,

सर्वज्ञाय स्वाहा,

सर्वशक्ताय स्वाहा,

सर्वैश्वर्यप्रदाय स्वाहा,

सवज्ञानमयाय स्वाहा,

सर्वव्याधिविनाशिने स्वाहा,

सर्वाधारस्वरूपाय स्वाहा,

सर्वपापहराय स्वाहा,

सर्वानन्दमयाय स्वाहा,

सर्वरक्षास्वरूपिणे स्वाहा,

सर्वेप्सितफलप्रदाय स्वाहा,

सर्वरक्षाकरचक्रस्वामिने स्वाहा,

निगर्भयोगिने स्वाहा,

वशिने स्वाहा,

कामेश्वराय स्वाहा,

मोदिने स्वाहा,

विमलाय स्वाहा,

अरुणाय स्वाहा,

जयिने स्वाहा,

सर्वेश्वराय स्वाहा,

कौलिने स्वाहा,

सर्वरोगहरचक्रस्वामिने स्वाहा,

रहस्ययोगिने स्वाहा,

बाणिने स्वाहा,

चापिने स्वाहा,

पाशिने स्वाहा,

अङ्कुशिने स्वाहा,

महाकामेश्वराय स्वाहा,

महावज्रेश्वराय स्वाहा,

महाभगमालिने स्वाहा,

महाश्रीसुन्दरय स्वाहा,

सर्वसिद्धिप्रदचक्रस्वामिने स्वाहा,

अतिरहस्ययोगिने स्वाहा,

श्री श्री महाभट्टारकाय स्वाहा,

सर्वानन्दमय चक्रस्वामिने स्वाहा,

परापररहस्ययोगिने स्वाहा,

त्रिपुराय स्वाहा,

त्रिपुरेशाय स्वाहा,

त्रिपुरसुन्दराय स्वाहा,

त्रिपुरवासिने स्वाहा,

त्रिपुराश्रीये स्वाहा,

त्रिपुरमालिने स्वाहा,

त्रिपुरसिद्धाय स्वाहा,

त्रिपुराम्बाय स्वाहा,

महात्रिपुरसुन्दराय स्वाहा,

महामहेश्वराय स्वाहा,

महामहाराजाय स्वाहा,

महामहाशक्ताय स्वाहा,

महामहागुप्ताय स्वाहा,

महामहाज्ञप्ताय स्वाहा,

महामहानन्दाय स्वाहा,

महामहास्पन्दाय स्वाहा,

महामहाशयाय स्वाहा,

महामहा श्रीचक्रनगरसाम्राजाय स्वाहा,

नमस्ते नमस्ते नमस्ते नमस्ते त्रिः स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 1517##,

---

-

शुद्धमाल महामन्त्रं,

शुक्ळ नवमि 9 कृष्ण सप्तमि,

,

 

अस्य श्रीशुद्धशिव तर्प्पणान्तमाला महामन्त्रस्य

त्वकिन्त्रियाधिष्ठायि पूषादित्य ऋषये नमः, शक्वरि चन्दसे

नमः मोक्षद हकार भट्टारकपीठस्थित हरिवल्लभालळिता

मण्डिताङ्काय हानाद कामेश्वर महाभट्टारकाय देवतायै नमः,

ऐं बीजं क्लीं शक्तिः सौः कीलकं,

सर्व वश्य सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

शरीरमन्त्तम् प्राणाम्स्च निवेशय निजप्रत्यवत्,

तव भक्तान् निषेवन्ते वशीभूता नृपादयः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरं तर्पयामि,

हृदयदेवं तर्पयामि,

शिरोदेवं तर्पयामि,

शिखादेवं तर्पयामि,

कवचदेवं तर्पयामि,

नेत्रदेवं तर्पयामि,

अस्त्रदेवं तर्पयामि,

कामेश्वरं तर्पयामि,

भगमालिनं तर्पयामि,

नित्यक्लिन्नं तर्पयामि,

भेरुण्डं तर्पयामि,

वह्निवासिनं तर्पयामि,

महावज्रेश्वरां तर्पयामि,

शिवदूतं तर्पयामि,

त्वरितं तर्पयामि,

कुलसुन्दरं तर्पयामि,

नित्यां तर्पयामि,

नीलपताकं तर्पयामि,

विजयं तर्पयामि,

सर्वमङ्गलं तर्पयामि,

ज्वालामालिनं तर्पयामि,

चित्रं तर्पयामि,

महानित्यं तर्पयामि,

परमेश्वरपरमेश्वरं तर्पयामि,

मित्रेशमयं तर्पयामि,

षष्ठीशमयं तर्पयामि,

उड्डीशमयं तर्पयामि,

चर्यानाथमयं तर्पयामि,

लोपामुद्रामयं तर्पयामि,

अगस्त्यमयं तर्पयामि,

कालतापनमयं तर्पयामि,

धर्माचार्यमयं तर्पयामि,

मुक्तकेशेश्वरमयं तर्पयामि,

दीपकलानाथमयं तर्पयामि,

विष्णुदेवमयं तर्पयामि,

प्रभाकरदेवमयं तर्पयामि,

तेजोदेवमयं तर्पयामि,

मनोजदेवमयं तर्पयामि,

कल्याणदेवमयं तर्पयामि,

रत्नदेवमयं तर्पयामि,

वासुदेवमयं तर्पयामि,

श्रीरामानन्दमयं तर्पयामि,

अणिमासिद्धिं तर्पयामि,

लघिमासिद्धं तर्पयामि,

महिमासिद्धं तर्पयामि,

ईशित्वसिद्धं तर्पयामि,

वशित्वसिद्धं तर्पयामि,

प्राकाम्यसिद्धं तर्पयामि,

भुक्तिसिद्धं तर्पयामि,

इच्चासिद्धं तर्पयामि,

प्राप्तिसिद्धं तर्पयामि,

सर्वकामसिद्धं तर्पयामि,

ब्राह्मं तर्पयामि,

माहेश्वरं तर्पयामि,

कुमारं तर्पयामि,

विष्णुं तर्पयामि,

वराहं तर्पयामि,

महेन्द्रं तर्पयामि,

चामुन्डां तर्पयामि,

महालक्ष्मं तर्पयामि,

सर्वसङ्क्षोभिणं तर्पयामि,

सर्वविद्राविणं तर्पयामि,

सर्वाकर्षणं तर्पयामि,

सर्ववशङ्करं तर्पयामि,

सर्वोन्मादनं तर्पयामि,

सर्वमहाङ्कुशां तर्पयामि,

सर्वखेचरं तर्पयामि,

सर्वबीजं तर्पयामि,

सर्वयोनं तर्पयामि,

सर्वत्रिखण्डं तर्पयामि,

त्रैलोक्यमोहनचक्रस्वामिनं तर्पयामि,

प्रकटयोगिनं तर्पयामि,

कामाकर्षणं तर्पयामि,

बुद्ध्याकर्षणं तर्पयामि,

अहङ्काराकर्षणं तर्पयामि,

शब्दाकर्षणं तर्पयामि,

स्पर्शाकर्षणं तर्पयामि,

रूपाकर्षणं तर्पयामि,

रसाकर्षणं तर्पयामि,

गन्धाकर्षणं तर्पयामि,

चित्ताकर्षणं तर्पयामि,

धैर्याकर्षणं तर्पयामि,

स्मृत्याकर्षणं तर्पयामि,

नामाकर्षणं तर्पयामि,

बीजाकर्षणं तर्पयामि,

आत्माकर्षणं तर्पयामि,

अमृताकर्षणं तर्पयामि,

शरीराकर्षणं तर्पयामि,

सर्वाशापरिपूरक चक्रस्वामिनं,

गुप्तयोगिनं तर्पयामि,

अनङ्गकुसुमं तर्पयामि,

अनङ्गमेखलं तर्पयामि,

अनङ्गमदनं तर्पयामि,

अनङ्गमदनातुरं तर्पयामि,

अनङ्गरेखं तर्पयामि,

अनङ्गवेगिनं तर्पयामि,

अनङ्गाङ्कुशं तर्पयामि,

अनङ्गमालिनं तर्पयामि,

सर्वसङ्क्षोभणचक्रस्वामिनं तर्पयामि,

गुप्ततरयोगिनं तर्पयामि,

सर्वसङ्क्षोभिणं तर्पयामि,

सर्वविद्राविणं तर्पयामि,

सर्वाकर्षणं तर्पयामि,

सर्वह्लादिनं तर्पयामि,

सर्वसम्मोहिनं तर्पयामि,

सर्वस्तम्भिनं तर्पयामि,

सर्वजृम्भिनं तर्पयामि,

सर्ववशङ्करं तर्पयामि,

सर्वरञ्जनं तर्पयामि,

सर्वोन्मादिनं तर्पयामि,

सर्वार्थसाधनं तर्पयामि,

सर्वसम्पत्तिपूरणं तर्पयामि,

सर्वमन्त्रमयं तर्पयामि,

सर्वद्वन्द्वक्षयङ्करं तर्पयामि,

सर्वसौभाग्यदायक चक्रस्वामिनं तर्पयामि,

सम्प्रदाय योगिनं तर्पयामि,

सर्वसिद्धिप्रदं तर्पयामि,

सर्वसम्पत्प्रदं तर्पयामि,

सर्वप्रियङ्करं तर्पयामि,

सर्वमङ्गलकारणं तर्पयामि,

सर्वकामप्रदं तर्पयामि,

सर्वदुःखविमोचनं तर्पयामि,

सर्वमृत्युप्रशमनं तर्पयामि,

सर्वविघ्ननिवारणं तर्पयामि,

सर्वाङ्गसुन्दरं तर्पयामि,

सर्वसौभाग्यदायकं तर्पयामि,

सर्वार्थसाधकचक्रस्वामिनं तर्पयामि,

कुलोत्तीर्णयोगिनं तर्पयामि,

सर्वज्ञां तर्पयामि,

सर्वशक्तं तर्पयामि,

सर्वैश्वर्यप्रदं तर्पयामि,

सवज्ञानमयं तर्पयामि,

सर्वव्याधिविनाशनं तर्पयामि,

सर्वाधार स्वरूपं तर्पयामि,

सर्वपापहरं तर्पयामि,

सर्वानन्दमयं तर्पयामि,

सर्वरक्षास्वरूपिणं तर्पयामि,

सर्वेप्सितफलप्रदं तर्पयामि,

सर्वरक्षाकरचक्रस्वामिनं तर्पयामि,

निगर्भयोगिनं तर्पयामि,

वशिनं तर्पयामि,

कामेश्वरं तर्पयामि,

मोदिनं तर्पयामि,

विमलं तर्पयामि,

अरुणं तर्पयामि,

जयिनं तर्पयामि,

सर्वेश्वरं तर्पयामि,

कौलिनं तर्पयामि,

सर्वरोगहरचक्रस्वामिनं तर्पयामि,

रहस्ययोगिनं तर्पयामि,

बाणिनं तर्पयामि,

चापिनं तर्पयामि,

पाशिनं तर्पयामि,

अङ्कुशिनं तर्पयामि,

महाकामेश्वरं तर्पयामि,

महावज्रेश्वरं तर्पयामि,

महाभगमालिनं तर्पयामि,

महाश्रीसुन्दरं तर्पयामि,

सर्वसिद्धिप्रदचक्रस्वामिनं तर्पयामि,

अतिरहस्ययोगिनं तर्पयामि,

श्री श्री महाभट्टारिकां तर्पयामि,

सर्वानन्दमयचक्रस्वामिनं तर्पयामि,

परापररहस्ययोगिनं तर्पयामि,

त्रिपुरं तर्पयामि,

त्रिपुरेशं तर्पयामि,

त्रिपुरसुन्दरं तर्पयामि,

त्रिपुरवासिनं तर्पयामि,

त्रिपुराश्रियं तर्पयामि,

त्रिपुरमालिनं तर्पयामि,

त्रिपुरसिद्धं तर्पयामि,

त्रिपुराम्बं तर्पयामि,

महात्रिपुरसुन्दरं तर्पयामि,

महामहेश्वरं तर्पयामि,

महामहाराजं तर्पयामि,

महामहाशक्तं तर्पयामि,

महामहागुप्तं तर्पयामि,

महामहाज्ञप्तं तर्पयामि,

महामहानन्दं तर्पयामि,

महामहास्कन्धं तर्पयामि,

महामहाशयं तर्पयामि,

महामहा श्रीचक्रनगर साम्राजं तर्पयामि नमस्ते नमस्ते नमस्ते

स्वाहा श्रं ह्रम् ऐं,

##number of letters in this mala 1754##,

----------------------------,

शुद्धमाल महामन्त्रं,

शुक्ळ दशमि 10 कृष्णषष्ठि,

अस्य श्रीशुद्धशिव जयान्तमाला महामन्त्रस्य

श्रोत्रेन्त्रियाधिष्ठायि सवित्रादित्य ऋषये नमः, अतिशक्वरी

चन्दसे नमः, तामस लकार भट्टारकपीठस्थित लक्ष्मीलळिता

मण्डिताङ्काय ललज्जिह्वा कामेश्वर महाभट्टारकाय देवतायै नमः,

ऐं बीजं क्लीं शक्तिः सौः कीलकं,

सर्वाकर्षण सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

लोहप्राकारसम्गुप्ता निकतैयन्त्रिता अपि,

त्वत्भक्तैः कृष्यमाणास्च समयान्तयेव योषितः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरा जय जय,

हृदयदेवा जय जय,

शिरोदेवा जय जय,

शिखादेवा जय जय,

कवचदेवा जय जय,

नेत्रदेवा जय जय,

अस्त्रदेवा जय जय,

कामेश्वरा जय जय,

भगमालिना जय जय,

नित्यक्लिन्ना जय जय,

भेरुण्डा जय जय,

वह्निवासिना जय जय,

महावज्रेश्वरा जय जय,

शिवदूता जय जय,

त्वरिता जय जय,

कुलसुन्दरा जय जय,

नित्या जय जय,

नीलपताका जय जय,

विजया जय जय,

सर्वमङ्गला जय जय,

ज्वालामालिना जय जय,

चित्रा जय जय,

महानित्या जय जय,

परमेश्वरपरमेस्वरा जय जय,

मित्रेशमया जय जय,

षष्ठीशमया जय जय,

उड्डीशमया जय जय,

चर्यानाथमया जय जय,

लोपामुद्रामया जय जया,

अगस्त्यमया जय जय,

कालतापनमया जय जय,

धर्माचार्यमया जय जय,

मुक्तकेशीश्वरमया जय जय,

दीपकलानाथमया जय जय,

विष्णुदेवमया जय जय,

प्रभाकरदेवमया जय जय,

तेजोदेवमया जय जय,

मनोजदेवमया जय जय,

कल्याणदेवमया जय जय,

रत्नदेवमया जय जय,

वासुदेवमया जय जय,

श्रीरामानन्दमया जय जया,

अणिमासिद्धा जय जय,

लघिमासिद्धा जय जय,

महिमासिद्धा जय जये,

ईशित्वसिद्धा जय जय,

वशित्वसिद्धा जय जय,

प्राकाम्यसिद्धा जय जय,

bhukti siddha jaya jaye,

इच्चासिद्धा जय जय,

प्राप्तिसिद्धा जय जय,

sarvakAmasiddhA jaya jaya,

brAhmA jaya jaya,

माहेश्वर जय जय,

कुमार जय जय,

vaiShNu jaya jaya,

varAha jaya jaya,

mshendra jaya jaya,

cAmunDa jaya jaya,

महालक्ष्मि जय जय,

सर्वसङ्क्षोभिणे जय जय,

सर्वविद्राविणे जय जय,

सर्वाकर्षैणे जय जय,

सर्ववशङ्करा जय जय,

सर्वोन्मादिने जय जय,

सर्वमहाङ्कुशा जय जय,

सर्वखेचरा जय जय,

सर्वबीज जया जय,

सर्वयोने जय जय,

सर्वत्रिखण्डा जय जय,

त्रैलोक्यमोहनचक्रस्वामिने जय जय,

प्रकटयोगिने जय जय,

कामाकर्षणे जय जय,

बुद्ध्याकर्षणे जय जया,

अहङ्काराकर्षणे जय जय,

शब्दाकर्षिण जय जय,

स्पर्शाकर्षणे जय जय,

रूपाकर्षिण जय जय,

रसाकर्षणे जय जय,

गन्धाकर्षणे जय जय,

चित्ताकर्षणे जय जय,

धैर्याकर्षणे जय जय,

स्मृत्याकर्षणे जय जय,

नामाकर्षणे जय जय,

बीजाकर्षणे जय जय,

आत्माकर्षणे जय जय,

अमृताकर्षणे जय जय,

शरीराकर्षणे जय जय,

सर्वाशापरिपूरकचक्रस्वामिने जय जय,

गुप्तयोगिने जय जय,

अनङ्गकुसुमा जय जया,

अनङ्गमेखला जय जया,

अनङ्गमदना जय जया,

अनङ्गमदनातुरा जय जया,

अनङ्गरेखा जय जया,

अनङ्गवेगिने जय जया,

अनङ्गाङ्कुशा जय जया,

अनङ्गमालिने जय जय,

सर्वसङ्क्षोभणचक्रस्वामिने जय जय,

गुप्ततरयोगिने जय जय,

सर्वसङ्क्षोभिने जय जय,

सर्वविद्राविणे जय जय,

सर्वाकर्षिणे जय जय,

sarvahlAdine jaya jaya,

sarvasammohine jaya jaya,

sarvastambhine jaya jaya,

सर्वजृम्भिने जय जय,

सर्ववशङ्करा जय जय,

सर्वरञ्जने जय जय,

सर्वोन्मादिने जय जय,

सर्वार्थसाधिने जय जय,

सर्वसम्पत्तिपूरणे जय जय,

सर्वमन्त्रमया जय जय,

सर्वद्वन्द्वक्षयङ्करा जय जय,

सर्वसौभाग्यदायकचक्रस्वामिने जय जय,

sampradAya yogine jaya jaya,

सर्वसिद्धिप्रदा जय जय,

सर्वसम्पत्प्रदा जय जय,

सर्वप्रियङ्करा जय जय,

सर्वमङ्गलकारिने जय जय,

सर्वकामप्रदा जय जय,

सर्वदुःखविमोचिने जय जय,

सर्वमृत्युप्रशमने जय जय,

सर्वविघ्ननिवारिने जय जय,

सर्वाङ्गसुन्दरा जय जय,

सर्वसौभाग्यदायिने जय जय,

सर्वार्थसाधकचक्रस्वामिने जय जय,

कुलोत्तीर्णयोगिने जय जय,

सर्वज्ञा जय जय,

सर्वशक्ता जय जय,

सर्वैश्वर्यप्रदा जय जय,

सवज्ञानमया जय जय,

सर्वव्याधिविनाशिने जय जय,

सर्वाधार स्वरूपा जय जय,

सर्वपापहरा जय जय,

सर्वानन्दमया जय जय,

सर्वरक्षास्वरूपिणे जय जय,

सर्वेप्सितफलप्रदा जय जय,

सर्वरक्षाकर चक्रस्वामिने जय जय,

nigarbhayogine jaya jaya,

vashine jaya jaya,

kAmeshvarA jaya jaya,

modine jaya jaya,

विमला जय जया,

aruNA jaya jaya,

jayine jaya jaya,

sarveshvarA jaya jaya,

kauline jaya jaya,

sarvarogaharacakrasvAmine jaya jaya,

rahasyayogine jaya jaya,

bANine jaya jaya,

cApine jaya jaya,

पाशिन् जय जया,

अङ्कुशिने जय जय,

महाकामेश्वरा जय जय,

महावज्रेश्वरा जय जय,

महाभगमालिने जय जय,

महाश्रीसुन्दर जय जय,

सर्वसिद्धिप्रदचक्रस्वामिने जय जय,

अतिरहस्ययोगिने जय जय,

श्री श्री महाभट्टारिक जय जय,

सर्वानन्दमय चक्रस्वामिने जय जय,

parApararahasyayogine jaya jaya,

tripurA jaya jaya,

tripureshA jaya jaya,

tripurasundarA jaya jaya,

tripuravAsine jaya jaya,

त्रिपुराश्रीर्- जय जय,

त्रिपुरमालिने जय जय,

त्रिपुरसिद्धा जय जय,

त्रिपुराम्ब जय जय,

महात्रिपुरसुन्दरा जय जय,

महामहेश्वरा जय जय,

महामहाराजा जय जय,

महामहाशक्ते जय जय,

महामहागुप्ता जय जय,

महामहाज्ञप्ते जय जय,

महामहानन्दा जय जय,

महामहास्पन्धा जय जय,

महामहाशया जय जय,

महामहा श्रीचक्रनगरसाम्राज जय जय,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 1703##,

---

--,

शुद्धमाल महामन्त्रं,

शुक्ळ एकादशि 11 कृष्ण पञ्चमि,

अस्य श्रीशुद्धशक्तिशिवमिथुन सम्बुद्ध्यन्त माला महामन्त्रस्य

अहङ्कारध्वाधिष्ठायि त्वष्ट्रादित्य ऋषये नमः, अष्टि चन्दसे

नमः, तामस ह्रीङ्कार भट्टारकपीठस्थित हिरण्यालळिता

महाभट्टारिका हृदयेश्वर कामेश्वर महाभट्टारक मिथुनाय

देवतायै नमः,

ऐं बीजं क्लीं शक्तिः सौः कीलकं,

सर्वाकर्षण सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

अम्बिके तवभक्तानामवलोकनमात्रतः,

कृत्याकृत्य विमुठाः स्युर्नरानार्यो नृपादयः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरि,

नमस्त्रिपुरसुन्दर,

हृदयदेवि,

हृदयदेव,

shirodevi,

shirodeva,

शिखादेवि,

शिखादेव,

kavacadevi,

kavacadeva,

netradevi,

netradeva,

astradeva,

astradeva,

कामेश्वरि,

कामेश्वर,

भगमालिनि,

भगमालिन्,

nityaklinne,

nityaklinna,

भेरुण्डे,

भेरुण्ड,

वह्निवासिनि,

वह्निवासिन्,

महावज्रेश्वरि,

महावज्रेश्वर,

शिवदूति,

शिवदूत,

tvarite,

tvarita,

kulasundari,

kulasundara,

nitye,

nitya,

नीलपताके,

नीलपताक,

vijaye,

vijaya,

सर्वमङ्गले,

सर्वमङ्गल,

ज्वालामालिनि,

ज्वालामालिन्,

citre,

citra,

महानित्ये,

महानित्य,

parameshvaraparameshvari,

parameshvaraparameshvara,

mitreshamayi,

mitreshamaya,

षष्ठीशमयि,

षष्ठीशमय,

उड्डीशमय,

उड्डीशमय,

चर्यानाथमयि,

चर्यानाथमय,

लोपामुद्रामयि,

लोपामुद्रामय,

agastyamayi,

agastyamaya,

कालतापनमयि,

कालतापनमय,

धर्माचार्यमयि,

धर्माचार्यमय,

मुक्तकेशीश्वरमयि,

मुक्तकेशीश्वरमय,

दीपकलानाथमयि,

दीपकलानाथमय,

विष्णुदेवमयि,

विष्णुदेवमय,

प्रभाकरदेवमयि,

प्रभाकरदेवमय,

tejodevamayi,

tejodevamaya,

manojadevamayi,

manojadevamaya,

कल्याणदेवमयि,

कल्याणदेवमय,

ratnadevamayi,

ratnadevamaya,

वासुदेवमयि,

वासुदेवमय,

श्रीरामानन्दमयि,

श्रीरामानन्दमय,

अणिमासिद्धे,

अणिमासिद्ध,

लघिमासिद्धे,

लघिमासिद्ध,

महिमासिद्धे,

महिमासिद्ध,

Ishitvasiddhe,

Ishitvasiddha,

vashitvasiddhe,

vashitvasiddha,

प्राकाम्यसिद्धे,

प्राकाम्यसिद्ध,

bhuktisiddhe,

bhukti siddha,

इच्चासिद्ध,

इच्चासिद्ध,

प्राप्तिसिद्धे,

प्राप्तिसिद्ध,

सर्वकामसिद्धे,

सर्वकामसिद्ध,

ब्राह्मि,

ब्रह्म,

माहेश्वरि,

महेश्वर,

कौमारि,

कुमार,

वैष्णवि,

विष्णवे,

वाराहि,

वराह,

माहेन्द्रि,

mahendra,

cAmunDe,

cAmunDa,

महालक्ष्मि,

महालक्ष्मि,

सर्वसङ्क्षोभिणि,

सर्वसङ्क्षोभिणे,

सर्वविद्राविणि,

सर्वविद्राविणे,

सर्वाकर्षिणि,

सर्वाकर्षिण,

सर्ववशङ्करि,

सर्ववशङ्कर,

सर्वोन्मादिनि,

सर्वोन्मादिने,

सर्वमहाङ्कुशे,

सर्वमहाङ्कुश,

sarvakhecari,

sarvakhecara,

सर्वबीजे,

सर्वबीज,

sarvayone,

sarvayone,

सर्वत्रिखण्डे,

सर्वत्रिखण्ड,

त्रैलोक्यमोहन चक्रस्वामिनि,

त्रैलोक्यमोहन चक्रस्वामिने,

प्रकटयोगिनि,

प्रकटयोगिने,

कामाकर्षिणि,

कामाकर्षिण्,

बुद्ध्याकर्षिण,

बुद्ध्याकर्षिणि,

अहङ्काराकर्षिणि,

अहङ्काराकर्षण,

शब्दाकर्षिणि,

शब्दाकर्षण,

स्पर्शाकर्षिणि,

स्पर्शाकर्षण,

रूपाकर्षिणि,

रूपाकर्षण,

रसाकर्षिणि,

रसाकर्षण,

गन्धाकर्षिणि,

गन्धाकर्षण,

चित्ताकर्षिणि,

चित्ताकर्षण,

धैर्याकर्षिणि,

धैर्याकर्षण,

स्मृत्याकर्षिणि,

स्मृत्याकर्षण,

नामाकर्षिणि,

नामाकर्षण,

बीजाकर्षिणि,

बीजाकर्षणा,

आत्माकर्षिणि,

आत्माकर्षिण,

अमृताकर्षिणि,

अमृताकर्षिण,

शरीराकर्षिणि,

शरीराकर्षण,

सर्वाशापरिपूरक चक्रस्वामिनि,

सर्वाशापरिपूरक चक्रस्वामिन्,

guptayogini,

guptayogine,

अनङ्गकुसुमे,

अनङ्गकुसुमा,

अनङ्गमेखले,

अनङ्गमेखला,

अनङ्गमदने,

अनङ्गमदना,

अनङ्गमदनातुरे,

अनङ्गमदनातुरा,

अनङ्गरेखे,

अनङ्गरेखा,

अनङ्गवेगिनि,

अनङ्गवेगिने,

अनङ्गाङ्कुशे,

अनङ्गाङ्कुशा,

अनङ्गमालिनि,

अनङ्गमालिने,

सर्वसङ्क्षोभणचक्रस्वामिनि,

सर्वसङ्क्षोभणचक्रस्वामिने,

guptatarayogini,

guptatarayogin,

सर्वसङ्क्षोभिणि,

सर्वसङ्क्षोभण,

सर्वविद्राविणि,

सर्वविद्राविणे,

सर्वाकर्षिणि,

सर्वाकर्षन,

सर्वह्लादिनि,

सर्वह्लादिने,

sarvasammohini,

sarvasammohine,

sarvastambhini,

sarvastambhine,

सर्वजृम्भिणि,

सर्वजृम्भिणे,

सर्ववशङ्करि,

सर्ववशङ्कर,

सर्वरञ्जिनी,

सर्वरञ्जन,

सर्वोन्मादिनि,

सर्वोन्मादिने,

सर्वार्थसाधिनि,

सर्वार्थसाधिने,

सर्वसम्पत्तिपूरिणि,

सर्वसम्पत्तिपूरण,

sarvamantramayi,

sarvamantramaya,

सर्वद्वन्द्वक्षयङ्करि,

सर्वद्वन्द्वक्षयङ्कर,

सर्वसौभाग्यदायकचक्रस्वामिनि,

सर्वसौभाग्यदायकचक्रस्वामिने,

सम्प्रदाययोगिनि,

सम्प्रदाय योगिने,

sarvasiddhiprade,

sarvasiddhiprada,

sarvasampatprade,

sarvasampatprada,

सर्वप्रियङ्करि,

सर्वप्रियङ्कर,

सर्वमङ्गलकारिणि,

सर्वमङ्गलकारिणे,

सर्वकामप्रदे,

सर्वकामप्रद,

सर्वदुःखविमोची,

सर्वदुःखविमोचिने,

सर्वमृत्युप्रशमनि,

सर्वमृत्युप्रशमन,

सर्वविघ्ननिवारिणि,

सर्वविघ्ननिवारिणे,

सर्वाङ्गसुन्दरि,

सर्वाङ्गसुन्दर,

सर्वसौभाग्यदायिनि,

सर्वसौभाग्यदायिने,

सर्वार्थसाधक चक्रस्वामिनि,

सर्वार्थसाधक चक्रस्वामिने,

कुलोत्तीर्णयोगिनि,

कुलोत्तीर्णयोगिने,

सर्वज्ञे,

सर्वज्ञ,

sarvashakte,

sarvashakta,

sarvaishvaryaprade,

sarvaishvaryaprada,

सवज्ञानमयि,

स्र्वज्ञानमय,

सर्वव्याधिविनाशिनि,

सर्वव्याधिविनाशिने,

सर्वाधारस्वरूपे,

सर्वाधारस्वरूप,

सर्वपापहरे,

सर्वपापहर,

सर्वानन्दमयि,

सर्वानन्दमय,

सर्वरक्षास्वरूपिणि,

सर्वरक्षास्वरूपिने,

sarvepsitaphalaprade,

sarvepsitaphalaprada,

सर्वरक्षाकरचक्रस्वामिनि,

सर्वरक्षाकर चक्रस्वामिने,

nigarbhayogini,

nigarbhayogine,

vashini,

vashine,

कामेश्वरि,

कामेश्वर,

modini,

modin,

vimale,

vimala,

अरुणे,

अरुण,

jayini,

jayine,

sarveshvari,

sarveshvara,

kaulini,

kauline,

सर्वरोगहरचक्रस्वामिनि,

सर्वरोगहरचक्रस्वामिने,

rahasyayogini,

rahasyayogine,

बाणिनि,

बाणिने,

चापिनि,

चापिने,

पाशिनि,

पाशिन्-,

अङ्कुशिनि,

अङ्कुशिने,

महाकामेश्वरि,

महाकामेश्वर,

महावज्रेश्वरि,

महावज्रेश्वर,

महाभगमालिनि,

महाभगमालिने,

महाश्रीसुन्दरि,

महाश्रीसुन्दर,

सर्वसिद्धिप्रदचक्रस्वामिनि,

सर्वसिद्धिप्रदचक्रस्वामिने,

atirahasyayogini,

yatirahasyayogine,

श्री श्री महाभट्टारिके,

श्री श्री महाभट्टारक,

सर्वानन्दमय चक्रस्वामिनि,

सर्वानन्दमयचक्रस्वामिने,

परापररहस्ययोगिनि,

परापररहस्ययोगिने,

tripure,

tripura,

tripureshi,

tripuresha,

tripurasundari,

tripurasundara,

त्रिपुरवासिनि,

त्रिपुरवासिने,

त्रिपुराश्री,

त्रिपुरश्री,

त्रिपुरमालिनि,

त्रिपुरमालिने,

tripurasiddhe,

tripurasiddha,

त्रिपुराम्ब,

त्रिपुराम्ब,

महात्रिपुरसुन्दरि,

महात्रिपुरसुन्दर,

महामहेश्वरि,

महामहेश्वर,

महामहाराज्ञि,

महामहाराज,

महामहाशक्ते,

महामहाशक्त,

महामहागुप्ते,

महामहागुप्त,

महामहाज्ञप्ते,

महामहाज्ञप्त,

महामहानन्दे,

महामहानन्द,

महामहास्पन्दे,

महामहास्पन्द,

महामहाशये,

महामहाशय,

महामहा श्रीचक्रनगरसाम्राज्ञि,

महामहा श्रीचक्रनगरसाम्राज,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 1997##,

--------------------------------,

शुद्धमाल महामन्त्रं,

शुक्ळ द्वादशि 12 कृष्णचतुर्त्थि,

अस्य श्रीशुद्धशक्तिशिवमिथुन नमोन्तमाला महामन्त्रस्य

बुद्धित्त्वाधिष्ठायि विष्णवादित्य ऋषये नमः, अत्यष्टि

चन्दसे नमः, मोक्षद सकार भट्टारकपीठस्थित सकल जननि

लळिता महाभट्टारिका सकलेश्वर कामेश्वर महाभट्टारक

मिथुनाय देवतायै नमः.,

ऐं बीजं, क्लीं शक्तिः, सौः कीलकं,,

सर्व स्तम्भन सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

 

देवि त्वत्भक्तमालोक्य शरीरेन्द्रिय चेतसाम्,

स्तम्भनात्वैरिणः स्तब्धा स्वस्वकार्यपराङ्क्मुखाः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दर्यै नमः पादुकां पूजयामि,

नमस्त्रिपुरसुन्दराय नमः पादुकां पूजयामि,

हृदयदेव्यै नमः पादुकां पूजयामि,

हृदयदेवाय नमः पादुकां पूजयामि,

शिरोदेव्यै नमः पादुकां पूजयामि,

शिरोदेवाय नमः पादुकां पूजयामि,

शिखादेव्यै नमः पादुकां पूजयामि,

शिखादेवाय नमः पादुकां पूजयामि,

कवचदेव्यै नमः पादुकां पूजयामि,

कवचदेवाय नमः पादुकां पूजयामि,

नेत्रदेव्यै नमः पादुकां पूजयामि,

नेत्रदेवाय नमः पादुकां पूजयामि,

अस्त्रदेव्यै नमः पादुकां पूजयामि,

अस्त्रदेवाय नमः पादुकां पूजयामि,

कामेश्वर्यै नमः पादुकां पूजयामि,

कामेश्वराय नमः पादुकां पूजयामि,

भगमालिन्यै नमः पादुकां पूजयामि,

भगमालिने नमः पादुकां पूजयामि,

नित्यक्लिन्नायै नमः पादुकां पूजयामि,

नित्यक्लिन्नाय नमः पादुकां पूजयामि,

भेरुण्डायै नमः पादुकां पूजयामि,

भेरुण्डाय नमः पादुकां पूजयामि,

वह्निवासिन्यै नमः पादुकां पूजयामि,

वह्निवासिने नमः पादुकां पूजयामि,

महावज्रेश्वरायै नमः पादुकां पूजयामि,

महावज्रेश्वराय नमः पादुकां पूजयामि,

शिवदूत्यै नमः पादुकां पूजयामि,

शिवदूताय नमः पादुकां पूजयामि,

त्वरितायै नमः पादुकां पूजयामि,

त्वरिताय नमः पादुकां पूजयामि,

कुलसुन्दर्यै नमः पादुकां पूजयामि,

कुलसुन्दराय नमः पादुकां पूजयामि,

नित्यायै नमः पादुकां पूजयामि,

नित्याय नमः पादुकां पूजयामि,

नीलपताकायै नमः पादुकां पूजयामि,

नीलपताकाय नमः पादुकां पूजयामि,

विजयायै नमः पादुकां पूजयामि,

विजयाय नमः पादुकां पूजयामि,

सर्वमङ्गलायै नमः पादुकां पूजयामि,

सर्वमङ्गलाय नमः पादुकां पूजयामि,

ज्वालामालिन्यै नमः पादुकां पूजयामि,

ज्वालामालिने नमः पादुकां पूजयामि,

चित्रायै नमः पादुकां पूजयामि,

चित्राय नमः पादुकां पूजयामि,

महानित्यायै नमः पादुकां पूजयामि,

महानित्याय नमः पादुकां पूजयामि,

परमेश्वरपरमेश्वर्यै नमः पादुकां पूजयामि,

परमेश्वरपरमेश्वराय नमः पादुकां पूजयामि,

मित्रेशमय्यै नमः पादुकां पूजयामि,

मित्रेशमयाय नमः पादुकां पूजयामि,

षष्ठीशमय्यै नमः पादुकां पूजयामि,

षष्ठीशमयाय नमः पादुकां पूजयामि,

उड्डीशमय्यै नमः पादुकां पूजयामि,

उड्डीशमयाय नमः पादुकां पूजयामि,

चर्यानाथमय्यै नमः पादुकां पूजयामि,

चर्यानाथमयाय नमः पादुकां पूजयामि,

लोपामुद्रामय्यै नमः पादुकां पूजयामि,

लोपामुद्रामयाय नमः पादुकां पूजयामि,

अगस्त्यमय्यै नमः पादुकां पूजयामि,

अगस्त्यमयाय नमः पादुकां पूजयामि,

कालतापनमय्यै नमः पादुकां पूजयामि,

कालतापनमयाय नमः पादुकां पूजयामि,

धर्माचार्यमय्यै नमः पादुकां पूजयामि,

धर्माचार्यमयाय नमः पादुकां पूजयामि,

मुक्तकेशीश्वरमय्यै नमः पादुकां पूजयामि,

मुक्तकेशीश्वरमयाय नमः पादुकां पूजयामि,

दीपकलानाथमय्यै नमः पादुकां पूजयामि,

दीपकलानाथमयाय नमः पादुकां पूजयामि,

विष्णुदेवमय्यै नमः पादुकां पूजयामि,

विष्णुदेवमयाय नमः पादुकां पूजयामि,

प्रभाकरदेवमय्यै नमः पादुकां पूजयामि,

प्रभाकरदेवमयाय नमः पादुकां पूजयामि,

तेजोदेवमय्यै नमः पादुकां पूजयामि,

तेजोदेवमयाय नमः पादुकां पूजयामि,

मनोजदेवमय्यै नमः पादुकां पूजयामि,

मनोजदेवमयाय नमः पादुकां पूजयामि,

कल्याणदेवमय्यै नमः पादुकां पूजयामि,

कल्याणदेवमयाय नमः पादुकां पूजयामि,

रत्नदेवमय्यै नमः पादुकां पूजयामि,

रत्नदेवमयाय नमः पादुकां पूजयामि,

वासुदेवमय्यै नमः पादुकां पूजयामि,

वासुदेवमयाय नमः पादुकां पूजयामि,

श्रीरामानन्दमय्यै नमः पादुकां पूजयामि,

श्रीरामानन्दमयाय नमः पादुकां पूजयामि,

अणिमासिध्यै नमः पादुकां पूजयामि,

अणिमासिद्धाय नमः पादुकां पूजयामि,

लघिमासिध्यै नमः पादुकां पूजयामि,

लघिमासिद्धाय नमः पादुकां पूजयामि,

महिमासिध्यै नमः पादुकां पूजयामि,

महिमासिद्धाय नमः पादुकां पूजयामि,

ईशित्वसिध्यै नमः पादुकां पूजयामि,

ईशित्वसिद्धाय नमः पादुकां पूजयामि,

वशित्वसिध्यै नमः पादुकां पूजयामि,

वशित्वसिद्धाय नमः पादुकां पूजयामि,

प्राकाम्यसिध्यै नमः पादुकां पूजयामि,

प्राकाम्यसिद्धे नमः पादुकां पूजयामि,

भुक्ति सिध्यै नमः पादुकां पूजयामि,

भुक्ति सिद्धाय नमः पादुकां पूजयामि,

इच्चासिध्यै नमः पादुकां पूजयामि,

इच्चासिद्धाय नमः पादुकां पूजयामि,

प्राप्तिसिध्यै नमः पादुकां पूजयामि,

प्राप्तिसिद्धाय नमः पादुकां पूजयामि,

सर्वकामसिध्यै नमः पादुकां पूजयामि,

सर्वकामसिद्धाय नमः पादुकां पूजयामि,

ब्राह्म्यै नमः पादुकां पूजयामि,

ब्रह्माय नमः पादुकां पूजयामि,

माहेश्वर्यै नमः पादुकां पूजयामि,

महेश्वराय नमः पादुकां पूजयामि,

कौमार्यै नमः पादुकां पूजयामि,

कुमाराय नमः पादुकां पूजयामि,

वैष्णव्यै नमः पादुकां पूजयामि,

विष्णवे नमः पादुकां पूजयामि,

वाराह्यै नमः पादुकां पूजयामि,

वराहाय नमः पादुकां पूजयामि,

माहेन्द्र्यै नमः पादुकां पूजयामि,

महेन्द्राय नमः पादुकां पूजयामि,

चामुन्डायै नमः पादुकां पूजयामि,

चामुन्डाय नमः पादुकां पूजयामि,

महालक्ष्म्यै नमः पादुकां पूजयामि,

महालक्ष्म्ये नमः पादुकां पूजयामि,

सर्वसङ्क्षोभिण्यै नमः पादुकां पूजयामि,

सर्वसङ्क्षोभणे नमः पादुकां पूजयामि,

सर्वविद्राविण्यै नमः पादुकां पूजयामि,

सर्वविद्राविणे नमः पादुकां पूजयामि,

सर्वाकर्षिण्यै नमः पादुकां पूजयामि,

सर्वाकर्षिणे नमः पादुकां पूजयामि,

सर्ववशङ्कर्यै नमः पादुकां पूजयामि,

सर्ववशङ्कराय नमः पादुकां पूजयामि,

सर्वोन्मादिन्यै नमः पादुकां पूजयामि,

सर्वोन्मादिने नमः पादुकां पूजयामि,

सर्वमहाङ्कुशायै नमः पादुकां पूजयामि,

सर्वमहाङ्कुशाय नमः पादुकां पूजयामि,

सर्वखेचरायै नमः पादुकां पूजयामि,

सर्वखेचराय नमः पादुकां पूजयामि,

सर्वबीजायै नमः पादुकां पूजयामि,

सर्वबीजाय नमः पादुकां पूजयामि,

सर्वयोन्यै नमः पादुकां पूजयामि,

सर्वयोनये नमः पादुकां पूजयामि,

सर्वत्रिखण्डायै नमः पादुकां पूजयामि,

सर्वत्रिखण्डाय नमः पादुकां पूजयामि,

त्रैलोक्यमोहनचक्रस्वामिन्यै नमः पादुकां पूजयामि,

त्रैलोक्यमोहनचक्रस्वामिने नमः पादुकां पूजयामि,

प्रकटयोगिन्यै नमः पादुकां पूजयामि,

प्रकटयोगिने नमः पादुकां पूजयामि,

कामाकर्षिण्यै नमः पादुकां पूजयामि,

कामाकर्षणे नमः पादुकां पूजयामि,

बुद्ध्याकर्षिण्यै नमः पादुकां पूजयामि,

बुद्ध्याकर्षणे नमः पादुकां पूजयामि,

अहङ्काराकर्षिण्यै नमः पादुकां पूजयामि,

अहङ्काराकर्षणे नमः पादुकां पूजयामि-,

शब्दाकर्षिण्यै नमः पादुकां पूजयामि,

शब्दाकर्षणे नमः पादुकां पूजयामि,

स्पर्शाकर्षिण्यै नमः पादुकां पूजयामि,

स्पर्शाकर्षणे नमः पादुकां पूजयामि,

रूपाकर्षिण्यै नमः पादुकां पूजयामि,

रूपाकर्षिणे नमः पादुकां पूजयामि,

रसाकर्षण्यै नमः पादुकां पूजयामि,

रसाकर्षिणे नमः पादुकां पूजयामि,

गन्धाकर्षण्यै नमः पादुकां पूजयामि,

गन्धाकर्षिणे नमः पादुकां पूजयामि,

चित्ताकर्षण्यै नमः पादुकां पूजयामि,

चित्ताकर्षिणे नमः पादुकां पूजयामि,

धैर्याकर्षिण्यै नमः पादुकां पूजयामि,

धैर्याकर्षणे नमः पादुकां पूजयामि,

स्मृत्याकर्षिण्यै नमः पादुकां पूजयामि,

स्मृत्याकर्षिणे नमः पादुकां पूजयामि,

नामाकर्षिण्यै नमः पादुकां पूजयामि,

नामाकर्षणे नमः पादुकां पूजयामि,

बीजाकर्षिण्यै नमः पादुकां पूजयामि,

बीजाकर्षणे नमः पादुकां पूजयामि,

आत्माकर्षिण्यै नमः पादुकां पूजयामि,

आत्माकर्षणे नमः पादुकां पूजयामि,

अमृताकर्षिण्यै नमः पादुकां पूजयामि,

अमृताकर्षणे नमः पादुकां पूजयामि,

शरीराकर्षिण्यै नमः पादुकां पूजयामि,

शरीराकर्षणे नमः पादुकां पूजयामि,

सर्वाशापरिपूरकचक्रस्वामिन्यै,

सर्वाशापरिपूरकचक्रस्वामिने नमः पादुकां पूजयामि,

गुप्तयोगिन्यै नमः पादुकां पूजयामि,

गुप्तयोगिने नमः पादुकां पूजयामि,

अनङ्गकुसुमायै नमः पादुकां पूजयामि,

अनङ्गकुसुमाय नमः पादुकां पूजयामि,

अनङ्गमेखलायै नमः पादुकां पूजयामि,

अनङ्गमेखलाय नमः पादुकां पूजयामि,

अनङ्गमदन्यै नमः पादुकां पूजयामि,

अनङ्गमदनाय नमः पादुकां पूजयामि,

अनङ्गमदनातुरायै नमः पादुकां पूजयामि,

अनङ्गमदनातुराय नमः पादुकां पूजयामि,

अनङ्गरेखायै नमः पादुकां पूजयामि,

अनङ्गरेखाय नमः पादुकां पूजयामि,

अनङ्गवेगिन्यै नमः पादुकां पूजयामि,

अनङ्गवेगिने नमः पादुकां पूजयामि,

अनङ्गाङ्कुशायै नमः पादुकां पूजयामि,

अनङ्गाङ्कुशाय नमः पादुकां पूजयामि,

अनङ्गमालिन्यै नमः पादुकां पूजयामि,

अनङ्गमालिने नमः पादुकां पूजयामि,

सर्वसङ्क्षोभणचक्रस्वामिन्यै नमः पादुकां पूजयामि,

सर्वसङ्क्षोभणचक्रस्वामिने नमः पादुकां पूजयामि,

गुप्ततरयोगिन्यै नमः पादुकां पूजयामि,

गुप्ततरयोगिने नमः पादुकां पूजयामि,

सर्वसङ्क्षोभिण्यै नमः पादुकां पूजयामि,

सर्वसङ्क्षोभणे नमः पादुकां पूजयामि,

सर्वविद्राविण्यै नमः पादुकां पूजयामि,

सर्वविद्राविणे नमः पादुकां पूजयामि,

सर्वाकर्षिण्यै नमः पादुकां पूजयामि,

सर्वाकर्षणे नमः पादुकां पूजयामि,

सर्वह्लादिन्यै नमः पादुकां पूजयामि,

सर्वह्लादिने नमः पादुकां पूजयामि,

सर्वसम्मोहिन्यै नमः पादुकां पूजयामि,

सर्वसम्मोहने नमः पादुकां पूजयामि,

सर्वस्तम्भिन्यै नमः पादुकां पूजयामि,

सर्वस्तम्भिने नमः पादुकां पूजयामि,

सर्वजृम्भिन्यै नमः पादुकां पूजयामि,

सर्वजृम्भिणे नमः पादुकां पूजयामि,

सर्ववशङ्कर्यै नमः पादुकां पूजयामि,

सर्ववशङ्कराय नमः पादुकां पूजयामि,

सर्वरञ्जिन्यै नमः पादुकां पूजयामि,

सर्वरञ्जने नमः पादुकां पूजयामि,

सर्वोन्मादिन्यै नमः पादुकां पूजयामि,

सर्वोन्मादने नमः पादुकां पूजयामि,

सर्वार्थसाधिकायै नमः पादुकां पूजयामि,

सर्वार्थसाधने नमः पादुकां पूजयामि,

सर्वसम्पत्तिपूरिण्यै नमः पादुकां पूजयामि,

सर्वसम्पत्तिपूरणाय नमः पादुकां पूजयामि,

सर्वमन्त्रमय्यै नमः पादुकां पूजयामि,

सर्वमन्त्रमयाय नमः पादुकां पूजयामि,

सर्वद्वन्द्वक्षयङ्कर्यै नमः पादुकां पूजयामि,

सर्वद्वन्द्वक्षयङ्कराय नमः पादुकां पूजयामि,

सर्वसौभाग्यदायकचक्रस्वामिन्यै नमः पादुकां पूजयामि,

सर्वसौभाग्यदायकचक्रस्वामिने नमः पादुकां पूजयामि,

सम्प्रदाय योगिन्यै नमः पादुकां पूजयामि,

सम्प्रदाय योगिने नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदायै नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदाय नमः पादुकां पूजयामि,

सर्वसम्पत्प्रदायै नमः पादुकां पूजयामि,

सर्वसम्पत्प्रदाय नमः पादुकां पूजयामि,

सर्वप्रियङ्कर्यै नमः पादुकां पूजयामि,

सर्वप्रियङ्कराय नमः पादुकां पूजयामि,

सर्वमङ्गलकारिण्यै नमः पादुकां पूजयामि,

सर्वमङ्गलकारणे नमः पादुकां पूजयामि,

सर्वकामप्रदायै नमः पादुकां पूजयामि,

सर्वकामप्रदाय नमः पादुकां पूजयामि,

सर्वदुःखविमोचिन्यै नमः पादुकां पूजयामि,

सर्वदुःखविमोचने नमः पादुकां पूजयामि,

सर्वमृत्युप्रशमन्यै नमः पादुकां पूजयामि,

सर्वमृत्युप्रशमनाय नमः पादुकां पूजयामि,

सर्वविघ्ननिवारिण्यै नमः पादुकां पूजयामि,

सर्वविघ्ननिवारणे नमः पादुकां पूजयामि,

सर्वाङ्गसुन्दर्यै नमः पादुकां पूजयामि,

सर्वाङ्गसुन्दराय नमः पादुकां पूजयामि,

सर्वसौभाग्यदायिन्यै नमः पादुकां पूजयामि,

सर्वसौभाग्यदायिने नमः पादुकां पूजयामि,

सर्वार्थसाधकचक्रस्वामिन्यै नमः पादुकां पूजयामि,

सर्वार्थसाधकचक्रस्वामिने नमः पादुकां पूजयामि,

कुलोत्तीर्णयोगिन्यै नमः पादुकां पूजयामि,

कुलोत्तीर्णयोगिने नमः पादुकां पूजयामि,

सर्वज्ञायै नमः पादुकां पूजयामि,

सर्वज्ञाय नमः पादुकां पूजयामि,

सर्वशक्त्यै नमः पादुकां पूजयामि,

सर्वशक्ताय नमः पादुकां पूजयामि,

सर्वैश्वर्यप्रदायै नमः पादुकां पूजयामि,

सर्वैश्वर्यप्रदाय नमः पादुकां पूजयामि,

सवज्ञानमय्यै नमः पादुकां पूजयामि,

सवज्ञानमयाय नमः पादुकां पूजयामि,

सर्वव्याधिविनाशिन्यै नमः पादुकां पूजयामि,

सर्वव्याधिविनाशनाय नमः पादुकां पूजयामि,

सर्वाधारस्वरूपायै नमः पादुकां पूजयामि,

सर्वाधारस्वरूपाय नमः पादुकां पूजयामि,

सर्वपापहरायै नमः पादुकां पूजयामि,

सर्वपापहराय नमः पादुकां पूजयामि,

सर्वानन्दमययै नमः पादुकां पूजयामि,

सर्वानन्दमयाय नमः पादुकां पूजयामि,

सर्वरक्षास्वरूपिण्यै नमः पादुकां पूजयामि,

सर्वरक्षास्वरूपिणे नमः पादुकां पूजयामि,

सर्वेप्सितफलप्रदायै नमः पादुकां पूजयामि,

सर्वेप्सितफलप्रदाय नमः पादुकां पूजयामि,

सर्वरक्षाकरचक्रस्वामिन्यै नमः पादुकां पूजयामि,

सर्वरक्षाकरचक्रस्वामिने नमः पादुकां पूजयामि,

निगर्भयोगिन्यै नमः पादुकां पूजयामि,

निगर्भयोगिने नमः पादुकां पूजयामि,

वशिन्यै नमः पादुकां पूजयामि,

वशिने नमः पादुकां पूजयामि,

कामेश्वर्यै नमः पादुकां पूजयामि,

कामेश्वराय नमः पादुकां पूजयामि,

मोदिन्यै नमः पादुकां पूजयामि,

मोदिने नमः पादुकां पूजयामि,

विमलायै नमः पादुकां पूजयामि,

विमलाय नमः पादुकां पूजयामि,

अरुणायै नमः पादुकां पूजयामि,

अरुणाय नमः पादुकां पूजयामि,

जयिन्यै नमः पादुकां पूजयामि,

जयिने नमः पादुकां पूजयामि,

सर्वेश्वर्यै नमः पादुकां पूजयामि,

सर्वेश्वराय नमः पादुकां पूजयामि,

कौलिन्यै नमः पादुकां पूजयामि,

कौलिने नमः पादुकां पूजयामि,

सर्वरोगहरचक्रस्वामिन्यै नमः पादुकां पूजयामि,

सर्वरोगहरचक्रस्वामिने नमः पादुकां पूजयामि,

रहस्ययोगिन्यै नमः पादुकां पूजयामि,

रहस्ययोगिने नमः पादुकां पूजयामि,

बाणिन्यै नमः पादुकां पूजयामि,

बाणिने नमः पादुकां पूजयामि,

चापिन्यै नमः पादुकां पूजयामि,

चापिने नमः पादुकां पूजयामि,

पाशिन्यै नमः पादुकां पूजयामि,

पाशिने नमः पादुकां पूजयामि,

अङ्कुशिन्यै नमः पादुकां पूजयामि,

अङ्कुशिने नमः पादुकां पूजयामि,

महाकामेश्वर्यै नमः पादुकां पूजयामि,

महाकामेश्वराय नमः पादुकां पूजयामि,

महावज्रेश्वर्यै नमः पादुकां पूजयामि,

महावज्रेश्वराय नमः पादुकां पूजयामि,

महाभगमालिन्यै नमः पादुकां पूजयामि,

महाभगमालिने नमः पादुकां पूजयामि,

महाश्रीसुन्दर्यै नमः पादुकां पूजयामि,

महाश्रीसुन्दरय नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदचक्रस्वामिन्यै नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदचक्रस्वामिने नमः पादुकां पूजयामि,

अतिरहस्ययोगिन्यै नमः पादुकां पूजयामि,

अतिरहस्ययोगिने नमः पादुकां पूजयामि,

श्री श्री महाभट्टारिकायै नमः पादुकां पूजयामि,

श्री श्री महाभट्टारकाय नमः पादुकां पूजयामि,

सर्वानन्दमयचक्रस्वामिने नमः पादुकां पूजयामि,

सर्वानन्दमयचक्रस्वामिन्यै नमः पादुकां पूजयामि,

परापररहस्ययोगिन्यै नमः पादुकां पूजयामि,

परापररहस्ययोगिने नमः पादुकां पूजयामि,

त्रिपुरायै नमः पादुकां पूजयामि,

त्रिपुराय नमः पादुकां पूजयामि,

त्रिपुरेश्यै नमः पादुकां पूजयामि,

त्रिपुरेशाय नमः पादुकां पूजयामि,

त्रिपुरसुन्दर्यै नमः पादुकां पूजयामि,

त्रिपुरसुन्दराय नमः पादुकां पूजयामि,

त्रिपुरवासिन्यै नमः पादुकां पूजयामि,

त्रिपुरवासिने नमः पादुकां पूजयामि,

त्रिपुराश्रीयै नमः पादुकां पूजयामि,

त्रिपुराश्रीये नमः पादुकां पूजयामि,

त्रिपुरमालिन्यै नमः पादुकां पूजयामि,

त्रिपुरमालिने नमः पादुकां पूजयामि,

त्रिपुरसिद्धायै नमः पादुकां पूजयामि,

त्रिपुरसिद्धाय नमः पादुकां पूजयामि,

त्रिपुराम्बायै नमः पादुकां पूजयामि,

त्रिपुराम्बाय नमः पादुकां पूजयामि,

महात्रिपुरसुन्दर्यै नमः पादुकां पूजयामि,

महात्रिपुरसुन्दराय नमः पादुकां पूजयामि,

महामहेश्वर्यै नमः पादुकां पूजयामि,

महामहेश्वराय नमः पादुकां पूजयामि,

महामहाराज्ञ्यै नमः पादुकां पूजयामि,

महामहाराजाय नमः पादुकां पूजयामि,

महामहाशक्त्यै नमः पादुकां पूजयामि,

महामहाशक्ताय नमः पादुकां पूजयामि,

महामहागुप्तायै नमः पादुकां पूजयामि,

महामहागुप्ताय नमः पादुकां पूजयामि,

महामहाज्ञप्त्यै नमः पादुकां पूजयामि,

महामहाज्ञप्ताय नमः पादुकां पूजयामि,

महामहानन्दायै नमः पादुकां पूजयामि,

महामहानन्दाय नमः पादुकां पूजयामि,

महामहास्पन्दायै नमः पादुकां पूजयामि,

महामहास्पन्दाय नमः पादुकां पूजयामि,

महामहाशयायै नमः पादुकां पूजयामि,

महामहाशयाय नमः पादुकां पूजयामि,

महामहा श्रीचक्रनगरसाम्राज्ञ्यै नमः पादुकां पूजयामि,

महामहा श्रीचक्रनगरसाम्राजाय नमः पादुकां पूजयामि,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 5465##,

---

-,

शुद्धमाल महामन्त्रं,

शुक्ळ त्रयोदशि 13 कृष्णतृतीय,

अस्य श्रीशुद्धशक्तिशिवमिथुन स्वाहान्तमाला महामन्त्रस्य

चित्तत्त्वाधिष्ठायि ब्रह्मात्मने प्रातरादित्य ऋषये नमः, धृति

चन्दसे नमः, राजस ककार भट्टारकपीठस्थित कामकोटि लळिता

महाभट्टारिका करुणाकर कामेश्वर महाभट्टारक मिथुनाय

देवतायै नमः,

ऐं बीजं, क्लीं शक्तिः, सौः कीलकं,,

मम धर्मार्त्थ काम मोक्ष चतुष्ठय सिद्ध्यर्त्थे जपे विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

धर्मस्तार्त्थश्च कामश्च मोक्षश्चेतिचतुष्टयम्,

तवभक्तः स्वभक्तेभ्यः प्रयच्चत्यप्रयासकः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दर्यै स्वाहा,

नमस्त्रिपुरसुन्दराय स्वाहा,

हृदयदेव्यै स्वाहा,

हृदयदेवाय स्वाहा,

शिरोदेव्यै स्वाहा,

शिरोदेवाय स्वाहा,

शिखादेव्यै स्वाहा,

शिखादेवाय स्वाहा,

कवचदेव्यै स्वाहा,

कवचदेवाय स्वाहा,

नेत्रदेव्यै स्वाहा,

नेत्रदेवाय स्वाहा,

अस्त्रदेव्यै स्वाहा,

अस्त्रदेवाय स्वाहा,

कामेश्वर्यै स्वाहा,

कामेश्वराय स्वाहा,

भगमालिन्यै स्वाहा,

भगमालिने स्वाहा,

नित्यक्लिन्नायै स्वाहा,

नित्यक्लिन्नाय स्वाहा,

भेरुण्डायै स्वाहा,

भेरुण्डाय स्वाहा,

वह्निवासिन्यै स्वाहा,

वह्निवासिने स्वाहा,

महावज्रेश्वरायै स्वाहा,

महावज्रेश्वराय स्वाहा,

शिवदूत्यै स्वाहा,

शिवदूताय स्वाहा,

त्वरितायै स्वाहा,

त्वरिताय स्वाहा,

कुलसुन्दर्यै स्वाहा,

कुलसुन्दराय स्वाहा,

नित्यायै स्वाहा,

नित्याय स्वाहा,

नीलपताकायै स्वाहा,

नीलपताकाय स्वाहा,

विजयायै स्वाहा,

विजयाय स्वाहा,

सर्वमङ्गलायै स्वाहा,

सर्वमङ्गलाय स्वाहा,

ज्वालामालिन्यै स्वाहा,

ज्वालामालिने स्वाहा,

चित्रायै स्वाहा,

चित्राय स्वाहा,

महानित्यायै स्वाहा,

महानित्याय स्वाहा,

परमेश्वरपरमेश्वर्यै स्वाहा,

परमेश्वरपरमेश्वराय स्वाहा,

मित्रेशमय्यै स्वाहा,

मित्रेशमयाय स्वाहा,

षष्ठीशमय्यै स्वाहा,

षष्ठीशमयाय स्वाहा,

उड्डीशमय्यै स्वाहा,

उड्डीशमयाय स्वाहा,

चर्यानाथमय्यै स्वाहा,

चर्यानाथमयाय स्वाहा,

लोपामुद्रामय्यै स्वाहा,

लोपामुद्रामयाय स्वाहा,

अगस्त्यमय्यै स्वाहा,

अगस्त्यमयाय स्वाहा,

कालतापनमय्यै स्वाहा,

कालतापनमयाय स्वाहा,

धर्माचार्यमय्यै स्वाहा,

धर्माचार्यमयाय स्वाहा,

मुक्तकेशीश्वरमय्यै स्वाहा,

मुक्तकेशीश्वरमयाय स्वाहा,

दीपकलानाथमय्यै स्वाहा,

दीपकलानाथमयाय स्वाहा,

विष्णुदेवमय्यै स्वाहा,

विष्णुदेवमयाय स्वाहा,

प्रभाकरदेवमय्यै स्वाहा,

प्रभाकरदेवमयाय स्वाहा,

तेजोदेवमय्यै स्वाहा,

तेजोदेवमयाय स्वाहा,

मनोजदेवमय्यै स्वाहा,

मनोजदेवमयाय स्वाहा,

कल्याणदेवमय्यै स्वाहा,

कल्याणदेवमयाय स्वाहा,

रत्नदेवमय्यै स्वाहा,

रत्नदेवमयाय स्वाहा,

वासुदेवमय्यै स्वाहा,

वासुदेवमयाय स्वाहा,

श्रीरामानन्दमय्यै स्वाहा,

श्रीरामानन्दमयाय स्वाहा,

अणिमासिध्यै स्वाहा,

अणिमासिद्धाय स्वाहा,

लघिमासिध्यै स्वाहा,

लघिमासिद्धाय स्वाहा,

महिमासिध्यै स्वाहा,

महिमासिद्धाय स्वाहो-,

ईशित्वसिध्यै स्वाहो,

ईशित्वसिद्धाय स्वाहा,

वशित्वसिध्यै स्वाहा,

वशित्वसिद्धाय स्वाहा,

प्राकाम्यसिध्यै स्वाहा,

प्राकाम्यसिद्धाय स्वाहा,

भुक्ति सिध्यै स्वाहा,

भुक्ति सिद्धाय स्वाहा,

इच्चासिध्यै स्वाहा,

इच्चासिद्धाय स्वाहा,

प्राप्तिसिध्यै स्वाहा,

प्राप्तिसिद्धाय स्वाहा,

सर्वकामसिध्यै स्वाहा,

सर्वकामसिद्धाय स्वाहा,

ब्राह्म्यै स्वाहा,

ब्रह्माय स्वाहा,

माहेश्वर्यै स्वाहा,

महेश्वराय स्वाहा,

कौमार्यै स्वाहा,

कौमाराय स्वाहा,

वैष्णव्यै स्वाहा,

वष्णवे स्वाहा,

वाराह्यै स्वाहा,

व्राहाय स्वाहा,

माहेन्द्र्यै स्वाहा,

महेन्द्राय स्वाहा,

चामुन्डायै स्वाहा,

चामुन्डाय स्वाहा,

महालक्ष्म्यै स्वाहा,

महालक्ष्म्ये स्वाहा,

सर्वसङ्क्षोभिण्यै स्वाहा,

सर्वसङ्क्षोभिणे स्वाहा,

सर्वविद्राविण्यै स्वाहा,

सर्वविद्राविणे स्वाहा,

सर्वाकर्षिण्यै स्वाहा,

सर्वाकर्षणे स्वाहा,

सर्ववशङ्कर्यै स्वाहा,

सर्ववशङ्कराय स्वाहा,

सर्वोन्मादिन्यै स्वाहा,

सर्वोन्मादिने स्वाहा,

सर्वमहाङ्कुशायै स्वाहा,

सर्वमहाङ्कुशाय स्वाहा,

सर्वखेचरायै स्वाहा,

सर्वखेचराय स्वाहा,

सर्वबीजायै स्वाहा,

सर्वबीजाय स्वाहा,

सर्वयोन्यै स्वाहा,

सर्वयोनये स्वाहा,

सर्वत्रिखण्ड्यै स्वाहा,

सर्वत्रिखण्डाय स्वाहा,

त्रैलोक्यमोहन चक्रस्वामिन्यै स्वाहा,

त्रैलोक्यमोहनचक्रस्वामिने स्वाहा,

प्रकटयोगिन्यै स्वाहा,

प्रकटयोगिने स्वाहा,

कामाकर्षिण्यै स्वाहा,

कामाकर्षणे स्वाहा,

बुद्ध्याकर्षिण्यै स्वाहा,

बुद्ध्याकर्षणे स्वाहा,

अहङ्काराकर्षिण्यै स्वाहा,

अहङ्काराकर्षिणे स्वाहा,

शब्दाकर्षिण्यै स्वाहा,

शब्दाकर्षिणे स्वाहा,

स्पर्शाकर्षिण्यै स्वाहा,

स्पर्शाकर्षणे स्वाहा,

रूपाकर्षिण्यै स्वाहा,

रूपाकर्षणे स्वाहा,

रसाकर्षिण्यै स्वाहा,

रसाकर्षणे स्वाहा,

गन्धाकर्षिण्यै स्वाहा,

गन्धाकर्षणे स्वाहा,

चित्ताकर्षिण्यै स्वाहा,

चित्ताकर्षणे स्वाहा,

धैर्याकर्षिण्यै स्वाहा,

धैर्याकर्षणे स्वाहा,

स्मृत्याकर्षिण्यै स्वाहा,

स्मृत्याकर्षणे स्वाहा,

नामाकर्षिण्यै स्वाहा,

नामाकर्षणे स्वाहा,

बीजाकर्षिण्यै स्वाहा,

बीजाकर्षणे स्वाहा,

आत्माकर्षिण्यै स्वाहा,

आत्माकर्षिणे स्वाहा,

अमृताकर्षिण्यै स्वाहा,

अमृताकर्षिणे स्वाहा,

शरीराकर्षिण्यै स्वाहा,

शरीराकर्षणे स्वाहा,

सर्वाशापरिपूरकचक्रस्वामिन्यै,

सर्वाशापरिपूरकचक्रस्वामिने स्वाहा,

गुप्तयोगिन्यै स्वाहा,

गुप्तयोगिने स्वाहा,

अनङ्गकुसुमायै स्वाहा,

अनङ्गकुसुमाय स्वाहा,

अनङ्गमेखलायै स्वाहा,

अनङ्गमेखलाय स्वाहा,

अनङ्गमदन्यै स्वाहा,

अनङ्गमदनाय स्वाहा,

अनङ्गमदनातुरायै स्वाहा,

अनङ्गमदनातुराय स्वाहा,

अनङ्गरेखायै स्वाहा,

अनङ्गरेखाय स्वाहा,

अनङ्गवेगिन्यै स्वाहा,

अनङ्गवेगिने स्वाहा,

अनङ्गाङ्कुशायै स्वाहा,

अनङ्गाङ्कुशाय स्वाहा,

अनङ्गमालिन्यै स्वाहा,

अनङ्गमालिने स्वाहा,

सर्वसङ्क्षोभणचक्रस्वामिन्यै स्वाहा,

सर्वसङ्क्षोभणचक्रस्वामिने स्वाहा,

गुप्ततरयोगिन्यै स्वाहा,

गुप्ततरयोगिने स्वाहा,

सर्वसङ्क्षोभिण्यै स्वाहा,

सर्वसङ्क्षोभिणे स्वाहा,

सर्वविद्राविण्यै स्वाहा,

सर्वविद्राविणे स्वाहा,

सर्वाकर्षिण्यै स्वाहा,

सर्वाकर्षणे स्वाहा,

सर्वह्लादिन्यै स्वाहा,

सर्वह्लादने स्वाहा,

सर्वसम्मोहिन्यै स्वाहा,

सर्वसम्मोहिने स्वाहा,

सर्वस्तम्भिन्यै स्वाहा,

सर्वस्तम्भिने स्वाहा,

सर्वजृम्भिण्यै स्वाहा,

सर्वजृम्भिणे स्वाहा,

सर्ववशङ्कर्यै स्वाहा,

सर्ववशङ्कराय स्वाहा,

सर्वरञ्जिन्यै स्वाहा,

सर्वरञ्जने स्वाहा,

सर्वोन्मादिन्यै स्वाहा,

सर्वोन्मादिने स्वाहा,

सर्वार्थसाधिकायै स्वाहा,

सर्वार्थसाधकाय स्वाहा,

सर्वसम्पत्तिपूरिण्यै स्वाहा,

सर्वसम्पत्तिपूरणाय स्वाहा,

सर्वमन्त्रमय्यै स्वाहा,

सर्वमन्त्रमयाय स्वाहा,

सर्वद्वन्द्वक्षयङ्कर्यै स्वाहा,

सर्वद्वन्द्वक्षयङ्कराय स्वाहा,

सर्वसौभाग्यदायकचक्रस्वामिन्यै स्वाहा,

सर्वसौभाग्यदायकचक्रस्वामिने स्वाहा,

सम्प्रदाय योगिन्यै स्वाहा,

सम्प्रदाय योगिने स्वाहा,

सर्वसिद्धिप्रदायै स्वाहा,

सर्वसिद्धिप्रदाय स्वाहा,

सर्वसम्पत्प्रदायै स्वाहा,

सर्वसम्पत्प्रदाय स्वाहा,

सर्वप्रियङ्कर्यै स्वाहा,

सर्वप्रियङ्कराय स्वाहा,

सर्वमङ्गलकारिण्यै स्वाहा,

सर्वमङ्गलकारणे स्वाहा,

सर्वकामप्रदायै स्वाहा,

सर्वकामप्रदाय स्वाहा,

सर्वदुःखविमोचन्यै स्वाहा,

सर्वदुःखविमोचिने स्वाहा,

सर्वमृत्युप्रशमन्यै स्वाहा,

सर्वमृत्युप्रशमनाय स्वाहा,

सर्वविघ्ननिवारिण्यै स्वाहा,

सर्वविघ्ननिवारिणे स्वाहा,

सर्वाङ्गसुन्दर्यै स्वाहा,

सर्वाङ्गसुन्दराय स्वाहा,

सर्वसौभाग्यदायिन्यै स्वाहा,

सर्वसौभाग्यदायिने स्वाहा,

सर्वार्थसाधक चक्रस्वामिन्यै स्वाहा,

सर्वार्थसाधक चक्रस्वामिने स्वाहा,

कुलोत्तीर्णयोगिन्यै स्वाहा,

कुलोत्तीर्णयोगिने स्वाहा,

सर्वज्ञायै स्वाहा,

सर्वज्ञाय स्वाहा,

सर्वशक्त्यै स्वाहा,

सर्वशक्त्ये स्वाहा,

सर्वैश्वर्यप्रदायै स्वाहा,

सर्वैश्वर्यप्रदाय स्वाहा,

सवज्ञानमय्यै स्वाहा,

सवज्ञानमयाय स्वाहा,

सर्वव्याधिविनाशिन्यै स्वाहा,

सर्वव्याधिविनाशिने स्वाहा,

सर्वाधारस्वरूपायै स्वाहा,

सर्वाधारस्वरूपाय स्वाहा,

सर्वपापहरायै स्वाहा,

सर्वपापहराय स्वाहा,

सर्वानन्दमय्यै स्वाहा,

सर्वानन्दमयाय स्वाहा,

सर्वरक्षास्वरूपिण्यै स्वाहा,

सर्वरक्षास्वरूपिणे स्वाहा,

सर्वेप्सितफलप्रदायै स्वाहा,

सर्वेप्सितफलप्रदाय स्वाहा,

सर्वरक्षाकरचक्रस्वामिन्यै स्वाहा,

सर्वरक्षाकरचक्रस्वामिने स्वाहा,

निगर्भयोगिन्यै स्वाहा,

निगर्भयोगिने स्वाहा,

वशिन्यै स्वाहा,

वशिने स्वाहा,

कामेश्वर्यै स्वाहा,

कामेश्वराय स्वाहा,

मोदिन्यै स्वाहा,

मोदिने स्वाहा,

विमलायै स्वाहा,

विमलाय स्वाहा,

अरुणायै स्वाहा,

अरुणाय स्वाहा,

जयिन्यै स्वाहा,

जयिने स्वाहा,

सर्वेश्वर्यै स्वाहा,

सर्वेश्वराय स्वाहा,

कौलिन्यै स्वाहा,

कौलिने स्वाहा,

सर्वरोगहरचक्रस्वामिन्यै स्वाहा,

सर्वरोगहरचक्रस्वामिने स्वाहा,

रहस्ययोगिन्यै स्वाहा,

रहस्ययोगिने स्वाहा,

बाणिन्यै स्वाहा,

बाणिने स्वाहा,

चापिन्यै स्वाहा,

चापिने स्वाहा,

पाशिन्यै स्वाहा,

पाशिने नमः स्वाहा,

अङ्कुशिन्यै स्वाहा,

अङ्कुशिने स्वाहा,

महाकामेश्वर्यै स्वाहा,

महाकामेश्वराय स्वाहा,

महावज्रेश्वर्यै स्वाहा,

महावज्रेश्वराय स्वाहा,

महाभगमालिन्यै स्वाहा,

महाभगमालिने स्वाहा,

महाश्रीसुन्दर्यै स्वाहा,

महाश्रीसुन्दरय स्वाहा,

सर्वसिद्धिप्रदचक्रस्वामिन्यै स्वाहा,

सर्वसिद्धिप्रदचक्रस्वामिने स्वाहा,

अतिरहस्ययोगिन्यै स्वाहा,

अतिरहस्ययोगिन् स्वाहा,

श्री श्री महाभट्टारिकायै स्वाहा,

श्री श्री महाभट्टारिकाय स्वाहा,

सर्वानन्दमय चक्रस्वामिने स्वाहा,

सर्वानन्दमय चक्रस्वामिन्यै स्वाहा,

परापररहस्ययोगिन्यै स्वाहा,

परापररहस्ययोगिने स्वाहा,

त्रिपुरायै स्वाहा,

त्रिपुराय स्वाहा,

त्रिपुरेश्यै स्वाहा,

त्रिपुरेशाय स्वाहा,

त्रिपुरसुन्दर्यै स्वाहा,

त्रिपुरसुन्दराय स्वाहा,

त्रिपुरवासिन्यै स्वाहा,

त्रिपुरवासिने स्वाहा,

त्रिपुराश्रीयै स्वाहा,

त्रिपुराश्रीये स्वाहा,

त्रिपुरमालिन्यै स्वाहा,

त्रिपुरमालिने स्वाहा,

त्रिपुरसिद्धायै स्वाहा,

त्रिपुरसिद्धाय स्वाहा,

त्रिपुराम्बायै स्वाहा,

त्रिपुराम्बाय स्वाहा,

महात्रिपुरसुन्दर्यै स्वाहा,

महात्रिपुरसुन्दराय स्वाहा,

महामहेश्वर्यै स्वाहा,

महामहेश्वराय स्वाहा,

महामहाराज्ञ्यै स्वाहा,

महामहाराजाय स्वाहा,

महामहाशक्त्यै स्वाहा,

महामहाशक्ताय स्वाहा,

महामहागुप्तायै स्वाहा,

महामहागुप्ताय स्वाहा,

महामहाज्ञप्त्यै स्वाहा,

महामहाज्ञप्ताय स्वाहा,

महामहानन्दायै स्वाहा,

महामहानन्दाय स्वाहा,

महामहास्पन्दायै स्वाहा,

महामहास्पन्दाय स्वाहा,

महामहाशयायै स्वाहा,

महामहाशयाय स्वाहा,

महामहा श्रीचक्रनगर साम्राज्ञ्यै स्वाहा,

महामहा श्रीचक्रनगरसाम्राजाय स्वाहा,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

,

##number of letters in this mala 2931##,

---

--,

शुद्धमाल महामन्त्रं,

शुक्ळ चतुर्दशि 14 कृष्णद्वितीय,

अस्य श्रीशुद्धशक्तिशिवमिथुन तर्प्पणान्तमाला महामन्त्रस्य

प्रधानतत्वाधिष्ठायि विष्ण्वात्मने मध्याह्नादित्य ऋषये नमः,

अतिधृति चन्दसे नमः राजस लकार भट्टारकपीठस्थित

लीलावती लळिता महाभट्टारिका लावण्यनायक कामेश्वर

महाभट्टारक मिथुनाय देवतायै नमः,

ऐं बीजं क्लीं शक्तिः सौः कीलकं,

मम नित्यानन्द सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

अलौकिकम् लौकिकम् सेद्ध्यानन्त्त्वितयम् सदा,

सुलभम् परमेशानि त्वत् पदौ भजताम् नृणाम्,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरीं तर्पयामि,

नमस्त्रिपुरसुन्दरं तर्पयामि,

हृदयदेवीं तर्पयामि,

हृदयदेवं तर्पयामि,

शिरोदेवीं तर्पयामि,

शिरोदेवं तर्पयामि,

शिखादेवीं तर्पयामि,

शिखादेवं तर्पयामि,

कवचदेवीं तर्पयामि,

कवचदेवं तर्पयामि,

नेत्रदेवीं तर्पयामि,

नेत्रदेवं तर्पयामि,

अस्त्रदेवीं तर्पयामि,

अस्त्रदेवं तर्पयामि,

कामेश्वरीं तर्पयामि,

कामेश्वरं तर्पयामि,

भगमालिनीं तर्पयामि,

भगमालिनं तर्पयामि,

नित्यक्लिन्नां तर्पयामि,

नित्यक्लिन्नां तर्पयामि,

भेरुण्डां तर्पयामि,

भेरुण्डां तर्पयामि,

वह्निवासिनीं तर्पयामि,

वह्निवासिनं तर्पयामि,

महावज्रेश्वरीं तर्पयामि,

महावज्रेश्वरं तर्पयामि,

शिवदूतीं तर्पयामि,

शिवदूतं तर्पयामि,

त्वरिताईं तर्पयामि,

त्वरितं तर्पयामि,

कुलसुन्दरीं तर्पयामि,

कुलसुन्दरं तर्पयामि,

नित्यां तर्पयामि,

नित्यं तर्पयामि,

नीलपताकां तर्पयामि,

नीलपताकं तर्पयामि,

विजयां तर्पयामि,

विजयं तर्पयामि,

सर्वमङ्गलां तर्पयामि,

सर्वमङ्गलं तर्पयामि,

ज्वालामालिनीं तर्पयामि,

ज्वालामालिनं तर्पयामि,

चित्रां तर्पयामि,

चित्रं तर्पयामि,

महानित्यां तर्पयामि,

महानित्यं तर्पयामि,

परमेश्वरपरमेश्वरीं तर्पयामि,

परमेश्वरपरमेश्वरं तर्पयामि,

मित्रेशमयीं तर्पयामि,

मित्रेशमयं तर्पयामि,

षष्ठीशमयीं तर्पयामि,

षष्ठीशमयं तर्पयामि,

उड्डीशमयीं तर्पयामि,

उड्डीशमयं तर्पयामि,

चर्यानाथमयीं तर्पयामि,

चर्यानाथमयं तर्पयामि,

लोपामुद्रामयीं तर्पयामि,

लोपामुद्रामयं तर्पयामि,

अगस्त्यमयीं तर्पयामि,

अगस्त्यमयं तर्पयामि,

कालतापनमयीं तर्पयामि,

कालतापनमयं तर्पयामि,

धर्माचार्यमयीं तर्पयामि,

धर्माचार्यमयं तर्पयामि,

मुक्तकेशीश्वरमयीं तर्पयामि,

मुक्तकेशीश्वरमयं तर्पयामि,

दीपकलानाथमयीं तर्पयामि,

दीपकलानाथमयं तर्पयामि,

विष्णुदेवमयीं तर्पयामि,

विष्णुदेवमयं तर्पयामि,

प्रभाकरदेवमयीं तर्पयामि,

प्रभाकरदेवमयं तर्पयामि,

तेजोदेवमयीं तर्पयामि,

तेजोदेवमयं तर्पयामि,

मनोजदेवमयीं तर्पयामि,

मनोजदेवमयं तर्पयामि,

कल्याणदेवमयीं तर्पयामि,

कल्याणदेवमयं तर्पयामि,

रत्नदेवमयीं तर्पयामि,

रत्नदेवमयं तर्पयामि,

वासुदेवमयीं तर्पयामि,

वासुदेवमयं तर्पयामि,

श्रीरामानन्दमयीं तर्पयामि,

श्रीरामानन्दमयं तर्पयामि,

अणिमासिद्धीं तर्पयामि,

अणिमासिद्धं तर्पयामि,

लघिमासिद्धीं तर्पयामि,

लघिमासिद्धं तर्पयामि,

महिमासिद्धीं तर्पयामि,

महिमासिद्धं तर्पयामि,

ईशित्वसिद्धीं तर्पयामि,

ईशित्वसिद्धं तर्पयामि,

वशित्वसिद्धीं तर्पयामि,

वशित्वसिद्धं तर्पयामि,

प्राकाम्यसिद्धीं तर्पयामि,

प्राकाम्यसिद्धं तर्पयामि,

भुक्ति सिद्धीं तर्पयामि,

भुक्ति सिद्धं तर्पयामि,

इच्चासिद्धीं तर्पयामि,

इच्चासिद्धं तर्पयामि,

प्राप्तिसिद्धीं तर्पयामि,

प्राप्तिसिद्धं तर्पयामि,

सर्वकामसिद्धीं तर्पयामि,

सर्वकामसिद्धं तर्पयामि,

ब्राह्मीं तर्पयामि,

ब्रह्मं तर्पयामि,

माहेश्वरीं तर्पयामि,

महेश्वरं तर्पयामि,

कौमारीं तर्पयामि,

कुमारं तर्पयामि,

वैष्णवीं तर्पयामि,

विष्णुं तर्पयामि,

वाराहीं तर्पयामि,

वराहं तर्पयामि,

माहेन्द्रीं तर्पयामि,

महेन्द्रं तर्पयामि,

चामुन्डां तर्पयामि,

चामुन्डां तर्पयामि,

महालक्ष्मीं तर्पयामि,

महालक्ष्मं तर्पयामि,

सर्वसङ्क्षोभिणीं तर्पयामि,

सर्वसङ्क्षोभिणं तर्पयामि,

सर्वविद्राविणीं तर्पयामि,

सर्वविद्राविणं तर्पयामि,

सर्वाकर्षिणीं तर्पयामि,

सर्वाकर्षणं तर्पयामि,

सर्ववशङ्करीं तर्पयामि,

सर्ववशङ्करं तर्पयामि,

सर्वोन्मादिनीं तर्पयामि,

सर्वोन्मादिनं तर्पयामि,

सर्वमहाङ्कुशां तर्पयामि,

सर्वमहाङ्कुशां तर्पयामि,

सर्वखेचरीं तर्पयामि,

सर्वखेचरं तर्पयामि,

सर्वबीजां तर्पयामि,

सर्वबीजां तर्पयामि,

सर्वयोनीं तर्पयामि,

सर्वयोनं तर्पयामि,

सर्वत्रिखण्डां तर्पयामि,

सर्वत्रिखण्डां तर्पयामि,

त्रैलोक्यमोहन चक्रस्वामिनीं तर्पयामि,

त्रैलोक्यमोहन चक्रस्वामिनं तर्पयामि,

प्रकटयोगिनीं तर्पयामि,

प्रकटयोगिनं तर्पयामि,

कामाकर्षिणीं तर्पयामि,

कामाकर्षणं तर्पयामि,

बुद्ध्याकर्षिणीं तर्पयामि,

बुद्ध्याकर्षणं तर्पयामि,

अहङ्काराकर्षिणीं तर्पयामि,

अहङ्काराकर्षणं तर्पयामि,

शब्दाकर्षिणीं तर्पयामि,

शब्दाकर्षणं तर्पयामि,

स्पर्शाकर्षिणीं तर्पयामि,

स्पर्शाकर्षणं तर्पयामि,

रूपाकर्षिणीं तर्पयामि,

रूपाकर्षणं तर्पयामि,

रसाकर्षिणीं तर्पयामि,

रसाकर्षणं तर्पयामि,

गन्धाकर्षिणीं तर्पयामि,

गन्धाकर्षणं तर्पयामि,

चित्ताकर्षिणीं तर्पयामि,

चित्ताकर्षणं तर्पयामि,

धैर्याकर्षिणीं तर्पयामि,

धैर्याकर्षणं तर्पयामि,

स्मृत्याकर्षिणीं तर्पयामि,

स्मृत्याकर्षणं तर्पयामि,

नामाकर्षिणीं तर्पयामि,

नामाकर्षणं तर्पयामि,

बीजाकर्षिणीं तर्पयामि,

बीजाकर्षणं तर्पयामि,

आत्माकर्षिणीं तर्पयामि,

आत्माकर्षणं तर्पयामि,

अमृताकर्षिणीं तर्पयामि,

अमृताकर्षणं तर्पयामि,

शरीराकर्षिणीं तर्पयामि,

शरीराकर्षणं तर्पयामि,

सर्वाशापरिपूरकचक्रस्वामिनीं तर्पयामि,

सर्वाशापरिपूरक चक्रस्वामिनं तर्पयामि,

गुप्तयोगिनीं तर्पयामि,

गुप्तयोगिनं तर्पयामि,

अनङ्गकुसुमां तर्पयामि,

अनङ्गकुसुमं तर्पयामि,

अनङ्गमेखलां तर्पयामि,

अनङ्गमेखलं तर्पयामि,

अनङ्गमदनां तर्पयामि,

अनङ्गमदनं तर्पयामि,

अनङ्गमदनातुरां तर्पयामि,

अनङ्गमदनातुरं तर्पयामि,

अनङ्गरेखां तर्पयामि,

अनङ्गरेखं तर्पयामि,

अनङ्गवेगिनीं तर्पयामि,

अनङ्गवेगिनं तर्पयामि,

अनङ्गाङ्कुशां तर्पयामि,

अनङ्गाङ्कुशं तर्पयामि,

अनङ्गमालिनीं तर्पयामि,

अनङ्गमालिनं तर्पयामि,

सर्वसङ्क्षोभणचक्रस्वामिनीं तर्पयामि,

सर्वसङ्क्षोभणचक्रस्वामिनं तर्पयामि,

गुप्ततरयोगिनीं तर्पयामि,

गुप्ततरयोगिनं तर्पयामि,

सर्वसङ्क्षोभिणीं तर्पयामि,

सर्वसङ्क्षोभिणं तर्पयामि,

सर्वविद्राविणीं तर्पयामि,

सर्वविद्राविणं तर्पयामि,

सर्वाकर्षिणीं तर्पयामि,

सर्वाकर्षणं तर्पयामि,

सर्वह्लादिनीं तर्पयामि,

सर्वह्लादिनं तर्पयामि,

सर्वसम्मोहिनीं तर्पयामि,

सर्वसम्मोहिनं तर्पयामि,

सर्वस्तम्भिनीं तर्पयामि,

सर्वस्तम्भिनं तर्पयामि,

सर्वजृम्भिणीं तर्पयामि,

सर्वजृम्भिणं तर्पयामि,

सर्ववशङ्करीं तर्पयामि,

सर्ववशङ्करं तर्पयामि,

सर्वरञ्जिनीं तर्पयामि,

सर्वरञ्जनं तर्पयामि,

सर्वोन्मादिनीं तर्पयामि,

सर्वोन्मादिनं तर्पयामि,

सर्वार्थसाधिनीं तर्पयामि,

सर्वार्थसाधनं तर्पयामि,

सर्वसम्पत्तिपूरणीं तर्पयामि,

सर्वसम्पत्तिपूरणं तर्पयामि,

सर्वमन्त्रमयीं तर्पयामि,

सर्वमन्त्रमयं तर्पयामि,

सर्वद्वन्द्वक्षयङ्करीं तर्पयामि,

सर्वद्वन्द्वक्षयङ्करं तर्पयामि,

सर्वसौभाग्यदायकचक्रस्वामिनीं तर्पयामि,

सर्वसौभाग्यदायकचक्रस्वामिनं तर्पयामि,

सम्प्रदाययोगिनीं तर्पयामि,

सम्प्रदाययोगिनं तर्पयामि,

सर्वसिद्धिप्रदां तर्पयामि,

सर्वसिद्धिप्रदं तर्पयामि,

सर्वसम्पत्प्रदां तर्पयामि,

सर्वसम्पत्प्रदं तर्पयामि,

सर्वप्रियङ्करीं तर्पयामि,

सर्वप्रियङ्करं तर्पयामि,

सर्वमङ्गलकारिणीं तर्पयामि,

सर्वमङ्गलकारणं तर्पयामि,

सर्वकामप्रदां तर्पयामि,

सर्वकामप्रदं तर्पयामि,

सर्वदुःखविमोचनीं तर्पयामि,

सर्वदुःखविमोचनं तर्पयामि,

सर्वमृत्युप्रशमनीं तर्पयामि,

सर्वमृत्युप्रशमनं तर्पयामि,

सर्वविघ्ननिवारिणीं तर्पयामि,

सर्वविघ्ननिवारणं तर्पयामि,

सर्वाङ्गसुन्दरीं तर्पयामि,

सर्वाङ्गसुन्दरं तर्पयामि,

सर्वसौभाग्यदायिनीं तर्पयामि,

सर्वसौभाग्यदायिनं तर्पयामि,

सर्वार्थसाधकचक्रस्वामिनीं तर्पयामि,

सर्वार्थसाधक चक्रस्वामिनं तर्पयामि,

कुलोत्तीर्णयोगिनीं तर्पयामि,

कुलोत्तीर्णयोगिनं तर्पयामि,

सर्वज्ञां तर्पयामि,

सर्वज्ञं तर्पयामि,

सर्वशक्तीं तर्पयामि,

सर्वशक्तं तर्पयामि,

सर्वैश्वर्यप्रदां तर्पयामि,

सर्वैश्वर्यप्रदं तर्पयामि,

सवज्ञानमयीं तर्पयामि,

सवज्ञानमयं तर्पयामि,

सर्वव्याधिविनाशिनीं तर्पयामि,

सर्वव्याधिविनाशिनं तर्पयामि,

सर्वाधार स्वरूपाईं तर्पयामि,

सर्वाधारस्वरूपां तर्पयामि,

सर्वपापहराईं तर्पयामि,

सर्वपापहरं तर्पयामि,

सर्वानन्दमयीं तर्पयामि,

सर्वानन्दमयं तर्पयामि,

सर्वरक्षास्वरूपिणीं तर्पयामि,

सर्वरक्षास्वरूपिणं तर्पयामि,

सर्वेप्सितफलप्रदां तर्पयामि,

सर्वेप्सितफलप्रदं तर्पयामि,

सर्वरक्षाकर चक्रस्वामिनीं तर्पयामि,

सर्वरक्षाकरचक्रस्वामिनं तर्पयामि,

निगर्भयोगिनीं तर्पयामि,

निगर्भयोगिनं तर्पयामि,

वशिनीं तर्पयामि,

वशिनं तर्पयामि,

कामेश्वरीं तर्पयामि,

कामेश्वरं तर्पयामि,

मोदिनीं तर्पयामि,

मोदिनं तर्पयामि,

विमलां तर्पयामि,

विमलं तर्पयामि,

अरुणां तर्पयामि,

अरुणं तर्पयामि,

जयिनीं तर्पयामि,

जयिनं तर्पयामि,

सर्वेश्वरीं तर्पयामि,

सर्वेश्वरं तर्पयामि,

कौलिनीं तर्पयामि,

कौलिनं तर्पयामि,

सर्वरोगहरचक्रस्वामिनीं तर्पयामि,

सर्वरोगहरचक्रस्वामिनं तर्पयामि,

रहस्ययोगिनीं तर्पयामि,

रहस्ययोगिनं तर्पयामि,

बाणिनीं तर्पयामि,

बाणिनं तर्पयामि,

चापिनीं तर्पयामि,

चापिनं तर्पयामि,

पाशिनीं तर्पयामि,

पाशिनं तर्पयामि,

अङ्कुशिनीं तर्पयामि,

अङ्कुशिनं तर्पयामि,

महाकामेश्वरीं तर्पयामि,

महाकामेश्वरं तर्पयामि,

महावज्रेश्वरीं तर्पयामि,

महावज्रेश्वरं तर्पयामि,

महाभगमालिनीं तर्पयामि,

महाभगमालिनं तर्पयामि,

महाश्रीसुन्दरीं तर्पयामि,

महाश्रीसुन्दरं तर्पयामि,

सर्वसिद्धिप्रदचक्रस्वामिनीं तर्पयामि,

सर्वसिद्धिप्रदचक्रस्वामिनं तर्पयामि,

अतिरहस्ययोगिनीं तर्पयामि,

अतिरहस्ययोगिनं तर्पयामि,

श्री श्री महाभट्टारिकां तर्पयामि,

श्री श्री महाभट्टारिकां तर्पयामि,

सर्वानन्दमय चक्रस्वामिनीं तर्पयामि,

सर्वानन्दमय चक्रस्वामिनं तर्पयामि,

परापररहस्ययोगिनीं तर्पयामि,

परापररहस्ययोगिनं तर्पयामि,

त्रिपुरां तर्पयामि,

त्रिपुरं तर्पयामि,

त्रिपुरेशीं तर्पयामि,

त्रिपुरेशं तर्पयामि,

त्रिपुरसुन्दरीं तर्पयामि,

त्रिपुरसुन्दरं तर्पयामि,

त्रिपुरवासिनीं तर्पयामि,

त्रिपुरवासिनं तर्पयामि,

त्रिपुराश्रियं तर्पयामि,

त्रिपुराश्रियं तर्पयामि,

त्रिपुरमालिनीं तर्पयामि,

त्रिपुरमालिनं तर्पयामि,

त्रिपुरसिद्धां तर्पयामि,

त्रिपुरसिद्धं तर्पयामि,

त्रिपुराम्बां तर्पयामि,

त्रिपुराम्बं तर्पयामि,

महात्रिपुरसुन्दरीं तर्पयामि,

महात्रिपुरसुन्दरं तर्पयामि,

महामहेश्वरीं तर्पयामि,

महामहेश्वरं तर्पयामि,

महामहाराज्ञीं तर्पयामि,

महामहाराजां तर्पयामि,

महामहाशक्तीं तर्पयामि,

महामहाशक्तं तर्पयामि,

महामहागुप्तां तर्पयामि,

महामहागुप्तं तर्पयामि,

महामहाज्ञप्तीं तर्पयामि,

महामहाज्ञप्तं तर्पयामि,

महामहानन्दां तर्पयामि,

महामहानन्दं तर्पयामि,

महामहास्पन्दां तर्पयामि,

महामहास्पन्दं तर्पयामि,

महामहाशयां तर्पयामि,

महामहाशयं तर्पयामि,

महामहा श्रीचक्रनगर साम्राज्ञीं तर्पयामि,

महामहा श्रीचक्रनगर साम्राजां तर्पयामि,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 3493##,

---

--,

शुद्धमाल महामन्त्रं,

पौर्णमि 15 कृष्णप्रथम,

अस्य श्रीशुद्धशक्तिशिवमिथुन जयान्तमाला महामन्त्रस्य

पुरुषतत्त्वाधिष्ठायि शिवात्मने सायमादित्य ऋषये नमः,

कृति चन्दसे नमः, राजस ह्रीङ्कार भट्टारकपीठस्थित

हरेश्वरीलळिता महाभट्टारिका हिरण्यबाहु कामेश्वर

महाभट्टारक मिथुनाय देवतायै नमः,

ऐं बीजं, क्लीं शक्तिः, सौः कीलकं,,

भोगमोक्ष सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

 

याभोगदायिनी देवी जीवन्मुक्तिप्रदा न सा,

मोक्षदा तु न भोगाय लळिता तूभयप्रदा,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरी jaya jaya,

namastripurasundara jaya jaya,

हृदयदेवि जय जय,

hRRidayadeva jaya jaya,

shirodevi jaya jaya,

हृदयदेवि जय जय,

hRRidayadeva jaya jaya,

shirodevi jaya jaya,

shirodeva jaya jaya,

शिखादेवि जय जय,

shikhAdeva jaya jaya,

kavacadevi jaya jaya,

kavacadeva jaya jaya,

netradevi jaya jaya,

netradevA jaya jaya,

astradevi jaya jaya,

astradeva jaya jaya,

कामेश्वरी जय जय,

कामेश्वर जय जय,

भगमालिणी जय जय,

भगमालिने जय जय,

नित्यक्लिन्ने जय जय,

भेरुण्डे जय जय,

भेरुण्ड जय जय,

वह्निवासिणी जय जय,

वह्निवासिने जय जय,

महावज्रेश्वरी जय जय,

महावज्रेश्वर जय जय,

शिवदूति जय जय,

shivadUta jaya jaya,

tvarite jaya jaya,

tvarita jaya jaya,

kulasundarI jaya jaya,

kulasundara jaya jaya,

nitye jaya jaya,

nitya jaya jaya,

nIlapatAke jaya jaya,

nIlapatAka jaya jaya,

vijaye jaya jaya,

vijaya jaya jaya,

सर्वमङ्गले जय जय,

sarvama~Ngala jaya jaya,

jvAlAmAliNI jaya jaya,

jvAlAmAline jaya jaya,

citre jaya jaya,

citra jaya jaya,

महानित्ये जय जय,

महानित्य जय जय,

परमेश्वरपरमेश्वरी जय जय,

parameshvaraparameshvara jaya jaya,

mitreshamayi jaya jaya,

mitreshamaya jaya jaya,

षष्ठीशमयि जय जय,

षष्ठीशमय जय जय,

उड्डीशमयि जय जय,

उड्डीशमय जय जय,

चर्यानाथमयि जय जय,

चर्यानाथमय जय जय,

चर्यानाथमयि जय जय,

lopAmudrAmayA jaya jaya,

agastyamayi jaya jaya,

agastyamaya jaya jaya,

कालतापनमयि जय जय,

कालतापनमय जय ,

धर्माचार्यमयि जय जय,

धर्माचार्यमय जय जय,

मुक्तकेशीश्वरमयि जय जय,

मुक्तकेशीश्वरमय जय जय,

दीपकलानाथमयि जय जय,

दीपकलानाथमय जय जय,

विष्णुदेवमयि जय जय,

विष्णुदेवमय जय जय,

प्रभाकरदेवमयि जय जय,

विष्णुदेवमय जय जय,

प्रभाकरदेवमयि जय जय,

प्रभाकरदेवमय जय जय,

tejodevamayi jaya jaya,

tejodevamaya jaya jaya,

manojadevamayi jaya jaya,

manojadevamaya jaya jaya,

कल्याणदेवमयि जय जय,

कल्याणदेवमय जय जय,

ratnadevamayi jaya jaya,

ratnadevamaya jaya jaya,

वासुदेवमयि जय जय,

वासुदेवमय जय ,

श्रीरामानन्दमयि जय जय,

श्रीरामानन्दमया जय जय,

अणिमासिद्धे जय जय,

अणिमासिद्ध जय जय,

लघिमासिद्धे जय जय,

लघिमासिद्ध जय जय,

महिमासिद्धे जय जय,

महिमासिद्ध जय जय,

Ishitvasiddhe jaya jaya,

Ishitvasiddha jaya jaya,

vashitvasiddhe jaya jaya,

vashitvasiddha jaya jaya,

प्राकाम्यसिद्धे जय जय,

प्राकाम्यसिद्ध जय जय,

vashitvasiddhe jaya jaya,

vashitvasiddha jaya jaya,

bhukti siddhe jaya jaya,

bhukti siddha jaya jaya,

इच्चासिद्धे जय जय,

इच्चासिद्ध जय जय,

प्राप्तिसिद्धे जय जय,

प्राप्तिसिद्ध जय जय,

सर्वकामसिद्धे जय जय,

sarvakAmasiddha jaya jaya,

brAhmi jaya jaya,

brahma jaya jaya,

माहेश्वरी जय जय,

महेश्वरी जय जय,

कौमारी जय जय,

कुमार जय जय,

वैष्णवि जय जय,

विष्णु जय जय,

vArAhi jaya jaya,

varAha jaya jaya,

mAhendrI jaya jaya,

mAhendra jaya jaya,

cAmunDe jaya jaya,

cAmunDa jaya jaya,

महालक्ष्मि जय जय,

महालक्ष्मि जय जय,

सर्वसङ्क्षोभिणि जय जय,

सर्वसङ्क्षोभिणे जय जय,

सर्वविद्राविणि जय जय,

सर्वविद्राविणे जय जय,

सर्वाकर्षिणि जय जय,

सर्वाकर्षण जय जय,

सर्ववशङ्करी जय जय,

सर्ववशङ्कर जय जय,

सर्वोन्मादिणी जय जय,

सर्वोन्मादिने जय जय,

सर्वमहाङ्कुशे जय जय,

सर्वमहाङ्कुश जय जय,

सर्वखेचरी जय जय,

सर्वखेचर जय जय,

सर्वबीजे जय जय,

सर्वबीज जय जय,

sarvayone jaya jaya,

sarvayone jaya jaya,

सर्वत्रिखण्डे जय जय,

सर्वत्रिखण्ड जय जय,

त्रैलोक्यमोहन चक्रस्वामिणी जय जय,

त्रैलोक्यमोहन चक्रस्वामिने जय जय,

प्रकटयोगिणी जय जय,

प्रकटयोगिने जय जय,

कामाकर्षिणि जय जय,

कामाकर्षणे जय जय,

प्रकटयोगिणी जय जय,

प्रकटयोगिने जय जय,

बुद्ध्याकर्षिणि जय जय,

बुद्ध्याकर्षिणे जय जय,

अहङ्काराकर्षिणि जय जय,

अहङ्काराकर्षण जय जय,

शब्दाकर्षिणि जय जय,

शब्दाकर्षिण जय जय,

स्पर्शाकर्षिणि जय जय,

स्पर्शाकर्षण जय जय,

रूपाकर्षिणि जय जय,

रूपाकर्षण जय जय,

रसाकर्षिणि जय जय,

रसाकर्षण जय जय,

गन्धाकर्षिणि जय जय,

गन्धाकर्षिण जय जय,

चित्ताकर्षिणि जय जय,

चित्ताकर्षण जय जय,

धैर्याकर्षिणि जय जय,

धैर्याकर्षण जय जय,

स्मृत्याकर्षिणि जय जय,

स्मृत्याकर्षण जय जय,

नामाकर्षिणि जय जय,

नामाकर्षण जय जय,

बीजाकर्षिणि जय जय,

बीजाकर्षण जय जय,

आत्माकर्षिणि जय जय,

आत्माकर्षण जय जय,

अमृताकर्षिणि जय जय,

अमृताकर्षण जय जय,

शरीराकर्षिणि जय जय,

शरीराकर्षण जय जय,

सर्वाशापरिपूरक चक्रस्वामिणी जय जय,

सर्वाशापरिपूरक चक्रस्वामिने जय जय,

गुप्तयोगिणी जय जय,

गुप्तयोगिने जय जय,

अनङ्गकुसुमे जय जय,

अनङ्गकुसुम जय जय,

अनङ्गमेखले जय जय,

अनङ्गमेखल जय जय,

अनङ्गमदने जय जय,

अनङ्गमदन जय जय,

अनङ्गमदनातुरे जय जय,

अनङ्गमदनातुर जय जय,

अनङ्गमदनातुरे जय जय,

अनङ्गरेखे जय जय,

अनङ्गरेख जय जय,

अनङ्गवेगिणी जय जय,

अनङ्गवेगिने जय जय,

अनङ्गाङ्कुशे जय जया,

अनङ्गाङ्कुश जय जय,

अनङ्गमालिणी जय जय,

अनङ्गमालिने जय जय,

सर्वसङ्क्षोभणचक्रस्वामिणी जय जय,

सर्वसङ्क्षोभणचक्रस्वामिने जय जय,

गुप्ततरयोगिणी जय जय,

गुप्ततरयोगिने जय जय,

सर्वसङ्क्षोभिणि जय जय,

सर्वसङ्क्षोभिणे जय जय,

सर्वविद्राविणि जय जय,

सर्वविद्राविणे जय जय,

सर्वाकर्षिणि जय जय,

सर्वाकर्षिने जय जय,

सर्वह्लादिणी जय जय,

सर्वह्लादिने जय जय,

सर्वसम्मोहिणी जय जय,

सर्वसम्मोहिने जय जय,

सर्वस्तम्भिणी जय जय,

सर्वस्तम्भिने जय जय,

सर्वजृम्भिणि जय जय,

सर्वजृम्भिने जय जय,

सर्ववशङ्करी जय जय,

सर्ववशङ्कर जय जय,

सर्वरञ्जिणी जय जय,

सर्वरञ्जण जय जय,

सर्वोन्मादिणी जय जय,

सर्वोन्मादिने जय जय,

सर्वार्थसाधिके जय जय,

सर्वार्थसाधिने जय जय,

सर्वसम्पत्तिपूरिणि जय जय,

सर्वसम्पत्तिपूरण जय जय,

sarvamantramayi jaya jaya,

sarvamantramaya jaya jaya,

सर्वद्वन्द्वक्षयङ्करी जय जय,

सर्वद्वन्द्वक्षयङ्कर जय जय,

सर्वसौभाग्यदायक चक्रस्वामिणी जय जय,

सर्वसौभाग्यदायक चक्रस्वामिने जय जय,

सम्प्रदाय योगिणी जय जय,

sampradAya yogine jaya jaya,

sarvasiddhiprade jaya jaya,

sarvasiddhiprada jaya jaya,

सर्वप्रियङ्करी जय जय,

सर्वप्रियङ्करा जय जय,

सर्वमङ्गलकारिणि जय जय,

सर्वमङ्गलकारिने जय जय,

सर्वकामप्रदे जय जय

सर्वकामप्रद जय जय,

सर्वदुःखविमोचणी जय जय,

सर्वदुःखविमोचिने जय जय,

सर्वमृत्युप्रशमणी जय जय,

सर्वमृत्युप्रशमन जय जय,

सर्वविघ्ननिवारिणि जय जय,

सर्वविघ्ननिवारिणे जय जय,

सर्वाङ्गसुन्दरी जय जय,

सर्वाङ्गसुन्दरा जय जय,

सर्वविघ्ननिवारिने जय जय,

सर्वसौभाग्यदायिने जय जय,

सर्वार्थसाधक चक्रस्वामिणी जय जय,

सर्वार्थसाधक चक्रस्वामिने जय जय,

कुलोत्तीर्णयोगिणी जय जय,

कुलोत्तीर्णयोगिने जय जय,

सर्वज्ञे जय जय,

कुलोत्तीर्णयोगिणी जय जय,

sarvashakte jaya jaya,

sarvashaktaa jaya jaya,

सर्वैश्वर्यप्रदायिणी जय जय,

सर्वैश्वर्यप्रदायक जय जय,

सवज्ञानमयि जय जय,

सवज्ञानमय जय जय,

सर्वव्याधिविनाशिणी जय जय,

सर्वव्याधिविनाशिने जय जय,

सर्वाधार स्वरूपे जय जय,

सर्वाधार स्वरूप जय जय,

सर्वपापहरे जय जय,

सर्वपापहरा जय जय,

सर्वानन्दमये जय जय,

सर्वानन्दमय जय जय,

सर्वरक्षास्वरूपिणि जय जय,

सर्वरक्षास्वरूपिणे जय जय,

sarvepsitaphalaprade jaya jaya,

sarvepsitaphalaprada jaya jaya,

सर्वरक्षाकर चक्रस्वामिणी जय जय,

सर्वरक्षाकर चक्रस्वामिने जय जय,

निगर्भयोगिणी जय जय,

nigarbhayogine jaya jaya,

vashiNI jaya jaya,

vashine jaya jaya,

कामेश्वरी जय जय,

kAmeshvara jaya jaya,

vashine jaya jaya,

modiNI jaya jaya,

modine jaya jaya,

vimale jaya jaya,

vimala jaya jaya,

अरुणे जयजया

 

aruNa jaya jaya,

jayiNI jaya jaya,

jayine jaya jaya,

सर्वेश्वरी जय जय,

सर्वेश्वरा जय जय,

kauliNI jaya jaya,

kauline jaya jaya,

सर्वरोगहरचक्रस्वामिणी जय जय,

सर्वरोगहरचक्रस्वामिने जय जय,

रहस्ययोगिणी जय जय,

रहस्ययोगिने जय जय,

बाणिणी जय जय,

बाणिने जय जय,

cApiNI jaya jaya,

cApine jaya jaya,

pAshiNI jaya jaya,

पाशिन् जय जया,

अङ्कुशिणी जय जय,

अङ्कुशिने जय जय,

महाकामेश्वरी जय जय,

महाकामेश्वरा जय जय,

महावज्रेश्वरी जय जय,

महावज्रेश्वरा जय जय,

महाभगमालिणी जय जय,

महाभगमालिणे जय जय,

महावज्रेश्वरी जय जय,

महावज्रेश्वरा जय जय,

महाश्रीसुन्दरी जय जय,

महाश्रीसुन्दर जय जय,

सर्वसिद्धिप्रदचक्रस्वामिणी जय जय,

अतिरहस्ययोगिनि जयजया,

अतिरहस्ययोगिने जय जय,

श्री श्री महाभट्टारिके जय जय,

श्री श्री महाभट्टारक जय जय,

सर्वानन्दमय चक्रस्वामिणी जय जय,

सर्वानन्दमय चक्रस्वामिणे जय जय,

परापररहस्ययोगिणी जय जय,

parApararahasyayogine jaya jaya,

tripure jaya jaya,

tripura jaya jaya,

tripureshi jaya jaya,

tripuresha jaya jaya,

tripurasundarI jaya jaya,

tripurasundara jaya jaya,

tripuravAsiNI jaya jaya,

tripuravAsine jaya jaya,

त्रिपुराश्रीर् जय जय,

tripurAshrIr jaya jaya,

tripuramAliNI jaya jaya,

tripuramAline jaya jaya,

tripurasiddhe jaya jaya,

tripurasiddha jaya jaya,

त्रिपुराम्ब जय जय,

त्रिपुराम्ब जय जय,

महामहेश्वरि जय जय,

महामहेश्वर जय जय,

महामहाराज्ञि जय जय,

महामहाराज जय जय,

महामहाशक्ते जय जय,

महामहाशक्त जय जय,

महामहागुप्ते जय जय,

महामहागुप्त जय जय,

महामहाज्ञप्ते जय जय,

महामहाज्ञप्त जय जय,

महामहानन्दे जय जय,

महामहानन्द जय जय,

महामहास्पन्धे जय जय,

महामहास्पन्द जय जय,

महामहाशय जय जय,

महामहाशये जय जय,

महामहा श्रीचक्रनगरसाम्राज्ञि जय जय,

महामहा श्रीचक्रनगरसाम्राज जय जय,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 3441##,

------------------------------

Link to comment
Share on other sites

AWESOME WORK KOCHU.

 

Janardana Das

 

kochu1tz <kochu1tz wrote:

षोडशोपचार पूजा,

1. ध्यानं,

हिरण्यवर्णां हरिणीं सुवर्णरजतस्त्रजां,

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह,,

श्रीमत्कामेश्वरकामेश्वरीं ध्यायामि नमः,

2 आचमनं,

तां म आवह जातवेदो लक्ष्मीमनपगामिनीं,

यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहं,,

ऐं क्ळीं सौः श्रीमत्कामेश्वरकामेश्वरीम् आवाहयामि नमः,

3, आसनं,

अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीं,

श्रियं देविमुपह्वये श्रीर्मादेवि जूषतां,

ऐं क्ळीं सौः श्रीमत्कामेश्वरकामेश्वरीं

दिव्यरत्नमयसिंहासनारोहणं कल्पयामि नमः,

4, पाद्यं,

कांसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीं,

पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियं,

ऐं क्ळीं सौः श्रीमत्कामेश्वरकामेश्वरीं पाद्यं कल्पयामि नमः,

5, अर्घ्यं,

चन्द्रां प्रभासां यशसाज्वलन्तीं श्रियंलोके देवजुष्ठामुदारां,

तां पद्मिनीमीं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां

त्वांवृणे,

ऐं क्ळीं सौः श्रीमत् कामेश्वर कमेश्वरीं विशेषामृतं

कल्पयामि नमः,

6,आचमनं,

आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोथ बिल्वः,

तस्यफलानि तपसानुदन्तु मायान्तरायाश्च बाह्यालक्ष्मीः,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीम् आचमनं कल्पयामि नमः,

7, स्नानं,

उपैतुमां देवसखः कीर्त्तिश्च मणिनासह,

प्रादुर्भूतोस्मि राष्ट्रेऽस्मिन् कीर्त्तिमृद्धिं ददातु मे,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं नानाविध अभिषेक

वैभवं कल्पयामि नमः,

8, अलङ्कारं,

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहं,

अभूतिमसमृद्धिं च सर्वा निर्णुद मे गृहात्,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं दिव्य महोन्नतालङ्कार

वैभवं कल्पयामि नमः,

9, आराधनं,

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीं,

ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियं,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं विशेष आराधनं

कल्पयामि नमः,

10, धूपं,

मनसः काममाकूतिं वाचस्सत्यमशीमही,

पशूनां रूपमन्नस्य मयि श्रीर्यशतां यशः,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं धूपम् आघ्रापयामि

धूपानन्तरम् आचमनं कल्पयामि नमः,

11. दीपं,

कर्द्दमेन प्रजाभूता मयिसम्भव कर्द्दम,

श्रियं वासय मे कुले मातरं पद्ममालिनीं,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं दीपं कल्पयामि

दीपानन्तरम् आचमनं कल्पयामि नमः,

12 नैवेद्यं,

आपःसृजन्तु स्निग्धानि चिक्लीतवसमेगृहे,

निचदेवीं मातरं श्रियं वासय मे कुले,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं,

ओम् भूभुवस्सुवः तत्सवितुर्वरेण्यं,

भर्गो देवस्य धीमहि,

धियोयो नः प्रचोदयात्,

देवसवितः प्रसुवः,

सत्यं त्वर्तेन परिषिञ्जामि अमृतोपस्तरणमसि,

प्राणाय स्वाहा,

अपानाय स्वाहा,

व्यानाय स्वाहा,

उदानाय स्वाहा,

समानाय स्वाहा,

ब्रह्मणे स्वाहा,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं षड्रसोपेत

दिव्यनैवेद्यं कल्पयामि नमः,

मध्ये अमृतपानीयं कल्पयामि नमः,

अमृतोपिधानमसि नैवेद्यानन्तरम् आचमनं कल्पयामि नमः,

13, तम्बूलं,

आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीं,

सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं कर्पूरताम्बूलं

कल्पयामि नमः,

14कर्पूरआरति,

आर्द्रां यष्करिणीं यष्टिं पिङ्गलां पद्ममालिनीं,

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं कर्पूरनीराजनं

कल्पयामि नमः,

कर्पूरनीराजानन्तरम् आचमनं कल्पयामिनमः रक्षां धारयामि,

15, पुष्पाञ्जलि,

तां म आवह जातवेदो लक्ष्मीमनपगामिनीं,

यस्यां हिरण्यं प्रभूतं गावोदास्योश्वान्विन्देयं पुरुषानहं,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं,

योपां पुष्पं वेदा पुष्पवान् प्रजावान् पशुमान् भवति,

चन्द्रमापा अपां पुष्पं पुष्पवान् प्रजावान् पशुमान्भवति,

चन्द्रमापा अपान् पुष्पं पुष्पवान् प्रजावान् पशुमान्भवति,

वेददोक्त मन्त्र पुष्पाञ्जलिं समर्पयामि,

16, प्रदक्षिण नमस्कारं,

यालक्ष्मी सिन्धु सम्भवा भूतिधेनु पुरूवसुः,

पद्माविश्वावसुर्द्देवी सकामो जुषतां गृहं,

महालक्ष्म्यै च विद्महे,

विष्णुपत्न्यैश्च धीमहि,

तन्नो लक्ष्मीः प्रचोदयात्,

ऐं क्ळीं सौः परिवारदेवतासहित श्रीमत् कामेश्वरकामेश्वर्यै

नमः,

अनन्त कोटि प्रदक्षिणनमस्कारान् कल्पयामि नमः,

अपराध क्षमापणं,

पूजा समर्पणं,

बलि,

देवी खड्गमाला शुद्धमाला महामन्त्र नित्यपारायण यज्ञं,

ओम् श्रीमात्रे नमः,

द्वार पूज,

ऐं ह्रीं श्रीं ह्रीं भैरवाय नमः,

ऐं ह्रीं श्रीं भं भद्रकाळ्यै नमः,

ऐं ह्रीं श्रीं लं लम्बोदराय नमः,

आचमनं,

ऐं - आत्म तत्वंशोधयामि स्वाहा,

क्ळीं - विद्यातत्वंशोधयामि स्वाहा,

सौः - शिवतत्वं शोधयामि स्वाहा,

ऐं - क्ळीं - सौः सर्वतत्वं शोधयामि स्वाहा,

गणेश ध्यानं,

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं,

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तयेत्,

सङ्कल्पं,

ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वरी परमेश्वर

प्रीत्यर्त्थं महासङ्कल्पं करिष्ये,

अद्यदिने शुभेशोभने मुहुर्ते महतां प्रेरणया शरणगताभिः

अस्माभिः क्रियमाणेन रुद्रयामलान्तर्गत उमामहेश्वरसंवाद

प्रकटित खड्गमालास्तोत्र शुद्धमालामहामन्त्र नित्य पारायणेन

सुप्रीतयोः जगत्पित्रोः श्रीकमेश्वरी कमेश्वरयोः

प्रसादसिद्धिद्वारा अस्मिन् भूमण्डले वर्त्तमानानाम् अश्विन्यादि

रेवतिपर्यन्त सप्तविंशति नक्षत्रेषु मेषादिद्वादशराशिषु

जातानां सर्वेषां जनानां सकुटुम्बानां सपरिवाराणां

सबन्धुमित्रानामायुरारोग्य ऐश्वर्य सिद्ध्यर्त्थं सन्मार्गे

आरम्भकार्येषु विजयसिद्ध्यर्त्थं पशुपक्षिकेटादि

जलचरस्थलचराणां प्राणिमात्राणां सुखजीवनार्त्थं

सस्यवृक्षादीनां समृद्ध्यर्त्थम् अहङ्कारेण अज्ञानेन वा

अप्राप्त देव ऋषि पितृ गुरु मनुष्य

ऋणमुक्तिरूपदोषनिवृत्यर्त्थं प्रकृतिप्रकोपकृतिविनाश

निवृत्यर्त्थं महाभूतानां यधाकालं सम्यक्सहायार्त्थं

कलिदोषवशात् अथुनामावइसमूहं पीट्यतां दुर्बुद्धि दुष्कर्म

दुराचार दुष्टसहवासक्षावृत्ति दौष्ट्रहिंसा मातृकुल

तिरस्कार परस्त्रीसङ्ग घोरहत्याशिशुहत्या गोहत्या

क्रूरप्रवचनामिद्ध्याचार मात्सर्य मादकद्रव्य व्यसन द्यूतादीनां

पूर्णतयानिवृत्तिपूर्वकं पुंसां कर्मवीरत्व सत्यव्रतत्व

आपत्बान्धवत्व सुशीलता सिद्ध्यर्त्थं स्त्रीणाञ्च पतिव्रतात्व

सुजननीत्व सौभाग्यवतीत्व सिद्ध्यर्त्थं सर्वत्र सर्वदेशेषु

सर्वजातिषु सर्वमतेषु समत्व सहोदरत्व परस्परप्रेम शान्ति

समृद्ध्यर्त्थमागामीस्सन्तीनाम् अद्यतन सन्तकोपिश्रेष्ठ शान्ति

रूपेण विलसनार्त्थम् अद्यादिनशुद्धमाला महामन्त्र पारायणं

करिष्ये,

ओम् शिवादि गुरुभ्यो नमः गुं गुरुभ्यो नमः गं गणपतये नमः

दुं दुर्गायै नमः वं वटुकाय नमः यां योगिनीभ्योनमः क्षं

क्षेत्रपालाय नमः पं परमाद्मने नमः,

ओम् श्री नाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवं,

सिद्धौघं वटुकत्रयं पदयुगं दुतीक्रमं मण्डलं,

वीरान्त्यष्ट चतुष्कषष्ठि नवकं वीरावली पञ्जकं,

श्रीमन्मालिनी मन्त्रराजसहितं वन्दे गुरोर्मण्डलं,

अस्य श्री देवी खड्गमाला शुद्धमालाक्रम महामन्त्रस्य

वरुणदित्यादि पञ्जदश ऋषिभ्यो नमः गायत्र्यादि नानाचन्देभ्यो

नमः ककार भट्टारकादि पञ्जदशपीठस्तित पञ्जदशस्वरूप

कमेश्वरभट्टारकाङ्गनिलयाभ्याः पञ्जदशस्वरूप

कमेश्वरीभट्टारिका भट्टारक देवताभ्यो नमः,

ह्रां अङ्गुष्टाभ्यां नमः,

ह्रीं तर्जनीभ्यां नमः,

ह्रूं मध्यमाभ्यां नमः,

ह्रैं अनामिकाभ्यां नमः,

ह्रौं कनिष्ठिकाभ्यां नमः,

ह्रः करतलकरपृष्ठाभ्यां नमः,

ह्रां हृदयाय नमः,

ह्रीं शिरसे स्वाहा,

ह्रूं शिखायै वषट्,

ह्रैं कवचाय हुं,

ह्रौं नेत्रत्रयाय वौषट्,

ह्रः अस्त्राय फट्,

भुर्भुवस्सुवरोम् इति दिग्बन्धः,

ध्यानं,

सदा षोडश वर्षाड्यो कलाषोडश मण्डितौ,

त्रिपञ्जरूप विभवौ त्रिपञ्जवर्णमन्दिरौ,

आनन्दोल्लाससहितौ पञ्जब्रह्मासनस्थितौ,

जगतःपित्रौ वन्दे श्री कमेश्वर दम्पती,

पञ्जपूज,

लं - पृथ्व्यात्मिकायै गन्धं कल्पयामि नमः,

हं - आकाशात्मिकायै पुष्पं कल्पयामि नमः,

यं - वय्वात्मिकायै धूपं कल्पयामि नमः,

रं - अग्न्यात्मिकायै दीपं कल्पयामि नमः,

सं - सर्वात्मिकायै तम्बूलादि समस्तोपचारान् कल्पयामि नमः,

फलश्रुति,

साविद्या शुद्धमाला महासिद्धिप्रदायिनि,

सङ्ग्रामेचजपेद्विद्यां राजाराष्ट्रस्यविप्लवे,

अग्निवातमहाक्षोभे भूकम्पे दुर्निमित्तके,

लुढने तस्करभये कान्तारे सलिलप्लवे,

समुद्रयानविक्षोभे भूतप्रेतादिकेभये,

अपस्मारज्वरव्याधि मृत्युक्षामादिजे भये,

शाकिनिपूतनायक्षरक्षःकूष्माण्डजे भये,

मित्रभेदे गृहभये व्यसनेष्वाभिचारिके,

अन्येष्वपिचदोषेषु मालामन्त्रंस्मरेन्नरः,

सर्वोपद्रवनिर्मुक्तः साक्षात्शिवमयोभवेत्,

आपत्काले नित्यपूजां विस्तरात्कर्त्तुमारभेत्,

कवारं जपध्यानं सर्वपूजाफलं लभेत्,

नवावरण देवीनां ललितायामहौजसः,

कत्रगणनारूपो वेदवेदाङ्गगोचरः,

सर्वागमरहस्यार्त्थः स्मरणात्पापनाशिनि,

ललितामहेशान्याः बालाविद्यामहीयसी,

नरनारीवश्यकरं नरेन्द्रवश्यकारकं,

अणिमादिगुणैश्वर्यं रञ्जनं पापभञ्जनं,

तत्तदावरणस्थायि देवतावृन्दमन्त्रकं,

बालामन्त्रं परं गुह्यं परन्धामप्रकीर्त्तितं,

सुवासिनीवृन्दजापसद्यः फलदायकं,

लोकसंरक्षकं व्यष्टिकामितार्त्थप्रदं शुभं,

शक्तिमालापञ्जधास्यात् शिवमालाससादृशी,

शिवशक्तिमयीमाला पञ्जथाशप्रकीर्त्तिता,

देवी खड्गमाला शुद्धमाला महामन्त्र नित्यपारायणयज्ञं

पूर्त्तिभागं,

समर्पणं,

गुह्यादि गुह्य गोप्त्री त्वं गृहाणास्मत्कृतं जपं,

सिद्धिर्भवतुमेदेवी त्वत्प्रसादन्मयिस्तिरा,

धूपं,

दीपं,

नैवेद्यं,

ताम्बूलं,

कर्पूरं,

पुष्पाञ्जलि,

1. ओम् नमो देवाय शिवाय नमः,

2 ओम् नमो देव्यै शिवायै नमः,

3, ओम् नमो देवाय जगत्पित्रे नमः,

4,ओम् नमो देव्यै जगन्मात्रे नमः,

5, ओम् नमो देवाभ्याम् ऐक्यरूपिभ्यां नमः,

6, ओम् नमो देवाभ्यां लीलाविनोदाभ्यां नमः,

7, ओम् नमो देवाभ्यां कारुण्यविग्रहाभ्यां नमः,

8, ओम् नमो देवाभ्यां दुष्टनिग्रहाभ्यां नमः,

9, ओम् नमो देवाभ्यां शिष्टपरिपालकाभ्यां नमः,

10, ओम् नमो देवाभ्यां हर्यङ्कविहीन हृदयाभ्यां नमः,

11. ओम् नमो देवाभ्याम् अतिशयशुभफलप्रदाभ्यां नमः,

12 ओम् नमो देवाभ्यां क्षिप्रप्रसादिभ्यां नमः,

13, ओम् नमो देवाभ्यां बहुरूपिभ्यां नमः,

14, ओम् नमो देवाभ्याम् अखिलाण्डकोटिब्रह्माण्डनायकाभ्यां नमः,

15, ओम् नमो देवाभ्यां ब्रह्म विष्णु शिवाद्मकाभ्यां नमः,

16, ओम् नमो देवाभ्यां परब्रह्म स्वरूपाभ्यां नमः,

अपराध क्षमापणं,

अपराध सहस्राणि क्रियन्ते अहर्निशम्मया,

दासोऽयमिति माम्मत्वा क्षमस्व परमेश्वरि,

मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरी,

यत्पूजितं मयादेवि परिपूर्णं तदस्तुमे,

अन्यथा शरणं नास्ति त्वमेव शरणं मम,

तस्मात्कारुण्यभावेन लोकक्षेमं सदाकुरु,

बलि,

सर्वविघ्नकृद्भ्यो सर्वभूतेभ्यो ओम् ह्रीं ह्रूं फट् स्वाहा,

प्रार्त्थन,

कामेश्वरि जननि कामेश्वर जनक तवचरणौ ममशरणं

कामेश्वरि जननि तवचरणौ ममशरणं,

कामेश्वर जनक कामेश्वरि जननि कुरुलोके क्षेमं,

कामेश्वरि जननि कुरुलोके शान्तिं,

श्रीमात्रे नमः,

देवी खड्गमाल,

शुद्धमाल महामन्त्रं,

अमावास्ये 1 शुक्ळप्रथम,

अस्य श्रीशुद्धशक्ति सम्बुध्यन्त माला महामन्त्रस्य

उपस्थेन्द्रियाधिष्ठायी वरुणादित्य ऋषये नमः, गायत्री चन्दसे

नमः, सात्विक ककारभट्टारकपीठस्थित शिवकामेश्वराङ्ग

निलयायै कामेश्वरी लळितापराभट्टारिकयै देवतायै नमः, ऐं

बीजं, क्लीं शक्तिः, सौः कीलकं, खड्गसिद्ध्यर्थे जपे विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्ग ण्यासौ,

ध्यानम्,

तादृशं खड्गमाप्नोति येन हस्तस्थितेनवै,

अष्टादशमहाद्वीप सम्राट्भोक्ताभविष्यति,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरि,

हृदयदेवि शिरोदेवि शिखादेवि कवचदेवि नेत्रदेवि अस्त्रदेवि

कामेश्वरि भगमालिनि नित्यक्लिन्ने भेरुण्डे वह्निवासिनि

महावज्रेश्वरि शिवदूति त्वरिते कुलसुन्दरि नित्ये नीलपताके

विजये सर्वमङ्गले ज्वालामालिनि चित्रे महानित्ये

परमेश्वरपरमेश्वरमयि मित्रेशमयि षष्ठीशमयि

उड्डीशमयि चर्यानाथमयि लोपामुद्रामयि अगस्त्यमयि कालतापनमयि

धर्माचार्यमयि मुक्तकेशीश्वरमयि दीपकलानाथमयि

विष्णुदेवमयि प्रभाकरदेवमयि तेजोदेवमयि मनोजदेवमयि

कल्याणदेवमयि रत्नदेवमयि वासुदेवमयि श्रीरामानन्दमयि,

अणिमासिद्धे लघिमासिद्धे महिमासिद्धे ईशित्वसिद्धे वशित्वसिद्धे

प्राकाम्यसिद्धे भुक्तिसिद्धे इच्चासिद्धे प्राप्तिसिद्धे सर्वकामसिद्धे

ब्राह्मि माहेश्वरि कौमारि वैष्णवि वाराहि माहेन्द्रि चामुण्डे

महालक्ष्मि सर्वसङ्क्षोभिणि सर्वविद्राविणि सर्वाकर्षिणि

सर्ववशङ्करि सर्वोन्मादिनि सर्वमहाङ्कुशे सर्वखेचरि

सर्वबीजे सर्वयोने सर्वत्रिखण्डे त्रैलोक्यमोहन चक्रस्वामिनि

प्रकटयोगिनि,

कामाकर्षिणि बुद्ध्याकर्षिणि अहङ्काराकर्षिणि शब्दाकर्षिणि

स्पर्शाकर्षिणि रूपाकर्षिणि रसाकर्षिणि गन्धाकर्षिणि

चित्ताकर्षिणि धैर्याकर्षिणि स्मृत्याकर्षिणि नामाकर्षिणि

बीजाकर्षिणि आत्माकर्षिणि अमृताकर्षिणि शरीराकर्षिणि

सर्वाशापरिपूरक चक्रस्वामिनि गुप्तयोगिनि,

अनङ्गकुसुमे अनङ्गमेखले अनङ्गमदने अनङ्गमदनातुरे

अनङ्गरेखे अनङ्गवेगिनि अनङ्गाङ्कुशे अनङ्गमालिनि

सर्वसङ्क्षोभणचक्रस्वामिनि गुप्ततरयोगिनि,

सर्वसङ्क्षोभिणि सर्वविद्राविणि सर्वाकर्षिणि सर्वह्लादिनि

सर्वसम्मोहिनि सर्वस्तम्भिनि सर्वजृम्भिणि सर्ववशङ्करि

सर्वरञ्जिनि सर्वोन्मादिनि सर्वार्थसाधिके सर्वसम्पत्तिपूरिणि

सर्वमन्त्रमयि सर्वद्वन्द्वक्षयङ्करि सर्वसौभाग्यदायक

चक्रस्वामिनि सम्प्रदाय योगिनि,

सर्वसिद्धिप्रदे सर्वसम्पत्प्रदे सर्वप्रियङ्करि

सर्वमङ्गलकारिणि सर्वकामप्रदे सर्वदुःखविमोचिनि

सर्वमृत्युप्रशमनि सर्वविघ्ननिवारिणि सर्वाङ्गसुन्दरि

सर्वसौभाग्यदायिनि सर्वार्थसाधकचक्रस्वामिनि कुलोत्तीर्णयोगिनि,

सर्वज्ञे सर्वशक्ते सर्वैश्वर्यप्रदायिनि सवज्ञानमयि

सर्वव्याधिविनाशिनि सर्वाधारस्वरूपे सर्वपापहरे सर्वानन्दमयि

सर्वरक्षास्वरूपिणि सर्वेप्सितफलप्रदे सर्वरक्षाकर

चक्रस्वामिनि निगर्भयोगिनि,

वशिनि कामेश्वरि मोदिनि विमले अरुणे जयिनि सर्वेश्वरि कौलिनि

सर्वरोगहरचक्रस्वामिनि रहस्ययोगिनि,

बाणिनि चापिनि पाशिनि अङ्कुशिनि,

महाकामेश्वरि महावज्रेश्वरि महाभगमालिनि महाश्रीसुन्दरी

सर्वसिद्धिप्रदचक्रस्वामिनि अतिरहस्ययोगिनि,

श्री श्री महाभट्टारिके सर्वानन्दमय चक्रस्वामिनि

परापररहस्ययोगिनि,

tripure tripureshi tripurasundari tripuravAsini tripurAshrIH

त्रिपुरमालिनि त्रिपुरसिद्धे त्रिपुराम्ब महात्रिपुरसुन्दरि,

महामहेश्वरि महामहाराज्ञि महामहाशक्ते महामहागुप्ते

महामहाज्ञप्ते महामहानन्दे महामहास्कन्धे महामहाशये महामहा

श्रीचक्रनगरसाम्राज्ञि,

नमस्ते नमस्ते नमस्ते नमः स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 1031##,

---

,

शुद्धमाल महामन्त्रं,

शुक्ळद्वितीय 2 कृष्णचतुर्दशि,

अस्य श्रीशुद्धशक्तिनमोऽन्त माला महामन्त्रस्य

पाय्विन्द्रियाधिष्ठायी मित्रादित्य ऋषये नमः, उष्णिक् चन्दसे

नमः, भोगत एकार भट्टारकपीठस्थित

एकवीरकामेश्वराङ्गनिलयायै एकलालळितामहाभट्टारिकायै

देवतायै नमः ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, पातुकासिद्धौ

विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर षडङ्गन्यसाः,

ध्यानम्,

तादृशं पादुकायुग्म माप्नोति तवभक्तिमान्,

यताक्रमण मात्रेण क्षणास्त्रिभुवनक्रमः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दर्यै नमः पादुकां पूजयामि,

हृदयदेव्यै नमः पादुकां पूजयामि,

शिरोदेव्यै नमः पादुकां पूजयामि,

शिखादेव्यै नमः पादुकां पूजयामि,

कवचदेव्यै नमः पादुकां पूजयामि,

नेत्रदेव्यै नमः पादुकां पूजयामि,

अस्त्रदेव्यै नमः पादुकां पूजयामि,

कामेश्वर्यै नमः पादुकां पूजयामि,

भगमालिन्यै नमः पादुकां पूजयामि,

नित्यक्लिन्नायै नमः पादुकां पूजयामि,

भेरुण्डायै नमः पादुकां पूजयामि,

वह्निवासिन्यै नमः पादुकां पूजयामि,

महावज्रेश्वरायै नमः पादुकां पूजयामि,

शिवदूत्यै नमः पादुकां पूजयामि,

त्वरितायै नमः पादुकां पूजयामि,

कुलसुन्दर्यै नमः पादुकां पूजयामि,

नित्यायै नमः पादुकां पूजयामि,

नीलपताकायै नमः पादुकां पूजयामि,

विजयायै नमः पादुकां पूजयामि,

सर्वमङ्गलायै नमः पादुकां पूजयामि,

ज्वालामालिन्यै नमः पादुकां पूजयामि,

चित्रायै नमः पादुकां पूजयामि,

महानित्यायै नमः पादुकां पूजयामि,

परमेश्वरपरमेश्वर्यै नमः पादुकां पूजयामि,

मित्रेशमय्यै नमः पादुकां पूजयामि,

षष्ठीशमय्यै नमः पादुकां पूजयामि,

उड्डीशमय्यै नमः पादुकां पूजयामि,

चर्यानाथन्थमय्यै नमः पादुकां पूजयामि,

लोपामुद्रामय्यै नमः पादुकां पूजयामि,

अगस्त्यमय्यै नमः पादुकां पूजयामि,

कालतापनमय्यै नमः पादुकां पूजयामि,

धर्माचार्यमय्यै नमः पादुकां पूजयामि,

मुक्तकेशीश्वरमय्यै नमः पादुकां पूजयामि,

दीपकलानाथमय्यै नमः पादुकां पूजयामि,

विष्णुदेवमय्यै नमः पादुकां पूजयामि,

प्रभाकरदेवमय्यै नमः पादुकां पूजयामि,

तेजोदेवमय्यै नमः पादुकां पूजयामि,

मनोजदेवमय्यै नमः पादुकां पूजयामि,

कल्याणदेवमय्यै नमः पादुकां पूजयामि,

वासुदेवमय्यै नमः पादुकां पूजयामि,

रत्नदेवमय्यै नमः पादुकां पूजयामि,

श्रीरामानन्दमय्यै नमः पादुकां पूजयामि,

अणिमासिध्यै नमः पादुकां पूजयामि,

लघिमासिध्यै नमः पादुकां पूजयामि,

महिमासिध्यै नमः पादुकां पूजयामि,

ईशित्वसिध्यै नमः पादुकां पूजयामि,

वशित्वसिध्यै नमः पादुकां पूजयामि,

प्राकाम्यसिध्यै नमः पादुकां पूजयामि,

भुक्तिसिध्यै नमः पादुकां पूजयामि,

इच्चासिध्यै नमः पादुकां पूजयामि,

प्राप्तिसिध्यै नमः पादुकां पूजयामि,

सर्वकामसिध्यै नमः पादुकां पूजयामि,

ब्राह्म्यै नमः पादुकां पूजयामि,

माहेश्वर्यै नमः पादुकां पूजयामि,

कौमार्यै नमः पादुकां पूजयामि,

वैष्णव्यै नमः पादुकां पूजयामि,

वाराह्यै नमः पादुकां पूजयामि,

माहेन्द्र्यै नमः पादुकां पूजयामि,

चामुन्डायै नमः पादुकां पूजयामि,

महालक्ष्म्यै नमः पादुकां पूजयामि,

सर्वसङ्क्षोभिण्यै नमः पादुकां पूजयामि,

सर्वविद्राविण्यै नमः पादुकां पूजयामि,

सर्वाकर्षिण्यै नमः पादुकां पूजयामि,

सर्ववशङ्कर्यै नमः पादुकां पूजयामि,

सर्वोन्मादिन्यै नमः पादुकां पूजयामि,

सर्वमहाङ्कुशायै नमः पादुकां पूजयामि,

सर्वखेचरायै नमः पादुकां पूजयामि,

सर्वबीजायै नमः पादुकां पूजयामि,

सर्वयोनये नमः पादुकां पूजयामि,

सर्वत्रिखण्ड्यै नमः पादुकां पूजयामि,

त्रैलोक्यमोहन चक्रस्वामिन्यै नमः पादुकां पूजयामि,

प्रकटयोगिन्यै नमः पादुकां पूजयामि,

कामाकर्षिण्यै नमः पादुकां पूजयामि,

बुद्ध्याकर्षिण्यै नमः पादुकां पूजयामि,

अहङ्काराकर्षिण्यै नमः पादुकां पूजयामि,

शब्दाकर्षिण्यै नमः पादुकां पूजयामि,

स्पर्शाकर्षिण्यै नमः पादुकां पूजयामि,

रूपाकर्षिण्यै नमः पादुकां पूजयामि,

रसाकर्षिण्यै नमः पादुकां पूजयामि,

गन्धाकर्षिण्यै नमः पादुकां पूजयामि,

चित्ताकर्षिण्यै नमः पादुकां पूजयामि,

धैर्याकर्षिण्यै नमः पादुकां पूजयामि,

स्मृत्याकर्षिण्यै नमः पादुकां पूजयामि,

नामाकर्षिण्यै नमः पादुकां पूजयामि,

बीजाकर्षिण्यै नमः पादुकां पूजयामि,

आत्माकर्षिण्यै नमः पादुकां पूजयामि,

अमृताकर्षिण्यै नमः पादुकां पूजयामि,

शरीराकर्षिण्यै नमः पादुकां पूजयामि,

सर्वाशापरिपूरक चक्रस्वामिन्यै,

गुप्तयोगिन्यै नमः पादुकां पूजयामि,

अनङ्गकुसुमायै नमः पादुकां पूजयामि,

अनङ्गमेखलायै नमः पादुकां पूजयामि,

अनङ्गमदन्यै नमः पादुकां पूजयामि,

अनङ्गमदनातुरायै नमः पादुकां पूजयामि,

अनङ्गरेखायै नमः पादुकां पूजयामि,

अनङ्गवेगिन्यै नमः पादुकां पूजयामि,

अनङ्गाङ्कुशायै नमः पादुकां पूजयामि,

अनङ्गमालिन्यै नमः पादुकां पूजयामि,

सर्वसङ्क्षोभणचक्रस्वामिन्यै नमः पादुकां पूजयामि,

गुप्ततरयोगिन्यै नमः पादुकां पूजयामि,

सर्वसङ्क्षोभिण्यै नमः पादुकां पूजयामि,

सर्वविद्राविण्यै नमः पादुकां पूजयामि,

सर्वाकर्षिण्यै नमः पादुकां पूजयामि,

सर्वह्लादिन्यै नमः पादुकां पूजयामि,

सर्वसम्मोहिन्यै नमः पादुकां पूजयामि,

सर्वस्तम्भिन्यै नमः पादुकां पूजयामि,

सर्वजृम्भिण्यै नमः पादुकां पूजयामि,

सर्ववशङ्कर्यै नमः पादुकां पूजयामि,

सर्वरञ्जिन्यै नमः पादुकां पूजयामि,

सर्वोन्मादिन्यै नमः पादुकां पूजयामि,

सर्वार्थसाधिकायै नमः पादुकां पूजयामि,

सर्वसम्पत्तिपूरिण्यै नमः पादुकां पूजयामि,

सर्वमन्त्रमय्यै नमः पादुकां पूजयामि,

सर्वद्वन्द्वक्षयङ्कर्यै नमः पादुकां पूजयामि,

सर्वसौभाग्यदायक चक्रस्वामिन्यै नमः पादुकां पूजयामि,

सम्प्रदाय योगिन्यै नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदायै नमः पादुकां पूजयामि,

सर्वसम्पत्प्रदायै नमः पादुकां पूजयामि,

सर्वप्रियङ्कर्यै नमः पादुकां पूजयामि,

सर्वमङ्गलकारिण्यै नमः पादुकां पूजयामि,

सर्वकामप्रदायै नमः पादुकां पूजयामि,

सर्वदुःखविमोचन्यै नमः पादुकां पूजयामि,

सर्वमृत्युप्रशमन्यै नमः पादुकां पूजयामि,

सर्वविघ्ननिवारिण्यै नमः पादुकां पूजयामि,

सर्वाङ्गसुन्दर्यै नमः पादुकां पूजयामि,

सर्वसौभाग्यदायिन्यै नमः पादुकां पूजयामि,

सर्वार्थसाधकचक्रस्वामिन्यै नमः पादुकां पूजयामि,

कुलोत्तीर्णयोगिन्यै नमः पादुकां पूजयामि,

सर्वज्ञायै नमः पादुकां पूजयामि,

सर्वशक्त्यै नमः पादुकां पूजयामि,

सर्वैश्वर्यप्रदायै नमः पादुकां पूजयामि,

सवज्ञानमय्यै नमः पादुकां पूजयामि,

सर्वव्याधिविनाशिन्यै नमः पादुकां पूजयामि,

सर्वाधारस्वरूपायै नमः पादुकां पूजयामि,

सर्वपापहरायै नमः पादुकां पूजयामि,

सर्वानन्दमययै नमः पादुकां पूजयामि,

सर्वरक्षास्वरूपिण्यै नमः पादुकां पूजयामि,

सर्वेप्सितफलप्रदायै नमः पादुकां पूजयामि,

सर्वरक्षाकर चक्रस्वामिन्यै नमः पादुकां पूजयामि,

निगर्भयोगिन्यै नमः पादुकां पूजयामि,

वशिन्यै नमः पादुकां पूजयामि,

कामेश्वर्यै नमः पादुकां पूजयामि,

मोदिन्यै नमः पादुकां पूजयामि,

विमलायै नमः पादुकां पूजयामि,

अरुणायै नमः पादुकां पूजयामि,

जयिन्यै नमः पादुकां पूजयामि,

सर्वेश्वर्यै नमः पादुकां पूजयामि,

कौलिन्यै नमः पादुकां पूजयामि,

सर्वरोगहरचक्रस्वामिन्यै नमः पादुकां पूजयामि,

रहस्ययोगिन्यै नमः पादुकां पूजयामि,

बाणिन्यै नमः पादुकां पूजयामि,

चापिन्यै नमः पादुकां पूजयामि,

पाशिन्यै नमः पादुकां पूजयामि,

अङ्कुशिन्यै नमः पादुकां पूजयामि,

महाकामेश्वर्यै नमः पादुकां पूजयामि,

महावज्रेश्वर्यै नमः पादुकां पूजयामि,

महाभगमालिन्यै नमः पादुकां पूजयामि,

महाश्रीसुन्दर्यै नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदचक्रस्वामिन्यै नमः पादुकां पूजयामि,

अतिरहस्ययोगिन्यै नमः पादुकां पूजयामि,

श्री श्री महाभट्टारिकायै नमः पादुकां पूजयामि,

सर्वानन्दमय चक्रस्वामिन्यै नमः पादुकां पूजयामि,

परापररहस्ययोगिन्यै नमः पादुकां पूजयामि,

त्रिपुरायै नमः पादुकां पूजयामि,

त्रिपुरेश्यै नमः पादुकां पूजयामि,

त्रिपुरसुन्दर्यै नमः पादुकां पूजयामि,

त्रिपुरवासिन्यै नमः पादुकां पूजयामि,

त्रिपुराश्रीयै नमः पादुकां पूजयामि,

त्रिपुरमालिन्यै नमः पादुकां पूजयामि,

त्रिपुरसिद्धायै नमः पादुकां पूजयामि,

त्रिपुराम्बायै नमः पादुकां पूजयामि,

महात्रिपुरसुन्दर्यै नमः पादुकां पूजयामि,

महामहेश्वर्यै नमः पादुकां पूजयामि,

महामहाराज्ञ्यै नमः पादुकां पूजयामि,

महामहाशक्त्यै नमः पादुकां पूजयामि,

महामहागुप्तायै नमः पादुकां पूजयामि,

महामहाज्ञप्त्यै नमः पादुकां पूजयामि,

महामहानन्दायै नमः पादुकां पूजयामि,

महामहास्कन्धायै नमः पादुकां पूजयामि,

महामहाशयायै नमः पादुकां पूजयामि,

महामहा श्रीचक्रनगर साम्राज्ञ्यै नमः पादुकां पूजयामि,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 2696##,

 

शुद्धमाल महामन्त्रं,

शुक्ळतृतीय 3 कृष्णत्रयोदशि,

अस्य श्रीशुद्धशक्ति स्वाहान्त माला महामन्त्रस्य

पातेन्द्रियाधिष्ठायी तात्रादित्य ऋषये नमः, अनुष्टुप् चन्दसे

नमः, मोहद ईकार भट्टारकपीठस्थित,

ईश्वरकामेश्वराङ्गनिलयायै ईश्वरीकामेश्वरी लळिता

महाभट्टारिकायै देवतायै नमः, ऐं बीजं, क्लीं शक्तिः, सौः

कीलकं, अञ्जन सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्ग न्यासौः,

ध्यानम्,

सिद्धाञ्जनं समासाद्य तेनाञ्जलित लोचनः,

निथिम्पत्यति सर्वत्र भक्तस्तेन समृद्धिमान्,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दर्यै स्वाहा,

हृदयदेव्यै स्वाहा,

शिरोदेव्यै स्वाहा,

शिखादेव्यै स्वाहा,

कवचदेव्यै स्वाहा,

नेत्रदेव्यै स्वाहा,

अस्त्रदेव्यै स्वाहा,

कामेश्वर्यै स्वाहा,

भगमालिन्यै स्वाहा,

नित्यक्लिन्नायै स्वाहा,

भेरुण्डायै स्वाहा,

वह्निवासिन्यै स्वाहा,

महावज्रेश्वरायै स्वाहा,

शिवदूत्यै स्वाहा,

त्वरितायै स्वाहा,

कुलसुन्दर्यै स्वाहा,

नित्यायै स्वाहा,

नीलपताकायै स्वाहा,

विजयायै स्वाहा,

सर्वमङ्गलायै स्वाहा,

ज्वालामालिन्यै स्वाहा,

चित्रायै स्वाहा,

महानित्यायै स्वाहा,

परमेश्वरपरमेश्वर्यै स्वाहा,

मित्रेशमय्यै स्वाहा,

षष्ठीशमय्यै स्वाहा,

उड्डीशमय्यै स्वाहा,

चर्यानाथमय्यै स्वाहा,

लोपामुद्रामय्यै स्वाहा,

अगस्त्यमय्यै स्वाहा,

कालतापनमय्यै स्वाहा,

धर्माचार्यमय्यै स्वाहा,

मुक्तकेशीश्वरमय्यै स्वाहा,

दीपकलानाथमय्यै स्वाहा,

विष्णुदेवमय्यै स्वाहा,

प्रभाकरदेवमय्यै स्वाहा,

तेजोदेवमय्यै स्वाहा,

मनोजदेवमय्यै स्वाहा,

कल्याणदेवमय्यै स्वाहा,

रत्नदेवमय्यै स्वाहा,

वासुदेवमय्यै स्वाहा,

श्रीरामानन्दमय्यै स्वाहा,

अणिमासिध्यै स्वाहा,

लघिमासिध्यै स्वाहा,

महिमासिध्यै स्वाहा,

ईशित्वसिध्यै स्वाहा,

वशित्वसिध्यै स्वाहा,

प्राकाम्यसिध्यै स्वाहा,

भुक्तिसिध्यै स्वाहा,

इच्चासिध्यै स्वाहा,

प्राप्तिसिध्यै स्वाहा,

सर्वकामसिध्यै स्वाहा,

ब्राह्म्यै स्वाहा,

माहेश्वर्यै स्वाहा,

कौमार्यै स्वाहा,

वैष्णव्यै स्वाहा,

वाराह्यै स्वाहा,

माहेन्द्र्यै स्वाहा,

चामुन्डायै स्वाहा,

महालक्ष्म्यै स्वाहा,

सर्वसङ्क्षोभिण्यै स्वाहा,

सर्वविद्राविण्यै स्वाहा,

सर्वाकर्षिण्यै स्वाहा,

सर्ववशङ्कर्यै स्वाहा,

सर्वोन्मादिन्यै स्वाहा,

सर्वमहाङ्कुशायै स्वाहा,

सर्वखेचर्यै स्वाहा,

सर्वबीजायै स्वाहा,

सर्वयोनये स्वाहा,

सर्वत्रिखण्ड्यै स्वाहा,

त्रैलोक्यमोहनचक्रस्वामिन्यै स्वाहा,

प्रकटयोगिन्यै स्वाहा,

कामाकर्षिण्यै स्वाहा,

बुद्ध्याकर्षिण्यै स्वाहा,

अहङ्काराकर्षिण्यै स्वाहा,

शब्दाकर्षिण्यै स्वाहा,

स्पर्शाकर्षिण्यै स्वाहा,

रूपाकर्षिण्यै स्वाहा,

रसाकर्षिण्यै स्वाहा,

गन्धाकर्षिण्यै स्वाहा,

चित्ताकर्षिण्यै स्वाहा,

धैर्याकर्षिण्यै स्वाहा,

स्मृत्याकर्षिण्यै स्वाहा,

नामाकर्षिण्यै स्वाहा,

बीजाकर्षिण्यै स्वाहा,

आत्माकर्षिण्यै स्वाहा,

अमृताकर्षिण्यै स्वाहा,

शरीराकर्षिण्यै स्वाहा,

सर्वाशापरिपूरकचक्रस्वामिन्यै,

गुप्तयोगिन्यै स्वाहा,

अनङ्गकुसुमायै स्वाहा,

अनङ्गमेखलायै स्वाहा,

अनङ्गमदन्यै स्वाहा,

अनङ्गमदनातुरायै स्वाहा,

अनङ्गरेखायै स्वाहा,

अनङ्गवेगिन्यै स्वाहा,

अनङ्गाङ्कुशायै स्वाहा,

अनङ्गमालिन्यै स्वाहा,

सर्वसङ्क्षोभणचक्रस्वामिन्यै स्वाहा,

गुप्ततरयोगिन्यै स्वाहा,

सर्वसङ्क्षोभिण्यै स्वाहा,

सर्वविद्राविण्यै स्वाहा,

सर्वाकर्षिण्यै स्वाहा,

सर्वह्लादिन्यै स्वाहा,

सर्वसम्मोहिन्यै स्वाहा,

सर्वस्तम्भिन्यै स्वाहा,

सर्वजृम्भिण्यै स्वाहा,

सर्ववशङ्कर्यै स्वाहा,

सर्वरञ्जिन्यै स्वाहा,

सर्वोन्मादिन्यै स्वाहा,

सर्वार्थसाधिकायै स्वाहा,

सर्वसम्पत्तिपूरिण्यै स्वाहा,

सर्वमन्त्रमय्यै स्वाहा,

सर्वद्वन्द्वक्षयङ्कर्यै स्वाहा,

सर्वसौभाग्यदायकचक्रस्वामिन्यै स्वाहा,

सम्प्रदाय योगिन्यै स्वाहा,

सर्वसिद्धिप्रदायै स्वाहा,

सर्वसम्पत्प्रदायै स्वाहा,

सर्वप्रियङ्कर्यै स्वाहा,

सर्वमङ्गलकारिण्यै स्वाहा,

सर्वकामप्रदायै स्वाहा,

सर्वदुःखविमोचन्यै स्वाहा,

सर्वमृत्युप्रशमन्यै स्वाहा,

सर्वविघ्ननिवारिण्यै स्वाहा,

सर्वाङ्गसुन्दर्यै स्वाहा,

सर्वसौभाग्यदायिन्यै स्वाहा,

सर्वार्थसाधकचक्रस्वामिन्यै स्वाहा,

कुलोत्तीर्णयोगिन्यै स्वाहा,

सर्वज्ञायै स्वाहा,

सर्वशक्त्यै स्वाहा,

सर्वैश्वर्यप्रदायै स्वाहा,

सवज्ञानमय्यै स्वाहा,

सर्वव्याधिविनाशिन्यै स्वाहा,

सर्वाधारस्वरूपायै स्वाहा,

सर्वपापहरायै स्वाहा,

सर्वानन्दमययै स्वाहा,

सर्वरक्षास्वरूपिण्यै स्वाहा,

सर्वेप्सितफलप्रदायै स्वाहा,

सर्वरक्षाकर चक्रस्वामिन्यै स्वाहा,

निगर्भयोगिन्यै स्वाहा,

वशिन्यै स्वाहा,

कामेश्वर्यै स्वाहा,

मोदिन्यै स्वाहा,

विमलायै स्वाहा,

अरुणायै स्वाहा,

जयिन्यै स्वाहा,

सर्वेश्वर्यै स्वाहा,

कौलिन्यै स्वाहा,

सर्वरोगहरचक्रस्वामिन्यै स्वाहा,

रहस्ययोगिन्यै स्वाहा,

बाणिन्यै स्वाहा,

चापिन्यै स्वाहा,

पाशिन्यै स्वाहा,

अङ्कुशिन्यै स्वाहा,

महाकामेश्वर्यै स्वाहा,

महावज्रेश्वर्यै स्वाहा,

महाभगमालिन्यै स्वाहा,

महाश्रीसुन्दर्यै स्वाहा,

सर्वसिद्धिप्रदचक्रस्वामिन्यै स्वाहा,

अतिरहस्ययोगिन्यै स्वाहा,

श्री श्री महाभट्टारिकायै स्वाहा,

सर्वानन्दमयचक्रस्वामिन्यै स्वाहा,

परापररहस्ययोगिन्यै स्वाहा,

त्रिपुरायै स्वाहा,

त्रिपुरेश्यै स्वाहा,

त्रिपुरसुन्दर्यै स्वाहा,

त्रिपुरवासिन्यै स्वाहा,

त्रिपुराश्रीयै स्वाहा,

त्रिपुरमालिन्यै स्वाहा,

त्रिपुरसिद्धायै स्वाहा,

त्रिपुराम्बायै स्वाहा,

महात्रिपुरसुन्दर्यै स्वाहा,

महामहेश्वर्यै स्वाहा,

महामहाराज्ञ्यै स्वाहा,

महामहाशक्त्यै स्वाहा,

महामहागुप्तायै स्वाहा,

महामहाज्ञप्त्यै स्वाहा,

महामहानन्दायै स्वाहा,

महामहास्कन्धायै स्वाहा,

महामहाशयायै स्वाहा,

महामहा श्रीचक्रनगर साम्राज्ञ्यै स्वाहा नमस्ते नमस्ते नमस्ते

नमस्ते त्रिः स्वाहा श्रीं ह्रीम् ऐं,

,

number of letters in this mala 1429,

,

,

 

शुद्धमाल महामन्त्रं,

शुक्ळचतुर्त्थि 4 कृष्णद्वादशि,

अस्य श्रीशुद्धशक्ति तर्पणान्त माला महामन्त्रस्य

पाणीन्त्रियाधिष्ठाय्यार्यमादित्य ऋषये नमः, बृहती चन्दसे,

नमः सात्त्विक लकार भट्टारकपीठस्थित लळितकामेश्वराङ्ग

निलयायै लळितालळिता महाभट्टारिकायै देवतायै नमः, ऐं बीजं,

क्लीं शक्तिः, सौः कीलकं,,

पिलिसिद्ध्यर्थे जपे विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः कर-षडङ्गन्यासौः,

ध्यानम्,

पिलत्वारमपावृत्य पाताळतलयोगिनः,

वीक्षतेभ्यो लब्दसिद्धि स्तव भक्तः सुखीभवेत्,

,

पञ्चपूजा,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरीं तर्पयामि,

हृदयदेवीं तर्पयामि,

शिरोदेवीं तर्पयामि,

शिखादेवीं तर्पयामि,

कवचदेवीं तर्पयामि,

नेत्रदेवीं तर्पयामि,

अस्त्रदेवीं तर्पयामि,

कामेश्वरीं तर्पयामि,

भगमालिनीं तर्पयामि,

नित्यक्लिन्नां तर्पयामि,

भेरुण्डां तर्पयामि,

वह्निवासिनीं तर्पयामि,

महावज्रेश्वराईं तर्पयामि,

शिवदूतीं तर्पयामि,

त्वरिताईं तर्पयामि,

कुलसुन्दरीं तर्पयामि,

नित्यां तर्पयामि,

नीलपताकां तर्पयामि,

विजयां तर्पयामि,

सर्वमङ्गलां तर्पयामि,

ज्वालामालिनीं तर्पयामि,

चित्रां तर्पयामि,

महानित्यां तर्पयामि,

परमेश्वरपरमेश्वरीं तर्पयामि,

मित्रेशमयीं तर्पयामि,

षष्ठीशमयीं तर्पयामि,

उड्डीशमयीं तर्पयामि,

चर्यानाथमयीं तर्पयामि,

लोपामुद्रामयीं तर्पयामि,

अगस्त्यमयीं तर्पयामि,

कालतापनमयीं तर्पयामि,

धर्माचार्यमयीं तर्पयामि,

मुक्तकेशीश्वरमयीं तर्पयामि,

दीपकलानाथमयीं तर्पयामि,

विष्णुदेवमयीं तर्पयामि,

प्रभाकरदेवमयीं तर्पयामि,

तेजोदेवमयीं तर्पयामि,

मनोजदेवमयीं तर्पयामि,

कल्याणदेवमयीं तर्पयामि,

रत्नदेवमयीं तर्पयामि,

वासुदेवमयीं तर्पयामि,

श्रीरामानन्दमयीं तर्पयामि,

अणिमासिद्धीं तर्पयामि,

लघिमासिद्धीं तर्पयामि,

महिमासिद्धीं तर्पयामि,

ईशित्वसिद्धीं तर्पयामि,

वशित्वसिद्धीं तर्पयामि,

प्राकाम्यसिद्धीं तर्पयामि,

भुक्ति सिद्धीं तर्पयामि,

इच्चासिद्धीं तर्पयामि,

प्राप्तिसिद्धीं तर्पयामि,

सर्वकामसिद्धीं तर्पयामि,

ब्राह्मीं तर्पयामि,

माहेश्वरीं तर्पयामि,

कौमारीं तर्पयामि,

वैष्णवीं तर्पयामि,

वाराहीं तर्पयामि,

माहेन्द्रीं तर्पयामि,

चामुन्डां तर्पयामि,

महालक्ष्मीं तर्पयामि,

सर्वसङ्क्षोभिणीं तर्पयामि,

सर्वविद्राविणीं तर्पयामि,

सर्वाकर्षिणीं तर्पयामि,

सर्ववशङ्करीं तर्पयामि,

सर्वोन्मादिनीं तर्पयामि,

सर्वमहाङ्कुशां तर्पयामि,

सर्वखेचरीं तर्पयामि,

सर्वबीजां तर्पयामि,

सर्वयोनीं तर्पयामि,

सर्वत्रिखण्डां तर्पयामि,

त्रैलोक्यमोहनचक्रस्वामिनीं तर्पयामि,

प्रकटयोगिनीं तर्पयामि,

कामाकर्षिणीं तर्पयामि,

बुद्ध्याकर्षिणीं तर्पयामि,

अहङ्काराकर्षिणीं तर्पयामि,

शब्दाकर्षिणीं तर्पयामि,

स्पर्शाकर्षिणीं तर्पयामि,

रूपाकर्षिणीं तर्पयामि,

रसाकर्षिणीं तर्पयामि,

गन्धाकर्षिणीं तर्पयामि,

चित्ताकर्षिणीं तर्पयामि,

धैर्याकर्षिणीं तर्पयामि,

स्मृत्याकर्षिणीं तर्पयामि,

नामाकर्षिणीं तर्पयामि,

बीजाकर्षिणीं तर्पयामि,

आत्माकर्षिणीं तर्पयामि,

अमृताकर्षिणीं तर्पयामि,

शरीराकर्षिणीं तर्पयामि,

सर्वाशापरिपूरकचक्रस्वामिनीं तर्पयामि,

गुप्तयोगिनीं तर्पयामि,

अनङ्गकुसुमां तर्पयामि,

अनङ्गमेखलां तर्पयामि,

अनङ्गमदनां तर्पयामि,

अनङ्गमदनातुरां तर्पयामि,

अनङ्गरेखां तर्पयामि,

अनङ्गवेगिनीं तर्पयामि,

अनङ्गाङ्कुशां तर्पयामि,

अनङ्गमालिनीं तर्पयामि,

सर्वसङ्क्षोभणचक्रस्वामिनीं तर्पयामि,

गुप्ततरयोगिनीं तर्पयामि,

सर्वसङ्क्षोभिणीं तर्पयामि,

सर्वविद्राविणीं तर्पयामि,

सर्वाकर्षिणीं तर्पयामि,

सर्वह्लादिनीं तर्पयामि,

सर्वसम्मोहिनीं तर्पयामि,

सर्वस्तम्भिनीं तर्पयामि,

सर्वजृम्भिणीं तर्पयामि,

सर्ववशङ्करीं तर्पयामि,

सर्वरञ्जिनीं तर्पयामि,

सर्वोन्मादिनीं तर्पयामि,

सर्वार्थसाधिनीं तर्पयामि,

सर्वसम्पत्तिपूरणीं तर्पयामि,

सर्वमन्त्रमयीं तर्पयामि,

सर्वद्वन्द्वक्षयङ्करीं तर्पयामि,

सर्वसौभाग्यदायकचक्रस्वामिनीं तर्पयामि,

सम्प्रदाय योगिनीं तर्पयामि,

सर्वसिद्धिप्रदां तर्पयामि,

सर्वसम्पत्प्रदां तर्पयामि,

सर्वप्रियङ्करीं तर्पयामि,

सर्वमङ्गलकारिणीं तर्पयामि,

सर्वकामप्रदां तर्पयामि,

सर्वदुःखविमोचनीं तर्पयामि,

सर्वमृत्युप्रशमनीं तर्पयामि,

सर्वविघ्ननिवारिणीं तर्पयामि,

सर्वाङ्गसुन्दरीं तर्पयामि,

सर्वसौभाग्यदायिनीं तर्पयामि,

सर्वार्थसाधक चक्रस्वामिनीं तर्पयामि,

कुलोत्तीर्णयोगिनीं तर्पयामि,

सर्वज्ञां तर्पयामि,

सर्वशक्तीं तर्पयामि,

सर्वैश्वर्यप्रदां तर्पयामि,

सवज्ञानमयीं तर्पयामि,

सर्वव्याधिविनाशिनीं तर्पयामि,

सर्वाधार स्वरूपाईं तर्पयामि,

सर्वपापहराईं तर्पयामि,

सर्वानन्दमयीं तर्पयामि,

सर्वरक्षास्वरूपिणीं तर्पयामि,

सर्वेप्सितफलप्रदां तर्पयामि,

सर्वरक्षाकर चक्रस्वामिनीं तर्पयामि,

निगर्भयोगिनीं तर्पयामि,

वशिनीं तर्पयामि,

कामेश्वरीं तर्पयामि,

मोदिनीं तर्पयामि,

विमलां तर्पयामि,

अरुणां तर्पयामि,

जयिनीं तर्पयामि,

सर्वेश्वरीं तर्पयामि,

कौलिनीं तर्पयामि,

सर्वरोगहरचक्रस्वामिनीं तर्पयामि,

रहस्ययोगिनीं तर्पयामि,

बाणिनीं तर्पयामि,

चापिनीं तर्पयामि,

पाशिनीं तर्पयामि,

अङ्कुशिनीं तर्पयामि,

महाकामेश्वरीं तर्पयामि,

महावज्रेश्वरीं तर्पयामि,

महाभगमालिनीं तर्पयामि,

महाश्रीसुन्दरीं तर्पयामि,

सर्वसिद्धिप्रदचक्रस्वामिनीं तर्पयामि,

अतिरहस्ययोगिनीं तर्पयामि,

श्री श्री महाभट्टारिकां तर्पयामि,

सर्वानन्दमय चक्रस्वामिनीं तर्पयामि,

परापररहस्ययोगिनीं तर्पयामि,

त्रिपुरां तर्पयामि,

त्रिपुरेशीं तर्पयामि,

त्रिपुरसुन्दरीं तर्पयामि,

त्रिपुरवासिनीं तर्पयामि,

त्रिपुराश्रियं तर्पयामि,

त्रिपुरमालिनीं तर्पयामि,

त्रिपुरसिद्धां तर्पयामि,

त्रिपुराम्बां तर्पयामि,

महात्रिपुरसुन्दरीं तर्पयामि,

महामहेश्वरीं तर्पयामि,

महामहाराज्ञीं तर्पयामि,

महामहाशक्तीं तर्पयामि,

महामहागुप्तां तर्पयामि,

महामहाज्ञप्तां तर्पयामि,

महामहानन्दां तर्पयामि,

महामहास्कन्धां तर्पयामि,

महामहाशयां तर्पयामि,

महामहा श्रीचक्रनगर साम्राज्ञीं तर्पयामि,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 1754##,

---

--,

शुद्धमाल महामन्त्रं,

शुक्ळपञ्चमि 5 कृष्णएकादशि,

अस्य श्रीशुद्धशक्ति जयान्तमाला महामन्त्रस्य

वागीन्द्रियाधिष्ठाय्यम्सुमदादित्य ऋषये नमः, पङ्क्ति चन्दसे

नमः, सात्त्विक ह्रीङ्कार भट्टारकपीठस्थित

हृदयकामेश्वराङ्ग निलयायै हृल्लेखालळिता महाभट्टारिकायै

देवतायै नमः, ऐं बीजं, क्लीं शक्तिः, सौः कीलकं,,

वाक्सिद्ध्यर्थं जपे विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः कर-षडङ्गन्यासौः,

ध्यानम्,

वाक्सिद्धिर्त्विविताभोक्ता शापानुग्रहकारिणि,

महाकवित्वरूपा च भक्तस्तेन त्वयास्पतः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरी जय जय,

हृदयदेवी जय जय,

शिरोदेवी जय जय,

शिखादेवी जय जय,

कवचदेवी जय जय,

नेत्रदेवी जय जय,

अस्त्रदेवी जय जय,

कामेश्वरी जय जय,

भगमालिनी जय जय,

नित्यक्लिन्ने जय जय,

भेरुण्डे जय जय,

वह्निवासिनी जय जय,

महावज्रेश्वरी जय जय,

shivadUtI jaya jaya,

tvarite jaya jaya,

kulasundarI jaya jaya,

nitye jaya jaya,

nIlapatAke jaya jaya,

vijaye jaya jaya,

सर्वमङ्गले जय जय,

jvAlAmAlinI jaya jaya,

citre jaya jaya,

महानित्ये जय जय,

परमेश्वरपरमेश्वरी जय जय,

मित्रेशमयी जय जय,

षष्ठीशमयी जय जय,

उड्डीशमयी जय जय,

चर्यानाथमयी जय जय,

लोपामुद्रामयी जय जय,

अगस्त्यमयी जय जय,

कालतापनमयी जय जय,

धर्माचार्यमयी जय जय,

मुक्तकेशीश्वरमयी जय जय,

दीपकलानाथमयी जय जय,

विष्णुदेवमयी जय जय,

प्रभाकरदेवमयी जय जय,

तेजोदेवमयी जय जय,

मनोजदेवमयी जय जय,

कल्याणदेवमयी जय जय,

रत्नदेवमयी जय जय,

वासुदेवमयी जय जय,

श्रीरामानन्दमयी जय जय,

अणिमासिद्धे जय जय,

लघिमासिद्धे जय जय,

महिमासिद्धे जय जय,

Ishitvasiddhe jaya jaya,

vashitvasiddhe jaya jaya,

प्राकाम्यसिद्धे जय जय,

bhukti siddhe jaya jaya,

इच्चासिद्धे जय जय,

प्राप्तिसिद्धे जय जय,

sarvakAmasiddhe jaya jaya,

brAhmI jaya jaya,

माहेश्वरी जय जय,

कौमारी जय जय,

vaiShNavI jaya jaya,

vArAhI jaya jaya,

mAhendrI jaya jaya,

cAmunDe jaya jaya,

महालक्ष्मी जय जय,

सर्वसङ्क्षोभिणी जय जय,

सर्वविद्राविणी जय जय,

सर्वाकर्षिणी जय जय,

सर्ववशङ्करी जय जय,

सर्वोन्मादिनी जय जय,

सर्वमहाङ्कुशे जय जय,

सर्वखेचरी जय जय,

सर्वबीजे जय जय,

सर्वयोने जय जय,

सर्वत्रिखण्डे जय जय,

त्रैलोक्यमोहनचक्रस्वामिणी जय जय,

प्रकटयोगिनी जय जय,

कामाकर्षिणी जय जय,

बुद्ध्याकर्षिणी जय जय,

अहङ्काराकर्षिणी जय जय,

शब्दाकर्षिणी जय जय,

स्पर्शाकर्षिणी जय जय,

रूपाकर्षिणी जय जय,

रसाकर्षिणी जय जय,

गन्धाकर्षिणी जय जय,

चित्ताकर्षिणी जय जय,

धैर्याकर्षिणी जय जय,

स्मृत्याकर्षिणी जय जय,

नामाकर्षिणी जय जय,

बीजाकर्षिणी जय जय,

आत्माकर्षिणी जय जय,

अमृताकर्षिणी जय जय,

शरीराकर्षिणी जय जय,

सर्वाशापरिपूरकचक्रस्वामिणी जय जय,

गुप्तयोगिणी जय जय,

अनङ्गकुसुमे जय जय,

अनङ्गमेखले जय जय,

अनङ्गमदने जय जय,

अनङ्गमदनातुरे जय जय,

अनङ्गरेखे जय जय,

अनङ्गवेगिणी जय जय,

अनङ्गाङ्कुशे जय जय,

अनङ्गमालिणी जय जय,

सर्वसङ्क्षोभणचक्रस्वामिणी जय जय,

गुप्ततरयोगिणी जय जय,

सर्वसङ्क्षोभिणी जय जय,

सर्वविद्राविणि जय जय,

सर्वाकर्षिणी जय जय,

सर्वह्लादिणी जय जय,

सर्वसम्मोहिणी जय जय,

सर्वस्तम्भिणी जय जय,

सर्वजृम्भिणि जय जय,

सर्ववशङ्करी जय जय,

सर्वरञ्जिणी जय जय,

सर्वोन्मादिणी जय जय,

सर्वार्थसाधिके जय जय,

सर्वसम्पत्तिपूरिणी जय जय,

सर्वमन्त्रमयी जय जय,

सर्वद्वन्द्वक्षयङ्करी जय जय,

सर्वसौभाग्यदायक चक्रस्वामिणी जय जय,

सम्प्रदाय योगिणी जय जय,

sarvasiddhiprade jaya jaya,

sarvasampatprade jaya jaya,

सर्वप्रियङ्करी जय जय,

सर्वमङ्गलकारिणी जय जय,

सर्वकामप्रदे जय जय,

सर्वदुःखविमोचणी जय जय,

सर्वमृत्युप्रशमणी जय जय,

सर्वविघ्ननिवारिणि जय जय,

सर्वाङ्गसुन्दरी जय जय,

सर्वसौभाग्यदायिणी जय जय,

सर्वार्थसाधकचक्रस्वामिणी जय जय,

कुलोत्तीर्णयोगिणी जय जय,

सर्वज्ञे जय जय,

सर्वशक्ते जय जय,

सर्वैश्वर्यप्रदायिणी जय जय,

सवज्ञानमयी जय जय,

सर्वव्याधिविनाशिणी जय जय,

सर्वाधारस्वरूपे जय जय,

सर्वपापहरे जय जय,

सर्वानन्दमये जय जय,

सर्वरक्षास्वरूपिणि जय जय,

सर्वेप्सितफलप्रदे जय जय,

सर्वरक्षाकरचक्रस्वामिणी जय जय,

निगर्भयोगिणी जय जय,

वशिणी जय जय,

kAmeshvarI jaya jaya,

modiNI jaya jaya,

vimale jaya jaya,

aruNe jaya jaya,

jayiNI jaya jaya,

सर्वेश्वरी जय जय,

कौलिणी जय जय,

सर्वरोगहरचक्रस्वामिणी जय जय,

रहस्ययोगिणी जय जय,

बाणिणी जय जय,

चापिणी जय जय,

पाशिणी जय जय,

अङ्कुशिणी जय जय,

महाकामेश्वरी जय जय,

महावज्रेश्वरी जय जय,

महाभगमालिणी जय जय,

महाश्रीसुन्दरी जय जय,

सर्वसिद्धिप्रदचक्रस्वामिणी जय जय,

अतिरहस्ययोगिणी जय जय,

श्री श्री महाभट्टारिके जय जय,

सर्वानन्दमयचक्रस्वामिणी जय जय,

parApararahasyayogiNI jaya jaya,

tripure jaya jaya,

tripureshi jaya jaya,

tripurasundarI jaya jaya,

tripuravAsiNI jaya jaya,

tripurAshrIH jaya jaya,

tripuramAliNI jaya jaya,

tripurasiddhe jaya jaya,

त्रिपुराम्ब जय जय,

महात्रिपुरसुन्दरी जय जय,

महामहेश्वरी जय जय,

महामहाराज्ञि जय जय,

महामहाशक्ते जय जय,

महामहागुप्ते जय जय,

महामहाज्ञप्ते जय जय,

महामहानन्दे जय जय,

महामहास्कन्धे जय जय,

महामहाशये जय जय,

महामहा श्रीचक्रनगरसाम्राज्ञि जय जय,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

 

##number of letters in this mala 1753##,

---

------,

शुद्धमाल महामन्त्रं,

शुक्ळ षष्ठि 6 कृष्ण दशमि,

अस्य श्रीशुद्धशिवसम्बुध्यन्तमाला महामन्त्रस्य

घ्राणेन्त्रियाधिष्ठायि भगादित्य ऋषये नमः, त्रिष्टुप् चन्दसे

नमः, भोगद हकार भट्टारकपीठस्थित हलिनीलळिता

मण्डिताङ्गाय हलिककामेश्वर महाभट्टारिकायए देवतायै नमः,

ऐं बीजं, क्लीं शक्तिः, सौः कीलकं,,

देहसिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

तता सिद्ध्यति ते भक्तो यश्शरीरस्य पार्वति,

तप्तकाञ्चन केळर्स्य कथापि क्वापि न क्षयः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दर, हृदयदेव, शिरोदेव,

शिखादेव, कवचदेव, नेत्रदेव, आस्त्रदेव, कामेश्वर,

भगमालिन्, नित्यक्लिन्न, भेरुण्ड, वह्निवासिन्, महावज्रेश्वर,

शिवदूत, त्वरित, कुलसुन्दर, नित्य, नीलपताक, विजय,

सर्वमङ्गल, ज्वालामालिन्, चित्र, महानित्य,

परमेश्वरपरमेश्वर, मित्रेशमय, षष्ठीशमय,

उड्डीशमय, चर्यानाथमय, लोपामुद्रामय, अगस्त्यमय,

कालतापनमय, धर्माचार्यमय, मुक्तकेशीश्वरमय,

दीपकलानाथमय, विष्णुदेवमय, प्रभाकरदेवमय, तेजोदेवमय,

मनोजदेवमय, कल्याणदेवमय, रत्नदेवमय, वासुदेवमय,

श्रीरामानन्दमय, अणिमासिद्धे, लघिमासिद्धे, महिमासिद्ध,

ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्ति सिद्ध,

इच्चासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे, ब्राह्म, माहेश्वर,

कौमार, वैष्णव, वाराह, माहेन्द्र, चामुन्ड, महालक्ष्मिः,

सर्वसङ्क्षोभिन्, सर्वविद्राविण्, सर्वाकर्षिन्, सर्ववशङ्कर,

सर्वोन्मादिन्, सर्वमहाङ्कुश, सर्वखेचर, सर्वबीज, सर्वयोने,

सर्वत्रिखण्ड, त्रैलोक्यमोहन चक्रस्वामिन्, प्रकटयोगिन्,

कामाकर्षिण्, बुद्ध्याकर्षिण, अहङ्काराकर्षिण, शब्दाकर्षिण,

स्पर्शाकर्षिण, रूपाकर्षिण, रसाकर्षिण, गन्धाकर्षिण,

चित्ताकर्षिण, धैर्याकर्षिण, स्मृत्याकर्षिण, नामाकर्षिण,

बीजाकर्षिण्, आत्माकर्षिण्, अमृताकर्षिण, शरीराकर्षिण,

सर्वाशापरिपूरक चक्रस्वामिन्, गुप्तयोगिन्न, अनङ्गकुसुम,

अनङ्गमेखल, अनङ्गमदन, अनङ्गमदनातुर, अनङ्गरेख,

अनङ्गवेगिन्न, अनङ्गाङ्कुश, अनङ्गमालिन्,

सर्वसङ्क्षोभणचक्रस्वामिन्, गुप्ततरयोगिन्, सर्वसङ्क्षोभिन्,

सर्वविद्राविण्, सर्वाकर्षिन्, सर्वह्लादिन्, सर्वसम्मोहिन्,

सर्वस्तम्भिन्, सर्वजृम्भिन्, सर्ववशङ्कर, सर्वरञ्जिन्,

सर्वोन्मादिन्, सर्वार्थसाधिन्, सर्वसम्पत्तिपूरण, सर्वमन्त्रमय,

सर्वद्वन्द्वक्षयङ्कर, सर्वसौभाग्यदायक चक्रस्वामिन्,

सम्प्रदाय योगिन्, सर्वसिद्धिप्रद, सर्वसम्पत्प्रद,

सर्वप्रियङ्कर, सर्वमङ्गलकारिन्, सर्वकामप्रद,

सर्वदुःखविमोचिन्, सर्वमृत्युप्रशमन, सर्वविघ्ननिवारिन्,

सर्वाङ्गसुन्दर, सर्वसौभाग्यदायिन्, सर्वार्थसाधक चक्रस्वामिन्,

कुलोत्तीर्णयोगिन्, सर्वज्ञ, सर्वशक्ते, सर्वैश्वर्यप्रद,

सवज्ञानमय, सर्वव्याधिविनाशिन्, सर्वाधार स्वरूप,

सर्वपापहर, सर्वानन्दमय, सर्वरक्षास्वरूपिण्,

सर्वेप्सितफलप्रद, सर्वरक्षाकर चक्रस्वामिन्, निगर्भयोगिन्,

वशिन्, कामेश्वर, मोदिन्, विमल, अरुण, जयिन्, सर्वेश्वर,

कौलिन्, सर्वरोगहरचक्रस्वामिन्, रहस्ययोगिन्, बाणिन्, चापिन्,

पाशिन्, अङ्कुशिन्, महाकामेश्वर, महावज्रेश्वर, महाभगमालिन्,

महाश्रीसुन्दर, सर्वसिद्धिप्रदचक्रस्वामिन्, अतिरहस्ययोगिन्, श्री

श्री महाभट्टारिक, सर्वानन्दमय चक्रस्वामिन्,

परापररहस्ययोगिन्, त्रिपुर, त्रिपुरेश, त्रिपुरसुन्दर,

त्रिपुरवासिन्, त्रिपुराश्री, त्रिपुरमालिन्, त्रिपुरसिद्ध, त्रिपुराम्ब,

महात्रिपुरसुन्दर, महामहेश्वर, महामहाराज, महामहाशक्ते,

महामहागुप्त, महामहाज्ञप्ते, महामहानन्द, महामहास्पन्द,

महामहाशय, महामहा श्रीचक्रनगरसाम्राज नमस्ते नमस्ते

नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 981##,

---

-,

शुद्धमाल महामन्त्रं,

शुक्ळ सप्तमि 7 कृष्ण नवमि,

अस्य श्रीशुद्धशिव नमोन्तमालामहामन्त्रस्य

जिह्वेन्त्रियाधिष्ठायीन्द्रादित्य ऋषये नमः, जगती चन्दसे नमः

भोगद सकार भट्टारकपीठस्थित सरस्वतीलळिता मण्डिताङ्काय

सर्वञ्जकामेश्वर महाभट्टारकाय देवतायै नमः, ऐं बीजं,

क्लीं शक्तिः, सौः कीलकं,,

लोह सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

 

त्वत्भक्त हस्तस्पर्शेन लोहोभ्यष्टवितः शिवे,

काङ्चनी भावमाप्नोति यता स्याश्शिवतुल्यता,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दराय नमः पादुकां पूजयामि,

हृदयदेवाय नमः पादुकां पूजयामि,

शिरोदेवाय नमः पादुकां पूजयामि,

शिखादेवाय नमः पादुकां पूजयामि,

कवचदेवाय नमः पादुकां पूजयामि,

नेत्रदेवाय नमः पादुकां पूजयामि,

अस्त्रदेवाय नमः पादुकां पूजयामि,

कामेश्वराय नमः पादुकां पूजयामि,

भगमालिने नमः पादुकां पूजयामि,

नित्यक्लिन्नाय नमः पादुकां पूजयामि,

भेरुण्डाय नमः पादुकां पूजयामि,

वह्निवासिने नमः पादुकां पूजयामि,

महावज्रेश्वराय नमः पादुकां पूजयामि,

शिवदूताय नमः पादुकां पूजयामि,

त्वरिताय नमः पादुकां पूजयामि,

कुलसुन्दराय नमः पादुकां पूजयामि,

नित्याय नमः पादुकां पूजयामि,

नीलपताकाय नमः पादुकां पूजयामि,

विजयाय नमः पादुकां पूजयामि,

सर्वमङ्गलाय नमः पादुकां पूजयामि,

ज्वालामालिने नमः पादुकां पूजयामि,

चित्राय नमः पादुकां पूजयामि,

महानित्याय नमः पादुकां पूजयामि,

परमेश्वरपरमेश्वराय नमः पादुकां पूजयामि,

मित्रेशमयाय नमः पादुकां पूजयामि,

षष्ठीशमयाय नमः पादुकां पूजयामि,

उड्डीशमयाय नमः पादुकां पूजयामि,

चर्यानाथमयाय नमः पादुकां पूजयामि,

लोपामुद्रामयाय नमः पादुकां पूजयामि,

अगस्त्यमयाय नमः पादुकां पूजयामि,

कालतापनमयाय नमः पादुकां पूजयामि,

धर्माचार्यमयाय नमः पादुकां पूजयामि,

मुक्तकेशीश्वरमयाय नमः पादुकां पूजयामि,

दीपकलानाथमयाय नमः पादुकां पूजयामि,

विष्णुदेवमयाय नमः पादुकां पूजयामि,

प्रभाकरदेवमयाय नमः पादुकां पूजयामि,

तेजोदेवमयाय नमः पादुकां पूजयामि,

मनोजदेवमयाय नमः पादुकां पूजयामि,

कल्याणदेवमयाय नमः पादुकां पूजयामि,

रत्नदेवमयाय नमः पादुकां पूजयामि,

वासुदेवमयाय नमः पादुकां पूजयामि,

श्रीरामानन्दमयाय नमः पादुकां पूजयामि,

अणिमासिद्धाय नमः पादुकां पूजयामि,

लघिमासिद्धाय नमः पादुकां पूजयामि,

महिमासिद्धाय नमः पादुकां पूजयामि,

ईशित्वसिद्धाय नमः पादुकां पूजयामि,

वशित्वसिद्धाय नमः पादुकां पूजयामि,

प्राकाम्यसिद्धाय नमः पादुकां पूजयामि,

भुक्तिसिद्धाय नमः पादुकां पूजयामि,

इच्चासिद्धाय नमः पादुकां पूजयामि,

प्राप्तिसिद्धाय नमः पादुकां पूजयामि,

सर्वकामसिद्धाय नमः पादुकां पूजयामि,

ब्राह्माय नमः पादुकां पूजयामि,

माहेश्वराय नमः पादुकां पूजयामि,

कुमाराय नमः पादुकां पूजयामि,

विष्णवे नमः पादुकां पूजयामि,

वराहाय नमः पादुकां पूजयामि,

महेन्द्राय नमः पादुकां पूजयामि,

चामुन्डाय नमः पादुकां पूजयामि,

महालक्ष्म्ये नमः पादुकां पूजयामि,

सर्वसङ्क्षोभिणे नमः पादुकां पूजयामि,

सर्वविद्राविणे नमः पादुकां पूजयामि,

सर्वाकर्षिणे नमः पादुकां पूजयामि,

सर्ववशङ्कराय नमः पादुकां पूजयामि,

सर्वोन्मादिने नमः पादुकां पूजयामि,

सर्वमहाङ्कुशाय नमः पादुकां पूजयामि,

सर्वखेचराय नमः पादुकां पूजयामि,

सर्वबीजाय नमः पादुकां पूजयामि,

सर्वयोनये नमः पादुकां पूजयामि,

सर्वत्रिखण्डाय नमः पादुकां पूजयामि,

त्रैलोक्यमोहनचक्रस्वामिने नमः पादुकां पूजयामि,

प्रकटयोगिने नमः पादुकां पूजयामि,

कामाकर्षिणे नमः पादुकां पूजयामि,

बुद्ध्याकर्षिणे नमः पादुकां पूजयामि,

अहङ्काराकर्षिणे नमः पादुकां पूजयामि,

शब्दाकर्षिणे नमः पादुकां पूजयामि,

स्पर्शाकर्षिणे नमः पादुकां पूजयामि,

रूपाकर्षिणे नमः पादुकां पूजयामि,

रसाकर्षिणे नमः पादुकां पूजयामि,

गन्धाकर्षिणे नमः पादुकां पूजयामि,

चित्ताकर्षिणे नमः पादुकां पूजयामि,

धैर्याकर्षिणे नमः पादुकां पूजयामि,

स्मृत्याकर्षिणे नमः पादुकां पूजयामि,

नामाकर्षिणे नमः पादुकां पूजयामि,

बीजाकर्षिणे नमः पादुकां पूजयामि,

आत्माकर्षिणे नमः पादुकां पूजयामि,

अमृताकर्षिणे नमः पादुकां पूजयामि,

शरीराकर्षिणे नमः पादुकां पूजयामि,

सर्वाशापरिपूरकचक्रस्वामिने नमः पादुकां पूजयामि,

गुप्तयोगिने नमः पादुकां पूजयामि,

अनङ्गकुसुमाय नमः पादुकां पूजयामि,

अनङ्गमेखलाय नमः पादुकां पूजयामि,

अनङ्गमदनाय नमः पादुकां पूजयामि,

अनङ्गमदनातुराय नमः पादुकां पूजयामि,

अनङ्गरेखाय नमः पादुकां पूजयामि,

अनङ्गवेगिने नमः पादुकां पूजयामि,

अनङ्गाङ्कुशाय नमः पादुकां पूजयामि,

अनङ्गमालिने नमः पादुकां पूजयामि,

सर्वसङ्क्षोभणचक्रस्वामिने नमः पादुकां पूजयामि,

गुप्ततरयोगिने नमः पादुकां पूजयामि,

सर्वसङ्क्षोभिणे नमः पादुकां पूजयामि,

सर्वविद्राविणे नमः पादुकां पूजयामि,

सर्वाकर्षिणे नमः पादुकां पूजयामि,

सर्वह्लादिने नमः पादुकां पूजयामि,

सर्वसम्मोहिने नमः पादुकां पूजयामि,

सर्वस्तम्भिने नमः पादुकां पूजयामि,

सर्वजृम्भिणे नमः पादुकां पूजयामि,

सर्ववशङ्कराय नमः पादुकां पूजयामि,

सर्वरञ्जिने नमः पादुकां पूजयामि,

सर्वोन्मादिने नमः पादुकां पूजयामि,

सर्वार्थसाधिने नमः पादुकां पूजयामि,

सर्वसम्पत्तिपूरणे नमः पादुकां पूजयामि,

सर्वमन्त्रमयाय नमः पादुकां पूजयामि,

सर्वद्वन्द्वक्षयङ्कराय नमः पादुकां पूजयामि,

सर्वसौभाग्यदायक चक्रस्वामिने नमः पादुकां पूजयामि,

सम्प्रदाय योगिने नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदाय नमः पादुकां पूजयामि,

सर्वसम्पत्प्रदाय नमः पादुकां पूजयामि,

सर्वप्रियङ्कराय नमः पादुकां पूजयामि,

सर्वमङ्गलकारिणे नमः पादुकां पूजयामि,

सर्वकामप्रदाय नमः पादुकां पूजयामि,

सर्वदुःखविमोचिने नमः पादुकां पूजयामि,

सर्वमृत्युप्रशमनाय नमः पादुकां पूजयामि,

सर्वविघ्ननिवारिणे नमः पादुकां पूजयामि,

सर्वाङ्गसुन्दराय नमः पादुकां पूजयामि,

सर्वसौभाग्यदायिने नमः पादुकां पूजयामि,

सर्वार्थसाधकचक्रस्वामिने नमः पादुकां पूजयामि,

कुलोत्तीर्णयोगिने नमः पादुकां पूजयामि,

सर्वज्ञाय नमः पादुकां पूजयामि,

®

सर्वशक्त्ये नमः पादुकां पूजयामि,

सर्वैश्वर्यप्रदाय नमः पादुकां पूजयामि,

सवज्ञानमयाय नमः पादुकां पूजयामि,

सर्वव्याधिविनाशिने नमः पादुकां पूजयामि,

सर्वाधारस्वरूपाय नमः पादुकां पूजयामि,

सर्वपापहराय नमः पादुकां पूजयामि,

सर्वानन्दमयाय नमः पादुकां पूजयामि,

सर्वरक्षास्वरूपिणे नमः पादुकां पूजयामि,

सर्वेप्सितफलप्रदाय नमः पादुकां पूजयामि,

सर्वरक्षाकरचक्रस्वामिने नमः पादुकां पूजयामि,

निगर्भयोगिने नमः पादुकां पूजयामि,

वशिने नमः पादुकां पूजयामि,

कामेश्वराय नमः पादुकां पूजयामि,

मोदिने नमः पादुकां पूजयामि,

विमलाय नमः पादुकां पूजयामि,

अरुणाय नमः पादुकां पूजयामि,

जयिने नमः पादुकां पूजयामि,

सर्वेश्वराय नमः पादुकां पूजयामि,

कौलिने नमः पादुकां पूजयामि,

सर्वरोगहरचक्रस्वामिने नमः पादुकां पूजयामि,

रहस्ययोगिने नमः पादुकां पूजयामि,

बाणिने नमः पादुकां पूजयामि,

चापिने नमः पादुकां पूजयामि,

पाशिने नमः पादुकां पूजयामि,

अङ्कुशिने नमः पादुकां पूजयामि,

महाकामेश्वराय नमः पादुकां पूजयामि,

महावज्रेश्वराय नमः पादुकां पूजयामि,

महाभगमालिने नमः पादुकां पूजयामि,

महाश्रीसुन्दरय नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदचक्रस्वामिने नमः पादुकां पूजयामि,

अतिरहस्ययोगिने नमः पादुकां पूजयामि,

श्री श्री महाभट्टारिकाय नमः पादुकां पूजयामि,

सर्वानन्दमय चक्रस्वामिने नमः पादुकां पूजयामि,

परापररहस्ययोगिने नमः पादुकां पूजयामि,

त्रिपुराय नमः पादुकां पूजयामि,

त्रिपुरेशाय नमः पादुकां पूजयामि,

त्रिपुरसुन्दराय नमः पादुकां पूजयामि,

त्रिपुरवासिने नमः पादुकां पूजयामि,

त्रिपुराश्रीये नमः पादुकां पूजयामि,

त्रिपुरमालिने नमः पादुकां पूजयामि,

त्रिपुरसिद्धाय नमः पादुकां पूजयामि,

त्रिपुराम्बाय नमः पादुकां पूजयामि,

महात्रिपुरसुन्दराय नमः पादुकां पूजयामि,

महामहेश्वराय नमः पादुकां पूजयामि,

महामहाराजाय नमः पादुकां पूजयामि,

महामहाशकाय नमः पादुकां पूजयामि,

महामहागुप्ताय नमः पादुकां पूजयामि,

महामहाज्ञप्ताय नमः पादुकां पूजयामि,

महामहानन्दाय नमः पादुकां पूजयामि,

महामहास्पन्दाय नमः पादुकां पूजयामि,

महामहाशयाय नमः पादुकां पूजयामि,

महामहा श्रीचक्रनगरसाम्राजाय नमः पादुकां पूजयामि,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 2784##,

--,

शुद्धमाल महामन्त्रं,

शुक्ळाष्टमि 8 कृष्ण अष्टमि,

अस्य श्रीशुद्धशिव स्वाहान्तमाला महामन्त्रस्य

चक्षूरिन्त्रियाधिष्ठायि विवस्व्दादित्य ऋषये नमः, अतिजगती

चन्दसे नमः, तामस ककार भट्टारकपीठस्थित कमलालळिता

मण्डिताङ्काय कालमर्द्दनकामेश्वर महाभट्टारकाय देवतायै

नमः,

ऐं बीजं क्लीं शक्तिः सौः कीलकं,

अणिमाद्यष्टैश्वर्य सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

येष्टाणुत्व महाद्ध्वाद्या स्वेच्चामात्र प्रकल्पिताः,

तव भक्तशरीराणां ते स्युर्नैर्गिका गुणाः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दराय स्वाहा,

हृदयदेवाय स्वाहा,

शिरोदेवाय स्वाहा,

शिखादेवाय स्वाहा,

कवचदेवाय स्वाहा,

नेत्रदेवाय स्वाहा,

अस्त्रदेवाय स्वाहा,

कामेश्वराय स्वाहा,

भगमालिने स्वाहा,

नित्यक्लिन्नाय स्वाहा,

भेरुण्डाय स्वाहा,

वह्निवासिने स्वाहा,

महावज्रेश्वराय स्वाहा,

शिवदूताय स्वाहा,

त्वरिताय स्वाहा,

कुलसुन्दराय स्वाहा,

नित्याय स्वाहा,

नीलपताकाय स्वाहा,

विजयाय स्वाहा,

सर्वमङ्गलाय स्वाहा,

ज्वालामालिने स्वाहा,

चित्राय स्वाहा,

महानित्याय स्वाहा,

परमेश्वरपरमेश्वराय स्वाहा,

मित्रेशमयाय स्वाहा,

षष्ठीशमयाय स्वाहा,

उड्डीशमयाय स्वाहा,

चर्यानाथमयाय स्वाहा,

लोपामुद्रामयाय स्वाहा,

अगस्त्यमयाय स्वाहा,

कालतापनमयाय स्वाहा,

धर्माचार्यमयाय स्वाहा,

मुक्तकेशीश्वरमयाय स्वाहा,

दीपकलानाथमयाय स्वाहा,

विष्णुदेवमयाय स्वाहा,

प्रभाकरदेवमयाय स्वाहा,

तेजोदेवमयाय स्वाहा,

मनोजदेवमयाय स्वाहा,

कल्याणदेवमयाय स्वाहा,

रत्नदेवमयाय स्वाहा,

वासुदेवमयाय स्वाहा,

श्रीरामानन्दमयाय स्वाहा,

अणिमासिद्धाय स्वाहा,

लघिमासिद्धाय स्वाहा,

महिमासिद्धाय स्वाहा,

ईशित्वसिद्धाय स्वाहा,

वशित्वसिद्धाय स्वाहा,

प्राकाम्यसिद्धाय स्वाहा,

भुक्ति सिद्धाय स्वाहा,

इच्चासिद्धाय स्वाहा,

प्राप्तिसिद्धाय स्वाहा,

सर्वकामसिद्धाय स्वाहा,

ब्रह्माय स्वाहा,

महेश्वराय स्वाहा,

कुमाराय स्वाहा,

विष्णवे स्वाहा,

वराहाय स्वाहा,

महेन्द्राय स्वाहा,

चामुन्डाय स्वाहा,

महालक्ष्म्ये स्वाहा,

सर्वसङ्क्षोभिणे स्वाहा,

सर्वविद्राविणे स्वाहा,

सर्वाकर्षिणे स्वाहा,

सर्ववशङ्कराय स्वाहा,

सर्वोन्मादिने स्वाहा,

सर्वमहाङ्कुशाय स्वाहा,

सर्वखेचराय स्वाहा,

सर्वबीजाय स्वाहा,

सर्वयोनये स्वाहा,

सर्वत्रिखण्डाय स्वाहा,

त्रैलोक्यमोहनचक्रस्वामिने स्वाहा,

प्रकटयोगिने स्वाहा,

कामाकर्षिणे स्वाहा,

बुद्ध्याकर्षिणे स्वाहा,

अहङ्काराकर्षिणे स्वाहा,

शब्दाकर्षिणे स्वाहा,

स्पर्शाकर्षिणे स्वाहा,

रूपाकर्षिणे स्वाहा,

रसाकर्षिणे स्वाहा,

गन्धाकर्षिणे स्वाहा,

चित्ताकर्षिणे स्वाहा,

धैर्याकर्षिणे स्वाहा,

स्मृत्याकर्षिणे स्वाहा,

नामाकर्षिणे स्वाहा,

बीजाकर्षिणे स्वाहा,

आत्माकर्षिणे स्वाहा,

अमृताकर्षिणे स्वाहा,

शरीराकर्षिणे स्वाहा,

सर्वाशापरिपूरकचक्रस्वामिने स्वाहा,

गुप्तयोगिने स्वाहा,

अनङ्गकुसुमाय स्वाहा,

अनङ्गमेखलाय स्वाहा,

अनङ्गमदनाय स्वाहा,

अनङ्गमदनातुराय स्वाहा,

अनङ्गरेखाय स्वाहा,

अनङ्गवेगिने स्वाहा,

अनङ्गाङ्कुशाय स्वाहा,

अनङ्गमालिने स्वाहा,

सर्वसङ्क्षोभणचक्रस्वामिने स्वाहा,

गुप्ततरयोगिने स्वाहा,

सर्वसङ्क्षोभिणे स्वाहा,

सर्वविद्राविणे स्वाहा,

सर्वाकर्षिणे स्वाहा,

सर्वह्लादिने स्वाहा,

सर्वसम्मोहिने स्वाहा,

सर्वस्तम्भिने स्वाहा,

सर्वजृम्भिणे स्वाहा,

सर्ववशङ्कराय स्वाहा,

सर्वरञ्जिने स्वाहा,

सर्वोन्मादिने स्वाहा,

सर्वार्थसाधिने स्वाहा,

सर्वसम्पत्तिपूरणाय स्वाहा,

सर्वमन्त्रमयाय स्वाहा,

सर्वद्वन्द्वक्षयङ्कराय स्वाहा,

सर्वसौभाग्यदायकचक्रस्वामिने स्वाहा,

सम्प्रदाय योगिने स्वाहा,

सर्वसिद्धिप्रदाय स्वाहा,

सर्वसम्पत्प्रदाय स्वाहा,

सर्वप्रियङ्कराय स्वाहा,

सर्वमङ्गलकारिणे स्वाहा,

सर्वकामप्रदाय स्वाहा,

सर्वदुःखविमोचिने स्वाहा,

सर्वमृत्युप्रशमनाय स्वाहा,

सर्वविघ्ननिवारिणे स्वाहा,

सर्वाङ्गसुन्दराय स्वाहा,

सर्वसौभाग्यदायिने स्वाहा,

सर्वार्थसाधक चक्रस्वामिने स्वाहा,

कुलोत्तीर्णयोगिने स्वाहा,

सर्वज्ञाय स्वाहा,

सर्वशक्ताय स्वाहा,

सर्वैश्वर्यप्रदाय स्वाहा,

सवज्ञानमयाय स्वाहा,

सर्वव्याधिविनाशिने स्वाहा,

सर्वाधारस्वरूपाय स्वाहा,

सर्वपापहराय स्वाहा,

सर्वानन्दमयाय स्वाहा,

सर्वरक्षास्वरूपिणे स्वाहा,

सर्वेप्सितफलप्रदाय स्वाहा,

सर्वरक्षाकरचक्रस्वामिने स्वाहा,

निगर्भयोगिने स्वाहा,

वशिने स्वाहा,

कामेश्वराय स्वाहा,

मोदिने स्वाहा,

विमलाय स्वाहा,

अरुणाय स्वाहा,

जयिने स्वाहा,

सर्वेश्वराय स्वाहा,

कौलिने स्वाहा,

सर्वरोगहरचक्रस्वामिने स्वाहा,

रहस्ययोगिने स्वाहा,

बाणिने स्वाहा,

चापिने स्वाहा,

पाशिने स्वाहा,

अङ्कुशिने स्वाहा,

महाकामेश्वराय स्वाहा,

महावज्रेश्वराय स्वाहा,

महाभगमालिने स्वाहा,

महाश्रीसुन्दरय स्वाहा,

सर्वसिद्धिप्रदचक्रस्वामिने स्वाहा,

अतिरहस्ययोगिने स्वाहा,

श्री श्री महाभट्टारकाय स्वाहा,

सर्वानन्दमय चक्रस्वामिने स्वाहा,

परापररहस्ययोगिने स्वाहा,

त्रिपुराय स्वाहा,

त्रिपुरेशाय स्वाहा,

त्रिपुरसुन्दराय स्वाहा,

त्रिपुरवासिने स्वाहा,

त्रिपुराश्रीये स्वाहा,

त्रिपुरमालिने स्वाहा,

त्रिपुरसिद्धाय स्वाहा,

त्रिपुराम्बाय स्वाहा,

महात्रिपुरसुन्दराय स्वाहा,

महामहेश्वराय स्वाहा,

महामहाराजाय स्वाहा,

महामहाशक्ताय स्वाहा,

महामहागुप्ताय स्वाहा,

महामहाज्ञप्ताय स्वाहा,

महामहानन्दाय स्वाहा,

महामहास्पन्दाय स्वाहा,

महामहाशयाय स्वाहा,

महामहा श्रीचक्रनगरसाम्राजाय स्वाहा,

नमस्ते नमस्ते नमस्ते नमस्ते त्रिः स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 1517##,

---

-

शुद्धमाल महामन्त्रं,

शुक्ळ नवमि 9 कृष्ण सप्तमि,

,

 

अस्य श्रीशुद्धशिव तर्प्पणान्तमाला महामन्त्रस्य

त्वकिन्त्रियाधिष्ठायि पूषादित्य ऋषये नमः, शक्वरि चन्दसे

नमः मोक्षद हकार भट्टारकपीठस्थित हरिवल्लभालळिता

मण्डिताङ्काय हानाद कामेश्वर महाभट्टारकाय देवतायै नमः,

ऐं बीजं क्लीं शक्तिः सौः कीलकं,

सर्व वश्य सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

शरीरमन्त्तम् प्राणाम्स्च निवेशय निजप्रत्यवत्,

तव भक्तान् निषेवन्ते वशीभूता नृपादयः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरं तर्पयामि,

हृदयदेवं तर्पयामि,

शिरोदेवं तर्पयामि,

शिखादेवं तर्पयामि,

कवचदेवं तर्पयामि,

नेत्रदेवं तर्पयामि,

अस्त्रदेवं तर्पयामि,

कामेश्वरं तर्पयामि,

भगमालिनं तर्पयामि,

नित्यक्लिन्नं तर्पयामि,

भेरुण्डं तर्पयामि,

वह्निवासिनं तर्पयामि,

महावज्रेश्वरां तर्पयामि,

शिवदूतं तर्पयामि,

त्वरितं तर्पयामि,

कुलसुन्दरं तर्पयामि,

नित्यां तर्पयामि,

नीलपताकं तर्पयामि,

विजयं तर्पयामि,

सर्वमङ्गलं तर्पयामि,

ज्वालामालिनं तर्पयामि,

चित्रं तर्पयामि,

महानित्यं तर्पयामि,

परमेश्वरपरमेश्वरं तर्पयामि,

मित्रेशमयं तर्पयामि,

षष्ठीशमयं तर्पयामि,

उड्डीशमयं तर्पयामि,

चर्यानाथमयं तर्पयामि,

लोपामुद्रामयं तर्पयामि,

अगस्त्यमयं तर्पयामि,

कालतापनमयं तर्पयामि,

धर्माचार्यमयं तर्पयामि,

मुक्तकेशेश्वरमयं तर्पयामि,

दीपकलानाथमयं तर्पयामि,

विष्णुदेवमयं तर्पयामि,

प्रभाकरदेवमयं तर्पयामि,

तेजोदेवमयं तर्पयामि,

मनोजदेवमयं तर्पयामि,

कल्याणदेवमयं तर्पयामि,

रत्नदेवमयं तर्पयामि,

वासुदेवमयं तर्पयामि,

श्रीरामानन्दमयं तर्पयामि,

अणिमासिद्धिं तर्पयामि,

लघिमासिद्धं तर्पयामि,

महिमासिद्धं तर्पयामि,

ईशित्वसिद्धं तर्पयामि,

वशित्वसिद्धं तर्पयामि,

प्राकाम्यसिद्धं तर्पयामि,

भुक्तिसिद्धं तर्पयामि,

इच्चासिद्धं तर्पयामि,

प्राप्तिसिद्धं तर्पयामि,

सर्वकामसिद्धं तर्पयामि,

ब्राह्मं तर्पयामि,

माहेश्वरं तर्पयामि,

कुमारं तर्पयामि,

विष्णुं तर्पयामि,

वराहं तर्पयामि,

महेन्द्रं तर्पयामि,

चामुन्डां तर्पयामि,

महालक्ष्मं तर्पयामि,

सर्वसङ्क्षोभिणं तर्पयामि,

सर्वविद्राविणं तर्पयामि,

सर्वाकर्षणं तर्पयामि,

सर्ववशङ्करं तर्पयामि,

सर्वोन्मादनं तर्पयामि,

सर्वमहाङ्कुशां तर्पयामि,

सर्वखेचरं तर्पयामि,

सर्वबीजं तर्पयामि,

सर्वयोनं तर्पयामि,

सर्वत्रिखण्डं तर्पयामि,

त्रैलोक्यमोहनचक्रस्वामिनं तर्पयामि,

प्रकटयोगिनं तर्पयामि,

कामाकर्षणं तर्पयामि,

बुद्ध्याकर्षणं तर्पयामि,

अहङ्काराकर्षणं तर्पयामि,

शब्दाकर्षणं तर्पयामि,

स्पर्शाकर्षणं तर्पयामि,

रूपाकर्षणं तर्पयामि,

रसाकर्षणं तर्पयामि,

गन्धाकर्षणं तर्पयामि,

चित्ताकर्षणं तर्पयामि,

धैर्याकर्षणं तर्पयामि,

स्मृत्याकर्षणं तर्पयामि,

नामाकर्षणं तर्पयामि,

बीजाकर्षणं तर्पयामि,

आत्माकर्षणं तर्पयामि,

अमृताकर्षणं तर्पयामि,

शरीराकर्षणं तर्पयामि,

सर्वाशापरिपूरक चक्रस्वामिनं,

गुप्तयोगिनं तर्पयामि,

अनङ्गकुसुमं तर्पयामि,

अनङ्गमेखलं तर्पयामि,

अनङ्गमदनं तर्पयामि,

अनङ्गमदनातुरं तर्पयामि,

अनङ्गरेखं तर्पयामि,

अनङ्गवेगिनं तर्पयामि,

अनङ्गाङ्कुशं तर्पयामि,

अनङ्गमालिनं तर्पयामि,

सर्वसङ्क्षोभणचक्रस्वामिनं तर्पयामि,

गुप्ततरयोगिनं तर्पयामि,

सर्वसङ्क्षोभिणं तर्पयामि,

सर्वविद्राविणं तर्पयामि,

सर्वाकर्षणं तर्पयामि,

सर्वह्लादिनं तर्पयामि,

सर्वसम्मोहिनं तर्पयामि,

सर्वस्तम्भिनं तर्पयामि,

सर्वजृम्भिनं तर्पयामि,

सर्ववशङ्करं तर्पयामि,

सर्वरञ्जनं तर्पयामि,

सर्वोन्मादिनं तर्पयामि,

सर्वार्थसाधनं तर्पयामि,

सर्वसम्पत्तिपूरणं तर्पयामि,

सर्वमन्त्रमयं तर्पयामि,

सर्वद्वन्द्वक्षयङ्करं तर्पयामि,

सर्वसौभाग्यदायक चक्रस्वामिनं तर्पयामि,

सम्प्रदाय योगिनं तर्पयामि,

सर्वसिद्धिप्रदं तर्पयामि,

सर्वसम्पत्प्रदं तर्पयामि,

सर्वप्रियङ्करं तर्पयामि,

सर्वमङ्गलकारणं तर्पयामि,

सर्वकामप्रदं तर्पयामि,

सर्वदुःखविमोचनं तर्पयामि,

सर्वमृत्युप्रशमनं तर्पयामि,

सर्वविघ्ननिवारणं तर्पयामि,

सर्वाङ्गसुन्दरं तर्पयामि,

सर्वसौभाग्यदायकं तर्पयामि,

सर्वार्थसाधकचक्रस्वामिनं तर्पयामि,

कुलोत्तीर्णयोगिनं तर्पयामि,

सर्वज्ञां तर्पयामि,

सर्वशक्तं तर्पयामि,

सर्वैश्वर्यप्रदं तर्पयामि,

सवज्ञानमयं तर्पयामि,

सर्वव्याधिविनाशनं तर्पयामि,

सर्वाधार स्वरूपं तर्पयामि,

सर्वपापहरं तर्पयामि,

सर्वानन्दमयं तर्पयामि,

सर्वरक्षास्वरूपिणं तर्पयामि,

सर्वेप्सितफलप्रदं तर्पयामि,

सर्वरक्षाकरचक्रस्वामिनं तर्पयामि,

निगर्भयोगिनं तर्पयामि,

वशिनं तर्पयामि,

कामेश्वरं तर्पयामि,

मोदिनं तर्पयामि,

विमलं तर्पयामि,

अरुणं तर्पयामि,

जयिनं तर्पयामि,

सर्वेश्वरं तर्पयामि,

कौलिनं तर्पयामि,

सर्वरोगहरचक्रस्वामिनं तर्पयामि,

रहस्ययोगिनं तर्पयामि,

बाणिनं तर्पयामि,

चापिनं तर्पयामि,

पाशिनं तर्पयामि,

अङ्कुशिनं तर्पयामि,

महाकामेश्वरं तर्पयामि,

महावज्रेश्वरं तर्पयामि,

महाभगमालिनं तर्पयामि,

महाश्रीसुन्दरं तर्पयामि,

सर्वसिद्धिप्रदचक्रस्वामिनं तर्पयामि,

अतिरहस्ययोगिनं तर्पयामि,

श्री श्री महाभट्टारिकां तर्पयामि,

सर्वानन्दमयचक्रस्वामिनं तर्पयामि,

परापररहस्ययोगिनं तर्पयामि,

त्रिपुरं तर्पयामि,

त्रिपुरेशं तर्पयामि,

त्रिपुरसुन्दरं तर्पयामि,

त्रिपुरवासिनं तर्पयामि,

त्रिपुराश्रियं तर्पयामि,

त्रिपुरमालिनं तर्पयामि,

त्रिपुरसिद्धं तर्पयामि,

त्रिपुराम्बं तर्पयामि,

महात्रिपुरसुन्दरं तर्पयामि,

महामहेश्वरं तर्पयामि,

महामहाराजं तर्पयामि,

महामहाशक्तं तर्पयामि,

महामहागुप्तं तर्पयामि,

महामहाज्ञप्तं तर्पयामि,

महामहानन्दं तर्पयामि,

महामहास्कन्धं तर्पयामि,

महामहाशयं तर्पयामि,

महामहा श्रीचक्रनगर साम्राजं तर्पयामि नमस्ते नमस्ते नमस्ते

स्वाहा श्रं ह्रम् ऐं,

##number of letters in this mala 1754##,

----------------------------,

शुद्धमाल महामन्त्रं,

शुक्ळ दशमि 10 कृष्णषष्ठि,

अस्य श्रीशुद्धशिव जयान्तमाला महामन्त्रस्य

श्रोत्रेन्त्रियाधिष्ठायि सवित्रादित्य ऋषये नमः, अतिशक्वरी

चन्दसे नमः, तामस लकार भट्टारकपीठस्थित लक्ष्मीलळिता

मण्डिताङ्काय ललज्जिह्वा कामेश्वर महाभट्टारकाय देवतायै नमः,

ऐं बीजं क्लीं शक्तिः सौः कीलकं,

सर्वाकर्षण सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

लोहप्राकारसम्गुप्ता निकतैयन्त्रिता अपि,

त्वत्भक्तैः कृष्यमाणास्च समयान्तयेव योषितः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरा जय जय,

हृदयदेवा जय जय,

शिरोदेवा जय जय,

शिखादेवा जय जय,

कवचदेवा जय जय,

नेत्रदेवा जय जय,

अस्त्रदेवा जय जय,

कामेश्वरा जय जय,

भगमालिना जय जय,

नित्यक्लिन्ना जय जय,

भेरुण्डा जय जय,

वह्निवासिना जय जय,

महावज्रेश्वरा जय जय,

शिवदूता जय जय,

त्वरिता जय जय,

कुलसुन्दरा जय जय,

नित्या जय जय,

नीलपताका जय जय,

विजया जय जय,

सर्वमङ्गला जय जय,

ज्वालामालिना जय जय,

चित्रा जय जय,

महानित्या जय जय,

परमेश्वरपरमेस्वरा जय जय,

मित्रेशमया जय जय,

षष्ठीशमया जय जय,

उड्डीशमया जय जय,

चर्यानाथमया जय जय,

लोपामुद्रामया जय जया,

अगस्त्यमया जय जय,

कालतापनमया जय जय,

धर्माचार्यमया जय जय,

मुक्तकेशीश्वरमया जय जय,

दीपकलानाथमया जय जय,

विष्णुदेवमया जय जय,

प्रभाकरदेवमया जय जय,

तेजोदेवमया जय जय,

मनोजदेवमया जय जय,

कल्याणदेवमया जय जय,

रत्नदेवमया जय जय,

वासुदेवमया जय जय,

श्रीरामानन्दमया जय जया,

अणिमासिद्धा जय जय,

लघिमासिद्धा जय जय,

महिमासिद्धा जय जये,

ईशित्वसिद्धा जय जय,

वशित्वसिद्धा जय जय,

प्राकाम्यसिद्धा जय जय,

bhukti siddha jaya jaye,

इच्चासिद्धा जय जय,

प्राप्तिसिद्धा जय जय,

sarvakAmasiddhA jaya jaya,

brAhmA jaya jaya,

माहेश्वर जय जय,

कुमार जय जय,

vaiShNu jaya jaya,

varAha jaya jaya,

mshendra jaya jaya,

cAmunDa jaya jaya,

महालक्ष्मि जय जय,

सर्वसङ्क्षोभिणे जय जय,

सर्वविद्राविणे जय जय,

सर्वाकर्षैणे जय जय,

सर्ववशङ्करा जय जय,

सर्वोन्मादिने जय जय,

सर्वमहाङ्कुशा जय जय,

सर्वखेचरा जय जय,

सर्वबीज जया जय,

सर्वयोने जय जय,

सर्वत्रिखण्डा जय जय,

त्रैलोक्यमोहनचक्रस्वामिने जय जय,

प्रकटयोगिने जय जय,

कामाकर्षणे जय जय,

बुद्ध्याकर्षणे जय जया,

अहङ्काराकर्षणे जय जय,

शब्दाकर्षिण जय जय,

स्पर्शाकर्षणे जय जय,

रूपाकर्षिण जय जय,

रसाकर्षणे जय जय,

गन्धाकर्षणे जय जय,

चित्ताकर्षणे जय जय,

धैर्याकर्षणे जय जय,

स्मृत्याकर्षणे जय जय,

नामाकर्षणे जय जय,

बीजाकर्षणे जय जय,

आत्माकर्षणे जय जय,

अमृताकर्षणे जय जय,

शरीराकर्षणे जय जय,

सर्वाशापरिपूरकचक्रस्वामिने जय जय,

गुप्तयोगिने जय जय,

अनङ्गकुसुमा जय जया,

अनङ्गमेखला जय जया,

अनङ्गमदना जय जया,

अनङ्गमदनातुरा जय जया,

अनङ्गरेखा जय जया,

अनङ्गवेगिने जय जया,

अनङ्गाङ्कुशा जय जया,

अनङ्गमालिने जय जय,

सर्वसङ्क्षोभणचक्रस्वामिने जय जय,

गुप्ततरयोगिने जय जय,

सर्वसङ्क्षोभिने जय जय,

सर्वविद्राविणे जय जय,

सर्वाकर्षिणे जय जय,

sarvahlAdine jaya jaya,

sarvasammohine jaya jaya,

sarvastambhine jaya jaya,

सर्वजृम्भिने जय जय,

सर्ववशङ्करा जय जय,

सर्वरञ्जने जय जय,

सर्वोन्मादिने जय जय,

सर्वार्थसाधिने जय जय,

सर्वसम्पत्तिपूरणे जय जय,

सर्वमन्त्रमया जय जय,

सर्वद्वन्द्वक्षयङ्करा जय जय,

सर्वसौभाग्यदायकचक्रस्वामिने जय जय,

sampradAya yogine jaya jaya,

सर्वसिद्धिप्रदा जय जय,

सर्वसम्पत्प्रदा जय जय,

सर्वप्रियङ्करा जय जय,

सर्वमङ्गलकारिने जय जय,

सर्वकामप्रदा जय जय,

सर्वदुःखविमोचिने जय जय,

सर्वमृत्युप्रशमने जय जय,

सर्वविघ्ननिवारिने जय जय,

सर्वाङ्गसुन्दरा जय जय,

सर्वसौभाग्यदायिने जय जय,

सर्वार्थसाधकचक्रस्वामिने जय जय,

कुलोत्तीर्णयोगिने जय जय,

सर्वज्ञा जय जय,

सर्वशक्ता जय जय,

सर्वैश्वर्यप्रदा जय जय,

सवज्ञानमया जय जय,

सर्वव्याधिविनाशिने जय जय,

सर्वाधार स्वरूपा जय जय,

सर्वपापहरा जय जय,

सर्वानन्दमया जय जय,

सर्वरक्षास्वरूपिणे जय जय,

सर्वेप्सितफलप्रदा जय जय,

सर्वरक्षाकर चक्रस्वामिने जय जय,

nigarbhayogine jaya jaya,

vashine jaya jaya,

kAmeshvarA jaya jaya,

modine jaya jaya,

विमला जय जया,

aruNA jaya jaya,

jayine jaya jaya,

sarveshvarA jaya jaya,

kauline jaya jaya,

sarvarogaharacakrasvAmine jaya jaya,

rahasyayogine jaya jaya,

bANine jaya jaya,

cApine jaya jaya,

पाशिन् जय जया,

अङ्कुशिने जय जय,

महाकामेश्वरा जय जय,

महावज्रेश्वरा जय जय,

महाभगमालिने जय जय,

महाश्रीसुन्दर जय जय,

सर्वसिद्धिप्रदचक्रस्वामिने जय जय,

अतिरहस्ययोगिने जय जय,

श्री श्री महाभट्टारिक जय जय,

सर्वानन्दमय चक्रस्वामिने जय जय,

parApararahasyayogine jaya jaya,

tripurA jaya jaya,

tripureshA jaya jaya,

tripurasundarA jaya jaya,

tripuravAsine jaya jaya,

त्रिपुराश्रीर्- जय जय,

त्रिपुरमालिने जय जय,

त्रिपुरसिद्धा जय जय,

त्रिपुराम्ब जय जय,

महात्रिपुरसुन्दरा जय जय,

महामहेश्वरा जय जय,

महामहाराजा जय जय,

महामहाशक्ते जय जय,

महामहागुप्ता जय जय,

महामहाज्ञप्ते जय जय,

महामहानन्दा जय जय,

महामहास्पन्धा जय जय,

महामहाशया जय जय,

महामहा श्रीचक्रनगरसाम्राज जय जय,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 1703##,

---

--,

शुद्धमाल महामन्त्रं,

शुक्ळ एकादशि 11 कृष्ण पञ्चमि,

अस्य श्रीशुद्धशक्तिशिवमिथुन सम्बुद्ध्यन्त माला महामन्त्रस्य

अहङ्कारध्वाधिष्ठायि त्वष्ट्रादित्य ऋषये नमः, अष्टि चन्दसे

नमः, तामस ह्रीङ्कार भट्टारकपीठस्थित हिरण्यालळिता

महाभट्टारिका हृदयेश्वर कामेश्वर महाभट्टारक मिथुनाय

देवतायै नमः,

ऐं बीजं क्लीं शक्तिः सौः कीलकं,

सर्वाकर्षण सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

अम्बिके तवभक्तानामवलोकनमात्रतः,

कृत्याकृत्य विमुठाः स्युर्नरानार्यो नृपादयः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरि,

नमस्त्रिपुरसुन्दर,

हृदयदेवि,

हृदयदेव,

shirodevi,

shirodeva,

शिखादेवि,

शिखादेव,

kavacadevi,

kavacadeva,

netradevi,

netradeva,

astradeva,

astradeva,

कामेश्वरि,

कामेश्वर,

भगमालिनि,

भगमालिन्,

nityaklinne,

nityaklinna,

भेरुण्डे,

भेरुण्ड,

वह्निवासिनि,

वह्निवासिन्,

महावज्रेश्वरि,

महावज्रेश्वर,

शिवदूति,

शिवदूत,

tvarite,

tvarita,

kulasundari,

kulasundara,

nitye,

nitya,

नीलपताके,

नीलपताक,

vijaye,

vijaya,

सर्वमङ्गले,

सर्वमङ्गल,

ज्वालामालिनि,

ज्वालामालिन्,

citre,

citra,

महानित्ये,

महानित्य,

parameshvaraparameshvari,

parameshvaraparameshvara,

mitreshamayi,

mitreshamaya,

षष्ठीशमयि,

षष्ठीशमय,

उड्डीशमय,

उड्डीशमय,

चर्यानाथमयि,

चर्यानाथमय,

लोपामुद्रामयि,

लोपामुद्रामय,

agastyamayi,

agastyamaya,

कालतापनमयि,

कालतापनमय,

धर्माचार्यमयि,

धर्माचार्यमय,

मुक्तकेशीश्वरमयि,

मुक्तकेशीश्वरमय,

दीपकलानाथमयि,

दीपकलानाथमय,

विष्णुदेवमयि,

विष्णुदेवमय,

प्रभाकरदेवमयि,

प्रभाकरदेवमय,

tejodevamayi,

tejodevamaya,

manojadevamayi,

manojadevamaya,

कल्याणदेवमयि,

कल्याणदेवमय,

ratnadevamayi,

ratnadevamaya,

वासुदेवमयि,

वासुदेवमय,

श्रीरामानन्दमयि,

श्रीरामानन्दमय,

अणिमासिद्धे,

अणिमासिद्ध,

लघिमासिद्धे,

लघिमासिद्ध,

महिमासिद्धे,

महिमासिद्ध,

Ishitvasiddhe,

Ishitvasiddha,

vashitvasiddhe,

vashitvasiddha,

प्राकाम्यसिद्धे,

प्राकाम्यसिद्ध,

bhuktisiddhe,

bhukti siddha,

इच्चासिद्ध,

इच्चासिद्ध,

प्राप्तिसिद्धे,

प्राप्तिसिद्ध,

सर्वकामसिद्धे,

सर्वकामसिद्ध,

ब्राह्मि,

ब्रह्म,

माहेश्वरि,

महेश्वर,

कौमारि,

कुमार,

वैष्णवि,

विष्णवे,

वाराहि,

वराह,

माहेन्द्रि,

mahendra,

cAmunDe,

cAmunDa,

महालक्ष्मि,

महालक्ष्मि,

सर्वसङ्क्षोभिणि,

सर्वसङ्क्षोभिणे,

सर्वविद्राविणि,

सर्वविद्राविणे,

सर्वाकर्षिणि,

सर्वाकर्षिण,

सर्ववशङ्करि,

सर्ववशङ्कर,

सर्वोन्मादिनि,

सर्वोन्मादिने,

सर्वमहाङ्कुशे,

सर्वमहाङ्कुश,

sarvakhecari,

sarvakhecara,

सर्वबीजे,

सर्वबीज,

sarvayone,

sarvayone,

सर्वत्रिखण्डे,

सर्वत्रिखण्ड,

त्रैलोक्यमोहन चक्रस्वामिनि,

त्रैलोक्यमोहन चक्रस्वामिने,

प्रकटयोगिनि,

प्रकटयोगिने,

कामाकर्षिणि,

कामाकर्षिण्,

बुद्ध्याकर्षिण,

बुद्ध्याकर्षिणि,

अहङ्काराकर्षिणि,

अहङ्काराकर्षण,

शब्दाकर्षिणि,

शब्दाकर्षण,

स्पर्शाकर्षिणि,

स्पर्शाकर्षण,

रूपाकर्षिणि,

रूपाकर्षण,

रसाकर्षिणि,

रसाकर्षण,

गन्धाकर्षिणि,

गन्धाकर्षण,

चित्ताकर्षिणि,

चित्ताकर्षण,

धैर्याकर्षिणि,

धैर्याकर्षण,

स्मृत्याकर्षिणि,

स्मृत्याकर्षण,

नामाकर्षिणि,

नामाकर्षण,

बीजाकर्षिणि,

बीजाकर्षणा,

आत्माकर्षिणि,

आत्माकर्षिण,

अमृताकर्षिणि,

अमृताकर्षिण,

शरीराकर्षिणि,

शरीराकर्षण,

सर्वाशापरिपूरक चक्रस्वामिनि,

सर्वाशापरिपूरक चक्रस्वामिन्,

guptayogini,

guptayogine,

अनङ्गकुसुमे,

अनङ्गकुसुमा,

अनङ्गमेखले,

अनङ्गमेखला,

अनङ्गमदने,

अनङ्गमदना,

अनङ्गमदनातुरे,

अनङ्गमदनातुरा,

अनङ्गरेखे,

अनङ्गरेखा,

अनङ्गवेगिनि,

अनङ्गवेगिने,

अनङ्गाङ्कुशे,

अनङ्गाङ्कुशा,

अनङ्गमालिनि,

अनङ्गमालिने,

सर्वसङ्क्षोभणचक्रस्वामिनि,

सर्वसङ्क्षोभणचक्रस्वामिने,

guptatarayogini,

guptatarayogin,

सर्वसङ्क्षोभिणि,

सर्वसङ्क्षोभण,

सर्वविद्राविणि,

सर्वविद्राविणे,

सर्वाकर्षिणि,

सर्वाकर्षन,

सर्वह्लादिनि,

सर्वह्लादिने,

sarvasammohini,

sarvasammohine,

sarvastambhini,

sarvastambhine,

सर्वजृम्भिणि,

सर्वजृम्भिणे,

सर्ववशङ्करि,

सर्ववशङ्कर,

सर्वरञ्जिनी,

सर्वरञ्जन,

सर्वोन्मादिनि,

सर्वोन्मादिने,

सर्वार्थसाधिनि,

सर्वार्थसाधिने,

सर्वसम्पत्तिपूरिणि,

सर्वसम्पत्तिपूरण,

sarvamantramayi,

sarvamantramaya,

सर्वद्वन्द्वक्षयङ्करि,

सर्वद्वन्द्वक्षयङ्कर,

सर्वसौभाग्यदायकचक्रस्वामिनि,

सर्वसौभाग्यदायकचक्रस्वामिने,

सम्प्रदाययोगिनि,

सम्प्रदाय योगिने,

sarvasiddhiprade,

sarvasiddhiprada,

sarvasampatprade,

sarvasampatprada,

सर्वप्रियङ्करि,

सर्वप्रियङ्कर,

सर्वमङ्गलकारिणि,

सर्वमङ्गलकारिणे,

सर्वकामप्रदे,

सर्वकामप्रद,

सर्वदुःखविमोची,

सर्वदुःखविमोचिने,

सर्वमृत्युप्रशमनि,

सर्वमृत्युप्रशमन,

सर्वविघ्ननिवारिणि,

सर्वविघ्ननिवारिणे,

सर्वाङ्गसुन्दरि,

सर्वाङ्गसुन्दर,

सर्वसौभाग्यदायिनि,

सर्वसौभाग्यदायिने,

सर्वार्थसाधक चक्रस्वामिनि,

सर्वार्थसाधक चक्रस्वामिने,

कुलोत्तीर्णयोगिनि,

कुलोत्तीर्णयोगिने,

सर्वज्ञे,

सर्वज्ञ,

sarvashakte,

sarvashakta,

sarvaishvaryaprade,

sarvaishvaryaprada,

सवज्ञानमयि,

स्र्वज्ञानमय,

सर्वव्याधिविनाशिनि,

सर्वव्याधिविनाशिने,

सर्वाधारस्वरूपे,

सर्वाधारस्वरूप,

सर्वपापहरे,

सर्वपापहर,

सर्वानन्दमयि,

सर्वानन्दमय,

सर्वरक्षास्वरूपिणि,

सर्वरक्षास्वरूपिने,

sarvepsitaphalaprade,

sarvepsitaphalaprada,

सर्वरक्षाकरचक्रस्वामिनि,

सर्वरक्षाकर चक्रस्वामिने,

nigarbhayogini,

nigarbhayogine,

vashini,

vashine,

कामेश्वरि,

कामेश्वर,

modini,

modin,

vimale,

vimala,

अरुणे,

अरुण,

jayini,

jayine,

sarveshvari,

sarveshvara,

kaulini,

kauline,

सर्वरोगहरचक्रस्वामिनि,

सर्वरोगहरचक्रस्वामिने,

rahasyayogini,

rahasyayogine,

बाणिनि,

बाणिने,

चापिनि,

चापिने,

पाशिनि,

पाशिन्-,

अङ्कुशिनि,

अङ्कुशिने,

महाकामेश्वरि,

महाकामेश्वर,

महावज्रेश्वरि,

महावज्रेश्वर,

महाभगमालिनि,

महाभगमालिने,

महाश्रीसुन्दरि,

महाश्रीसुन्दर,

सर्वसिद्धिप्रदचक्रस्वामिनि,

सर्वसिद्धिप्रदचक्रस्वामिने,

atirahasyayogini,

yatirahasyayogine,

श्री श्री महाभट्टारिके,

श्री श्री महाभट्टारक,

सर्वानन्दमय चक्रस्वामिनि,

सर्वानन्दमयचक्रस्वामिने,

परापररहस्ययोगिनि,

परापररहस्ययोगिने,

tripure,

tripura,

tripureshi,

tripuresha,

tripurasundari,

tripurasundara,

त्रिपुरवासिनि,

त्रिपुरवासिने,

त्रिपुराश्री,

त्रिपुरश्री,

त्रिपुरमालिनि,

त्रिपुरमालिने,

tripurasiddhe,

tripurasiddha,

त्रिपुराम्ब,

त्रिपुराम्ब,

महात्रिपुरसुन्दरि,

महात्रिपुरसुन्दर,

महामहेश्वरि,

महामहेश्वर,

महामहाराज्ञि,

महामहाराज,

महामहाशक्ते,

महामहाशक्त,

महामहागुप्ते,

महामहागुप्त,

महामहाज्ञप्ते,

महामहाज्ञप्त,

महामहानन्दे,

महामहानन्द,

महामहास्पन्दे,

महामहास्पन्द,

महामहाशये,

महामहाशय,

महामहा श्रीचक्रनगरसाम्राज्ञि,

महामहा श्रीचक्रनगरसाम्राज,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 1997##,

--------------------------------,

शुद्धमाल महामन्त्रं,

शुक्ळ द्वादशि 12 कृष्णचतुर्त्थि,

अस्य श्रीशुद्धशक्तिशिवमिथुन नमोन्तमाला महामन्त्रस्य

बुद्धित्त्वाधिष्ठायि विष्णवादित्य ऋषये नमः, अत्यष्टि

चन्दसे नमः, मोक्षद सकार भट्टारकपीठस्थित सकल जननि

लळिता महाभट्टारिका सकलेश्वर कामेश्वर महाभट्टारक

मिथुनाय देवतायै नमः.,

ऐं बीजं, क्लीं शक्तिः, सौः कीलकं,,

सर्व स्तम्भन सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

 

देवि त्वत्भक्तमालोक्य शरीरेन्द्रिय चेतसाम्,

स्तम्भनात्वैरिणः स्तब्धा स्वस्वकार्यपराङ्क्मुखाः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दर्यै नमः पादुकां पूजयामि,

नमस्त्रिपुरसुन्दराय नमः पादुकां पूजयामि,

हृदयदेव्यै नमः पादुकां पूजयामि,

हृदयदेवाय नमः पादुकां पूजयामि,

शिरोदेव्यै नमः पादुकां पूजयामि,

शिरोदेवाय नमः पादुकां पूजयामि,

शिखादेव्यै नमः पादुकां पूजयामि,

शिखादेवाय नमः पादुकां पूजयामि,

कवचदेव्यै नमः पादुकां पूजयामि,

कवचदेवाय नमः पादुकां पूजयामि,

नेत्रदेव्यै नमः पादुकां पूजयामि,

नेत्रदेवाय नमः पादुकां पूजयामि,

अस्त्रदेव्यै नमः पादुकां पूजयामि,

अस्त्रदेवाय नमः पादुकां पूजयामि,

कामेश्वर्यै नमः पादुकां पूजयामि,

कामेश्वराय नमः पादुकां पूजयामि,

भगमालिन्यै नमः पादुकां पूजयामि,

भगमालिने नमः पादुकां पूजयामि,

नित्यक्लिन्नायै नमः पादुकां पूजयामि,

नित्यक्लिन्नाय नमः पादुकां पूजयामि,

भेरुण्डायै नमः पादुकां पूजयामि,

भेरुण्डाय नमः पादुकां पूजयामि,

वह्निवासिन्यै नमः पादुकां पूजयामि,

वह्निवासिने नमः पादुकां पूजयामि,

महावज्रेश्वरायै नमः पादुकां पूजयामि,

महावज्रेश्वराय नमः पादुकां पूजयामि,

शिवदूत्यै नमः पादुकां पूजयामि,

शिवदूताय नमः पादुकां पूजयामि,

त्वरितायै नमः पादुकां पूजयामि,

त्वरिताय नमः पादुकां पूजयामि,

कुलसुन्दर्यै नमः पादुकां पूजयामि,

कुलसुन्दराय नमः पादुकां पूजयामि,

नित्यायै नमः पादुकां पूजयामि,

नित्याय नमः पादुकां पूजयामि,

नीलपताकायै नमः पादुकां पूजयामि,

नीलपताकाय नमः पादुकां पूजयामि,

विजयायै नमः पादुकां पूजयामि,

विजयाय नमः पादुकां पूजयामि,

सर्वमङ्गलायै नमः पादुकां पूजयामि,

सर्वमङ्गलाय नमः पादुकां पूजयामि,

ज्वालामालिन्यै नमः पादुकां पूजयामि,

ज्वालामालिने नमः पादुकां पूजयामि,

चित्रायै नमः पादुकां पूजयामि,

चित्राय नमः पादुकां पूजयामि,

महानित्यायै नमः पादुकां पूजयामि,

महानित्याय नमः पादुकां पूजयामि,

परमेश्वरपरमेश्वर्यै नमः पादुकां पूजयामि,

परमेश्वरपरमेश्वराय नमः पादुकां पूजयामि,

मित्रेशमय्यै नमः पादुकां पूजयामि,

मित्रेशमयाय नमः पादुकां पूजयामि,

षष्ठीशमय्यै नमः पादुकां पूजयामि,

षष्ठीशमयाय नमः पादुकां पूजयामि,

उड्डीशमय्यै नमः पादुकां पूजयामि,

उड्डीशमयाय नमः पादुकां पूजयामि,

चर्यानाथमय्यै नमः पादुकां पूजयामि,

चर्यानाथमयाय नमः पादुकां पूजयामि,

लोपामुद्रामय्यै नमः पादुकां पूजयामि,

लोपामुद्रामयाय नमः पादुकां पूजयामि,

अगस्त्यमय्यै नमः पादुकां पूजयामि,

अगस्त्यमयाय नमः पादुकां पूजयामि,

कालतापनमय्यै नमः पादुकां पूजयामि,

कालतापनमयाय नमः पादुकां पूजयामि,

धर्माचार्यमय्यै नमः पादुकां पूजयामि,

धर्माचार्यमयाय नमः पादुकां पूजयामि,

मुक्तकेशीश्वरमय्यै नमः पादुकां पूजयामि,

मुक्तकेशीश्वरमयाय नमः पादुकां पूजयामि,

दीपकलानाथमय्यै नमः पादुकां पूजयामि,

दीपकलानाथमयाय नमः पादुकां पूजयामि,

विष्णुदेवमय्यै नमः पादुकां पूजयामि,

विष्णुदेवमयाय नमः पादुकां पूजयामि,

प्रभाकरदेवमय्यै नमः पादुकां पूजयामि,

प्रभाकरदेवमयाय नमः पादुकां पूजयामि,

तेजोदेवमय्यै नमः पादुकां पूजयामि,

तेजोदेवमयाय नमः पादुकां पूजयामि,

मनोजदेवमय्यै नमः पादुकां पूजयामि,

मनोजदेवमयाय नमः पादुकां पूजयामि,

कल्याणदेवमय्यै नमः पादुकां पूजयामि,

कल्याणदेवमयाय नमः पादुकां पूजयामि,

रत्नदेवमय्यै नमः पादुकां पूजयामि,

रत्नदेवमयाय नमः पादुकां पूजयामि,

वासुदेवमय्यै नमः पादुकां पूजयामि,

वासुदेवमयाय नमः पादुकां पूजयामि,

श्रीरामानन्दमय्यै नमः पादुकां पूजयामि,

श्रीरामानन्दमयाय नमः पादुकां पूजयामि,

अणिमासिध्यै नमः पादुकां पूजयामि,

अणिमासिद्धाय नमः पादुकां पूजयामि,

लघिमासिध्यै नमः पादुकां पूजयामि,

लघिमासिद्धाय नमः पादुकां पूजयामि,

महिमासिध्यै नमः पादुकां पूजयामि,

महिमासिद्धाय नमः पादुकां पूजयामि,

ईशित्वसिध्यै नमः पादुकां पूजयामि,

ईशित्वसिद्धाय नमः पादुकां पूजयामि,

वशित्वसिध्यै नमः पादुकां पूजयामि,

वशित्वसिद्धाय नमः पादुकां पूजयामि,

प्राकाम्यसिध्यै नमः पादुकां पूजयामि,

प्राकाम्यसिद्धे नमः पादुकां पूजयामि,

भुक्ति सिध्यै नमः पादुकां पूजयामि,

भुक्ति सिद्धाय नमः पादुकां पूजयामि,

इच्चासिध्यै नमः पादुकां पूजयामि,

इच्चासिद्धाय नमः पादुकां पूजयामि,

प्राप्तिसिध्यै नमः पादुकां पूजयामि,

प्राप्तिसिद्धाय नमः पादुकां पूजयामि,

सर्वकामसिध्यै नमः पादुकां पूजयामि,

सर्वकामसिद्धाय नमः पादुकां पूजयामि,

ब्राह्म्यै नमः पादुकां पूजयामि,

ब्रह्माय नमः पादुकां पूजयामि,

माहेश्वर्यै नमः पादुकां पूजयामि,

महेश्वराय नमः पादुकां पूजयामि,

कौमार्यै नमः पादुकां पूजयामि,

कुमाराय नमः पादुकां पूजयामि,

वैष्णव्यै नमः पादुकां पूजयामि,

विष्णवे नमः पादुकां पूजयामि,

वाराह्यै नमः पादुकां पूजयामि,

वराहाय नमः पादुकां पूजयामि,

माहेन्द्र्यै नमः पादुकां पूजयामि,

महेन्द्राय नमः पादुकां पूजयामि,

चामुन्डायै नमः पादुकां पूजयामि,

चामुन्डाय नमः पादुकां पूजयामि,

महालक्ष्म्यै नमः पादुकां पूजयामि,

महालक्ष्म्ये नमः पादुकां पूजयामि,

सर्वसङ्क्षोभिण्यै नमः पादुकां पूजयामि,

सर्वसङ्क्षोभणे नमः पादुकां पूजयामि,

सर्वविद्राविण्यै नमः पादुकां पूजयामि,

सर्वविद्राविणे नमः पादुकां पूजयामि,

सर्वाकर्षिण्यै नमः पादुकां पूजयामि,

सर्वाकर्षिणे नमः पादुकां पूजयामि,

सर्ववशङ्कर्यै नमः पादुकां पूजयामि,

सर्ववशङ्कराय नमः पादुकां पूजयामि,

सर्वोन्मादिन्यै नमः पादुकां पूजयामि,

सर्वोन्मादिने नमः पादुकां पूजयामि,

सर्वमहाङ्कुशायै नमः पादुकां पूजयामि,

सर्वमहाङ्कुशाय नमः पादुकां पूजयामि,

सर्वखेचरायै नमः पादुकां पूजयामि,

सर्वखेचराय नमः पादुकां पूजयामि,

सर्वबीजायै नमः पादुकां पूजयामि,

सर्वबीजाय नमः पादुकां पूजयामि,

सर्वयोन्यै नमः पादुकां पूजयामि,

सर्वयोनये नमः पादुकां पूजयामि,

सर्वत्रिखण्डायै नमः पादुकां पूजयामि,

सर्वत्रिखण्डाय नमः पादुकां पूजयामि,

त्रैलोक्यमोहनचक्रस्वामिन्यै नमः पादुकां पूजयामि,

त्रैलोक्यमोहनचक्रस्वामिने नमः पादुकां पूजयामि,

प्रकटयोगिन्यै नमः पादुकां पूजयामि,

प्रकटयोगिने नमः पादुकां पूजयामि,

कामाकर्षिण्यै नमः पादुकां पूजयामि,

कामाकर्षणे नमः पादुकां पूजयामि,

बुद्ध्याकर्षिण्यै नमः पादुकां पूजयामि,

बुद्ध्याकर्षणे नमः पादुकां पूजयामि,

अहङ्काराकर्षिण्यै नमः पादुकां पूजयामि,

अहङ्काराकर्षणे नमः पादुकां पूजयामि-,

शब्दाकर्षिण्यै नमः पादुकां पूजयामि,

शब्दाकर्षणे नमः पादुकां पूजयामि,

स्पर्शाकर्षिण्यै नमः पादुकां पूजयामि,

स्पर्शाकर्षणे नमः पादुकां पूजयामि,

रूपाकर्षिण्यै नमः पादुकां पूजयामि,

रूपाकर्षिणे नमः पादुकां पूजयामि,

रसाकर्षण्यै नमः पादुकां पूजयामि,

रसाकर्षिणे नमः पादुकां पूजयामि,

गन्धाकर्षण्यै नमः पादुकां पूजयामि,

गन्धाकर्षिणे नमः पादुकां पूजयामि,

चित्ताकर्षण्यै नमः पादुकां पूजयामि,

चित्ताकर्षिणे नमः पादुकां पूजयामि,

धैर्याकर्षिण्यै नमः पादुकां पूजयामि,

धैर्याकर्षणे नमः पादुकां पूजयामि,

स्मृत्याकर्षिण्यै नमः पादुकां पूजयामि,

स्मृत्याकर्षिणे नमः पादुकां पूजयामि,

नामाकर्षिण्यै नमः पादुकां पूजयामि,

नामाकर्षणे नमः पादुकां पूजयामि,

बीजाकर्षिण्यै नमः पादुकां पूजयामि,

बीजाकर्षणे नमः पादुकां पूजयामि,

आत्माकर्षिण्यै नमः पादुकां पूजयामि,

आत्माकर्षणे नमः पादुकां पूजयामि,

अमृताकर्षिण्यै नमः पादुकां पूजयामि,

अमृताकर्षणे नमः पादुकां पूजयामि,

शरीराकर्षिण्यै नमः पादुकां पूजयामि,

शरीराकर्षणे नमः पादुकां पूजयामि,

सर्वाशापरिपूरकचक्रस्वामिन्यै,

सर्वाशापरिपूरकचक्रस्वामिने नमः पादुकां पूजयामि,

गुप्तयोगिन्यै नमः पादुकां पूजयामि,

गुप्तयोगिने नमः पादुकां पूजयामि,

अनङ्गकुसुमायै नमः पादुकां पूजयामि,

अनङ्गकुसुमाय नमः पादुकां पूजयामि,

अनङ्गमेखलायै नमः पादुकां पूजयामि,

अनङ्गमेखलाय नमः पादुकां पूजयामि,

अनङ्गमदन्यै नमः पादुकां पूजयामि,

अनङ्गमदनाय नमः पादुकां पूजयामि,

अनङ्गमदनातुरायै नमः पादुकां पूजयामि,

अनङ्गमदनातुराय नमः पादुकां पूजयामि,

अनङ्गरेखायै नमः पादुकां पूजयामि,

अनङ्गरेखाय नमः पादुकां पूजयामि,

अनङ्गवेगिन्यै नमः पादुकां पूजयामि,

अनङ्गवेगिने नमः पादुकां पूजयामि,

अनङ्गाङ्कुशायै नमः पादुकां पूजयामि,

अनङ्गाङ्कुशाय नमः पादुकां पूजयामि,

अनङ्गमालिन्यै नमः पादुकां पूजयामि,

अनङ्गमालिने नमः पादुकां पूजयामि,

सर्वसङ्क्षोभणचक्रस्वामिन्यै नमः पादुकां पूजयामि,

सर्वसङ्क्षोभणचक्रस्वामिने नमः पादुकां पूजयामि,

गुप्ततरयोगिन्यै नमः पादुकां पूजयामि,

गुप्ततरयोगिने नमः पादुकां पूजयामि,

सर्वसङ्क्षोभिण्यै नमः पादुकां पूजयामि,

सर्वसङ्क्षोभणे नमः पादुकां पूजयामि,

सर्वविद्राविण्यै नमः पादुकां पूजयामि,

सर्वविद्राविणे नमः पादुकां पूजयामि,

सर्वाकर्षिण्यै नमः पादुकां पूजयामि,

सर्वाकर्षणे नमः पादुकां पूजयामि,

सर्वह्लादिन्यै नमः पादुकां पूजयामि,

सर्वह्लादिने नमः पादुकां पूजयामि,

सर्वसम्मोहिन्यै नमः पादुकां पूजयामि,

सर्वसम्मोहने नमः पादुकां पूजयामि,

सर्वस्तम्भिन्यै नमः पादुकां पूजयामि,

सर्वस्तम्भिने नमः पादुकां पूजयामि,

सर्वजृम्भिन्यै नमः पादुकां पूजयामि,

सर्वजृम्भिणे नमः पादुकां पूजयामि,

सर्ववशङ्कर्यै नमः पादुकां पूजयामि,

सर्ववशङ्कराय नमः पादुकां पूजयामि,

सर्वरञ्जिन्यै नमः पादुकां पूजयामि,

सर्वरञ्जने नमः पादुकां पूजयामि,

सर्वोन्मादिन्यै नमः पादुकां पूजयामि,

सर्वोन्मादने नमः पादुकां पूजयामि,

सर्वार्थसाधिकायै नमः पादुकां पूजयामि,

सर्वार्थसाधने नमः पादुकां पूजयामि,

सर्वसम्पत्तिपूरिण्यै नमः पादुकां पूजयामि,

सर्वसम्पत्तिपूरणाय नमः पादुकां पूजयामि,

सर्वमन्त्रमय्यै नमः पादुकां पूजयामि,

सर्वमन्त्रमयाय नमः पादुकां पूजयामि,

सर्वद्वन्द्वक्षयङ्कर्यै नमः पादुकां पूजयामि,

सर्वद्वन्द्वक्षयङ्कराय नमः पादुकां पूजयामि,

सर्वसौभाग्यदायकचक्रस्वामिन्यै नमः पादुकां पूजयामि,

सर्वसौभाग्यदायकचक्रस्वामिने नमः पादुकां पूजयामि,

सम्प्रदाय योगिन्यै नमः पादुकां पूजयामि,

सम्प्रदाय योगिने नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदायै नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदाय नमः पादुकां पूजयामि,

सर्वसम्पत्प्रदायै नमः पादुकां पूजयामि,

सर्वसम्पत्प्रदाय नमः पादुकां पूजयामि,

सर्वप्रियङ्कर्यै नमः पादुकां पूजयामि,

सर्वप्रियङ्कराय नमः पादुकां पूजयामि,

सर्वमङ्गलकारिण्यै नमः पादुकां पूजयामि,

सर्वमङ्गलकारणे नमः पादुकां पूजयामि,

सर्वकामप्रदायै नमः पादुकां पूजयामि,

सर्वकामप्रदाय नमः पादुकां पूजयामि,

सर्वदुःखविमोचिन्यै नमः पादुकां पूजयामि,

सर्वदुःखविमोचने नमः पादुकां पूजयामि,

सर्वमृत्युप्रशमन्यै नमः पादुकां पूजयामि,

सर्वमृत्युप्रशमनाय नमः पादुकां पूजयामि,

सर्वविघ्ननिवारिण्यै नमः पादुकां पूजयामि,

सर्वविघ्ननिवारणे नमः पादुकां पूजयामि,

सर्वाङ्गसुन्दर्यै नमः पादुकां पूजयामि,

सर्वाङ्गसुन्दराय नमः पादुकां पूजयामि,

सर्वसौभाग्यदायिन्यै नमः पादुकां पूजयामि,

सर्वसौभाग्यदायिने नमः पादुकां पूजयामि,

सर्वार्थसाधकचक्रस्वामिन्यै नमः पादुकां पूजयामि,

सर्वार्थसाधकचक्रस्वामिने नमः पादुकां पूजयामि,

कुलोत्तीर्णयोगिन्यै नमः पादुकां पूजयामि,

कुलोत्तीर्णयोगिने नमः पादुकां पूजयामि,

सर्वज्ञायै नमः पादुकां पूजयामि,

सर्वज्ञाय नमः पादुकां पूजयामि,

सर्वशक्त्यै नमः पादुकां पूजयामि,

सर्वशक्ताय नमः पादुकां पूजयामि,

सर्वैश्वर्यप्रदायै नमः पादुकां पूजयामि,

सर्वैश्वर्यप्रदाय नमः पादुकां पूजयामि,

सवज्ञानमय्यै नमः पादुकां पूजयामि,

सवज्ञानमयाय नमः पादुकां पूजयामि,

सर्वव्याधिविनाशिन्यै नमः पादुकां पूजयामि,

सर्वव्याधिविनाशनाय नमः पादुकां पूजयामि,

सर्वाधारस्वरूपायै नमः पादुकां पूजयामि,

सर्वाधारस्वरूपाय नमः पादुकां पूजयामि,

सर्वपापहरायै नमः पादुकां पूजयामि,

सर्वपापहराय नमः पादुकां पूजयामि,

सर्वानन्दमययै नमः पादुकां पूजयामि,

सर्वानन्दमयाय नमः पादुकां पूजयामि,

सर्वरक्षास्वरूपिण्यै नमः पादुकां पूजयामि,

सर्वरक्षास्वरूपिणे नमः पादुकां पूजयामि,

सर्वेप्सितफलप्रदायै नमः पादुकां पूजयामि,

सर्वेप्सितफलप्रदाय नमः पादुकां पूजयामि,

सर्वरक्षाकरचक्रस्वामिन्यै नमः पादुकां पूजयामि,

सर्वरक्षाकरचक्रस्वामिने नमः पादुकां पूजयामि,

निगर्भयोगिन्यै नमः पादुकां पूजयामि,

निगर्भयोगिने नमः पादुकां पूजयामि,

वशिन्यै नमः पादुकां पूजयामि,

वशिने नमः पादुकां पूजयामि,

कामेश्वर्यै नमः पादुकां पूजयामि,

कामेश्वराय नमः पादुकां पूजयामि,

मोदिन्यै नमः पादुकां पूजयामि,

मोदिने नमः पादुकां पूजयामि,

विमलायै नमः पादुकां पूजयामि,

विमलाय नमः पादुकां पूजयामि,

अरुणायै नमः पादुकां पूजयामि,

अरुणाय नमः पादुकां पूजयामि,

जयिन्यै नमः पादुकां पूजयामि,

जयिने नमः पादुकां पूजयामि,

सर्वेश्वर्यै नमः पादुकां पूजयामि,

सर्वेश्वराय नमः पादुकां पूजयामि,

कौलिन्यै नमः पादुकां पूजयामि,

कौलिने नमः पादुकां पूजयामि,

सर्वरोगहरचक्रस्वामिन्यै नमः पादुकां पूजयामि,

सर्वरोगहरचक्रस्वामिने नमः पादुकां पूजयामि,

रहस्ययोगिन्यै नमः पादुकां पूजयामि,

रहस्ययोगिने नमः पादुकां पूजयामि,

बाणिन्यै नमः पादुकां पूजयामि,

बाणिने नमः पादुकां पूजयामि,

चापिन्यै नमः पादुकां पूजयामि,

चापिने नमः पादुकां पूजयामि,

पाशिन्यै नमः पादुकां पूजयामि,

पाशिने नमः पादुकां पूजयामि,

अङ्कुशिन्यै नमः पादुकां पूजयामि,

अङ्कुशिने नमः पादुकां पूजयामि,

महाकामेश्वर्यै नमः पादुकां पूजयामि,

महाकामेश्वराय नमः पादुकां पूजयामि,

महावज्रेश्वर्यै नमः पादुकां पूजयामि,

महावज्रेश्वराय नमः पादुकां पूजयामि,

महाभगमालिन्यै नमः पादुकां पूजयामि,

महाभगमालिने नमः पादुकां पूजयामि,

महाश्रीसुन्दर्यै नमः पादुकां पूजयामि,

महाश्रीसुन्दरय नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदचक्रस्वामिन्यै नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदचक्रस्वामिने नमः पादुकां पूजयामि,

अतिरहस्ययोगिन्यै नमः पादुकां पूजयामि,

अतिरहस्ययोगिने नमः पादुकां पूजयामि,

श्री श्री महाभट्टारिकायै नमः पादुकां पूजयामि,

श्री श्री महाभट्टारकाय नमः पादुकां पूजयामि,

सर्वानन्दमयचक्रस्वामिने नमः पादुकां पूजयामि,

सर्वानन्दमयचक्रस्वामिन्यै नमः पादुकां पूजयामि,

परापररहस्ययोगिन्यै नमः पादुकां पूजयामि,

परापररहस्ययोगिने नमः पादुकां पूजयामि,

त्रिपुरायै नमः पादुकां पूजयामि,

त्रिपुराय नमः पादुकां पूजयामि,

त्रिपुरेश्यै नमः पादुकां पूजयामि,

त्रिपुरेशाय नमः पादुकां पूजयामि,

त्रिपुरसुन्दर्यै नमः पादुकां पूजयामि,

त्रिपुरसुन्दराय नमः पादुकां पूजयामि,

त्रिपुरवासिन्यै नमः पादुकां पूजयामि,

त्रिपुरवासिने नमः पादुकां पूजयामि,

त्रिपुराश्रीयै नमः पादुकां पूजयामि,

त्रिपुराश्रीये नमः पादुकां पूजयामि,

त्रिपुरमालिन्यै नमः पादुकां पूजयामि,

त्रिपुरमालिने नमः पादुकां पूजयामि,

त्रिपुरसिद्धायै नमः पादुकां पूजयामि,

त्रिपुरसिद्धाय नमः पादुकां पूजयामि,

त्रिपुराम्बायै नमः पादुकां पूजयामि,

त्रिपुराम्बाय नमः पादुकां पूजयामि,

महात्रिपुरसुन्दर्यै नमः पादुकां पूजयामि,

महात्रिपुरसुन्दराय नमः पादुकां पूजयामि,

महामहेश्वर्यै नमः पादुकां पूजयामि,

महामहेश्वराय नमः पादुकां पूजयामि,

महामहाराज्ञ्यै नमः पादुकां पूजयामि,

महामहाराजाय नमः पादुकां पूजयामि,

महामहाशक्त्यै नमः पादुकां पूजयामि,

महामहाशक्ताय नमः पादुकां पूजयामि,

महामहागुप्तायै नमः पादुकां पूजयामि,

महामहागुप्ताय नमः पादुकां पूजयामि,

महामहाज्ञप्त्यै नमः पादुकां पूजयामि,

महामहाज्ञप्ताय नमः पादुकां पूजयामि,

महामहानन्दायै नमः पादुकां पूजयामि,

महामहानन्दाय नमः पादुकां पूजयामि,

महामहास्पन्दायै नमः पादुकां पूजयामि,

महामहास्पन्दाय नमः पादुकां पूजयामि,

महामहाशयायै नमः पादुकां पूजयामि,

महामहाशयाय नमः पादुकां पूजयामि,

महामहा श्रीचक्रनगरसाम्राज्ञ्यै नमः पादुकां पूजयामि,

महामहा श्रीचक्रनगरसाम्राजाय नमः पादुकां पूजयामि,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 5465##,

---

-,

शुद्धमाल महामन्त्रं,

शुक्ळ त्रयोदशि 13 कृष्णतृतीय,

अस्य श्रीशुद्धशक्तिशिवमिथुन स्वाहान्तमाला महामन्त्रस्य

चित्तत्त्वाधिष्ठायि ब्रह्मात्मने प्रातरादित्य ऋषये नमः, धृति

चन्दसे नमः, राजस ककार भट्टारकपीठस्थित कामकोटि लळिता

महाभट्टारिका करुणाकर कामेश्वर महाभट्टारक मिथुनाय

देवतायै नमः,

ऐं बीजं, क्लीं शक्तिः, सौः कीलकं,,

मम धर्मार्त्थ काम मोक्ष चतुष्ठय सिद्ध्यर्त्थे जपे विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

धर्मस्तार्त्थश्च कामश्च मोक्षश्चेतिचतुष्टयम्,

तवभक्तः स्वभक्तेभ्यः प्रयच्चत्यप्रयासकः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दर्यै स्वाहा,

नमस्त्रिपुरसुन्दराय स्वाहा,

हृदयदेव्यै स्वाहा,

हृदयदेवाय स्वाहा,

शिरोदेव्यै स्वाहा,

शिरोदेवाय स्वाहा,

शिखादेव्यै स्वाहा,

शिखादेवाय स्वाहा,

कवचदेव्यै स्वाहा,

कवचदेवाय स्वाहा,

नेत्रदेव्यै स्वाहा,

नेत्रदेवाय स्वाहा,

अस्त्रदेव्यै स्वाहा,

अस्त्रदेवाय स्वाहा,

कामेश्वर्यै स्वाहा,

कामेश्वराय स्वाहा,

भगमालिन्यै स्वाहा,

भगमालिने स्वाहा,

नित्यक्लिन्नायै स्वाहा,

नित्यक्लिन्नाय स्वाहा,

भेरुण्डायै स्वाहा,

भेरुण्डाय स्वाहा,

वह्निवासिन्यै स्वाहा,

वह्निवासिने स्वाहा,

महावज्रेश्वरायै स्वाहा,

महावज्रेश्वराय स्वाहा,

शिवदूत्यै स्वाहा,

शिवदूताय स्वाहा,

त्वरितायै स्वाहा,

त्वरिताय स्वाहा,

कुलसुन्दर्यै स्वाहा,

कुलसुन्दराय स्वाहा,

नित्यायै स्वाहा,

नित्याय स्वाहा,

नीलपताकायै स्वाहा,

नीलपताकाय स्वाहा,

विजयायै स्वाहा,

विजयाय स्वाहा,

सर्वमङ्गलायै स्वाहा,

सर्वमङ्गलाय स्वाहा,

ज्वालामालिन्यै स्वाहा,

ज्वालामालिने स्वाहा,

चित्रायै स्वाहा,

चित्राय स्वाहा,

महानित्यायै स्वाहा,

महानित्याय स्वाहा,

परमेश्वरपरमेश्वर्यै स्वाहा,

परमेश्वरपरमेश्वराय स्वाहा,

मित्रेशमय्यै स्वाहा,

मित्रेशमयाय स्वाहा,

षष्ठीशमय्यै स्वाहा,

षष्ठीशमयाय स्वाहा,

उड्डीशमय्यै स्वाहा,

उड्डीशमयाय स्वाहा,

चर्यानाथमय्यै स्वाहा,

चर्यानाथमयाय स्वाहा,

लोपामुद्रामय्यै स्वाहा,

लोपामुद्रामयाय स्वाहा,

अगस्त्यमय्यै स्वाहा,

अगस्त्यमयाय स्वाहा,

कालतापनमय्यै स्वाहा,

कालतापनमयाय स्वाहा,

धर्माचार्यमय्यै स्वाहा,

धर्माचार्यमयाय स्वाहा,

मुक्तकेशीश्वरमय्यै स्वाहा,

मुक्तकेशीश्वरमयाय स्वाहा,

दीपकलानाथमय्यै स्वाहा,

दीपकलानाथमयाय स्वाहा,

विष्णुदेवमय्यै स्वाहा,

विष्णुदेवमयाय स्वाहा,

प्रभाकरदेवमय्यै स्वाहा,

प्रभाकरदेवमयाय स्वाहा,

तेजोदेवमय्यै स्वाहा,

तेजोदेवमयाय स्वाहा,

मनोजदेवमय्यै स्वाहा,

मनोजदेवमयाय स्वाहा,

कल्याणदेवमय्यै स्वाहा,

कल्याणदेवमयाय स्वाहा,

रत्नदेवमय्यै स्वाहा,

रत्नदेवमयाय स्वाहा,

वासुदेवमय्यै स्वाहा,

वासुदेवमयाय स्वाहा,

श्रीरामानन्दमय्यै स्वाहा,

श्रीरामानन्दमयाय स्वाहा,

अणिमासिध्यै स्वाहा,

अणिमासिद्धाय स्वाहा,

लघिमासिध्यै स्वाहा,

लघिमासिद्धाय स्वाहा,

महिमासिध्यै स्वाहा,

महिमासिद्धाय स्वाहो-,

ईशित्वसिध्यै स्वाहो,

ईशित्वसिद्धाय स्वाहा,

वशित्वसिध्यै स्वाहा,

वशित्वसिद्धाय स्वाहा,

प्राकाम्यसिध्यै स्वाहा,

प्राकाम्यसिद्धाय स्वाहा,

भुक्ति सिध्यै स्वाहा,

भुक्ति सिद्धाय स्वाहा,

इच्चासिध्यै स्वाहा,

इच्चासिद्धाय स्वाहा,

प्राप्तिसिध्यै स्वाहा,

प्राप्तिसिद्धाय स्वाहा,

सर्वकामसिध्यै स्वाहा,

सर्वकामसिद्धाय स्वाहा,

ब्राह्म्यै स्वाहा,

ब्रह्माय स्वाहा,

माहेश्वर्यै स्वाहा,

महेश्वराय स्वाहा,

कौमार्यै स्वाहा,

कौमाराय स्वाहा,

वैष्णव्यै स्वाहा,

वष्णवे स्वाहा,

वाराह्यै स्वाहा,

व्राहाय स्वाहा,

माहेन्द्र्यै स्वाहा,

महेन्द्राय स्वाहा,

चामुन्डायै स्वाहा,

चामुन्डाय स्वाहा,

महालक्ष्म्यै स्वाहा,

महालक्ष्म्ये स्वाहा,

सर्वसङ्क्षोभिण्यै स्वाहा,

सर्वसङ्क्षोभिणे स्वाहा,

सर्वविद्राविण्यै स्वाहा,

सर्वविद्राविणे स्वाहा,

सर्वाकर्षिण्यै स्वाहा,

सर्वाकर्षणे स्वाहा,

सर्ववशङ्कर्यै स्वाहा,

सर्ववशङ्कराय स्वाहा,

सर्वोन्मादिन्यै स्वाहा,

सर्वोन्मादिने स्वाहा,

सर्वमहाङ्कुशायै स्वाहा,

सर्वमहाङ्कुशाय स्वाहा,

सर्वखेचरायै स्वाहा,

सर्वखेचराय स्वाहा,

सर्वबीजायै स्वाहा,

सर्वबीजाय स्वाहा,

सर्वयोन्यै स्वाहा,

सर्वयोनये स्वाहा,

सर्वत्रिखण्ड्यै स्वाहा,

सर्वत्रिखण्डाय स्वाहा,

त्रैलोक्यमोहन चक्रस्वामिन्यै स्वाहा,

त्रैलोक्यमोहनचक्रस्वामिने स्वाहा,

प्रकटयोगिन्यै स्वाहा,

प्रकटयोगिने स्वाहा,

कामाकर्षिण्यै स्वाहा,

कामाकर्षणे स्वाहा,

बुद्ध्याकर्षिण्यै स्वाहा,

बुद्ध्याकर्षणे स्वाहा,

अहङ्काराकर्षिण्यै स्वाहा,

अहङ्काराकर्षिणे स्वाहा,

शब्दाकर्षिण्यै स्वाहा,

शब्दाकर्षिणे स्वाहा,

स्पर्शाकर्षिण्यै स्वाहा,

स्पर्शाकर्षणे स्वाहा,

रूपाकर्षिण्यै स्वाहा,

रूपाकर्षणे स्वाहा,

रसाकर्षिण्यै स्वाहा,

रसाकर्षणे स्वाहा,

गन्धाकर्षिण्यै स्वाहा,

गन्धाकर्षणे स्वाहा,

चित्ताकर्षिण्यै स्वाहा,

चित्ताकर्षणे स्वाहा,

धैर्याकर्षिण्यै स्वाहा,

धैर्याकर्षणे स्वाहा,

स्मृत्याकर्षिण्यै स्वाहा,

स्मृत्याकर्षणे स्वाहा,

नामाकर्षिण्यै स्वाहा,

नामाकर्षणे स्वाहा,

बीजाकर्षिण्यै स्वाहा,

बीजाकर्षणे स्वाहा,

आत्माकर्षिण्यै स्वाहा,

आत्माकर्षिणे स्वाहा,

अमृताकर्षिण्यै स्वाहा,

अमृताकर्षिणे स्वाहा,

शरीराकर्षिण्यै स्वाहा,

शरीराकर्षणे स्वाहा,

सर्वाशापरिपूरकचक्रस्वामिन्यै,

सर्वाशापरिपूरकचक्रस्वामिने स्वाहा,

गुप्तयोगिन्यै स्वाहा,

गुप्तयोगिने स्वाहा,

अनङ्गकुसुमायै स्वाहा,

अनङ्गकुसुमाय स्वाहा,

अनङ्गमेखलायै स्वाहा,

अनङ्गमेखलाय स्वाहा,

अनङ्गमदन्यै स्वाहा,

अनङ्गमदनाय स्वाहा,

अनङ्गमदनातुरायै स्वाहा,

अनङ्गमदनातुराय स्वाहा,

अनङ्गरेखायै स्वाहा,

अनङ्गरेखाय स्वाहा,

अनङ्गवेगिन्यै स्वाहा,

अनङ्गवेगिने स्वाहा,

अनङ्गाङ्कुशायै स्वाहा,

अनङ्गाङ्कुशाय स्वाहा,

अनङ्गमालिन्यै स्वाहा,

अनङ्गमालिने स्वाहा,

सर्वसङ्क्षोभणचक्रस्वामिन्यै स्वाहा,

सर्वसङ्क्षोभणचक्रस्वामिने स्वाहा,

गुप्ततरयोगिन्यै स्वाहा,

गुप्ततरयोगिने स्वाहा,

सर्वसङ्क्षोभिण्यै स्वाहा,

सर्वसङ्क्षोभिणे स्वाहा,

सर्वविद्राविण्यै स्वाहा,

सर्वविद्राविणे स्वाहा,

सर्वाकर्षिण्यै स्वाहा,

सर्वाकर्षणे स्वाहा,

सर्वह्लादिन्यै स्वाहा,

सर्वह्लादने स्वाहा,

सर्वसम्मोहिन्यै स्वाहा,

सर्वसम्मोहिने स्वाहा,

सर्वस्तम्भिन्यै स्वाहा,

सर्वस्तम्भिने स्वाहा,

सर्वजृम्भिण्यै स्वाहा,

सर्वजृम्भिणे स्वाहा,

सर्ववशङ्कर्यै स्वाहा,

सर्ववशङ्कराय स्वाहा,

सर्वरञ्जिन्यै स्वाहा,

सर्वरञ्जने स्वाहा,

सर्वोन्मादिन्यै स्वाहा,

सर्वोन्मादिने स्वाहा,

सर्वार्थसाधिकायै स्वाहा,

सर्वार्थसाधकाय स्वाहा,

सर्वसम्पत्तिपूरिण्यै स्वाहा,

सर्वसम्पत्तिपूरणाय स्वाहा,

सर्वमन्त्रमय्यै स्वाहा,

सर्वमन्त्रमयाय स्वाहा,

सर्वद्वन्द्वक्षयङ्कर्यै स्वाहा,

सर्वद्वन्द्वक्षयङ्कराय स्वाहा,

सर्वसौभाग्यदायकचक्रस्वामिन्यै स्वाहा,

सर्वसौभाग्यदायकचक्रस्वामिने स्वाहा,

सम्प्रदाय योगिन्यै स्वाहा,

सम्प्रदाय योगिने स्वाहा,

सर्वसिद्धिप्रदायै स्वाहा,

सर्वसिद्धिप्रदाय स्वाहा,

सर्वसम्पत्प्रदायै स्वाहा,

सर्वसम्पत्प्रदाय स्वाहा,

सर्वप्रियङ्कर्यै स्वाहा,

सर्वप्रियङ्कराय स्वाहा,

सर्वमङ्गलकारिण्यै स्वाहा,

सर्वमङ्गलकारणे स्वाहा,

सर्वकामप्रदायै स्वाहा,

सर्वकामप्रदाय स्वाहा,

सर्वदुःखविमोचन्यै स्वाहा,

सर्वदुःखविमोचिने स्वाहा,

सर्वमृत्युप्रशमन्यै स्वाहा,

सर्वमृत्युप्रशमनाय स्वाहा,

सर्वविघ्ननिवारिण्यै स्वाहा,

सर्वविघ्ननिवारिणे स्वाहा,

सर्वाङ्गसुन्दर्यै स्वाहा,

सर्वाङ्गसुन्दराय स्वाहा,

सर्वसौभाग्यदायिन्यै स्वाहा,

सर्वसौभाग्यदायिने स्वाहा,

सर्वार्थसाधक चक्रस्वामिन्यै स्वाहा,

सर्वार्थसाधक चक्रस्वामिने स्वाहा,

कुलोत्तीर्णयोगिन्यै स्वाहा,

कुलोत्तीर्णयोगिने स्वाहा,

सर्वज्ञायै स्वाहा,

सर्वज्ञाय स्वाहा,

सर्वशक्त्यै स्वाहा,

सर्वशक्त्ये स्वाहा,

सर्वैश्वर्यप्रदायै स्वाहा,

सर्वैश्वर्यप्रदाय स्वाहा,

सवज्ञानमय्यै स्वाहा,

सवज्ञानमयाय स्वाहा,

सर्वव्याधिविनाशिन्यै स्वाहा,

सर्वव्याधिविनाशिने स्वाहा,

सर्वाधारस्वरूपायै स्वाहा,

सर्वाधारस्वरूपाय स्वाहा,

सर्वपापहरायै स्वाहा,

सर्वपापहराय स्वाहा,

सर्वानन्दमय्यै स्वाहा,

सर्वानन्दमयाय स्वाहा,

सर्वरक्षास्वरूपिण्यै स्वाहा,

सर्वरक्षास्वरूपिणे स्वाहा,

सर्वेप्सितफलप्रदायै स्वाहा,

सर्वेप्सितफलप्रदाय स्वाहा,

सर्वरक्षाकरचक्रस्वामिन्यै स्वाहा,

सर्वरक्षाकरचक्रस्वामिने स्वाहा,

निगर्भयोगिन्यै स्वाहा,

निगर्भयोगिने स्वाहा,

वशिन्यै स्वाहा,

वशिने स्वाहा,

कामेश्वर्यै स्वाहा,

कामेश्वराय स्वाहा,

मोदिन्यै स्वाहा,

मोदिने स्वाहा,

विमलायै स्वाहा,

विमलाय स्वाहा,

अरुणायै स्वाहा,

अरुणाय स्वाहा,

जयिन्यै स्वाहा,

जयिने स्वाहा,

सर्वेश्वर्यै स्वाहा,

सर्वेश्वराय स्वाहा,

कौलिन्यै स्वाहा,

कौलिने स्वाहा,

सर्वरोगहरचक्रस्वामिन्यै स्वाहा,

सर्वरोगहरचक्रस्वामिने स्वाहा,

रहस्ययोगिन्यै स्वाहा,

रहस्ययोगिने स्वाहा,

बाणिन्यै स्वाहा,

बाणिने स्वाहा,

चापिन्यै स्वाहा,

चापिने स्वाहा,

पाशिन्यै स्वाहा,

पाशिने नमः स्वाहा,

अङ्कुशिन्यै स्वाहा,

अङ्कुशिने स्वाहा,

महाकामेश्वर्यै स्वाहा,

महाकामेश्वराय स्वाहा,

महावज्रेश्वर्यै स्वाहा,

महावज्रेश्वराय स्वाहा,

महाभगमालिन्यै स्वाहा,

महाभगमालिने स्वाहा,

महाश्रीसुन्दर्यै स्वाहा,

महाश्रीसुन्दरय स्वाहा,

सर्वसिद्धिप्रदचक्रस्वामिन्यै स्वाहा,

सर्वसिद्धिप्रदचक्रस्वामिने स्वाहा,

अतिरहस्ययोगिन्यै स्वाहा,

अतिरहस्ययोगिन् स्वाहा,

श्री श्री महाभट्टारिकायै स्वाहा,

श्री श्री महाभट्टारिकाय स्वाहा,

सर्वानन्दमय चक्रस्वामिने स्वाहा,

सर्वानन्दमय चक्रस्वामिन्यै स्वाहा,

परापररहस्ययोगिन्यै स्वाहा,

परापररहस्ययोगिने स्वाहा,

त्रिपुरायै स्वाहा,

त्रिपुराय स्वाहा,

त्रिपुरेश्यै स्वाहा,

त्रिपुरेशाय स्वाहा,

त्रिपुरसुन्दर्यै स्वाहा,

त्रिपुरसुन्दराय स्वाहा,

त्रिपुरवासिन्यै स्वाहा,

त्रिपुरवासिने स्वाहा,

त्रिपुराश्रीयै स्वाहा,

त्रिपुराश्रीये स्वाहा,

त्रिपुरमालिन्यै स्वाहा,

त्रिपुरमालिने स्वाहा,

त्रिपुरसिद्धायै स्वाहा,

त्रिपुरसिद्धाय स्वाहा,

त्रिपुराम्बायै स्वाहा,

त्रिपुराम्बाय स्वाहा,

महात्रिपुरसुन्दर्यै स्वाहा,

महात्रिपुरसुन्दराय स्वाहा,

महामहेश्वर्यै स्वाहा,

महामहेश्वराय स्वाहा,

महामहाराज्ञ्यै स्वाहा,

महामहाराजाय स्वाहा,

महामहाशक्त्यै स्वाहा,

महामहाशक्ताय स्वाहा,

महामहागुप्तायै स्वाहा,

महामहागुप्ताय स्वाहा,

महामहाज्ञप्त्यै स्वाहा,

महामहाज्ञप्ताय स्वाहा,

महामहानन्दायै स्वाहा,

महामहानन्दाय स्वाहा,

महामहास्पन्दायै स्वाहा,

महामहास्पन्दाय स्वाहा,

महामहाशयायै स्वाहा,

महामहाशयाय स्वाहा,

महामहा श्रीचक्रनगर साम्राज्ञ्यै स्वाहा,

महामहा श्रीचक्रनगरसाम्राजाय स्वाहा,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

,

##number of letters in this mala 2931##,

---

--,

शुद्धमाल महामन्त्रं,

शुक्ळ चतुर्दशि 14 कृष्णद्वितीय,

अस्य श्रीशुद्धशक्तिशिवमिथुन तर्प्पणान्तमाला महामन्त्रस्य

प्रधानतत्वाधिष्ठायि विष्ण्वात्मने मध्याह्नादित्य ऋषये नमः,

अतिधृति चन्दसे नमः राजस लकार भट्टारकपीठस्थित

लीलावती लळिता महाभट्टारिका लावण्यनायक कामेश्वर

महाभट्टारक मिथुनाय देवतायै नमः,

ऐं बीजं क्लीं शक्तिः सौः कीलकं,

मम नित्यानन्द सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

अलौकिकम् लौकिकम् सेद्ध्यानन्त्त्वितयम् सदा,

सुलभम् परमेशानि त्वत् पदौ भजताम् नृणाम्,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरीं तर्पयामि,

नमस्त्रिपुरसुन्दरं तर्पयामि,

हृदयदेवीं तर्पयामि,

हृदयदेवं तर्पयामि,

शिरोदेवीं तर्पयामि,

शिरोदेवं तर्पयामि,

शिखादेवीं तर्पयामि,

शिखादेवं तर्पयामि,

कवचदेवीं तर्पयामि,

कवचदेवं तर्पयामि,

नेत्रदेवीं तर्पयामि,

नेत्रदेवं तर्पयामि,

अस्त्रदेवीं तर्पयामि,

अस्त्रदेवं तर्पयामि,

कामेश्वरीं तर्पयामि,

कामेश्वरं तर्पयामि,

भगमालिनीं तर्पयामि,

भगमालिनं तर्पयामि,

नित्यक्लिन्नां तर्पयामि,

नित्यक्लिन्नां तर्पयामि,

भेरुण्डां तर्पयामि,

भेरुण्डां तर्पयामि,

वह्निवासिनीं तर्पयामि,

वह्निवासिनं तर्पयामि,

महावज्रेश्वरीं तर्पयामि,

महावज्रेश्वरं तर्पयामि,

शिवदूतीं तर्पयामि,

शिवदूतं तर्पयामि,

त्वरिताईं तर्पयामि,

त्वरितं तर्पयामि,

कुलसुन्दरीं तर्पयामि,

कुलसुन्दरं तर्पयामि,

नित्यां तर्पयामि,

नित्यं तर्पयामि,

नीलपताकां तर्पयामि,

नीलपताकं तर्पयामि,

विजयां तर्पयामि,

विजयं तर्पयामि,

सर्वमङ्गलां तर्पयामि,

सर्वमङ्गलं तर्पयामि,

ज्वालामालिनीं तर्पयामि,

ज्वालामालिनं तर्पयामि,

चित्रां तर्पयामि,

चित्रं तर्पयामि,

महानित्यां तर्पयामि,

महानित्यं तर्पयामि,

परमेश्वरपरमेश्वरीं तर्पयामि,

परमेश्वरपरमेश्वरं तर्पयामि,

मित्रेशमयीं तर्पयामि,

मित्रेशमयं तर्पयामि,

षष्ठीशमयीं तर्पयामि,

षष्ठीशमयं तर्पयामि,

उड्डीशमयीं तर्पयामि,

उड्डीशमयं तर्पयामि,

चर्यानाथमयीं तर्पयामि,

चर्यानाथमयं तर्पयामि,

लोपामुद्रामयीं तर्पयामि,

लोपामुद्रामयं तर्पयामि,

अगस्त्यमयीं तर्पयामि,

अगस्त्यमयं तर्पयामि,

कालतापनमयीं तर्पयामि,

कालतापनमयं तर्पयामि,

धर्माचार्यमयीं तर्पयामि,

धर्माचार्यमयं तर्पयामि,

मुक्तकेशीश्वरमयीं तर्पयामि,

मुक्तकेशीश्वरमयं तर्पयामि,

दीपकलानाथमयीं तर्पयामि,

दीपकलानाथमयं तर्पयामि,

विष्णुदेवमयीं तर्पयामि,

विष्णुदेवमयं तर्पयामि,

प्रभाकरदेवमयीं तर्पयामि,

प्रभाकरदेवमयं तर्पयामि,

तेजोदेवमयीं तर्पयामि,

तेजोदेवमयं तर्पयामि,

मनोजदेवमयीं तर्पयामि,

मनोजदेवमयं तर्पयामि,

कल्याणदेवमयीं तर्पयामि,

कल्याणदेवमयं तर्पयामि,

रत्नदेवमयीं तर्पयामि,

रत्नदेवमयं तर्पयामि,

वासुदेवमयीं तर्पयामि,

वासुदेवमयं तर्पयामि,

श्रीरामानन्दमयीं तर्पयामि,

श्रीरामानन्दमयं तर्पयामि,

अणिमासिद्धीं तर्पयामि,

अणिमासिद्धं तर्पयामि,

लघिमासिद्धीं तर्पयामि,

लघिमासिद्धं तर्पयामि,

महिमासिद्धीं तर्पयामि,

महिमासिद्धं तर्पयामि,

ईशित्वसिद्धीं तर्पयामि,

ईशित्वसिद्धं तर्पयामि,

वशित्वसिद्धीं तर्पयामि,

वशित्वसिद्धं तर्पयामि,

प्राकाम्यसिद्धीं तर्पयामि,

प्राकाम्यसिद्धं तर्पयामि,

भुक्ति सिद्धीं तर्पयामि,

भुक्ति सिद्धं तर्पयामि,

इच्चासिद्धीं तर्पयामि,

इच्चासिद्धं तर्पयामि,

प्राप्तिसिद्धीं तर्पयामि,

प्राप्तिसिद्धं तर्पयामि,

सर्वकामसिद्धीं तर्पयामि,

सर्वकामसिद्धं तर्पयामि,

ब्राह्मीं तर्पयामि,

ब्रह्मं तर्पयामि,

माहेश्वरीं तर्पयामि,

महेश्वरं तर्पयामि,

कौमारीं तर्पयामि,

कुमारं तर्पयामि,

वैष्णवीं तर्पयामि,

विष्णुं तर्पयामि,

वाराहीं तर्पयामि,

वराहं तर्पयामि,

माहेन्द्रीं तर्पयामि,

महेन्द्रं तर्पयामि,

चामुन्डां तर्पयामि,

चामुन्डां तर्पयामि,

महालक्ष्मीं तर्पयामि,

महालक्ष्मं तर्पयामि,

सर्वसङ्क्षोभिणीं तर्पयामि,

सर्वसङ्क्षोभिणं तर्पयामि,

सर्वविद्राविणीं तर्पयामि,

सर्वविद्राविणं तर्पयामि,

सर्वाकर्षिणीं तर्पयामि,

सर्वाकर्षणं तर्पयामि,

सर्ववशङ्करीं तर्पयामि,

सर्ववशङ्करं तर्पयामि,

सर्वोन्मादिनीं तर्पयामि,

सर्वोन्मादिनं तर्पयामि,

सर्वमहाङ्कुशां तर्पयामि,

सर्वमहाङ्कुशां तर्पयामि,

सर्वखेचरीं तर्पयामि,

सर्वखेचरं तर्पयामि,

सर्वबीजां तर्पयामि,

सर्वबीजां तर्पयामि,

सर्वयोनीं तर्पयामि,

सर्वयोनं तर्पयामि,

सर्वत्रिखण्डां तर्पयामि,

सर्वत्रिखण्डां तर्पयामि,

त्रैलोक्यमोहन चक्रस्वामिनीं तर्पयामि,

त्रैलोक्यमोहन चक्रस्वामिनं तर्पयामि,

प्रकटयोगिनीं तर्पयामि,

प्रकटयोगिनं तर्पयामि,

कामाकर्षिणीं तर्पयामि,

कामाकर्षणं तर्पयामि,

बुद्ध्याकर्षिणीं तर्पयामि,

बुद्ध्याकर्षणं तर्पयामि,

अहङ्काराकर्षिणीं तर्पयामि,

अहङ्काराकर्षणं तर्पयामि,

शब्दाकर्षिणीं तर्पयामि,

शब्दाकर्षणं तर्पयामि,

स्पर्शाकर्षिणीं तर्पयामि,

स्पर्शाकर्षणं तर्पयामि,

रूपाकर्षिणीं तर्पयामि,

रूपाकर्षणं तर्पयामि,

रसाकर्षिणीं तर्पयामि,

रसाकर्षणं तर्पयामि,

गन्धाकर्षिणीं तर्पयामि,

गन्धाकर्षणं तर्पयामि,

चित्ताकर्षिणीं तर्पयामि,

चित्ताकर्षणं तर्पयामि,

धैर्याकर्षिणीं तर्पयामि,

धैर्याकर्षणं तर्पयामि,

स्मृत्याकर्षिणीं तर्पयामि,

स्मृत्याकर्षणं तर्पयामि,

नामाकर्षिणीं तर्पयामि,

नामाकर्षणं तर्पयामि,

बीजाकर्षिणीं तर्पयामि,

बीजाकर्षणं तर्पयामि,

आत्माकर्षिणीं तर्पयामि,

आत्माकर्षणं तर्पयामि,

अमृताकर्षिणीं तर्पयामि,

अमृताकर्षणं तर्पयामि,

शरीराकर्षिणीं तर्पयामि,

शरीराकर्षणं तर्पयामि,

सर्वाशापरिपूरकचक्रस्वामिनीं तर्पयामि,

सर्वाशापरिपूरक चक्रस्वामिनं तर्पयामि,

गुप्तयोगिनीं तर्पयामि,

गुप्तयोगिनं तर्पयामि,

अनङ्गकुसुमां तर्पयामि,

अनङ्गकुसुमं तर्पयामि,

अनङ्गमेखलां तर्पयामि,

अनङ्गमेखलं तर्पयामि,

अनङ्गमदनां तर्पयामि,

अनङ्गमदनं तर्पयामि,

अनङ्गमदनातुरां तर्पयामि,

अनङ्गमदनातुरं तर्पयामि,

अनङ्गरेखां तर्पयामि,

अनङ्गरेखं तर्पयामि,

अनङ्गवेगिनीं तर्पयामि,

अनङ्गवेगिनं तर्पयामि,

अनङ्गाङ्कुशां तर्पयामि,

अनङ्गाङ्कुशं तर्पयामि,

अनङ्गमालिनीं तर्पयामि,

अनङ्गमालिनं तर्पयामि,

सर्वसङ्क्षोभणचक्रस्वामिनीं तर्पयामि,

सर्वसङ्क्षोभणचक्रस्वामिनं तर्पयामि,

गुप्ततरयोगिनीं तर्पयामि,

गुप्ततरयोगिनं तर्पयामि,

सर्वसङ्क्षोभिणीं तर्पयामि,

सर्वसङ्क्षोभिणं तर्पयामि,

सर्वविद्राविणीं तर्पयामि,

सर्वविद्राविणं तर्पयामि,

सर्वाकर्षिणीं तर्पयामि,

सर्वाकर्षणं तर्पयामि,

सर्वह्लादिनीं तर्पयामि,

सर्वह्लादिनं तर्पयामि,

सर्वसम्मोहिनीं तर्पयामि,

सर्वसम्मोहिनं तर्पयामि,

सर्वस्तम्भिनीं तर्पयामि,

सर्वस्तम्भिनं तर्पयामि,

सर्वजृम्भिणीं तर्पयामि,

सर्वजृम्भिणं तर्पयामि,

सर्ववशङ्करीं तर्पयामि,

सर्ववशङ्करं तर्पयामि,

सर्वरञ्जिनीं तर्पयामि,

सर्वरञ्जनं तर्पयामि,

सर्वोन्मादिनीं तर्पयामि,

सर्वोन्मादिनं तर्पयामि,

सर्वार्थसाधिनीं तर्पयामि,

सर्वार्थसाधनं तर्पयामि,

सर्वसम्पत्तिपूरणीं तर्पयामि,

सर्वसम्पत्तिपूरणं तर्पयामि,

सर्वमन्त्रमयीं तर्पयामि,

सर्वमन्त्रमयं तर्पयामि,

सर्वद्वन्द्वक्षयङ्करीं तर्पयामि,

सर्वद्वन्द्वक्षयङ्करं तर्पयामि,

सर्वसौभाग्यदायकचक्रस्वामिनीं तर्पयामि,

सर्वसौभाग्यदायकचक्रस्वामिनं तर्पयामि,

सम्प्रदाययोगिनीं तर्पयामि,

सम्प्रदाययोगिनं तर्पयामि,

सर्वसिद्धिप्रदां तर्पयामि,

सर्वसिद्धिप्रदं तर्पयामि,

सर्वसम्पत्प्रदां तर्पयामि,

सर्वसम्पत्प्रदं तर्पयामि,

सर्वप्रियङ्करीं तर्पयामि,

सर्वप्रियङ्करं तर्पयामि,

सर्वमङ्गलकारिणीं तर्पयामि,

सर्वमङ्गलकारणं तर्पयामि,

सर्वकामप्रदां तर्पयामि,

सर्वकामप्रदं तर्पयामि,

सर्वदुःखविमोचनीं तर्पयामि,

सर्वदुःखविमोचनं तर्पयामि,

सर्वमृत्युप्रशमनीं तर्पयामि,

सर्वमृत्युप्रशमनं तर्पयामि,

सर्वविघ्ननिवारिणीं तर्पयामि,

सर्वविघ्ननिवारणं तर्पयामि,

सर्वाङ्गसुन्दरीं तर्पयामि,

सर्वाङ्गसुन्दरं तर्पयामि,

सर्वसौभाग्यदायिनीं तर्पयामि,

सर्वसौभाग्यदायिनं तर्पयामि,

सर्वार्थसाधकचक्रस्वामिनीं तर्पयामि,

सर्वार्थसाधक चक्रस्वामिनं तर्पयामि,

कुलोत्तीर्णयोगिनीं तर्पयामि,

कुलोत्तीर्णयोगिनं तर्पयामि,

सर्वज्ञां तर्पयामि,

सर्वज्ञं तर्पयामि,

सर्वशक्तीं तर्पयामि,

सर्वशक्तं तर्पयामि,

सर्वैश्वर्यप्रदां तर्पयामि,

सर्वैश्वर्यप्रदं तर्पयामि,

सवज्ञानमयीं तर्पयामि,

सवज्ञानमयं तर्पयामि,

सर्वव्याधिविनाशिनीं तर्पयामि,

सर्वव्याधिविनाशिनं तर्पयामि,

सर्वाधार स्वरूपाईं तर्पयामि,

सर्वाधारस्वरूपां तर्पयामि,

सर्वपापहराईं तर्पयामि,

सर्वपापहरं तर्पयामि,

सर्वानन्दमयीं तर्पयामि,

सर्वानन्दमयं तर्पयामि,

सर्वरक्षास्वरूपिणीं तर्पयामि,

सर्वरक्षास्वरूपिणं तर्पयामि,

सर्वेप्सितफलप्रदां तर्पयामि,

सर्वेप्सितफलप्रदं तर्पयामि,

सर्वरक्षाकर चक्रस्वामिनीं तर्पयामि,

सर्वरक्षाकरचक्रस्वामिनं तर्पयामि,

निगर्भयोगिनीं तर्पयामि,

निगर्भयोगिनं तर्पयामि,

वशिनीं तर्पयामि,

वशिनं तर्पयामि,

कामेश्वरीं तर्पयामि,

कामेश्वरं तर्पयामि,

मोदिनीं तर्पयामि,

मोदिनं तर्पयामि,

विमलां तर्पयामि,

विमलं तर्पयामि,

अरुणां तर्पयामि,

अरुणं तर्पयामि,

जयिनीं तर्पयामि,

जयिनं तर्पयामि,

सर्वेश्वरीं तर्पयामि,

सर्वेश्वरं तर्पयामि,

कौलिनीं तर्पयामि,

कौलिनं तर्पयामि,

सर्वरोगहरचक्रस्वामिनीं तर्पयामि,

सर्वरोगहरचक्रस्वामिनं तर्पयामि,

रहस्ययोगिनीं तर्पयामि,

रहस्ययोगिनं तर्पयामि,

बाणिनीं तर्पयामि,

बाणिनं तर्पयामि,

चापिनीं तर्पयामि,

चापिनं तर्पयामि,

पाशिनीं तर्पयामि,

पाशिनं तर्पयामि,

अङ्कुशिनीं तर्पयामि,

अङ्कुशिनं तर्पयामि,

महाकामेश्वरीं तर्पयामि,

महाकामेश्वरं तर्पयामि,

महावज्रेश्वरीं तर्पयामि,

महावज्रेश्वरं तर्पयामि,

महाभगमालिनीं तर्पयामि,

महाभगमालिनं तर्पयामि,

महाश्रीसुन्दरीं तर्पयामि,

महाश्रीसुन्दरं तर्पयामि,

सर्वसिद्धिप्रदचक्रस्वामिनीं तर्पयामि,

सर्वसिद्धिप्रदचक्रस्वामिनं तर्पयामि,

अतिरहस्ययोगिनीं तर्पयामि,

अतिरहस्ययोगिनं तर्पयामि,

श्री श्री महाभट्टारिकां तर्पयामि,

श्री श्री महाभट्टारिकां तर्पयामि,

सर्वानन्दमय चक्रस्वामिनीं तर्पयामि,

सर्वानन्दमय चक्रस्वामिनं तर्पयामि,

परापररहस्ययोगिनीं तर्पयामि,

परापररहस्ययोगिनं तर्पयामि,

त्रिपुरां तर्पयामि,

त्रिपुरं तर्पयामि,

त्रिपुरेशीं तर्पयामि,

त्रिपुरेशं तर्पयामि,

त्रिपुरसुन्दरीं तर्पयामि,

त्रिपुरसुन्दरं तर्पयामि,

त्रिपुरवासिनीं तर्पयामि,

त्रिपुरवासिनं तर्पयामि,

त्रिपुराश्रियं तर्पयामि,

त्रिपुराश्रियं तर्पयामि,

त्रिपुरमालिनीं तर्पयामि,

त्रिपुरमालिनं तर्पयामि,

त्रिपुरसिद्धां तर्पयामि,

त्रिपुरसिद्धं तर्पयामि,

त्रिपुराम्बां तर्पयामि,

त्रिपुराम्बं तर्पयामि,

महात्रिपुरसुन्दरीं तर्पयामि,

महात्रिपुरसुन्दरं तर्पयामि,

महामहेश्वरीं तर्पयामि,

महामहेश्वरं तर्पयामि,

महामहाराज्ञीं तर्पयामि,

महामहाराजां तर्पयामि,

महामहाशक्तीं तर्पयामि,

महामहाशक्तं तर्पयामि,

महामहागुप्तां तर्पयामि,

महामहागुप्तं तर्पयामि,

महामहाज्ञप्तीं तर्पयामि,

महामहाज्ञप्तं तर्पयामि,

महामहानन्दां तर्पयामि,

महामहानन्दं तर्पयामि,

महामहास्पन्दां तर्पयामि,

महामहास्पन्दं तर्पयामि,

महामहाशयां तर्पयामि,

महामहाशयं तर्पयामि,

महामहा श्रीचक्रनगर साम्राज्ञीं तर्पयामि,

महामहा श्रीचक्रनगर साम्राजां तर्पयामि,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 3493##,

---

--,

शुद्धमाल महामन्त्रं,

पौर्णमि 15 कृष्णप्रथम,

अस्य श्रीशुद्धशक्तिशिवमिथुन जयान्तमाला महामन्त्रस्य

पुरुषतत्त्वाधिष्ठायि शिवात्मने सायमादित्य ऋषये नमः,

कृति चन्दसे नमः, राजस ह्रीङ्कार भट्टारकपीठस्थित

हरेश्वरीलळिता महाभट्टारिका हिरण्यबाहु कामेश्वर

महाभट्टारक मिथुनाय देवतायै नमः,

ऐं बीजं, क्लीं शक्तिः, सौः कीलकं,,

भोगमोक्ष सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

 

याभोगदायिनी देवी जीवन्मुक्तिप्रदा न सा,

मोक्षदा तु न भोगाय लळिता तूभयप्रदा,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरी jaya jaya,

namastripurasundara jaya jaya,

हृदयदेवि जय जय,

hRRidayadeva jaya jaya,

shirodevi jaya jaya,

हृदयदेवि जय जय,

hRRidayadeva jaya jaya,

shirodevi jaya jaya,

shirodeva jaya jaya,

शिखादेवि जय जय,

shikhAdeva jaya jaya,

kavacadevi jaya jaya,

kavacadeva jaya jaya,

netradevi jaya jaya,

netradevA jaya jaya,

astradevi jaya jaya,

astradeva jaya jaya,

कामेश्वरी जय जय,

कामेश्वर जय जय,

भगमालिणी जय जय,

भगमालिने जय जय,

नित्यक्लिन्ने जय जय,

भेरुण्डे जय जय,

भेरुण्ड जय जय,

वह्निवासिणी जय जय,

वह्निवासिने जय जय,

महावज्रेश्वरी जय जय,

महावज्रेश्वर जय जय,

शिवदूति जय जय,

shivadUta jaya jaya,

tvarite jaya jaya,

tvarita jaya jaya,

kulasundarI jaya jaya,

kulasundara jaya jaya,

nitye jaya jaya,

nitya jaya jaya,

nIlapatAke jaya jaya,

nIlapatAka jaya jaya,

vijaye jaya jaya,

vijaya jaya jaya,

सर्वमङ्गले जय जय,

sarvama~Ngala jaya jaya,

jvAlAmAliNI jaya jaya,

jvAlAmAline jaya jaya,

citre jaya jaya,

citra jaya jaya,

महानित्ये जय जय,

महानित्य जय जय,

परमेश्वरपरमेश्वरी जय जय,

parameshvaraparameshvara jaya jaya,

mitreshamayi jaya jaya,

mitreshamaya jaya jaya,

षष्ठीशमयि जय जय,

षष्ठीशमय जय जय,

उड्डीशमयि जय जय,

उड्डीशमय जय जय,

चर्यानाथमयि जय जय,

चर्यानाथमय जय जय,

चर्यानाथमयि जय जय,

lopAmudrAmayA jaya jaya,

agastyamayi jaya jaya,

agastyamaya jaya jaya,

कालतापनमयि जय जय,

कालतापनमय जय ,

धर्माचार्यमयि जय जय,

धर्माचार्यमय जय जय,

मुक्तकेशीश्वरमयि जय जय,

मुक्तकेशीश्वरमय जय जय,

दीपकलानाथमयि जय जय,

दीपकलानाथमय जय जय,

विष्णुदेवमयि जय जय,

विष्णुदेवमय जय जय,

प्रभाकरदेवमयि जय जय,

विष्णुदेवमय जय जय,

प्रभाकरदेवमयि जय जय,

प्रभाकरदेवमय जय जय,

tejodevamayi jaya jaya,

tejodevamaya jaya jaya,

manojadevamayi jaya jaya,

manojadevamaya jaya jaya,

कल्याणदेवमयि जय जय,

कल्याणदेवमय जय जय,

ratnadevamayi jaya jaya,

ratnadevamaya jaya jaya,

वासुदेवमयि जय जय,

वासुदेवमय जय ,

श्रीरामानन्दमयि जय जय,

श्रीरामानन्दमया जय जय,

अणिमासिद्धे जय जय,

अणिमासिद्ध जय जय,

लघिमासिद्धे जय जय,

लघिमासिद्ध जय जय,

महिमासिद्धे जय जय,

महिमासिद्ध जय जय,

Ishitvasiddhe jaya jaya,

Ishitvasiddha jaya jaya,

vashitvasiddhe jaya jaya,

vashitvasiddha jaya jaya,

प्राकाम्यसिद्धे जय जय,

प्राकाम्यसिद्ध जय जय,

vashitvasiddhe jaya jaya,

vashitvasiddha jaya jaya,

bhukti siddhe jaya jaya,

bhukti siddha jaya jaya,

इच्चासिद्धे जय जय,

इच्चासिद्ध जय जय,

प्राप्तिसिद्धे जय जय,

प्राप्तिसिद्ध जय जय,

सर्वकामसिद्धे जय जय,

sarvakAmasiddha jaya jaya,

brAhmi jaya jaya,

brahma jaya jaya,

माहेश्वरी जय जय,

महेश्वरी जय जय,

कौमारी जय जय,

कुमार जय जय,

वैष्णवि जय जय,

विष्णु जय जय,

vArAhi jaya jaya,

varAha jaya jaya,

mAhendrI jaya jaya,

mAhendra jaya jaya,

cAmunDe jaya jaya,

cAmunDa jaya jaya,

महालक्ष्मि जय जय,

महालक्ष्मि जय जय,

सर्वसङ्क्षोभिणि जय जय,

सर्वसङ्क्षोभिणे जय जय,

सर्वविद्राविणि जय जय,

सर्वविद्राविणे जय जय,

सर्वाकर्षिणि जय जय,

सर्वाकर्षण जय जय,

सर्ववशङ्करी जय जय,

सर्ववशङ्कर जय जय,

सर्वोन्मादिणी जय जय,

सर्वोन्मादिने जय जय,

सर्वमहाङ्कुशे जय जय,

सर्वमहाङ्कुश जय जय,

सर्वखेचरी जय जय,

सर्वखेचर जय जय,

सर्वबीजे जय जय,

सर्वबीज जय जय,

sarvayone jaya jaya,

sarvayone jaya jaya,

सर्वत्रिखण्डे जय जय,

सर्वत्रिखण्ड जय जय,

त्रैलोक्यमोहन चक्रस्वामिणी जय जय,

त्रैलोक्यमोहन चक्रस्वामिने जय जय,

प्रकटयोगिणी जय जय,

प्रकटयोगिने जय जय,

कामाकर्षिणि जय जय,

कामाकर्षणे जय जय,

प्रकटयोगिणी जय जय,

प्रकटयोगिने जय जय,

बुद्ध्याकर्षिणि जय जय,

बुद्ध्याकर्षिणे जय जय,

अहङ्काराकर्षिणि जय जय,

अहङ्काराकर्षण जय जय,

शब्दाकर्षिणि जय जय,

शब्दाकर्षिण जय जय,

स्पर्शाकर्षिणि जय जय,

स्पर्शाकर्षण जय जय,

रूपाकर्षिणि जय जय,

रूपाकर्षण जय जय,

रसाकर्षिणि जय जय,

रसाकर्षण जय जय,

गन्धाकर्षिणि जय जय,

गन्धाकर्षिण जय जय,

चित्ताकर्षिणि जय जय,

चित्ताकर्षण जय जय,

धैर्याकर्षिणि जय जय,

धैर्याकर्षण जय जय,

स्मृत्याकर्षिणि जय जय,

स्मृत्याकर्षण जय जय,

नामाकर्षिणि जय जय,

नामाकर्षण जय जय,

बीजाकर्षिणि जय जय,

बीजाकर्षण जय जय,

आत्माकर्षिणि जय जय,

आत्माकर्षण जय जय,

अमृताकर्षिणि जय जय,

अमृताकर्षण जय जय,

शरीराकर्षिणि जय जय,

शरीराकर्षण जय जय,

सर्वाशापरिपूरक चक्रस्वामिणी जय जय,

सर्वाशापरिपूरक चक्रस्वामिने जय जय,

गुप्तयोगिणी जय जय,

गुप्तयोगिने जय जय,

अनङ्गकुसुमे जय जय,

अनङ्गकुसुम जय जय,

अनङ्गमेखले जय जय,

अनङ्गमेखल जय जय,

अनङ्गमदने जय जय,

अनङ्गमदन जय जय,

अनङ्गमदनातुरे जय जय,

अनङ्गमदनातुर जय जय,

अनङ्गमदनातुरे जय जय,

अनङ्गरेखे जय जय,

अनङ्गरेख जय जय,

अनङ्गवेगिणी जय जय,

अनङ्गवेगिने जय जय,

अनङ्गाङ्कुशे जय जया,

अनङ्गाङ्कुश जय जय,

अनङ्गमालिणी जय जय,

अनङ्गमालिने जय जय,

सर्वसङ्क्षोभणचक्रस्वामिणी जय जय,

सर्वसङ्क्षोभणचक्रस्वामिने जय जय,

गुप्ततरयोगिणी जय जय,

गुप्ततरयोगिने जय जय,

सर्वसङ्क्षोभिणि जय जय,

सर्वसङ्क्षोभिणे जय जय,

सर्वविद्राविणि जय जय,

सर्वविद्राविणे जय जय,

सर्वाकर्षिणि जय जय,

सर्वाकर्षिने जय जय,

सर्वह्लादिणी जय जय,

सर्वह्लादिने जय जय,

सर्वसम्मोहिणी जय जय,

सर्वसम्मोहिने जय जय,

सर्वस्तम्भिणी जय जय,

सर्वस्तम्भिने जय जय,

सर्वजृम्भिणि जय जय,

सर्वजृम्भिने जय जय,

सर्ववशङ्करी जय जय,

सर्ववशङ्कर जय जय,

सर्वरञ्जिणी जय जय,

सर्वरञ्जण जय जय,

सर्वोन्मादिणी जय जय,

सर्वोन्मादिने जय जय,

सर्वार्थसाधिके जय जय,

सर्वार्थसाधिने जय जय,

सर्वसम्पत्तिपूरिणि जय जय,

सर्वसम्पत्तिपूरण जय जय,

sarvamantramayi jaya jaya,

sarvamantramaya jaya jaya,

सर्वद्वन्द्वक्षयङ्करी जय जय,

सर्वद्वन्द्वक्षयङ्कर जय जय,

सर्वसौभाग्यदायक चक्रस्वामिणी जय जय,

सर्वसौभाग्यदायक चक्रस्वामिने जय जय,

सम्प्रदाय योगिणी जय जय,

sampradAya yogine jaya jaya,

sarvasiddhiprade jaya jaya,

sarvasiddhiprada jaya jaya,

सर्वप्रियङ्करी जय जय,

सर्वप्रियङ्करा जय जय,

सर्वमङ्गलकारिणि जय जय,

सर्वमङ्गलकारिने जय जय,

सर्वकामप्रदे जय जय

सर्वकामप्रद जय जय,

सर्वदुःखविमोचणी जय जय,

सर्वदुःखविमोचिने जय जय,

सर्वमृत्युप्रशमणी जय जय,

सर्वमृत्युप्रशमन जय जय,

सर्वविघ्ननिवारिणि जय जय,

सर्वविघ्ननिवारिणे जय जय,

सर्वाङ्गसुन्दरी जय जय,

सर्वाङ्गसुन्दरा जय जय,

सर्वविघ्ननिवारिने जय जय,

सर्वसौभाग्यदायिने जय जय,

सर्वार्थसाधक चक्रस्वामिणी जय जय,

सर्वार्थसाधक चक्रस्वामिने जय जय,

कुलोत्तीर्णयोगिणी जय जय,

कुलोत्तीर्णयोगिने जय जय,

सर्वज्ञे जय जय,

कुलोत्तीर्णयोगिणी जय जय,

sarvashakte jaya jaya,

sarvashaktaa jaya jaya,

सर्वैश्वर्यप्रदायिणी जय जय,

सर्वैश्वर्यप्रदायक जय जय,

सवज्ञानमयि जय जय,

सवज्ञानमय जय जय,

सर्वव्याधिविनाशिणी जय जय,

सर्वव्याधिविनाशिने जय जय,

सर्वाधार स्वरूपे जय जय,

सर्वाधार स्वरूप जय जय,

सर्वपापहरे जय जय,

सर्वपापहरा जय जय,

सर्वानन्दमये जय जय,

सर्वानन्दमय जय जय,

सर्वरक्षास्वरूपिणि जय जय,

सर्वरक्षास्वरूपिणे जय जय,

sarvepsitaphalaprade jaya jaya,

sarvepsitaphalaprada jaya jaya,

सर्वरक्षाकर चक्रस्वामिणी जय जय,

सर्वरक्षाकर चक्रस्वामिने जय जय,

निगर्भयोगिणी जय जय,

nigarbhayogine jaya jaya,

vashiNI jaya jaya,

vashine jaya jaya,

कामेश्वरी जय जय,

kAmeshvara jaya jaya,

vashine jaya jaya,

modiNI jaya jaya,

modine jaya jaya,

vimale jaya jaya,

vimala jaya jaya,

अरुणे जयजया

 

aruNa jaya jaya,

jayiNI jaya jaya,

jayine jaya jaya,

सर्वेश्वरी जय जय,

सर्वेश्वरा जय जय,

kauliNI jaya jaya,

kauline jaya jaya,

सर्वरोगहरचक्रस्वामिणी जय जय,

सर्वरोगहरचक्रस्वामिने जय जय,

रहस्ययोगिणी जय जय,

रहस्ययोगिने जय जय,

बाणिणी जय जय,

बाणिने जय जय,

cApiNI jaya jaya,

cApine jaya jaya,

pAshiNI jaya jaya,

पाशिन् जय जया,

अङ्कुशिणी जय जय,

अङ्कुशिने जय जय,

महाकामेश्वरी जय जय,

महाकामेश्वरा जय जय,

महावज्रेश्वरी जय जय,

महावज्रेश्वरा जय जय,

महाभगमालिणी जय जय,

महाभगमालिणे जय जय,

महावज्रेश्वरी जय जय,

महावज्रेश्वरा जय जय,

महाश्रीसुन्दरी जय जय,

महाश्रीसुन्दर जय जय,

सर्वसिद्धिप्रदचक्रस्वामिणी जय जय,

अतिरहस्ययोगिनि जयजया,

अतिरहस्ययोगिने जय जय,

श्री श्री महाभट्टारिके जय जय,

श्री श्री महाभट्टारक जय जय,

सर्वानन्दमय चक्रस्वामिणी जय जय,

सर्वानन्दमय चक्रस्वामिणे जय जय,

परापररहस्ययोगिणी जय जय,

parApararahasyayogine jaya jaya,

tripure jaya jaya,

tripura jaya jaya,

tripureshi jaya jaya,

tripuresha jaya jaya,

tripurasundarI jaya jaya,

tripurasundara jaya jaya,

tripuravAsiNI jaya jaya,

tripuravAsine jaya jaya,

त्रिपुराश्रीर् जय जय,

tripurAshrIr jaya jaya,

tripuramAliNI jaya jaya,

tripuramAline jaya jaya,

tripurasiddhe jaya jaya,

tripurasiddha jaya jaya,

त्रिपुराम्ब जय जय,

त्रिपुराम्ब जय जय,

महामहेश्वरि जय जय,

महामहेश्वर जय जय,

महामहाराज्ञि जय जय,

महामहाराज जय जय,

महामहाशक्ते जय जय,

महामहाशक्त जय जय,

महामहागुप्ते जय जय,

महामहागुप्त जय जय,

महामहाज्ञप्ते जय जय,

महामहाज्ञप्त जय जय,

महामहानन्दे जय जय,

महामहानन्द जय जय,

महामहास्पन्धे जय जय,

महामहास्पन्द जय जय,

महामहाशय जय जय,

महामहाशये जय जय,

महामहा श्रीचक्रनगरसाम्राज्ञि जय जय,

महामहा श्रीचक्रनगरसाम्राज जय जय,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 3441##,

------------------------------

 

 

 

 

 

 

Devi Traditions Divine

 

 

 

 

Visit your group "" on the web.

 

 

 

 

 

 

 

 

 

 

 

 

FareChase - Search multiple travel sites in one click.

 

 

Link to comment
Share on other sites

If ONE person uses this, I am sure it will be wonderful.

A very enthusiastic young member transliterated it from Tamil. (I think Tamil

version is available on the net) I checked and corrected small mistakes in

transliteration. I hope its reasonably OK.

I would expect anyone to pitch in and make corections then in the end we will

have a perfect copy which will be a conduit for the blessings of Devi.

 

 

Janardana Dasa <lightdweller wrote:

AWESOME WORK KOCHU.

 

Janardana Das

 

kochu1tz <kochu1tz wrote:

षोडशोपचार पूजा,

1. ध्यानं,

हिरण्यवर्णां हरिणीं सुवर्णरजतस्त्रजां,

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह,,

श्रीमत्कामेश्वरकामेश्वरीं ध्यायामि नमः,

2 आचमनं,

तां म आवह जातवेदो लक्ष्मीमनपगामिनीं,

यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहं,,

ऐं क्ळीं सौः श्रीमत्कामेश्वरकामेश्वरीम् आवाहयामि नमः,

3, आसनं,

अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीं,

श्रियं देविमुपह्वये श्रीर्मादेवि जूषतां,

ऐं क्ळीं सौः श्रीमत्कामेश्वरकामेश्वरीं

दिव्यरत्नमयसिंहासनारोहणं कल्पयामि नमः,

4, पाद्यं,

कांसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीं,

पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियं,

ऐं क्ळीं सौः श्रीमत्कामेश्वरकामेश्वरीं पाद्यं कल्पयामि नमः,

5, अर्घ्यं,

चन्द्रां प्रभासां यशसाज्वलन्तीं श्रियंलोके देवजुष्ठामुदारां,

तां पद्मिनीमीं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां

त्वांवृणे,

ऐं क्ळीं सौः श्रीमत् कामेश्वर कमेश्वरीं विशेषामृतं

कल्पयामि नमः,

6,आचमनं,

आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोथ बिल्वः,

तस्यफलानि तपसानुदन्तु मायान्तरायाश्च बाह्यालक्ष्मीः,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीम् आचमनं कल्पयामि नमः,

7, स्नानं,

उपैतुमां देवसखः कीर्त्तिश्च मणिनासह,

प्रादुर्भूतोस्मि राष्ट्रेऽस्मिन् कीर्त्तिमृद्धिं ददातु मे,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं नानाविध अभिषेक

वैभवं कल्पयामि नमः,

8, अलङ्कारं,

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहं,

अभूतिमसमृद्धिं च सर्वा निर्णुद मे गृहात्,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं दिव्य महोन्नतालङ्कार

वैभवं कल्पयामि नमः,

9, आराधनं,

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीं,

ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियं,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं विशेष आराधनं

कल्पयामि नमः,

10, धूपं,

मनसः काममाकूतिं वाचस्सत्यमशीमही,

पशूनां रूपमन्नस्य मयि श्रीर्यशतां यशः,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं धूपम् आघ्रापयामि

धूपानन्तरम् आचमनं कल्पयामि नमः,

11. दीपं,

कर्द्दमेन प्रजाभूता मयिसम्भव कर्द्दम,

श्रियं वासय मे कुले मातरं पद्ममालिनीं,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं दीपं कल्पयामि

दीपानन्तरम् आचमनं कल्पयामि नमः,

12 नैवेद्यं,

आपःसृजन्तु स्निग्धानि चिक्लीतवसमेगृहे,

निचदेवीं मातरं श्रियं वासय मे कुले,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं,

ओम् भूभुवस्सुवः तत्सवितुर्वरेण्यं,

भर्गो देवस्य धीमहि,

धियोयो नः प्रचोदयात्,

देवसवितः प्रसुवः,

सत्यं त्वर्तेन परिषिञ्जामि अमृतोपस्तरणमसि,

प्राणाय स्वाहा,

अपानाय स्वाहा,

व्यानाय स्वाहा,

उदानाय स्वाहा,

समानाय स्वाहा,

ब्रह्मणे स्वाहा,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं षड्रसोपेत

दिव्यनैवेद्यं कल्पयामि नमः,

मध्ये अमृतपानीयं कल्पयामि नमः,

अमृतोपिधानमसि नैवेद्यानन्तरम् आचमनं कल्पयामि नमः,

13, तम्बूलं,

आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीं,

सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं कर्पूरताम्बूलं

कल्पयामि नमः,

14कर्पूरआरति,

आर्द्रां यष्करिणीं यष्टिं पिङ्गलां पद्ममालिनीं,

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं कर्पूरनीराजनं

कल्पयामि नमः,

कर्पूरनीराजानन्तरम् आचमनं कल्पयामिनमः रक्षां धारयामि,

15, पुष्पाञ्जलि,

तां म आवह जातवेदो लक्ष्मीमनपगामिनीं,

यस्यां हिरण्यं प्रभूतं गावोदास्योश्वान्विन्देयं पुरुषानहं,

ऐं क्ळीं सौः श्रीमत् कामेश्वरकामेश्वरीं,

योपां पुष्पं वेदा पुष्पवान् प्रजावान् पशुमान् भवति,

चन्द्रमापा अपां पुष्पं पुष्पवान् प्रजावान् पशुमान्भवति,

चन्द्रमापा अपान् पुष्पं पुष्पवान् प्रजावान् पशुमान्भवति,

वेददोक्त मन्त्र पुष्पाञ्जलिं समर्पयामि,

16, प्रदक्षिण नमस्कारं,

यालक्ष्मी सिन्धु सम्भवा भूतिधेनु पुरूवसुः,

पद्माविश्वावसुर्द्देवी सकामो जुषतां गृहं,

महालक्ष्म्यै च विद्महे,

विष्णुपत्न्यैश्च धीमहि,

तन्नो लक्ष्मीः प्रचोदयात्,

ऐं क्ळीं सौः परिवारदेवतासहित श्रीमत् कामेश्वरकामेश्वर्यै

नमः,

अनन्त कोटि प्रदक्षिणनमस्कारान् कल्पयामि नमः,

अपराध क्षमापणं,

पूजा समर्पणं,

बलि,

देवी खड्गमाला शुद्धमाला महामन्त्र नित्यपारायण यज्ञं,

ओम् श्रीमात्रे नमः,

द्वार पूज,

ऐं ह्रीं श्रीं ह्रीं भैरवाय नमः,

ऐं ह्रीं श्रीं भं भद्रकाळ्यै नमः,

ऐं ह्रीं श्रीं लं लम्बोदराय नमः,

आचमनं,

ऐं - आत्म तत्वंशोधयामि स्वाहा,

क्ळीं - विद्यातत्वंशोधयामि स्वाहा,

सौः - शिवतत्वं शोधयामि स्वाहा,

ऐं - क्ळीं - सौः सर्वतत्वं शोधयामि स्वाहा,

गणेश ध्यानं,

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं,

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तयेत्,

सङ्कल्पं,

ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वरी परमेश्वर

प्रीत्यर्त्थं महासङ्कल्पं करिष्ये,

अद्यदिने शुभेशोभने मुहुर्ते महतां प्रेरणया शरणगताभिः

अस्माभिः क्रियमाणेन रुद्रयामलान्तर्गत उमामहेश्वरसंवाद

प्रकटित खड्गमालास्तोत्र शुद्धमालामहामन्त्र नित्य पारायणेन

सुप्रीतयोः जगत्पित्रोः श्रीकमेश्वरी कमेश्वरयोः

प्रसादसिद्धिद्वारा अस्मिन् भूमण्डले वर्त्तमानानाम् अश्विन्यादि

रेवतिपर्यन्त सप्तविंशति नक्षत्रेषु मेषादिद्वादशराशिषु

जातानां सर्वेषां जनानां सकुटुम्बानां सपरिवाराणां

सबन्धुमित्रानामायुरारोग्य ऐश्वर्य सिद्ध्यर्त्थं सन्मार्गे

आरम्भकार्येषु विजयसिद्ध्यर्त्थं पशुपक्षिकेटादि

जलचरस्थलचराणां प्राणिमात्राणां सुखजीवनार्त्थं

सस्यवृक्षादीनां समृद्ध्यर्त्थम् अहङ्कारेण अज्ञानेन वा

अप्राप्त देव ऋषि पितृ गुरु मनुष्य

ऋणमुक्तिरूपदोषनिवृत्यर्त्थं प्रकृतिप्रकोपकृतिविनाश

निवृत्यर्त्थं महाभूतानां यधाकालं सम्यक्सहायार्त्थं

कलिदोषवशात् अथुनामावइसमूहं पीट्यतां दुर्बुद्धि दुष्कर्म

दुराचार दुष्टसहवासक्षावृत्ति दौष्ट्रहिंसा मातृकुल

तिरस्कार परस्त्रीसङ्ग घोरहत्याशिशुहत्या गोहत्या

क्रूरप्रवचनामिद्ध्याचार मात्सर्य मादकद्रव्य व्यसन द्यूतादीनां

पूर्णतयानिवृत्तिपूर्वकं पुंसां कर्मवीरत्व सत्यव्रतत्व

आपत्बान्धवत्व सुशीलता सिद्ध्यर्त्थं स्त्रीणाञ्च पतिव्रतात्व

सुजननीत्व सौभाग्यवतीत्व सिद्ध्यर्त्थं सर्वत्र सर्वदेशेषु

सर्वजातिषु सर्वमतेषु समत्व सहोदरत्व परस्परप्रेम शान्ति

समृद्ध्यर्त्थमागामीस्सन्तीनाम् अद्यतन सन्तकोपिश्रेष्ठ शान्ति

रूपेण विलसनार्त्थम् अद्यादिनशुद्धमाला महामन्त्र पारायणं

करिष्ये,

ओम् शिवादि गुरुभ्यो नमः गुं गुरुभ्यो नमः गं गणपतये नमः

दुं दुर्गायै नमः वं वटुकाय नमः यां योगिनीभ्योनमः क्षं

क्षेत्रपालाय नमः पं परमाद्मने नमः,

ओम् श्री नाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवं,

सिद्धौघं वटुकत्रयं पदयुगं दुतीक्रमं मण्डलं,

वीरान्त्यष्ट चतुष्कषष्ठि नवकं वीरावली पञ्जकं,

श्रीमन्मालिनी मन्त्रराजसहितं वन्दे गुरोर्मण्डलं,

अस्य श्री देवी खड्गमाला शुद्धमालाक्रम महामन्त्रस्य

वरुणदित्यादि पञ्जदश ऋषिभ्यो नमः गायत्र्यादि नानाचन्देभ्यो

नमः ककार भट्टारकादि पञ्जदशपीठस्तित पञ्जदशस्वरूप

कमेश्वरभट्टारकाङ्गनिलयाभ्याः पञ्जदशस्वरूप

कमेश्वरीभट्टारिका भट्टारक देवताभ्यो नमः,

ह्रां अङ्गुष्टाभ्यां नमः,

ह्रीं तर्जनीभ्यां नमः,

ह्रूं मध्यमाभ्यां नमः,

ह्रैं अनामिकाभ्यां नमः,

ह्रौं कनिष्ठिकाभ्यां नमः,

ह्रः करतलकरपृष्ठाभ्यां नमः,

ह्रां हृदयाय नमः,

ह्रीं शिरसे स्वाहा,

ह्रूं शिखायै वषट्,

ह्रैं कवचाय हुं,

ह्रौं नेत्रत्रयाय वौषट्,

ह्रः अस्त्राय फट्,

भुर्भुवस्सुवरोम् इति दिग्बन्धः,

ध्यानं,

सदा षोडश वर्षाड्यो कलाषोडश मण्डितौ,

त्रिपञ्जरूप विभवौ त्रिपञ्जवर्णमन्दिरौ,

आनन्दोल्लाससहितौ पञ्जब्रह्मासनस्थितौ,

जगतःपित्रौ वन्दे श्री कमेश्वर दम्पती,

पञ्जपूज,

लं - पृथ्व्यात्मिकायै गन्धं कल्पयामि नमः,

हं - आकाशात्मिकायै पुष्पं कल्पयामि नमः,

यं - वय्वात्मिकायै धूपं कल्पयामि नमः,

रं - अग्न्यात्मिकायै दीपं कल्पयामि नमः,

सं - सर्वात्मिकायै तम्बूलादि समस्तोपचारान् कल्पयामि नमः,

फलश्रुति,

साविद्या शुद्धमाला महासिद्धिप्रदायिनि,

सङ्ग्रामेचजपेद्विद्यां राजाराष्ट्रस्यविप्लवे,

अग्निवातमहाक्षोभे भूकम्पे दुर्निमित्तके,

लुढने तस्करभये कान्तारे सलिलप्लवे,

समुद्रयानविक्षोभे भूतप्रेतादिकेभये,

अपस्मारज्वरव्याधि मृत्युक्षामादिजे भये,

शाकिनिपूतनायक्षरक्षःकूष्माण्डजे भये,

मित्रभेदे गृहभये व्यसनेष्वाभिचारिके,

अन्येष्वपिचदोषेषु मालामन्त्रंस्मरेन्नरः,

सर्वोपद्रवनिर्मुक्तः साक्षात्शिवमयोभवेत्,

आपत्काले नित्यपूजां विस्तरात्कर्त्तुमारभेत्,

कवारं जपध्यानं सर्वपूजाफलं लभेत्,

नवावरण देवीनां ललितायामहौजसः,

कत्रगणनारूपो वेदवेदाङ्गगोचरः,

सर्वागमरहस्यार्त्थः स्मरणात्पापनाशिनि,

ललितामहेशान्याः बालाविद्यामहीयसी,

नरनारीवश्यकरं नरेन्द्रवश्यकारकं,

अणिमादिगुणैश्वर्यं रञ्जनं पापभञ्जनं,

तत्तदावरणस्थायि देवतावृन्दमन्त्रकं,

बालामन्त्रं परं गुह्यं परन्धामप्रकीर्त्तितं,

सुवासिनीवृन्दजापसद्यः फलदायकं,

लोकसंरक्षकं व्यष्टिकामितार्त्थप्रदं शुभं,

शक्तिमालापञ्जधास्यात् शिवमालाससादृशी,

शिवशक्तिमयीमाला पञ्जथाशप्रकीर्त्तिता,

देवी खड्गमाला शुद्धमाला महामन्त्र नित्यपारायणयज्ञं

पूर्त्तिभागं,

समर्पणं,

गुह्यादि गुह्य गोप्त्री त्वं गृहाणास्मत्कृतं जपं,

सिद्धिर्भवतुमेदेवी त्वत्प्रसादन्मयिस्तिरा,

धूपं,

दीपं,

नैवेद्यं,

ताम्बूलं,

कर्पूरं,

पुष्पाञ्जलि,

1. ओम् नमो देवाय शिवाय नमः,

2 ओम् नमो देव्यै शिवायै नमः,

3, ओम् नमो देवाय जगत्पित्रे नमः,

4,ओम् नमो देव्यै जगन्मात्रे नमः,

5, ओम् नमो देवाभ्याम् ऐक्यरूपिभ्यां नमः,

6, ओम् नमो देवाभ्यां लीलाविनोदाभ्यां नमः,

7, ओम् नमो देवाभ्यां कारुण्यविग्रहाभ्यां नमः,

8, ओम् नमो देवाभ्यां दुष्टनिग्रहाभ्यां नमः,

9, ओम् नमो देवाभ्यां शिष्टपरिपालकाभ्यां नमः,

10, ओम् नमो देवाभ्यां हर्यङ्कविहीन हृदयाभ्यां नमः,

11. ओम् नमो देवाभ्याम् अतिशयशुभफलप्रदाभ्यां नमः,

12 ओम् नमो देवाभ्यां क्षिप्रप्रसादिभ्यां नमः,

13, ओम् नमो देवाभ्यां बहुरूपिभ्यां नमः,

14, ओम् नमो देवाभ्याम् अखिलाण्डकोटिब्रह्माण्डनायकाभ्यां नमः,

15, ओम् नमो देवाभ्यां ब्रह्म विष्णु शिवाद्मकाभ्यां नमः,

16, ओम् नमो देवाभ्यां परब्रह्म स्वरूपाभ्यां नमः,

अपराध क्षमापणं,

अपराध सहस्राणि क्रियन्ते अहर्निशम्मया,

दासोऽयमिति माम्मत्वा क्षमस्व परमेश्वरि,

मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरी,

यत्पूजितं मयादेवि परिपूर्णं तदस्तुमे,

अन्यथा शरणं नास्ति त्वमेव शरणं मम,

तस्मात्कारुण्यभावेन लोकक्षेमं सदाकुरु,

बलि,

सर्वविघ्नकृद्भ्यो सर्वभूतेभ्यो ओम् ह्रीं ह्रूं फट् स्वाहा,

प्रार्त्थन,

कामेश्वरि जननि कामेश्वर जनक तवचरणौ ममशरणं

कामेश्वरि जननि तवचरणौ ममशरणं,

कामेश्वर जनक कामेश्वरि जननि कुरुलोके क्षेमं,

कामेश्वरि जननि कुरुलोके शान्तिं,

श्रीमात्रे नमः,

देवी खड्गमाल,

शुद्धमाल महामन्त्रं,

अमावास्ये 1 शुक्ळप्रथम,

अस्य श्रीशुद्धशक्ति सम्बुध्यन्त माला महामन्त्रस्य

उपस्थेन्द्रियाधिष्ठायी वरुणादित्य ऋषये नमः, गायत्री चन्दसे

नमः, सात्विक ककारभट्टारकपीठस्थित शिवकामेश्वराङ्ग

निलयायै कामेश्वरी लळितापराभट्टारिकयै देवतायै नमः, ऐं

बीजं, क्लीं शक्तिः, सौः कीलकं, खड्गसिद्ध्यर्थे जपे विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्ग ण्यासौ,

ध्यानम्,

तादृशं खड्गमाप्नोति येन हस्तस्थितेनवै,

अष्टादशमहाद्वीप सम्राट्भोक्ताभविष्यति,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरि,

हृदयदेवि शिरोदेवि शिखादेवि कवचदेवि नेत्रदेवि अस्त्रदेवि

कामेश्वरि भगमालिनि नित्यक्लिन्ने भेरुण्डे वह्निवासिनि

महावज्रेश्वरि शिवदूति त्वरिते कुलसुन्दरि नित्ये नीलपताके

विजये सर्वमङ्गले ज्वालामालिनि चित्रे महानित्ये

परमेश्वरपरमेश्वरमयि मित्रेशमयि षष्ठीशमयि

उड्डीशमयि चर्यानाथमयि लोपामुद्रामयि अगस्त्यमयि कालतापनमयि

धर्माचार्यमयि मुक्तकेशीश्वरमयि दीपकलानाथमयि

विष्णुदेवमयि प्रभाकरदेवमयि तेजोदेवमयि मनोजदेवमयि

कल्याणदेवमयि रत्नदेवमयि वासुदेवमयि श्रीरामानन्दमयि,

अणिमासिद्धे लघिमासिद्धे महिमासिद्धे ईशित्वसिद्धे वशित्वसिद्धे

प्राकाम्यसिद्धे भुक्तिसिद्धे इच्चासिद्धे प्राप्तिसिद्धे सर्वकामसिद्धे

ब्राह्मि माहेश्वरि कौमारि वैष्णवि वाराहि माहेन्द्रि चामुण्डे

महालक्ष्मि सर्वसङ्क्षोभिणि सर्वविद्राविणि सर्वाकर्षिणि

सर्ववशङ्करि सर्वोन्मादिनि सर्वमहाङ्कुशे सर्वखेचरि

सर्वबीजे सर्वयोने सर्वत्रिखण्डे त्रैलोक्यमोहन चक्रस्वामिनि

प्रकटयोगिनि,

कामाकर्षिणि बुद्ध्याकर्षिणि अहङ्काराकर्षिणि शब्दाकर्षिणि

स्पर्शाकर्षिणि रूपाकर्षिणि रसाकर्षिणि गन्धाकर्षिणि

चित्ताकर्षिणि धैर्याकर्षिणि स्मृत्याकर्षिणि नामाकर्षिणि

बीजाकर्षिणि आत्माकर्षिणि अमृताकर्षिणि शरीराकर्षिणि

सर्वाशापरिपूरक चक्रस्वामिनि गुप्तयोगिनि,

अनङ्गकुसुमे अनङ्गमेखले अनङ्गमदने अनङ्गमदनातुरे

अनङ्गरेखे अनङ्गवेगिनि अनङ्गाङ्कुशे अनङ्गमालिनि

सर्वसङ्क्षोभणचक्रस्वामिनि गुप्ततरयोगिनि,

सर्वसङ्क्षोभिणि सर्वविद्राविणि सर्वाकर्षिणि सर्वह्लादिनि

सर्वसम्मोहिनि सर्वस्तम्भिनि सर्वजृम्भिणि सर्ववशङ्करि

सर्वरञ्जिनि सर्वोन्मादिनि सर्वार्थसाधिके सर्वसम्पत्तिपूरिणि

सर्वमन्त्रमयि सर्वद्वन्द्वक्षयङ्करि सर्वसौभाग्यदायक

चक्रस्वामिनि सम्प्रदाय योगिनि,

सर्वसिद्धिप्रदे सर्वसम्पत्प्रदे सर्वप्रियङ्करि

सर्वमङ्गलकारिणि सर्वकामप्रदे सर्वदुःखविमोचिनि

सर्वमृत्युप्रशमनि सर्वविघ्ननिवारिणि सर्वाङ्गसुन्दरि

सर्वसौभाग्यदायिनि सर्वार्थसाधकचक्रस्वामिनि कुलोत्तीर्णयोगिनि,

सर्वज्ञे सर्वशक्ते सर्वैश्वर्यप्रदायिनि सवज्ञानमयि

सर्वव्याधिविनाशिनि सर्वाधारस्वरूपे सर्वपापहरे सर्वानन्दमयि

सर्वरक्षास्वरूपिणि सर्वेप्सितफलप्रदे सर्वरक्षाकर

चक्रस्वामिनि निगर्भयोगिनि,

वशिनि कामेश्वरि मोदिनि विमले अरुणे जयिनि सर्वेश्वरि कौलिनि

सर्वरोगहरचक्रस्वामिनि रहस्ययोगिनि,

बाणिनि चापिनि पाशिनि अङ्कुशिनि,

महाकामेश्वरि महावज्रेश्वरि महाभगमालिनि महाश्रीसुन्दरी

सर्वसिद्धिप्रदचक्रस्वामिनि अतिरहस्ययोगिनि,

श्री श्री महाभट्टारिके सर्वानन्दमय चक्रस्वामिनि

परापररहस्ययोगिनि,

tripure tripureshi tripurasundari tripuravAsini tripurAshrIH

त्रिपुरमालिनि त्रिपुरसिद्धे त्रिपुराम्ब महात्रिपुरसुन्दरि,

महामहेश्वरि महामहाराज्ञि महामहाशक्ते महामहागुप्ते

महामहाज्ञप्ते महामहानन्दे महामहास्कन्धे महामहाशये महामहा

श्रीचक्रनगरसाम्राज्ञि,

नमस्ते नमस्ते नमस्ते नमः स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 1031##,

---

,

शुद्धमाल महामन्त्रं,

शुक्ळद्वितीय 2 कृष्णचतुर्दशि,

अस्य श्रीशुद्धशक्तिनमोऽन्त माला महामन्त्रस्य

पाय्विन्द्रियाधिष्ठायी मित्रादित्य ऋषये नमः, उष्णिक् चन्दसे

नमः, भोगत एकार भट्टारकपीठस्थित

एकवीरकामेश्वराङ्गनिलयायै एकलालळितामहाभट्टारिकायै

देवतायै नमः ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, पातुकासिद्धौ

विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर षडङ्गन्यसाः,

ध्यानम्,

तादृशं पादुकायुग्म माप्नोति तवभक्तिमान्,

यताक्रमण मात्रेण क्षणास्त्रिभुवनक्रमः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दर्यै नमः पादुकां पूजयामि,

हृदयदेव्यै नमः पादुकां पूजयामि,

शिरोदेव्यै नमः पादुकां पूजयामि,

शिखादेव्यै नमः पादुकां पूजयामि,

कवचदेव्यै नमः पादुकां पूजयामि,

नेत्रदेव्यै नमः पादुकां पूजयामि,

अस्त्रदेव्यै नमः पादुकां पूजयामि,

कामेश्वर्यै नमः पादुकां पूजयामि,

भगमालिन्यै नमः पादुकां पूजयामि,

नित्यक्लिन्नायै नमः पादुकां पूजयामि,

भेरुण्डायै नमः पादुकां पूजयामि,

वह्निवासिन्यै नमः पादुकां पूजयामि,

महावज्रेश्वरायै नमः पादुकां पूजयामि,

शिवदूत्यै नमः पादुकां पूजयामि,

त्वरितायै नमः पादुकां पूजयामि,

कुलसुन्दर्यै नमः पादुकां पूजयामि,

नित्यायै नमः पादुकां पूजयामि,

नीलपताकायै नमः पादुकां पूजयामि,

विजयायै नमः पादुकां पूजयामि,

सर्वमङ्गलायै नमः पादुकां पूजयामि,

ज्वालामालिन्यै नमः पादुकां पूजयामि,

चित्रायै नमः पादुकां पूजयामि,

महानित्यायै नमः पादुकां पूजयामि,

परमेश्वरपरमेश्वर्यै नमः पादुकां पूजयामि,

मित्रेशमय्यै नमः पादुकां पूजयामि,

षष्ठीशमय्यै नमः पादुकां पूजयामि,

उड्डीशमय्यै नमः पादुकां पूजयामि,

चर्यानाथन्थमय्यै नमः पादुकां पूजयामि,

लोपामुद्रामय्यै नमः पादुकां पूजयामि,

अगस्त्यमय्यै नमः पादुकां पूजयामि,

कालतापनमय्यै नमः पादुकां पूजयामि,

धर्माचार्यमय्यै नमः पादुकां पूजयामि,

मुक्तकेशीश्वरमय्यै नमः पादुकां पूजयामि,

दीपकलानाथमय्यै नमः पादुकां पूजयामि,

विष्णुदेवमय्यै नमः पादुकां पूजयामि,

प्रभाकरदेवमय्यै नमः पादुकां पूजयामि,

तेजोदेवमय्यै नमः पादुकां पूजयामि,

मनोजदेवमय्यै नमः पादुकां पूजयामि,

कल्याणदेवमय्यै नमः पादुकां पूजयामि,

वासुदेवमय्यै नमः पादुकां पूजयामि,

रत्नदेवमय्यै नमः पादुकां पूजयामि,

श्रीरामानन्दमय्यै नमः पादुकां पूजयामि,

अणिमासिध्यै नमः पादुकां पूजयामि,

लघिमासिध्यै नमः पादुकां पूजयामि,

महिमासिध्यै नमः पादुकां पूजयामि,

ईशित्वसिध्यै नमः पादुकां पूजयामि,

वशित्वसिध्यै नमः पादुकां पूजयामि,

प्राकाम्यसिध्यै नमः पादुकां पूजयामि,

भुक्तिसिध्यै नमः पादुकां पूजयामि,

इच्चासिध्यै नमः पादुकां पूजयामि,

प्राप्तिसिध्यै नमः पादुकां पूजयामि,

सर्वकामसिध्यै नमः पादुकां पूजयामि,

ब्राह्म्यै नमः पादुकां पूजयामि,

माहेश्वर्यै नमः पादुकां पूजयामि,

कौमार्यै नमः पादुकां पूजयामि,

वैष्णव्यै नमः पादुकां पूजयामि,

वाराह्यै नमः पादुकां पूजयामि,

माहेन्द्र्यै नमः पादुकां पूजयामि,

चामुन्डायै नमः पादुकां पूजयामि,

महालक्ष्म्यै नमः पादुकां पूजयामि,

सर्वसङ्क्षोभिण्यै नमः पादुकां पूजयामि,

सर्वविद्राविण्यै नमः पादुकां पूजयामि,

सर्वाकर्षिण्यै नमः पादुकां पूजयामि,

सर्ववशङ्कर्यै नमः पादुकां पूजयामि,

सर्वोन्मादिन्यै नमः पादुकां पूजयामि,

सर्वमहाङ्कुशायै नमः पादुकां पूजयामि,

सर्वखेचरायै नमः पादुकां पूजयामि,

सर्वबीजायै नमः पादुकां पूजयामि,

सर्वयोनये नमः पादुकां पूजयामि,

सर्वत्रिखण्ड्यै नमः पादुकां पूजयामि,

त्रैलोक्यमोहन चक्रस्वामिन्यै नमः पादुकां पूजयामि,

प्रकटयोगिन्यै नमः पादुकां पूजयामि,

कामाकर्षिण्यै नमः पादुकां पूजयामि,

बुद्ध्याकर्षिण्यै नमः पादुकां पूजयामि,

अहङ्काराकर्षिण्यै नमः पादुकां पूजयामि,

शब्दाकर्षिण्यै नमः पादुकां पूजयामि,

स्पर्शाकर्षिण्यै नमः पादुकां पूजयामि,

रूपाकर्षिण्यै नमः पादुकां पूजयामि,

रसाकर्षिण्यै नमः पादुकां पूजयामि,

गन्धाकर्षिण्यै नमः पादुकां पूजयामि,

चित्ताकर्षिण्यै नमः पादुकां पूजयामि,

धैर्याकर्षिण्यै नमः पादुकां पूजयामि,

स्मृत्याकर्षिण्यै नमः पादुकां पूजयामि,

नामाकर्षिण्यै नमः पादुकां पूजयामि,

बीजाकर्षिण्यै नमः पादुकां पूजयामि,

आत्माकर्षिण्यै नमः पादुकां पूजयामि,

अमृताकर्षिण्यै नमः पादुकां पूजयामि,

शरीराकर्षिण्यै नमः पादुकां पूजयामि,

सर्वाशापरिपूरक चक्रस्वामिन्यै,

गुप्तयोगिन्यै नमः पादुकां पूजयामि,

अनङ्गकुसुमायै नमः पादुकां पूजयामि,

अनङ्गमेखलायै नमः पादुकां पूजयामि,

अनङ्गमदन्यै नमः पादुकां पूजयामि,

अनङ्गमदनातुरायै नमः पादुकां पूजयामि,

अनङ्गरेखायै नमः पादुकां पूजयामि,

अनङ्गवेगिन्यै नमः पादुकां पूजयामि,

अनङ्गाङ्कुशायै नमः पादुकां पूजयामि,

अनङ्गमालिन्यै नमः पादुकां पूजयामि,

सर्वसङ्क्षोभणचक्रस्वामिन्यै नमः पादुकां पूजयामि,

गुप्ततरयोगिन्यै नमः पादुकां पूजयामि,

सर्वसङ्क्षोभिण्यै नमः पादुकां पूजयामि,

सर्वविद्राविण्यै नमः पादुकां पूजयामि,

सर्वाकर्षिण्यै नमः पादुकां पूजयामि,

सर्वह्लादिन्यै नमः पादुकां पूजयामि,

सर्वसम्मोहिन्यै नमः पादुकां पूजयामि,

सर्वस्तम्भिन्यै नमः पादुकां पूजयामि,

सर्वजृम्भिण्यै नमः पादुकां पूजयामि,

सर्ववशङ्कर्यै नमः पादुकां पूजयामि,

सर्वरञ्जिन्यै नमः पादुकां पूजयामि,

सर्वोन्मादिन्यै नमः पादुकां पूजयामि,

सर्वार्थसाधिकायै नमः पादुकां पूजयामि,

सर्वसम्पत्तिपूरिण्यै नमः पादुकां पूजयामि,

सर्वमन्त्रमय्यै नमः पादुकां पूजयामि,

सर्वद्वन्द्वक्षयङ्कर्यै नमः पादुकां पूजयामि,

सर्वसौभाग्यदायक चक्रस्वामिन्यै नमः पादुकां पूजयामि,

सम्प्रदाय योगिन्यै नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदायै नमः पादुकां पूजयामि,

सर्वसम्पत्प्रदायै नमः पादुकां पूजयामि,

सर्वप्रियङ्कर्यै नमः पादुकां पूजयामि,

सर्वमङ्गलकारिण्यै नमः पादुकां पूजयामि,

सर्वकामप्रदायै नमः पादुकां पूजयामि,

सर्वदुःखविमोचन्यै नमः पादुकां पूजयामि,

सर्वमृत्युप्रशमन्यै नमः पादुकां पूजयामि,

सर्वविघ्ननिवारिण्यै नमः पादुकां पूजयामि,

सर्वाङ्गसुन्दर्यै नमः पादुकां पूजयामि,

सर्वसौभाग्यदायिन्यै नमः पादुकां पूजयामि,

सर्वार्थसाधकचक्रस्वामिन्यै नमः पादुकां पूजयामि,

कुलोत्तीर्णयोगिन्यै नमः पादुकां पूजयामि,

सर्वज्ञायै नमः पादुकां पूजयामि,

सर्वशक्त्यै नमः पादुकां पूजयामि,

सर्वैश्वर्यप्रदायै नमः पादुकां पूजयामि,

सवज्ञानमय्यै नमः पादुकां पूजयामि,

सर्वव्याधिविनाशिन्यै नमः पादुकां पूजयामि,

सर्वाधारस्वरूपायै नमः पादुकां पूजयामि,

सर्वपापहरायै नमः पादुकां पूजयामि,

सर्वानन्दमययै नमः पादुकां पूजयामि,

सर्वरक्षास्वरूपिण्यै नमः पादुकां पूजयामि,

सर्वेप्सितफलप्रदायै नमः पादुकां पूजयामि,

सर्वरक्षाकर चक्रस्वामिन्यै नमः पादुकां पूजयामि,

निगर्भयोगिन्यै नमः पादुकां पूजयामि,

वशिन्यै नमः पादुकां पूजयामि,

कामेश्वर्यै नमः पादुकां पूजयामि,

मोदिन्यै नमः पादुकां पूजयामि,

विमलायै नमः पादुकां पूजयामि,

अरुणायै नमः पादुकां पूजयामि,

जयिन्यै नमः पादुकां पूजयामि,

सर्वेश्वर्यै नमः पादुकां पूजयामि,

कौलिन्यै नमः पादुकां पूजयामि,

सर्वरोगहरचक्रस्वामिन्यै नमः पादुकां पूजयामि,

रहस्ययोगिन्यै नमः पादुकां पूजयामि,

बाणिन्यै नमः पादुकां पूजयामि,

चापिन्यै नमः पादुकां पूजयामि,

पाशिन्यै नमः पादुकां पूजयामि,

अङ्कुशिन्यै नमः पादुकां पूजयामि,

महाकामेश्वर्यै नमः पादुकां पूजयामि,

महावज्रेश्वर्यै नमः पादुकां पूजयामि,

महाभगमालिन्यै नमः पादुकां पूजयामि,

महाश्रीसुन्दर्यै नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदचक्रस्वामिन्यै नमः पादुकां पूजयामि,

अतिरहस्ययोगिन्यै नमः पादुकां पूजयामि,

श्री श्री महाभट्टारिकायै नमः पादुकां पूजयामि,

सर्वानन्दमय चक्रस्वामिन्यै नमः पादुकां पूजयामि,

परापररहस्ययोगिन्यै नमः पादुकां पूजयामि,

त्रिपुरायै नमः पादुकां पूजयामि,

त्रिपुरेश्यै नमः पादुकां पूजयामि,

त्रिपुरसुन्दर्यै नमः पादुकां पूजयामि,

त्रिपुरवासिन्यै नमः पादुकां पूजयामि,

त्रिपुराश्रीयै नमः पादुकां पूजयामि,

त्रिपुरमालिन्यै नमः पादुकां पूजयामि,

त्रिपुरसिद्धायै नमः पादुकां पूजयामि,

त्रिपुराम्बायै नमः पादुकां पूजयामि,

महात्रिपुरसुन्दर्यै नमः पादुकां पूजयामि,

महामहेश्वर्यै नमः पादुकां पूजयामि,

महामहाराज्ञ्यै नमः पादुकां पूजयामि,

महामहाशक्त्यै नमः पादुकां पूजयामि,

महामहागुप्तायै नमः पादुकां पूजयामि,

महामहाज्ञप्त्यै नमः पादुकां पूजयामि,

महामहानन्दायै नमः पादुकां पूजयामि,

महामहास्कन्धायै नमः पादुकां पूजयामि,

महामहाशयायै नमः पादुकां पूजयामि,

महामहा श्रीचक्रनगर साम्राज्ञ्यै नमः पादुकां पूजयामि,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 2696##,

 

शुद्धमाल महामन्त्रं,

शुक्ळतृतीय 3 कृष्णत्रयोदशि,

अस्य श्रीशुद्धशक्ति स्वाहान्त माला महामन्त्रस्य

पातेन्द्रियाधिष्ठायी तात्रादित्य ऋषये नमः, अनुष्टुप् चन्दसे

नमः, मोहद ईकार भट्टारकपीठस्थित,

ईश्वरकामेश्वराङ्गनिलयायै ईश्वरीकामेश्वरी लळिता

महाभट्टारिकायै देवतायै नमः, ऐं बीजं, क्लीं शक्तिः, सौः

कीलकं, अञ्जन सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्ग न्यासौः,

ध्यानम्,

सिद्धाञ्जनं समासाद्य तेनाञ्जलित लोचनः,

निथिम्पत्यति सर्वत्र भक्तस्तेन समृद्धिमान्,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दर्यै स्वाहा,

हृदयदेव्यै स्वाहा,

शिरोदेव्यै स्वाहा,

शिखादेव्यै स्वाहा,

कवचदेव्यै स्वाहा,

नेत्रदेव्यै स्वाहा,

अस्त्रदेव्यै स्वाहा,

कामेश्वर्यै स्वाहा,

भगमालिन्यै स्वाहा,

नित्यक्लिन्नायै स्वाहा,

भेरुण्डायै स्वाहा,

वह्निवासिन्यै स्वाहा,

महावज्रेश्वरायै स्वाहा,

शिवदूत्यै स्वाहा,

त्वरितायै स्वाहा,

कुलसुन्दर्यै स्वाहा,

नित्यायै स्वाहा,

नीलपताकायै स्वाहा,

विजयायै स्वाहा,

सर्वमङ्गलायै स्वाहा,

ज्वालामालिन्यै स्वाहा,

चित्रायै स्वाहा,

महानित्यायै स्वाहा,

परमेश्वरपरमेश्वर्यै स्वाहा,

मित्रेशमय्यै स्वाहा,

षष्ठीशमय्यै स्वाहा,

उड्डीशमय्यै स्वाहा,

चर्यानाथमय्यै स्वाहा,

लोपामुद्रामय्यै स्वाहा,

अगस्त्यमय्यै स्वाहा,

कालतापनमय्यै स्वाहा,

धर्माचार्यमय्यै स्वाहा,

मुक्तकेशीश्वरमय्यै स्वाहा,

दीपकलानाथमय्यै स्वाहा,

विष्णुदेवमय्यै स्वाहा,

प्रभाकरदेवमय्यै स्वाहा,

तेजोदेवमय्यै स्वाहा,

मनोजदेवमय्यै स्वाहा,

कल्याणदेवमय्यै स्वाहा,

रत्नदेवमय्यै स्वाहा,

वासुदेवमय्यै स्वाहा,

श्रीरामानन्दमय्यै स्वाहा,

अणिमासिध्यै स्वाहा,

लघिमासिध्यै स्वाहा,

महिमासिध्यै स्वाहा,

ईशित्वसिध्यै स्वाहा,

वशित्वसिध्यै स्वाहा,

प्राकाम्यसिध्यै स्वाहा,

भुक्तिसिध्यै स्वाहा,

इच्चासिध्यै स्वाहा,

प्राप्तिसिध्यै स्वाहा,

सर्वकामसिध्यै स्वाहा,

ब्राह्म्यै स्वाहा,

माहेश्वर्यै स्वाहा,

कौमार्यै स्वाहा,

वैष्णव्यै स्वाहा,

वाराह्यै स्वाहा,

माहेन्द्र्यै स्वाहा,

चामुन्डायै स्वाहा,

महालक्ष्म्यै स्वाहा,

सर्वसङ्क्षोभिण्यै स्वाहा,

सर्वविद्राविण्यै स्वाहा,

सर्वाकर्षिण्यै स्वाहा,

सर्ववशङ्कर्यै स्वाहा,

सर्वोन्मादिन्यै स्वाहा,

सर्वमहाङ्कुशायै स्वाहा,

सर्वखेचर्यै स्वाहा,

सर्वबीजायै स्वाहा,

सर्वयोनये स्वाहा,

सर्वत्रिखण्ड्यै स्वाहा,

त्रैलोक्यमोहनचक्रस्वामिन्यै स्वाहा,

प्रकटयोगिन्यै स्वाहा,

कामाकर्षिण्यै स्वाहा,

बुद्ध्याकर्षिण्यै स्वाहा,

अहङ्काराकर्षिण्यै स्वाहा,

शब्दाकर्षिण्यै स्वाहा,

स्पर्शाकर्षिण्यै स्वाहा,

रूपाकर्षिण्यै स्वाहा,

रसाकर्षिण्यै स्वाहा,

गन्धाकर्षिण्यै स्वाहा,

चित्ताकर्षिण्यै स्वाहा,

धैर्याकर्षिण्यै स्वाहा,

स्मृत्याकर्षिण्यै स्वाहा,

नामाकर्षिण्यै स्वाहा,

बीजाकर्षिण्यै स्वाहा,

आत्माकर्षिण्यै स्वाहा,

अमृताकर्षिण्यै स्वाहा,

शरीराकर्षिण्यै स्वाहा,

सर्वाशापरिपूरकचक्रस्वामिन्यै,

गुप्तयोगिन्यै स्वाहा,

अनङ्गकुसुमायै स्वाहा,

अनङ्गमेखलायै स्वाहा,

अनङ्गमदन्यै स्वाहा,

अनङ्गमदनातुरायै स्वाहा,

अनङ्गरेखायै स्वाहा,

अनङ्गवेगिन्यै स्वाहा,

अनङ्गाङ्कुशायै स्वाहा,

अनङ्गमालिन्यै स्वाहा,

सर्वसङ्क्षोभणचक्रस्वामिन्यै स्वाहा,

गुप्ततरयोगिन्यै स्वाहा,

सर्वसङ्क्षोभिण्यै स्वाहा,

सर्वविद्राविण्यै स्वाहा,

सर्वाकर्षिण्यै स्वाहा,

सर्वह्लादिन्यै स्वाहा,

सर्वसम्मोहिन्यै स्वाहा,

सर्वस्तम्भिन्यै स्वाहा,

सर्वजृम्भिण्यै स्वाहा,

सर्ववशङ्कर्यै स्वाहा,

सर्वरञ्जिन्यै स्वाहा,

सर्वोन्मादिन्यै स्वाहा,

सर्वार्थसाधिकायै स्वाहा,

सर्वसम्पत्तिपूरिण्यै स्वाहा,

सर्वमन्त्रमय्यै स्वाहा,

सर्वद्वन्द्वक्षयङ्कर्यै स्वाहा,

सर्वसौभाग्यदायकचक्रस्वामिन्यै स्वाहा,

सम्प्रदाय योगिन्यै स्वाहा,

सर्वसिद्धिप्रदायै स्वाहा,

सर्वसम्पत्प्रदायै स्वाहा,

सर्वप्रियङ्कर्यै स्वाहा,

सर्वमङ्गलकारिण्यै स्वाहा,

सर्वकामप्रदायै स्वाहा,

सर्वदुःखविमोचन्यै स्वाहा,

सर्वमृत्युप्रशमन्यै स्वाहा,

सर्वविघ्ननिवारिण्यै स्वाहा,

सर्वाङ्गसुन्दर्यै स्वाहा,

सर्वसौभाग्यदायिन्यै स्वाहा,

सर्वार्थसाधकचक्रस्वामिन्यै स्वाहा,

कुलोत्तीर्णयोगिन्यै स्वाहा,

सर्वज्ञायै स्वाहा,

सर्वशक्त्यै स्वाहा,

सर्वैश्वर्यप्रदायै स्वाहा,

सवज्ञानमय्यै स्वाहा,

सर्वव्याधिविनाशिन्यै स्वाहा,

सर्वाधारस्वरूपायै स्वाहा,

सर्वपापहरायै स्वाहा,

सर्वानन्दमययै स्वाहा,

सर्वरक्षास्वरूपिण्यै स्वाहा,

सर्वेप्सितफलप्रदायै स्वाहा,

सर्वरक्षाकर चक्रस्वामिन्यै स्वाहा,

निगर्भयोगिन्यै स्वाहा,

वशिन्यै स्वाहा,

कामेश्वर्यै स्वाहा,

मोदिन्यै स्वाहा,

विमलायै स्वाहा,

अरुणायै स्वाहा,

जयिन्यै स्वाहा,

सर्वेश्वर्यै स्वाहा,

कौलिन्यै स्वाहा,

सर्वरोगहरचक्रस्वामिन्यै स्वाहा,

रहस्ययोगिन्यै स्वाहा,

बाणिन्यै स्वाहा,

चापिन्यै स्वाहा,

पाशिन्यै स्वाहा,

अङ्कुशिन्यै स्वाहा,

महाकामेश्वर्यै स्वाहा,

महावज्रेश्वर्यै स्वाहा,

महाभगमालिन्यै स्वाहा,

महाश्रीसुन्दर्यै स्वाहा,

सर्वसिद्धिप्रदचक्रस्वामिन्यै स्वाहा,

अतिरहस्ययोगिन्यै स्वाहा,

श्री श्री महाभट्टारिकायै स्वाहा,

सर्वानन्दमयचक्रस्वामिन्यै स्वाहा,

परापररहस्ययोगिन्यै स्वाहा,

त्रिपुरायै स्वाहा,

त्रिपुरेश्यै स्वाहा,

त्रिपुरसुन्दर्यै स्वाहा,

त्रिपुरवासिन्यै स्वाहा,

त्रिपुराश्रीयै स्वाहा,

त्रिपुरमालिन्यै स्वाहा,

त्रिपुरसिद्धायै स्वाहा,

त्रिपुराम्बायै स्वाहा,

महात्रिपुरसुन्दर्यै स्वाहा,

महामहेश्वर्यै स्वाहा,

महामहाराज्ञ्यै स्वाहा,

महामहाशक्त्यै स्वाहा,

महामहागुप्तायै स्वाहा,

महामहाज्ञप्त्यै स्वाहा,

महामहानन्दायै स्वाहा,

महामहास्कन्धायै स्वाहा,

महामहाशयायै स्वाहा,

महामहा श्रीचक्रनगर साम्राज्ञ्यै स्वाहा नमस्ते नमस्ते नमस्ते

नमस्ते त्रिः स्वाहा श्रीं ह्रीम् ऐं,

,

number of letters in this mala 1429,

,

,

 

शुद्धमाल महामन्त्रं,

शुक्ळचतुर्त्थि 4 कृष्णद्वादशि,

अस्य श्रीशुद्धशक्ति तर्पणान्त माला महामन्त्रस्य

पाणीन्त्रियाधिष्ठाय्यार्यमादित्य ऋषये नमः, बृहती चन्दसे,

नमः सात्त्विक लकार भट्टारकपीठस्थित लळितकामेश्वराङ्ग

निलयायै लळितालळिता महाभट्टारिकायै देवतायै नमः, ऐं बीजं,

क्लीं शक्तिः, सौः कीलकं,,

पिलिसिद्ध्यर्थे जपे विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः कर-षडङ्गन्यासौः,

ध्यानम्,

पिलत्वारमपावृत्य पाताळतलयोगिनः,

वीक्षतेभ्यो लब्दसिद्धि स्तव भक्तः सुखीभवेत्,

,

पञ्चपूजा,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरीं तर्पयामि,

हृदयदेवीं तर्पयामि,

शिरोदेवीं तर्पयामि,

शिखादेवीं तर्पयामि,

कवचदेवीं तर्पयामि,

नेत्रदेवीं तर्पयामि,

अस्त्रदेवीं तर्पयामि,

कामेश्वरीं तर्पयामि,

भगमालिनीं तर्पयामि,

नित्यक्लिन्नां तर्पयामि,

भेरुण्डां तर्पयामि,

वह्निवासिनीं तर्पयामि,

महावज्रेश्वराईं तर्पयामि,

शिवदूतीं तर्पयामि,

त्वरिताईं तर्पयामि,

कुलसुन्दरीं तर्पयामि,

नित्यां तर्पयामि,

नीलपताकां तर्पयामि,

विजयां तर्पयामि,

सर्वमङ्गलां तर्पयामि,

ज्वालामालिनीं तर्पयामि,

चित्रां तर्पयामि,

महानित्यां तर्पयामि,

परमेश्वरपरमेश्वरीं तर्पयामि,

मित्रेशमयीं तर्पयामि,

षष्ठीशमयीं तर्पयामि,

उड्डीशमयीं तर्पयामि,

चर्यानाथमयीं तर्पयामि,

लोपामुद्रामयीं तर्पयामि,

अगस्त्यमयीं तर्पयामि,

कालतापनमयीं तर्पयामि,

धर्माचार्यमयीं तर्पयामि,

मुक्तकेशीश्वरमयीं तर्पयामि,

दीपकलानाथमयीं तर्पयामि,

विष्णुदेवमयीं तर्पयामि,

प्रभाकरदेवमयीं तर्पयामि,

तेजोदेवमयीं तर्पयामि,

मनोजदेवमयीं तर्पयामि,

कल्याणदेवमयीं तर्पयामि,

रत्नदेवमयीं तर्पयामि,

वासुदेवमयीं तर्पयामि,

श्रीरामानन्दमयीं तर्पयामि,

अणिमासिद्धीं तर्पयामि,

लघिमासिद्धीं तर्पयामि,

महिमासिद्धीं तर्पयामि,

ईशित्वसिद्धीं तर्पयामि,

वशित्वसिद्धीं तर्पयामि,

प्राकाम्यसिद्धीं तर्पयामि,

भुक्ति सिद्धीं तर्पयामि,

इच्चासिद्धीं तर्पयामि,

प्राप्तिसिद्धीं तर्पयामि,

सर्वकामसिद्धीं तर्पयामि,

ब्राह्मीं तर्पयामि,

माहेश्वरीं तर्पयामि,

कौमारीं तर्पयामि,

वैष्णवीं तर्पयामि,

वाराहीं तर्पयामि,

माहेन्द्रीं तर्पयामि,

चामुन्डां तर्पयामि,

महालक्ष्मीं तर्पयामि,

सर्वसङ्क्षोभिणीं तर्पयामि,

सर्वविद्राविणीं तर्पयामि,

सर्वाकर्षिणीं तर्पयामि,

सर्ववशङ्करीं तर्पयामि,

सर्वोन्मादिनीं तर्पयामि,

सर्वमहाङ्कुशां तर्पयामि,

सर्वखेचरीं तर्पयामि,

सर्वबीजां तर्पयामि,

सर्वयोनीं तर्पयामि,

सर्वत्रिखण्डां तर्पयामि,

त्रैलोक्यमोहनचक्रस्वामिनीं तर्पयामि,

प्रकटयोगिनीं तर्पयामि,

कामाकर्षिणीं तर्पयामि,

बुद्ध्याकर्षिणीं तर्पयामि,

अहङ्काराकर्षिणीं तर्पयामि,

शब्दाकर्षिणीं तर्पयामि,

स्पर्शाकर्षिणीं तर्पयामि,

रूपाकर्षिणीं तर्पयामि,

रसाकर्षिणीं तर्पयामि,

गन्धाकर्षिणीं तर्पयामि,

चित्ताकर्षिणीं तर्पयामि,

धैर्याकर्षिणीं तर्पयामि,

स्मृत्याकर्षिणीं तर्पयामि,

नामाकर्षिणीं तर्पयामि,

बीजाकर्षिणीं तर्पयामि,

आत्माकर्षिणीं तर्पयामि,

अमृताकर्षिणीं तर्पयामि,

शरीराकर्षिणीं तर्पयामि,

सर्वाशापरिपूरकचक्रस्वामिनीं तर्पयामि,

गुप्तयोगिनीं तर्पयामि,

अनङ्गकुसुमां तर्पयामि,

अनङ्गमेखलां तर्पयामि,

अनङ्गमदनां तर्पयामि,

अनङ्गमदनातुरां तर्पयामि,

अनङ्गरेखां तर्पयामि,

अनङ्गवेगिनीं तर्पयामि,

अनङ्गाङ्कुशां तर्पयामि,

अनङ्गमालिनीं तर्पयामि,

सर्वसङ्क्षोभणचक्रस्वामिनीं तर्पयामि,

गुप्ततरयोगिनीं तर्पयामि,

सर्वसङ्क्षोभिणीं तर्पयामि,

सर्वविद्राविणीं तर्पयामि,

सर्वाकर्षिणीं तर्पयामि,

सर्वह्लादिनीं तर्पयामि,

सर्वसम्मोहिनीं तर्पयामि,

सर्वस्तम्भिनीं तर्पयामि,

सर्वजृम्भिणीं तर्पयामि,

सर्ववशङ्करीं तर्पयामि,

सर्वरञ्जिनीं तर्पयामि,

सर्वोन्मादिनीं तर्पयामि,

सर्वार्थसाधिनीं तर्पयामि,

सर्वसम्पत्तिपूरणीं तर्पयामि,

सर्वमन्त्रमयीं तर्पयामि,

सर्वद्वन्द्वक्षयङ्करीं तर्पयामि,

सर्वसौभाग्यदायकचक्रस्वामिनीं तर्पयामि,

सम्प्रदाय योगिनीं तर्पयामि,

सर्वसिद्धिप्रदां तर्पयामि,

सर्वसम्पत्प्रदां तर्पयामि,

सर्वप्रियङ्करीं तर्पयामि,

सर्वमङ्गलकारिणीं तर्पयामि,

सर्वकामप्रदां तर्पयामि,

सर्वदुःखविमोचनीं तर्पयामि,

सर्वमृत्युप्रशमनीं तर्पयामि,

सर्वविघ्ननिवारिणीं तर्पयामि,

सर्वाङ्गसुन्दरीं तर्पयामि,

सर्वसौभाग्यदायिनीं तर्पयामि,

सर्वार्थसाधक चक्रस्वामिनीं तर्पयामि,

कुलोत्तीर्णयोगिनीं तर्पयामि,

सर्वज्ञां तर्पयामि,

सर्वशक्तीं तर्पयामि,

सर्वैश्वर्यप्रदां तर्पयामि,

सवज्ञानमयीं तर्पयामि,

सर्वव्याधिविनाशिनीं तर्पयामि,

सर्वाधार स्वरूपाईं तर्पयामि,

सर्वपापहराईं तर्पयामि,

सर्वानन्दमयीं तर्पयामि,

सर्वरक्षास्वरूपिणीं तर्पयामि,

सर्वेप्सितफलप्रदां तर्पयामि,

सर्वरक्षाकर चक्रस्वामिनीं तर्पयामि,

निगर्भयोगिनीं तर्पयामि,

वशिनीं तर्पयामि,

कामेश्वरीं तर्पयामि,

मोदिनीं तर्पयामि,

विमलां तर्पयामि,

अरुणां तर्पयामि,

जयिनीं तर्पयामि,

सर्वेश्वरीं तर्पयामि,

कौलिनीं तर्पयामि,

सर्वरोगहरचक्रस्वामिनीं तर्पयामि,

रहस्ययोगिनीं तर्पयामि,

बाणिनीं तर्पयामि,

चापिनीं तर्पयामि,

पाशिनीं तर्पयामि,

अङ्कुशिनीं तर्पयामि,

महाकामेश्वरीं तर्पयामि,

महावज्रेश्वरीं तर्पयामि,

महाभगमालिनीं तर्पयामि,

महाश्रीसुन्दरीं तर्पयामि,

सर्वसिद्धिप्रदचक्रस्वामिनीं तर्पयामि,

अतिरहस्ययोगिनीं तर्पयामि,

श्री श्री महाभट्टारिकां तर्पयामि,

सर्वानन्दमय चक्रस्वामिनीं तर्पयामि,

परापररहस्ययोगिनीं तर्पयामि,

त्रिपुरां तर्पयामि,

त्रिपुरेशीं तर्पयामि,

त्रिपुरसुन्दरीं तर्पयामि,

त्रिपुरवासिनीं तर्पयामि,

त्रिपुराश्रियं तर्पयामि,

त्रिपुरमालिनीं तर्पयामि,

त्रिपुरसिद्धां तर्पयामि,

त्रिपुराम्बां तर्पयामि,

महात्रिपुरसुन्दरीं तर्पयामि,

महामहेश्वरीं तर्पयामि,

महामहाराज्ञीं तर्पयामि,

महामहाशक्तीं तर्पयामि,

महामहागुप्तां तर्पयामि,

महामहाज्ञप्तां तर्पयामि,

महामहानन्दां तर्पयामि,

महामहास्कन्धां तर्पयामि,

महामहाशयां तर्पयामि,

महामहा श्रीचक्रनगर साम्राज्ञीं तर्पयामि,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 1754##,

---

--,

शुद्धमाल महामन्त्रं,

शुक्ळपञ्चमि 5 कृष्णएकादशि,

अस्य श्रीशुद्धशक्ति जयान्तमाला महामन्त्रस्य

वागीन्द्रियाधिष्ठाय्यम्सुमदादित्य ऋषये नमः, पङ्क्ति चन्दसे

नमः, सात्त्विक ह्रीङ्कार भट्टारकपीठस्थित

हृदयकामेश्वराङ्ग निलयायै हृल्लेखालळिता महाभट्टारिकायै

देवतायै नमः, ऐं बीजं, क्लीं शक्तिः, सौः कीलकं,,

वाक्सिद्ध्यर्थं जपे विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः कर-षडङ्गन्यासौः,

ध्यानम्,

वाक्सिद्धिर्त्विविताभोक्ता शापानुग्रहकारिणि,

महाकवित्वरूपा च भक्तस्तेन त्वयास्पतः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरी जय जय,

हृदयदेवी जय जय,

शिरोदेवी जय जय,

शिखादेवी जय जय,

कवचदेवी जय जय,

नेत्रदेवी जय जय,

अस्त्रदेवी जय जय,

कामेश्वरी जय जय,

भगमालिनी जय जय,

नित्यक्लिन्ने जय जय,

भेरुण्डे जय जय,

वह्निवासिनी जय जय,

महावज्रेश्वरी जय जय,

shivadUtI jaya jaya,

tvarite jaya jaya,

kulasundarI jaya jaya,

nitye jaya jaya,

nIlapatAke jaya jaya,

vijaye jaya jaya,

सर्वमङ्गले जय जय,

jvAlAmAlinI jaya jaya,

citre jaya jaya,

महानित्ये जय जय,

परमेश्वरपरमेश्वरी जय जय,

मित्रेशमयी जय जय,

षष्ठीशमयी जय जय,

उड्डीशमयी जय जय,

चर्यानाथमयी जय जय,

लोपामुद्रामयी जय जय,

अगस्त्यमयी जय जय,

कालतापनमयी जय जय,

धर्माचार्यमयी जय जय,

मुक्तकेशीश्वरमयी जय जय,

दीपकलानाथमयी जय जय,

विष्णुदेवमयी जय जय,

प्रभाकरदेवमयी जय जय,

तेजोदेवमयी जय जय,

मनोजदेवमयी जय जय,

कल्याणदेवमयी जय जय,

रत्नदेवमयी जय जय,

वासुदेवमयी जय जय,

श्रीरामानन्दमयी जय जय,

अणिमासिद्धे जय जय,

लघिमासिद्धे जय जय,

महिमासिद्धे जय जय,

Ishitvasiddhe jaya jaya,

vashitvasiddhe jaya jaya,

प्राकाम्यसिद्धे जय जय,

bhukti siddhe jaya jaya,

इच्चासिद्धे जय जय,

प्राप्तिसिद्धे जय जय,

sarvakAmasiddhe jaya jaya,

brAhmI jaya jaya,

माहेश्वरी जय जय,

कौमारी जय जय,

vaiShNavI jaya jaya,

vArAhI jaya jaya,

mAhendrI jaya jaya,

cAmunDe jaya jaya,

महालक्ष्मी जय जय,

सर्वसङ्क्षोभिणी जय जय,

सर्वविद्राविणी जय जय,

सर्वाकर्षिणी जय जय,

सर्ववशङ्करी जय जय,

सर्वोन्मादिनी जय जय,

सर्वमहाङ्कुशे जय जय,

सर्वखेचरी जय जय,

सर्वबीजे जय जय,

सर्वयोने जय जय,

सर्वत्रिखण्डे जय जय,

त्रैलोक्यमोहनचक्रस्वामिणी जय जय,

प्रकटयोगिनी जय जय,

कामाकर्षिणी जय जय,

बुद्ध्याकर्षिणी जय जय,

अहङ्काराकर्षिणी जय जय,

शब्दाकर्षिणी जय जय,

स्पर्शाकर्षिणी जय जय,

रूपाकर्षिणी जय जय,

रसाकर्षिणी जय जय,

गन्धाकर्षिणी जय जय,

चित्ताकर्षिणी जय जय,

धैर्याकर्षिणी जय जय,

स्मृत्याकर्षिणी जय जय,

नामाकर्षिणी जय जय,

बीजाकर्षिणी जय जय,

आत्माकर्षिणी जय जय,

अमृताकर्षिणी जय जय,

शरीराकर्षिणी जय जय,

सर्वाशापरिपूरकचक्रस्वामिणी जय जय,

गुप्तयोगिणी जय जय,

अनङ्गकुसुमे जय जय,

अनङ्गमेखले जय जय,

अनङ्गमदने जय जय,

अनङ्गमदनातुरे जय जय,

अनङ्गरेखे जय जय,

अनङ्गवेगिणी जय जय,

अनङ्गाङ्कुशे जय जय,

अनङ्गमालिणी जय जय,

सर्वसङ्क्षोभणचक्रस्वामिणी जय जय,

गुप्ततरयोगिणी जय जय,

सर्वसङ्क्षोभिणी जय जय,

सर्वविद्राविणि जय जय,

सर्वाकर्षिणी जय जय,

सर्वह्लादिणी जय जय,

सर्वसम्मोहिणी जय जय,

सर्वस्तम्भिणी जय जय,

सर्वजृम्भिणि जय जय,

सर्ववशङ्करी जय जय,

सर्वरञ्जिणी जय जय,

सर्वोन्मादिणी जय जय,

सर्वार्थसाधिके जय जय,

सर्वसम्पत्तिपूरिणी जय जय,

सर्वमन्त्रमयी जय जय,

सर्वद्वन्द्वक्षयङ्करी जय जय,

सर्वसौभाग्यदायक चक्रस्वामिणी जय जय,

सम्प्रदाय योगिणी जय जय,

sarvasiddhiprade jaya jaya,

sarvasampatprade jaya jaya,

सर्वप्रियङ्करी जय जय,

सर्वमङ्गलकारिणी जय जय,

सर्वकामप्रदे जय जय,

सर्वदुःखविमोचणी जय जय,

सर्वमृत्युप्रशमणी जय जय,

सर्वविघ्ननिवारिणि जय जय,

सर्वाङ्गसुन्दरी जय जय,

सर्वसौभाग्यदायिणी जय जय,

सर्वार्थसाधकचक्रस्वामिणी जय जय,

कुलोत्तीर्णयोगिणी जय जय,

सर्वज्ञे जय जय,

सर्वशक्ते जय जय,

सर्वैश्वर्यप्रदायिणी जय जय,

सवज्ञानमयी जय जय,

सर्वव्याधिविनाशिणी जय जय,

सर्वाधारस्वरूपे जय जय,

सर्वपापहरे जय जय,

सर्वानन्दमये जय जय,

सर्वरक्षास्वरूपिणि जय जय,

सर्वेप्सितफलप्रदे जय जय,

सर्वरक्षाकरचक्रस्वामिणी जय जय,

निगर्भयोगिणी जय जय,

वशिणी जय जय,

kAmeshvarI jaya jaya,

modiNI jaya jaya,

vimale jaya jaya,

aruNe jaya jaya,

jayiNI jaya jaya,

सर्वेश्वरी जय जय,

कौलिणी जय जय,

सर्वरोगहरचक्रस्वामिणी जय जय,

रहस्ययोगिणी जय जय,

बाणिणी जय जय,

चापिणी जय जय,

पाशिणी जय जय,

अङ्कुशिणी जय जय,

महाकामेश्वरी जय जय,

महावज्रेश्वरी जय जय,

महाभगमालिणी जय जय,

महाश्रीसुन्दरी जय जय,

सर्वसिद्धिप्रदचक्रस्वामिणी जय जय,

अतिरहस्ययोगिणी जय जय,

श्री श्री महाभट्टारिके जय जय,

सर्वानन्दमयचक्रस्वामिणी जय जय,

parApararahasyayogiNI jaya jaya,

tripure jaya jaya,

tripureshi jaya jaya,

tripurasundarI jaya jaya,

tripuravAsiNI jaya jaya,

tripurAshrIH jaya jaya,

tripuramAliNI jaya jaya,

tripurasiddhe jaya jaya,

त्रिपुराम्ब जय जय,

महात्रिपुरसुन्दरी जय जय,

महामहेश्वरी जय जय,

महामहाराज्ञि जय जय,

महामहाशक्ते जय जय,

महामहागुप्ते जय जय,

महामहाज्ञप्ते जय जय,

महामहानन्दे जय जय,

महामहास्कन्धे जय जय,

महामहाशये जय जय,

महामहा श्रीचक्रनगरसाम्राज्ञि जय जय,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

 

##number of letters in this mala 1753##,

---

------,

शुद्धमाल महामन्त्रं,

शुक्ळ षष्ठि 6 कृष्ण दशमि,

अस्य श्रीशुद्धशिवसम्बुध्यन्तमाला महामन्त्रस्य

घ्राणेन्त्रियाधिष्ठायि भगादित्य ऋषये नमः, त्रिष्टुप् चन्दसे

नमः, भोगद हकार भट्टारकपीठस्थित हलिनीलळिता

मण्डिताङ्गाय हलिककामेश्वर महाभट्टारिकायए देवतायै नमः,

ऐं बीजं, क्लीं शक्तिः, सौः कीलकं,,

देहसिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

तता सिद्ध्यति ते भक्तो यश्शरीरस्य पार्वति,

तप्तकाञ्चन केळर्स्य कथापि क्वापि न क्षयः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दर, हृदयदेव, शिरोदेव,

शिखादेव, कवचदेव, नेत्रदेव, आस्त्रदेव, कामेश्वर,

भगमालिन्, नित्यक्लिन्न, भेरुण्ड, वह्निवासिन्, महावज्रेश्वर,

शिवदूत, त्वरित, कुलसुन्दर, नित्य, नीलपताक, विजय,

सर्वमङ्गल, ज्वालामालिन्, चित्र, महानित्य,

परमेश्वरपरमेश्वर, मित्रेशमय, षष्ठीशमय,

उड्डीशमय, चर्यानाथमय, लोपामुद्रामय, अगस्त्यमय,

कालतापनमय, धर्माचार्यमय, मुक्तकेशीश्वरमय,

दीपकलानाथमय, विष्णुदेवमय, प्रभाकरदेवमय, तेजोदेवमय,

मनोजदेवमय, कल्याणदेवमय, रत्नदेवमय, वासुदेवमय,

श्रीरामानन्दमय, अणिमासिद्धे, लघिमासिद्धे, महिमासिद्ध,

ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्ति सिद्ध,

इच्चासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे, ब्राह्म, माहेश्वर,

कौमार, वैष्णव, वाराह, माहेन्द्र, चामुन्ड, महालक्ष्मिः,

सर्वसङ्क्षोभिन्, सर्वविद्राविण्, सर्वाकर्षिन्, सर्ववशङ्कर,

सर्वोन्मादिन्, सर्वमहाङ्कुश, सर्वखेचर, सर्वबीज, सर्वयोने,

सर्वत्रिखण्ड, त्रैलोक्यमोहन चक्रस्वामिन्, प्रकटयोगिन्,

कामाकर्षिण्, बुद्ध्याकर्षिण, अहङ्काराकर्षिण, शब्दाकर्षिण,

स्पर्शाकर्षिण, रूपाकर्षिण, रसाकर्षिण, गन्धाकर्षिण,

चित्ताकर्षिण, धैर्याकर्षिण, स्मृत्याकर्षिण, नामाकर्षिण,

बीजाकर्षिण्, आत्माकर्षिण्, अमृताकर्षिण, शरीराकर्षिण,

सर्वाशापरिपूरक चक्रस्वामिन्, गुप्तयोगिन्न, अनङ्गकुसुम,

अनङ्गमेखल, अनङ्गमदन, अनङ्गमदनातुर, अनङ्गरेख,

अनङ्गवेगिन्न, अनङ्गाङ्कुश, अनङ्गमालिन्,

सर्वसङ्क्षोभणचक्रस्वामिन्, गुप्ततरयोगिन्, सर्वसङ्क्षोभिन्,

सर्वविद्राविण्, सर्वाकर्षिन्, सर्वह्लादिन्, सर्वसम्मोहिन्,

सर्वस्तम्भिन्, सर्वजृम्भिन्, सर्ववशङ्कर, सर्वरञ्जिन्,

सर्वोन्मादिन्, सर्वार्थसाधिन्, सर्वसम्पत्तिपूरण, सर्वमन्त्रमय,

सर्वद्वन्द्वक्षयङ्कर, सर्वसौभाग्यदायक चक्रस्वामिन्,

सम्प्रदाय योगिन्, सर्वसिद्धिप्रद, सर्वसम्पत्प्रद,

सर्वप्रियङ्कर, सर्वमङ्गलकारिन्, सर्वकामप्रद,

सर्वदुःखविमोचिन्, सर्वमृत्युप्रशमन, सर्वविघ्ननिवारिन्,

सर्वाङ्गसुन्दर, सर्वसौभाग्यदायिन्, सर्वार्थसाधक चक्रस्वामिन्,

कुलोत्तीर्णयोगिन्, सर्वज्ञ, सर्वशक्ते, सर्वैश्वर्यप्रद,

सवज्ञानमय, सर्वव्याधिविनाशिन्, सर्वाधार स्वरूप,

सर्वपापहर, सर्वानन्दमय, सर्वरक्षास्वरूपिण्,

सर्वेप्सितफलप्रद, सर्वरक्षाकर चक्रस्वामिन्, निगर्भयोगिन्,

वशिन्, कामेश्वर, मोदिन्, विमल, अरुण, जयिन्, सर्वेश्वर,

कौलिन्, सर्वरोगहरचक्रस्वामिन्, रहस्ययोगिन्, बाणिन्, चापिन्,

पाशिन्, अङ्कुशिन्, महाकामेश्वर, महावज्रेश्वर, महाभगमालिन्,

महाश्रीसुन्दर, सर्वसिद्धिप्रदचक्रस्वामिन्, अतिरहस्ययोगिन्, श्री

श्री महाभट्टारिक, सर्वानन्दमय चक्रस्वामिन्,

परापररहस्ययोगिन्, त्रिपुर, त्रिपुरेश, त्रिपुरसुन्दर,

त्रिपुरवासिन्, त्रिपुराश्री, त्रिपुरमालिन्, त्रिपुरसिद्ध, त्रिपुराम्ब,

महात्रिपुरसुन्दर, महामहेश्वर, महामहाराज, महामहाशक्ते,

महामहागुप्त, महामहाज्ञप्ते, महामहानन्द, महामहास्पन्द,

महामहाशय, महामहा श्रीचक्रनगरसाम्राज नमस्ते नमस्ते

नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 981##,

---

-,

शुद्धमाल महामन्त्रं,

शुक्ळ सप्तमि 7 कृष्ण नवमि,

अस्य श्रीशुद्धशिव नमोन्तमालामहामन्त्रस्य

जिह्वेन्त्रियाधिष्ठायीन्द्रादित्य ऋषये नमः, जगती चन्दसे नमः

भोगद सकार भट्टारकपीठस्थित सरस्वतीलळिता मण्डिताङ्काय

सर्वञ्जकामेश्वर महाभट्टारकाय देवतायै नमः, ऐं बीजं,

क्लीं शक्तिः, सौः कीलकं,,

लोह सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

 

त्वत्भक्त हस्तस्पर्शेन लोहोभ्यष्टवितः शिवे,

काङ्चनी भावमाप्नोति यता स्याश्शिवतुल्यता,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दराय नमः पादुकां पूजयामि,

हृदयदेवाय नमः पादुकां पूजयामि,

शिरोदेवाय नमः पादुकां पूजयामि,

शिखादेवाय नमः पादुकां पूजयामि,

कवचदेवाय नमः पादुकां पूजयामि,

नेत्रदेवाय नमः पादुकां पूजयामि,

अस्त्रदेवाय नमः पादुकां पूजयामि,

कामेश्वराय नमः पादुकां पूजयामि,

भगमालिने नमः पादुकां पूजयामि,

नित्यक्लिन्नाय नमः पादुकां पूजयामि,

भेरुण्डाय नमः पादुकां पूजयामि,

वह्निवासिने नमः पादुकां पूजयामि,

महावज्रेश्वराय नमः पादुकां पूजयामि,

शिवदूताय नमः पादुकां पूजयामि,

त्वरिताय नमः पादुकां पूजयामि,

कुलसुन्दराय नमः पादुकां पूजयामि,

नित्याय नमः पादुकां पूजयामि,

नीलपताकाय नमः पादुकां पूजयामि,

विजयाय नमः पादुकां पूजयामि,

सर्वमङ्गलाय नमः पादुकां पूजयामि,

ज्वालामालिने नमः पादुकां पूजयामि,

चित्राय नमः पादुकां पूजयामि,

महानित्याय नमः पादुकां पूजयामि,

परमेश्वरपरमेश्वराय नमः पादुकां पूजयामि,

मित्रेशमयाय नमः पादुकां पूजयामि,

षष्ठीशमयाय नमः पादुकां पूजयामि,

उड्डीशमयाय नमः पादुकां पूजयामि,

चर्यानाथमयाय नमः पादुकां पूजयामि,

लोपामुद्रामयाय नमः पादुकां पूजयामि,

अगस्त्यमयाय नमः पादुकां पूजयामि,

कालतापनमयाय नमः पादुकां पूजयामि,

धर्माचार्यमयाय नमः पादुकां पूजयामि,

मुक्तकेशीश्वरमयाय नमः पादुकां पूजयामि,

दीपकलानाथमयाय नमः पादुकां पूजयामि,

विष्णुदेवमयाय नमः पादुकां पूजयामि,

प्रभाकरदेवमयाय नमः पादुकां पूजयामि,

तेजोदेवमयाय नमः पादुकां पूजयामि,

मनोजदेवमयाय नमः पादुकां पूजयामि,

कल्याणदेवमयाय नमः पादुकां पूजयामि,

रत्नदेवमयाय नमः पादुकां पूजयामि,

वासुदेवमयाय नमः पादुकां पूजयामि,

श्रीरामानन्दमयाय नमः पादुकां पूजयामि,

अणिमासिद्धाय नमः पादुकां पूजयामि,

लघिमासिद्धाय नमः पादुकां पूजयामि,

महिमासिद्धाय नमः पादुकां पूजयामि,

ईशित्वसिद्धाय नमः पादुकां पूजयामि,

वशित्वसिद्धाय नमः पादुकां पूजयामि,

प्राकाम्यसिद्धाय नमः पादुकां पूजयामि,

भुक्तिसिद्धाय नमः पादुकां पूजयामि,

इच्चासिद्धाय नमः पादुकां पूजयामि,

प्राप्तिसिद्धाय नमः पादुकां पूजयामि,

सर्वकामसिद्धाय नमः पादुकां पूजयामि,

ब्राह्माय नमः पादुकां पूजयामि,

माहेश्वराय नमः पादुकां पूजयामि,

कुमाराय नमः पादुकां पूजयामि,

विष्णवे नमः पादुकां पूजयामि,

वराहाय नमः पादुकां पूजयामि,

महेन्द्राय नमः पादुकां पूजयामि,

चामुन्डाय नमः पादुकां पूजयामि,

महालक्ष्म्ये नमः पादुकां पूजयामि,

सर्वसङ्क्षोभिणे नमः पादुकां पूजयामि,

सर्वविद्राविणे नमः पादुकां पूजयामि,

सर्वाकर्षिणे नमः पादुकां पूजयामि,

सर्ववशङ्कराय नमः पादुकां पूजयामि,

सर्वोन्मादिने नमः पादुकां पूजयामि,

सर्वमहाङ्कुशाय नमः पादुकां पूजयामि,

सर्वखेचराय नमः पादुकां पूजयामि,

सर्वबीजाय नमः पादुकां पूजयामि,

सर्वयोनये नमः पादुकां पूजयामि,

सर्वत्रिखण्डाय नमः पादुकां पूजयामि,

त्रैलोक्यमोहनचक्रस्वामिने नमः पादुकां पूजयामि,

प्रकटयोगिने नमः पादुकां पूजयामि,

कामाकर्षिणे नमः पादुकां पूजयामि,

बुद्ध्याकर्षिणे नमः पादुकां पूजयामि,

अहङ्काराकर्षिणे नमः पादुकां पूजयामि,

शब्दाकर्षिणे नमः पादुकां पूजयामि,

स्पर्शाकर्षिणे नमः पादुकां पूजयामि,

रूपाकर्षिणे नमः पादुकां पूजयामि,

रसाकर्षिणे नमः पादुकां पूजयामि,

गन्धाकर्षिणे नमः पादुकां पूजयामि,

चित्ताकर्षिणे नमः पादुकां पूजयामि,

धैर्याकर्षिणे नमः पादुकां पूजयामि,

स्मृत्याकर्षिणे नमः पादुकां पूजयामि,

नामाकर्षिणे नमः पादुकां पूजयामि,

बीजाकर्षिणे नमः पादुकां पूजयामि,

आत्माकर्षिणे नमः पादुकां पूजयामि,

अमृताकर्षिणे नमः पादुकां पूजयामि,

शरीराकर्षिणे नमः पादुकां पूजयामि,

सर्वाशापरिपूरकचक्रस्वामिने नमः पादुकां पूजयामि,

गुप्तयोगिने नमः पादुकां पूजयामि,

अनङ्गकुसुमाय नमः पादुकां पूजयामि,

अनङ्गमेखलाय नमः पादुकां पूजयामि,

अनङ्गमदनाय नमः पादुकां पूजयामि,

अनङ्गमदनातुराय नमः पादुकां पूजयामि,

अनङ्गरेखाय नमः पादुकां पूजयामि,

अनङ्गवेगिने नमः पादुकां पूजयामि,

अनङ्गाङ्कुशाय नमः पादुकां पूजयामि,

अनङ्गमालिने नमः पादुकां पूजयामि,

सर्वसङ्क्षोभणचक्रस्वामिने नमः पादुकां पूजयामि,

गुप्ततरयोगिने नमः पादुकां पूजयामि,

सर्वसङ्क्षोभिणे नमः पादुकां पूजयामि,

सर्वविद्राविणे नमः पादुकां पूजयामि,

सर्वाकर्षिणे नमः पादुकां पूजयामि,

सर्वह्लादिने नमः पादुकां पूजयामि,

सर्वसम्मोहिने नमः पादुकां पूजयामि,

सर्वस्तम्भिने नमः पादुकां पूजयामि,

सर्वजृम्भिणे नमः पादुकां पूजयामि,

सर्ववशङ्कराय नमः पादुकां पूजयामि,

सर्वरञ्जिने नमः पादुकां पूजयामि,

सर्वोन्मादिने नमः पादुकां पूजयामि,

सर्वार्थसाधिने नमः पादुकां पूजयामि,

सर्वसम्पत्तिपूरणे नमः पादुकां पूजयामि,

सर्वमन्त्रमयाय नमः पादुकां पूजयामि,

सर्वद्वन्द्वक्षयङ्कराय नमः पादुकां पूजयामि,

सर्वसौभाग्यदायक चक्रस्वामिने नमः पादुकां पूजयामि,

सम्प्रदाय योगिने नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदाय नमः पादुकां पूजयामि,

सर्वसम्पत्प्रदाय नमः पादुकां पूजयामि,

सर्वप्रियङ्कराय नमः पादुकां पूजयामि,

सर्वमङ्गलकारिणे नमः पादुकां पूजयामि,

सर्वकामप्रदाय नमः पादुकां पूजयामि,

सर्वदुःखविमोचिने नमः पादुकां पूजयामि,

सर्वमृत्युप्रशमनाय नमः पादुकां पूजयामि,

सर्वविघ्ननिवारिणे नमः पादुकां पूजयामि,

सर्वाङ्गसुन्दराय नमः पादुकां पूजयामि,

सर्वसौभाग्यदायिने नमः पादुकां पूजयामि,

सर्वार्थसाधकचक्रस्वामिने नमः पादुकां पूजयामि,

कुलोत्तीर्णयोगिने नमः पादुकां पूजयामि,

सर्वज्ञाय नमः पादुकां पूजयामि,

®

सर्वशक्त्ये नमः पादुकां पूजयामि,

सर्वैश्वर्यप्रदाय नमः पादुकां पूजयामि,

सवज्ञानमयाय नमः पादुकां पूजयामि,

सर्वव्याधिविनाशिने नमः पादुकां पूजयामि,

सर्वाधारस्वरूपाय नमः पादुकां पूजयामि,

सर्वपापहराय नमः पादुकां पूजयामि,

सर्वानन्दमयाय नमः पादुकां पूजयामि,

सर्वरक्षास्वरूपिणे नमः पादुकां पूजयामि,

सर्वेप्सितफलप्रदाय नमः पादुकां पूजयामि,

सर्वरक्षाकरचक्रस्वामिने नमः पादुकां पूजयामि,

निगर्भयोगिने नमः पादुकां पूजयामि,

वशिने नमः पादुकां पूजयामि,

कामेश्वराय नमः पादुकां पूजयामि,

मोदिने नमः पादुकां पूजयामि,

विमलाय नमः पादुकां पूजयामि,

अरुणाय नमः पादुकां पूजयामि,

जयिने नमः पादुकां पूजयामि,

सर्वेश्वराय नमः पादुकां पूजयामि,

कौलिने नमः पादुकां पूजयामि,

सर्वरोगहरचक्रस्वामिने नमः पादुकां पूजयामि,

रहस्ययोगिने नमः पादुकां पूजयामि,

बाणिने नमः पादुकां पूजयामि,

चापिने नमः पादुकां पूजयामि,

पाशिने नमः पादुकां पूजयामि,

अङ्कुशिने नमः पादुकां पूजयामि,

महाकामेश्वराय नमः पादुकां पूजयामि,

महावज्रेश्वराय नमः पादुकां पूजयामि,

महाभगमालिने नमः पादुकां पूजयामि,

महाश्रीसुन्दरय नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदचक्रस्वामिने नमः पादुकां पूजयामि,

अतिरहस्ययोगिने नमः पादुकां पूजयामि,

श्री श्री महाभट्टारिकाय नमः पादुकां पूजयामि,

सर्वानन्दमय चक्रस्वामिने नमः पादुकां पूजयामि,

परापररहस्ययोगिने नमः पादुकां पूजयामि,

त्रिपुराय नमः पादुकां पूजयामि,

त्रिपुरेशाय नमः पादुकां पूजयामि,

त्रिपुरसुन्दराय नमः पादुकां पूजयामि,

त्रिपुरवासिने नमः पादुकां पूजयामि,

त्रिपुराश्रीये नमः पादुकां पूजयामि,

त्रिपुरमालिने नमः पादुकां पूजयामि,

त्रिपुरसिद्धाय नमः पादुकां पूजयामि,

त्रिपुराम्बाय नमः पादुकां पूजयामि,

महात्रिपुरसुन्दराय नमः पादुकां पूजयामि,

महामहेश्वराय नमः पादुकां पूजयामि,

महामहाराजाय नमः पादुकां पूजयामि,

महामहाशकाय नमः पादुकां पूजयामि,

महामहागुप्ताय नमः पादुकां पूजयामि,

महामहाज्ञप्ताय नमः पादुकां पूजयामि,

महामहानन्दाय नमः पादुकां पूजयामि,

महामहास्पन्दाय नमः पादुकां पूजयामि,

महामहाशयाय नमः पादुकां पूजयामि,

महामहा श्रीचक्रनगरसाम्राजाय नमः पादुकां पूजयामि,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 2784##,

--,

शुद्धमाल महामन्त्रं,

शुक्ळाष्टमि 8 कृष्ण अष्टमि,

अस्य श्रीशुद्धशिव स्वाहान्तमाला महामन्त्रस्य

चक्षूरिन्त्रियाधिष्ठायि विवस्व्दादित्य ऋषये नमः, अतिजगती

चन्दसे नमः, तामस ककार भट्टारकपीठस्थित कमलालळिता

मण्डिताङ्काय कालमर्द्दनकामेश्वर महाभट्टारकाय देवतायै

नमः,

ऐं बीजं क्लीं शक्तिः सौः कीलकं,

अणिमाद्यष्टैश्वर्य सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

येष्टाणुत्व महाद्ध्वाद्या स्वेच्चामात्र प्रकल्पिताः,

तव भक्तशरीराणां ते स्युर्नैर्गिका गुणाः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दराय स्वाहा,

हृदयदेवाय स्वाहा,

शिरोदेवाय स्वाहा,

शिखादेवाय स्वाहा,

कवचदेवाय स्वाहा,

नेत्रदेवाय स्वाहा,

अस्त्रदेवाय स्वाहा,

कामेश्वराय स्वाहा,

भगमालिने स्वाहा,

नित्यक्लिन्नाय स्वाहा,

भेरुण्डाय स्वाहा,

वह्निवासिने स्वाहा,

महावज्रेश्वराय स्वाहा,

शिवदूताय स्वाहा,

त्वरिताय स्वाहा,

कुलसुन्दराय स्वाहा,

नित्याय स्वाहा,

नीलपताकाय स्वाहा,

विजयाय स्वाहा,

सर्वमङ्गलाय स्वाहा,

ज्वालामालिने स्वाहा,

चित्राय स्वाहा,

महानित्याय स्वाहा,

परमेश्वरपरमेश्वराय स्वाहा,

मित्रेशमयाय स्वाहा,

षष्ठीशमयाय स्वाहा,

उड्डीशमयाय स्वाहा,

चर्यानाथमयाय स्वाहा,

लोपामुद्रामयाय स्वाहा,

अगस्त्यमयाय स्वाहा,

कालतापनमयाय स्वाहा,

धर्माचार्यमयाय स्वाहा,

मुक्तकेशीश्वरमयाय स्वाहा,

दीपकलानाथमयाय स्वाहा,

विष्णुदेवमयाय स्वाहा,

प्रभाकरदेवमयाय स्वाहा,

तेजोदेवमयाय स्वाहा,

मनोजदेवमयाय स्वाहा,

कल्याणदेवमयाय स्वाहा,

रत्नदेवमयाय स्वाहा,

वासुदेवमयाय स्वाहा,

श्रीरामानन्दमयाय स्वाहा,

अणिमासिद्धाय स्वाहा,

लघिमासिद्धाय स्वाहा,

महिमासिद्धाय स्वाहा,

ईशित्वसिद्धाय स्वाहा,

वशित्वसिद्धाय स्वाहा,

प्राकाम्यसिद्धाय स्वाहा,

भुक्ति सिद्धाय स्वाहा,

इच्चासिद्धाय स्वाहा,

प्राप्तिसिद्धाय स्वाहा,

सर्वकामसिद्धाय स्वाहा,

ब्रह्माय स्वाहा,

महेश्वराय स्वाहा,

कुमाराय स्वाहा,

विष्णवे स्वाहा,

वराहाय स्वाहा,

महेन्द्राय स्वाहा,

चामुन्डाय स्वाहा,

महालक्ष्म्ये स्वाहा,

सर्वसङ्क्षोभिणे स्वाहा,

सर्वविद्राविणे स्वाहा,

सर्वाकर्षिणे स्वाहा,

सर्ववशङ्कराय स्वाहा,

सर्वोन्मादिने स्वाहा,

सर्वमहाङ्कुशाय स्वाहा,

सर्वखेचराय स्वाहा,

सर्वबीजाय स्वाहा,

सर्वयोनये स्वाहा,

सर्वत्रिखण्डाय स्वाहा,

त्रैलोक्यमोहनचक्रस्वामिने स्वाहा,

प्रकटयोगिने स्वाहा,

कामाकर्षिणे स्वाहा,

बुद्ध्याकर्षिणे स्वाहा,

अहङ्काराकर्षिणे स्वाहा,

शब्दाकर्षिणे स्वाहा,

स्पर्शाकर्षिणे स्वाहा,

रूपाकर्षिणे स्वाहा,

रसाकर्षिणे स्वाहा,

गन्धाकर्षिणे स्वाहा,

चित्ताकर्षिणे स्वाहा,

धैर्याकर्षिणे स्वाहा,

स्मृत्याकर्षिणे स्वाहा,

नामाकर्षिणे स्वाहा,

बीजाकर्षिणे स्वाहा,

आत्माकर्षिणे स्वाहा,

अमृताकर्षिणे स्वाहा,

शरीराकर्षिणे स्वाहा,

सर्वाशापरिपूरकचक्रस्वामिने स्वाहा,

गुप्तयोगिने स्वाहा,

अनङ्गकुसुमाय स्वाहा,

अनङ्गमेखलाय स्वाहा,

अनङ्गमदनाय स्वाहा,

अनङ्गमदनातुराय स्वाहा,

अनङ्गरेखाय स्वाहा,

अनङ्गवेगिने स्वाहा,

अनङ्गाङ्कुशाय स्वाहा,

अनङ्गमालिने स्वाहा,

सर्वसङ्क्षोभणचक्रस्वामिने स्वाहा,

गुप्ततरयोगिने स्वाहा,

सर्वसङ्क्षोभिणे स्वाहा,

सर्वविद्राविणे स्वाहा,

सर्वाकर्षिणे स्वाहा,

सर्वह्लादिने स्वाहा,

सर्वसम्मोहिने स्वाहा,

सर्वस्तम्भिने स्वाहा,

सर्वजृम्भिणे स्वाहा,

सर्ववशङ्कराय स्वाहा,

सर्वरञ्जिने स्वाहा,

सर्वोन्मादिने स्वाहा,

सर्वार्थसाधिने स्वाहा,

सर्वसम्पत्तिपूरणाय स्वाहा,

सर्वमन्त्रमयाय स्वाहा,

सर्वद्वन्द्वक्षयङ्कराय स्वाहा,

सर्वसौभाग्यदायकचक्रस्वामिने स्वाहा,

सम्प्रदाय योगिने स्वाहा,

सर्वसिद्धिप्रदाय स्वाहा,

सर्वसम्पत्प्रदाय स्वाहा,

सर्वप्रियङ्कराय स्वाहा,

सर्वमङ्गलकारिणे स्वाहा,

सर्वकामप्रदाय स्वाहा,

सर्वदुःखविमोचिने स्वाहा,

सर्वमृत्युप्रशमनाय स्वाहा,

सर्वविघ्ननिवारिणे स्वाहा,

सर्वाङ्गसुन्दराय स्वाहा,

सर्वसौभाग्यदायिने स्वाहा,

सर्वार्थसाधक चक्रस्वामिने स्वाहा,

कुलोत्तीर्णयोगिने स्वाहा,

सर्वज्ञाय स्वाहा,

सर्वशक्ताय स्वाहा,

सर्वैश्वर्यप्रदाय स्वाहा,

सवज्ञानमयाय स्वाहा,

सर्वव्याधिविनाशिने स्वाहा,

सर्वाधारस्वरूपाय स्वाहा,

सर्वपापहराय स्वाहा,

सर्वानन्दमयाय स्वाहा,

सर्वरक्षास्वरूपिणे स्वाहा,

सर्वेप्सितफलप्रदाय स्वाहा,

सर्वरक्षाकरचक्रस्वामिने स्वाहा,

निगर्भयोगिने स्वाहा,

वशिने स्वाहा,

कामेश्वराय स्वाहा,

मोदिने स्वाहा,

विमलाय स्वाहा,

अरुणाय स्वाहा,

जयिने स्वाहा,

सर्वेश्वराय स्वाहा,

कौलिने स्वाहा,

सर्वरोगहरचक्रस्वामिने स्वाहा,

रहस्ययोगिने स्वाहा,

बाणिने स्वाहा,

चापिने स्वाहा,

पाशिने स्वाहा,

अङ्कुशिने स्वाहा,

महाकामेश्वराय स्वाहा,

महावज्रेश्वराय स्वाहा,

महाभगमालिने स्वाहा,

महाश्रीसुन्दरय स्वाहा,

सर्वसिद्धिप्रदचक्रस्वामिने स्वाहा,

अतिरहस्ययोगिने स्वाहा,

श्री श्री महाभट्टारकाय स्वाहा,

सर्वानन्दमय चक्रस्वामिने स्वाहा,

परापररहस्ययोगिने स्वाहा,

त्रिपुराय स्वाहा,

त्रिपुरेशाय स्वाहा,

त्रिपुरसुन्दराय स्वाहा,

त्रिपुरवासिने स्वाहा,

त्रिपुराश्रीये स्वाहा,

त्रिपुरमालिने स्वाहा,

त्रिपुरसिद्धाय स्वाहा,

त्रिपुराम्बाय स्वाहा,

महात्रिपुरसुन्दराय स्वाहा,

महामहेश्वराय स्वाहा,

महामहाराजाय स्वाहा,

महामहाशक्ताय स्वाहा,

महामहागुप्ताय स्वाहा,

महामहाज्ञप्ताय स्वाहा,

महामहानन्दाय स्वाहा,

महामहास्पन्दाय स्वाहा,

महामहाशयाय स्वाहा,

महामहा श्रीचक्रनगरसाम्राजाय स्वाहा,

नमस्ते नमस्ते नमस्ते नमस्ते त्रिः स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 1517##,

---

-

शुद्धमाल महामन्त्रं,

शुक्ळ नवमि 9 कृष्ण सप्तमि,

,

 

अस्य श्रीशुद्धशिव तर्प्पणान्तमाला महामन्त्रस्य

त्वकिन्त्रियाधिष्ठायि पूषादित्य ऋषये नमः, शक्वरि चन्दसे

नमः मोक्षद हकार भट्टारकपीठस्थित हरिवल्लभालळिता

मण्डिताङ्काय हानाद कामेश्वर महाभट्टारकाय देवतायै नमः,

ऐं बीजं क्लीं शक्तिः सौः कीलकं,

सर्व वश्य सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

शरीरमन्त्तम् प्राणाम्स्च निवेशय निजप्रत्यवत्,

तव भक्तान् निषेवन्ते वशीभूता नृपादयः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरं तर्पयामि,

हृदयदेवं तर्पयामि,

शिरोदेवं तर्पयामि,

शिखादेवं तर्पयामि,

कवचदेवं तर्पयामि,

नेत्रदेवं तर्पयामि,

अस्त्रदेवं तर्पयामि,

कामेश्वरं तर्पयामि,

भगमालिनं तर्पयामि,

नित्यक्लिन्नं तर्पयामि,

भेरुण्डं तर्पयामि,

वह्निवासिनं तर्पयामि,

महावज्रेश्वरां तर्पयामि,

शिवदूतं तर्पयामि,

त्वरितं तर्पयामि,

कुलसुन्दरं तर्पयामि,

नित्यां तर्पयामि,

नीलपताकं तर्पयामि,

विजयं तर्पयामि,

सर्वमङ्गलं तर्पयामि,

ज्वालामालिनं तर्पयामि,

चित्रं तर्पयामि,

महानित्यं तर्पयामि,

परमेश्वरपरमेश्वरं तर्पयामि,

मित्रेशमयं तर्पयामि,

षष्ठीशमयं तर्पयामि,

उड्डीशमयं तर्पयामि,

चर्यानाथमयं तर्पयामि,

लोपामुद्रामयं तर्पयामि,

अगस्त्यमयं तर्पयामि,

कालतापनमयं तर्पयामि,

धर्माचार्यमयं तर्पयामि,

मुक्तकेशेश्वरमयं तर्पयामि,

दीपकलानाथमयं तर्पयामि,

विष्णुदेवमयं तर्पयामि,

प्रभाकरदेवमयं तर्पयामि,

तेजोदेवमयं तर्पयामि,

मनोजदेवमयं तर्पयामि,

कल्याणदेवमयं तर्पयामि,

रत्नदेवमयं तर्पयामि,

वासुदेवमयं तर्पयामि,

श्रीरामानन्दमयं तर्पयामि,

अणिमासिद्धिं तर्पयामि,

लघिमासिद्धं तर्पयामि,

महिमासिद्धं तर्पयामि,

ईशित्वसिद्धं तर्पयामि,

वशित्वसिद्धं तर्पयामि,

प्राकाम्यसिद्धं तर्पयामि,

भुक्तिसिद्धं तर्पयामि,

इच्चासिद्धं तर्पयामि,

प्राप्तिसिद्धं तर्पयामि,

सर्वकामसिद्धं तर्पयामि,

ब्राह्मं तर्पयामि,

माहेश्वरं तर्पयामि,

कुमारं तर्पयामि,

विष्णुं तर्पयामि,

वराहं तर्पयामि,

महेन्द्रं तर्पयामि,

चामुन्डां तर्पयामि,

महालक्ष्मं तर्पयामि,

सर्वसङ्क्षोभिणं तर्पयामि,

सर्वविद्राविणं तर्पयामि,

सर्वाकर्षणं तर्पयामि,

सर्ववशङ्करं तर्पयामि,

सर्वोन्मादनं तर्पयामि,

सर्वमहाङ्कुशां तर्पयामि,

सर्वखेचरं तर्पयामि,

सर्वबीजं तर्पयामि,

सर्वयोनं तर्पयामि,

सर्वत्रिखण्डं तर्पयामि,

त्रैलोक्यमोहनचक्रस्वामिनं तर्पयामि,

प्रकटयोगिनं तर्पयामि,

कामाकर्षणं तर्पयामि,

बुद्ध्याकर्षणं तर्पयामि,

अहङ्काराकर्षणं तर्पयामि,

शब्दाकर्षणं तर्पयामि,

स्पर्शाकर्षणं तर्पयामि,

रूपाकर्षणं तर्पयामि,

रसाकर्षणं तर्पयामि,

गन्धाकर्षणं तर्पयामि,

चित्ताकर्षणं तर्पयामि,

धैर्याकर्षणं तर्पयामि,

स्मृत्याकर्षणं तर्पयामि,

नामाकर्षणं तर्पयामि,

बीजाकर्षणं तर्पयामि,

आत्माकर्षणं तर्पयामि,

अमृताकर्षणं तर्पयामि,

शरीराकर्षणं तर्पयामि,

सर्वाशापरिपूरक चक्रस्वामिनं,

गुप्तयोगिनं तर्पयामि,

अनङ्गकुसुमं तर्पयामि,

अनङ्गमेखलं तर्पयामि,

अनङ्गमदनं तर्पयामि,

अनङ्गमदनातुरं तर्पयामि,

अनङ्गरेखं तर्पयामि,

अनङ्गवेगिनं तर्पयामि,

अनङ्गाङ्कुशं तर्पयामि,

अनङ्गमालिनं तर्पयामि,

सर्वसङ्क्षोभणचक्रस्वामिनं तर्पयामि,

गुप्ततरयोगिनं तर्पयामि,

सर्वसङ्क्षोभिणं तर्पयामि,

सर्वविद्राविणं तर्पयामि,

सर्वाकर्षणं तर्पयामि,

सर्वह्लादिनं तर्पयामि,

सर्वसम्मोहिनं तर्पयामि,

सर्वस्तम्भिनं तर्पयामि,

सर्वजृम्भिनं तर्पयामि,

सर्ववशङ्करं तर्पयामि,

सर्वरञ्जनं तर्पयामि,

सर्वोन्मादिनं तर्पयामि,

सर्वार्थसाधनं तर्पयामि,

सर्वसम्पत्तिपूरणं तर्पयामि,

सर्वमन्त्रमयं तर्पयामि,

सर्वद्वन्द्वक्षयङ्करं तर्पयामि,

सर्वसौभाग्यदायक चक्रस्वामिनं तर्पयामि,

सम्प्रदाय योगिनं तर्पयामि,

सर्वसिद्धिप्रदं तर्पयामि,

सर्वसम्पत्प्रदं तर्पयामि,

सर्वप्रियङ्करं तर्पयामि,

सर्वमङ्गलकारणं तर्पयामि,

सर्वकामप्रदं तर्पयामि,

सर्वदुःखविमोचनं तर्पयामि,

सर्वमृत्युप्रशमनं तर्पयामि,

सर्वविघ्ननिवारणं तर्पयामि,

सर्वाङ्गसुन्दरं तर्पयामि,

सर्वसौभाग्यदायकं तर्पयामि,

सर्वार्थसाधकचक्रस्वामिनं तर्पयामि,

कुलोत्तीर्णयोगिनं तर्पयामि,

सर्वज्ञां तर्पयामि,

सर्वशक्तं तर्पयामि,

सर्वैश्वर्यप्रदं तर्पयामि,

सवज्ञानमयं तर्पयामि,

सर्वव्याधिविनाशनं तर्पयामि,

सर्वाधार स्वरूपं तर्पयामि,

सर्वपापहरं तर्पयामि,

सर्वानन्दमयं तर्पयामि,

सर्वरक्षास्वरूपिणं तर्पयामि,

सर्वेप्सितफलप्रदं तर्पयामि,

सर्वरक्षाकरचक्रस्वामिनं तर्पयामि,

निगर्भयोगिनं तर्पयामि,

वशिनं तर्पयामि,

कामेश्वरं तर्पयामि,

मोदिनं तर्पयामि,

विमलं तर्पयामि,

अरुणं तर्पयामि,

जयिनं तर्पयामि,

सर्वेश्वरं तर्पयामि,

कौलिनं तर्पयामि,

सर्वरोगहरचक्रस्वामिनं तर्पयामि,

रहस्ययोगिनं तर्पयामि,

बाणिनं तर्पयामि,

चापिनं तर्पयामि,

पाशिनं तर्पयामि,

अङ्कुशिनं तर्पयामि,

महाकामेश्वरं तर्पयामि,

महावज्रेश्वरं तर्पयामि,

महाभगमालिनं तर्पयामि,

महाश्रीसुन्दरं तर्पयामि,

सर्वसिद्धिप्रदचक्रस्वामिनं तर्पयामि,

अतिरहस्ययोगिनं तर्पयामि,

श्री श्री महाभट्टारिकां तर्पयामि,

सर्वानन्दमयचक्रस्वामिनं तर्पयामि,

परापररहस्ययोगिनं तर्पयामि,

त्रिपुरं तर्पयामि,

त्रिपुरेशं तर्पयामि,

त्रिपुरसुन्दरं तर्पयामि,

त्रिपुरवासिनं तर्पयामि,

त्रिपुराश्रियं तर्पयामि,

त्रिपुरमालिनं तर्पयामि,

त्रिपुरसिद्धं तर्पयामि,

त्रिपुराम्बं तर्पयामि,

महात्रिपुरसुन्दरं तर्पयामि,

महामहेश्वरं तर्पयामि,

महामहाराजं तर्पयामि,

महामहाशक्तं तर्पयामि,

महामहागुप्तं तर्पयामि,

महामहाज्ञप्तं तर्पयामि,

महामहानन्दं तर्पयामि,

महामहास्कन्धं तर्पयामि,

महामहाशयं तर्पयामि,

महामहा श्रीचक्रनगर साम्राजं तर्पयामि नमस्ते नमस्ते नमस्ते

स्वाहा श्रं ह्रम् ऐं,

##number of letters in this mala 1754##,

----------------------------,

शुद्धमाल महामन्त्रं,

शुक्ळ दशमि 10 कृष्णषष्ठि,

अस्य श्रीशुद्धशिव जयान्तमाला महामन्त्रस्य

श्रोत्रेन्त्रियाधिष्ठायि सवित्रादित्य ऋषये नमः, अतिशक्वरी

चन्दसे नमः, तामस लकार भट्टारकपीठस्थित लक्ष्मीलळिता

मण्डिताङ्काय ललज्जिह्वा कामेश्वर महाभट्टारकाय देवतायै नमः,

ऐं बीजं क्लीं शक्तिः सौः कीलकं,

सर्वाकर्षण सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

लोहप्राकारसम्गुप्ता निकतैयन्त्रिता अपि,

त्वत्भक्तैः कृष्यमाणास्च समयान्तयेव योषितः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरा जय जय,

हृदयदेवा जय जय,

शिरोदेवा जय जय,

शिखादेवा जय जय,

कवचदेवा जय जय,

नेत्रदेवा जय जय,

अस्त्रदेवा जय जय,

कामेश्वरा जय जय,

भगमालिना जय जय,

नित्यक्लिन्ना जय जय,

भेरुण्डा जय जय,

वह्निवासिना जय जय,

महावज्रेश्वरा जय जय,

शिवदूता जय जय,

त्वरिता जय जय,

कुलसुन्दरा जय जय,

नित्या जय जय,

नीलपताका जय जय,

विजया जय जय,

सर्वमङ्गला जय जय,

ज्वालामालिना जय जय,

चित्रा जय जय,

महानित्या जय जय,

परमेश्वरपरमेस्वरा जय जय,

मित्रेशमया जय जय,

षष्ठीशमया जय जय,

उड्डीशमया जय जय,

चर्यानाथमया जय जय,

लोपामुद्रामया जय जया,

अगस्त्यमया जय जय,

कालतापनमया जय जय,

धर्माचार्यमया जय जय,

मुक्तकेशीश्वरमया जय जय,

दीपकलानाथमया जय जय,

विष्णुदेवमया जय जय,

प्रभाकरदेवमया जय जय,

तेजोदेवमया जय जय,

मनोजदेवमया जय जय,

कल्याणदेवमया जय जय,

रत्नदेवमया जय जय,

वासुदेवमया जय जय,

श्रीरामानन्दमया जय जया,

अणिमासिद्धा जय जय,

लघिमासिद्धा जय जय,

महिमासिद्धा जय जये,

ईशित्वसिद्धा जय जय,

वशित्वसिद्धा जय जय,

प्राकाम्यसिद्धा जय जय,

bhukti siddha jaya jaye,

इच्चासिद्धा जय जय,

प्राप्तिसिद्धा जय जय,

sarvakAmasiddhA jaya jaya,

brAhmA jaya jaya,

माहेश्वर जय जय,

कुमार जय जय,

vaiShNu jaya jaya,

varAha jaya jaya,

mshendra jaya jaya,

cAmunDa jaya jaya,

महालक्ष्मि जय जय,

सर्वसङ्क्षोभिणे जय जय,

सर्वविद्राविणे जय जय,

सर्वाकर्षैणे जय जय,

सर्ववशङ्करा जय जय,

सर्वोन्मादिने जय जय,

सर्वमहाङ्कुशा जय जय,

सर्वखेचरा जय जय,

सर्वबीज जया जय,

सर्वयोने जय जय,

सर्वत्रिखण्डा जय जय,

त्रैलोक्यमोहनचक्रस्वामिने जय जय,

प्रकटयोगिने जय जय,

कामाकर्षणे जय जय,

बुद्ध्याकर्षणे जय जया,

अहङ्काराकर्षणे जय जय,

शब्दाकर्षिण जय जय,

स्पर्शाकर्षणे जय जय,

रूपाकर्षिण जय जय,

रसाकर्षणे जय जय,

गन्धाकर्षणे जय जय,

चित्ताकर्षणे जय जय,

धैर्याकर्षणे जय जय,

स्मृत्याकर्षणे जय जय,

नामाकर्षणे जय जय,

बीजाकर्षणे जय जय,

आत्माकर्षणे जय जय,

अमृताकर्षणे जय जय,

शरीराकर्षणे जय जय,

सर्वाशापरिपूरकचक्रस्वामिने जय जय,

गुप्तयोगिने जय जय,

अनङ्गकुसुमा जय जया,

अनङ्गमेखला जय जया,

अनङ्गमदना जय जया,

अनङ्गमदनातुरा जय जया,

अनङ्गरेखा जय जया,

अनङ्गवेगिने जय जया,

अनङ्गाङ्कुशा जय जया,

अनङ्गमालिने जय जय,

सर्वसङ्क्षोभणचक्रस्वामिने जय जय,

गुप्ततरयोगिने जय जय,

सर्वसङ्क्षोभिने जय जय,

सर्वविद्राविणे जय जय,

सर्वाकर्षिणे जय जय,

sarvahlAdine jaya jaya,

sarvasammohine jaya jaya,

sarvastambhine jaya jaya,

सर्वजृम्भिने जय जय,

सर्ववशङ्करा जय जय,

सर्वरञ्जने जय जय,

सर्वोन्मादिने जय जय,

सर्वार्थसाधिने जय जय,

सर्वसम्पत्तिपूरणे जय जय,

सर्वमन्त्रमया जय जय,

सर्वद्वन्द्वक्षयङ्करा जय जय,

सर्वसौभाग्यदायकचक्रस्वामिने जय जय,

sampradAya yogine jaya jaya,

सर्वसिद्धिप्रदा जय जय,

सर्वसम्पत्प्रदा जय जय,

सर्वप्रियङ्करा जय जय,

सर्वमङ्गलकारिने जय जय,

सर्वकामप्रदा जय जय,

सर्वदुःखविमोचिने जय जय,

सर्वमृत्युप्रशमने जय जय,

सर्वविघ्ननिवारिने जय जय,

सर्वाङ्गसुन्दरा जय जय,

सर्वसौभाग्यदायिने जय जय,

सर्वार्थसाधकचक्रस्वामिने जय जय,

कुलोत्तीर्णयोगिने जय जय,

सर्वज्ञा जय जय,

सर्वशक्ता जय जय,

सर्वैश्वर्यप्रदा जय जय,

सवज्ञानमया जय जय,

सर्वव्याधिविनाशिने जय जय,

सर्वाधार स्वरूपा जय जय,

सर्वपापहरा जय जय,

सर्वानन्दमया जय जय,

सर्वरक्षास्वरूपिणे जय जय,

सर्वेप्सितफलप्रदा जय जय,

सर्वरक्षाकर चक्रस्वामिने जय जय,

nigarbhayogine jaya jaya,

vashine jaya jaya,

kAmeshvarA jaya jaya,

modine jaya jaya,

विमला जय जया,

aruNA jaya jaya,

jayine jaya jaya,

sarveshvarA jaya jaya,

kauline jaya jaya,

sarvarogaharacakrasvAmine jaya jaya,

rahasyayogine jaya jaya,

bANine jaya jaya,

cApine jaya jaya,

पाशिन् जय जया,

अङ्कुशिने जय जय,

महाकामेश्वरा जय जय,

महावज्रेश्वरा जय जय,

महाभगमालिने जय जय,

महाश्रीसुन्दर जय जय,

सर्वसिद्धिप्रदचक्रस्वामिने जय जय,

अतिरहस्ययोगिने जय जय,

श्री श्री महाभट्टारिक जय जय,

सर्वानन्दमय चक्रस्वामिने जय जय,

parApararahasyayogine jaya jaya,

tripurA jaya jaya,

tripureshA jaya jaya,

tripurasundarA jaya jaya,

tripuravAsine jaya jaya,

त्रिपुराश्रीर्- जय जय,

त्रिपुरमालिने जय जय,

त्रिपुरसिद्धा जय जय,

त्रिपुराम्ब जय जय,

महात्रिपुरसुन्दरा जय जय,

महामहेश्वरा जय जय,

महामहाराजा जय जय,

महामहाशक्ते जय जय,

महामहागुप्ता जय जय,

महामहाज्ञप्ते जय जय,

महामहानन्दा जय जय,

महामहास्पन्धा जय जय,

महामहाशया जय जय,

महामहा श्रीचक्रनगरसाम्राज जय जय,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 1703##,

---

--,

शुद्धमाल महामन्त्रं,

शुक्ळ एकादशि 11 कृष्ण पञ्चमि,

अस्य श्रीशुद्धशक्तिशिवमिथुन सम्बुद्ध्यन्त माला महामन्त्रस्य

अहङ्कारध्वाधिष्ठायि त्वष्ट्रादित्य ऋषये नमः, अष्टि चन्दसे

नमः, तामस ह्रीङ्कार भट्टारकपीठस्थित हिरण्यालळिता

महाभट्टारिका हृदयेश्वर कामेश्वर महाभट्टारक मिथुनाय

देवतायै नमः,

ऐं बीजं क्लीं शक्तिः सौः कीलकं,

सर्वाकर्षण सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

अम्बिके तवभक्तानामवलोकनमात्रतः,

कृत्याकृत्य विमुठाः स्युर्नरानार्यो नृपादयः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरि,

नमस्त्रिपुरसुन्दर,

हृदयदेवि,

हृदयदेव,

shirodevi,

shirodeva,

शिखादेवि,

शिखादेव,

kavacadevi,

kavacadeva,

netradevi,

netradeva,

astradeva,

astradeva,

कामेश्वरि,

कामेश्वर,

भगमालिनि,

भगमालिन्,

nityaklinne,

nityaklinna,

भेरुण्डे,

भेरुण्ड,

वह्निवासिनि,

वह्निवासिन्,

महावज्रेश्वरि,

महावज्रेश्वर,

शिवदूति,

शिवदूत,

tvarite,

tvarita,

kulasundari,

kulasundara,

nitye,

nitya,

नीलपताके,

नीलपताक,

vijaye,

vijaya,

सर्वमङ्गले,

सर्वमङ्गल,

ज्वालामालिनि,

ज्वालामालिन्,

citre,

citra,

महानित्ये,

महानित्य,

parameshvaraparameshvari,

parameshvaraparameshvara,

mitreshamayi,

mitreshamaya,

षष्ठीशमयि,

षष्ठीशमय,

उड्डीशमय,

उड्डीशमय,

चर्यानाथमयि,

चर्यानाथमय,

लोपामुद्रामयि,

लोपामुद्रामय,

agastyamayi,

agastyamaya,

कालतापनमयि,

कालतापनमय,

धर्माचार्यमयि,

धर्माचार्यमय,

मुक्तकेशीश्वरमयि,

मुक्तकेशीश्वरमय,

दीपकलानाथमयि,

दीपकलानाथमय,

विष्णुदेवमयि,

विष्णुदेवमय,

प्रभाकरदेवमयि,

प्रभाकरदेवमय,

tejodevamayi,

tejodevamaya,

manojadevamayi,

manojadevamaya,

कल्याणदेवमयि,

कल्याणदेवमय,

ratnadevamayi,

ratnadevamaya,

वासुदेवमयि,

वासुदेवमय,

श्रीरामानन्दमयि,

श्रीरामानन्दमय,

अणिमासिद्धे,

अणिमासिद्ध,

लघिमासिद्धे,

लघिमासिद्ध,

महिमासिद्धे,

महिमासिद्ध,

Ishitvasiddhe,

Ishitvasiddha,

vashitvasiddhe,

vashitvasiddha,

प्राकाम्यसिद्धे,

प्राकाम्यसिद्ध,

bhuktisiddhe,

bhukti siddha,

इच्चासिद्ध,

इच्चासिद्ध,

प्राप्तिसिद्धे,

प्राप्तिसिद्ध,

सर्वकामसिद्धे,

सर्वकामसिद्ध,

ब्राह्मि,

ब्रह्म,

माहेश्वरि,

महेश्वर,

कौमारि,

कुमार,

वैष्णवि,

विष्णवे,

वाराहि,

वराह,

माहेन्द्रि,

mahendra,

cAmunDe,

cAmunDa,

महालक्ष्मि,

महालक्ष्मि,

सर्वसङ्क्षोभिणि,

सर्वसङ्क्षोभिणे,

सर्वविद्राविणि,

सर्वविद्राविणे,

सर्वाकर्षिणि,

सर्वाकर्षिण,

सर्ववशङ्करि,

सर्ववशङ्कर,

सर्वोन्मादिनि,

सर्वोन्मादिने,

सर्वमहाङ्कुशे,

सर्वमहाङ्कुश,

sarvakhecari,

sarvakhecara,

सर्वबीजे,

सर्वबीज,

sarvayone,

sarvayone,

सर्वत्रिखण्डे,

सर्वत्रिखण्ड,

त्रैलोक्यमोहन चक्रस्वामिनि,

त्रैलोक्यमोहन चक्रस्वामिने,

प्रकटयोगिनि,

प्रकटयोगिने,

कामाकर्षिणि,

कामाकर्षिण्,

बुद्ध्याकर्षिण,

बुद्ध्याकर्षिणि,

अहङ्काराकर्षिणि,

अहङ्काराकर्षण,

शब्दाकर्षिणि,

शब्दाकर्षण,

स्पर्शाकर्षिणि,

स्पर्शाकर्षण,

रूपाकर्षिणि,

रूपाकर्षण,

रसाकर्षिणि,

रसाकर्षण,

गन्धाकर्षिणि,

गन्धाकर्षण,

चित्ताकर्षिणि,

चित्ताकर्षण,

धैर्याकर्षिणि,

धैर्याकर्षण,

स्मृत्याकर्षिणि,

स्मृत्याकर्षण,

नामाकर्षिणि,

नामाकर्षण,

बीजाकर्षिणि,

बीजाकर्षणा,

आत्माकर्षिणि,

आत्माकर्षिण,

अमृताकर्षिणि,

अमृताकर्षिण,

शरीराकर्षिणि,

शरीराकर्षण,

सर्वाशापरिपूरक चक्रस्वामिनि,

सर्वाशापरिपूरक चक्रस्वामिन्,

guptayogini,

guptayogine,

अनङ्गकुसुमे,

अनङ्गकुसुमा,

अनङ्गमेखले,

अनङ्गमेखला,

अनङ्गमदने,

अनङ्गमदना,

अनङ्गमदनातुरे,

अनङ्गमदनातुरा,

अनङ्गरेखे,

अनङ्गरेखा,

अनङ्गवेगिनि,

अनङ्गवेगिने,

अनङ्गाङ्कुशे,

अनङ्गाङ्कुशा,

अनङ्गमालिनि,

अनङ्गमालिने,

सर्वसङ्क्षोभणचक्रस्वामिनि,

सर्वसङ्क्षोभणचक्रस्वामिने,

guptatarayogini,

guptatarayogin,

सर्वसङ्क्षोभिणि,

सर्वसङ्क्षोभण,

सर्वविद्राविणि,

सर्वविद्राविणे,

सर्वाकर्षिणि,

सर्वाकर्षन,

सर्वह्लादिनि,

सर्वह्लादिने,

sarvasammohini,

sarvasammohine,

sarvastambhini,

sarvastambhine,

सर्वजृम्भिणि,

सर्वजृम्भिणे,

सर्ववशङ्करि,

सर्ववशङ्कर,

सर्वरञ्जिनी,

सर्वरञ्जन,

सर्वोन्मादिनि,

सर्वोन्मादिने,

सर्वार्थसाधिनि,

सर्वार्थसाधिने,

सर्वसम्पत्तिपूरिणि,

सर्वसम्पत्तिपूरण,

sarvamantramayi,

sarvamantramaya,

सर्वद्वन्द्वक्षयङ्करि,

सर्वद्वन्द्वक्षयङ्कर,

सर्वसौभाग्यदायकचक्रस्वामिनि,

सर्वसौभाग्यदायकचक्रस्वामिने,

सम्प्रदाययोगिनि,

सम्प्रदाय योगिने,

sarvasiddhiprade,

sarvasiddhiprada,

sarvasampatprade,

sarvasampatprada,

सर्वप्रियङ्करि,

सर्वप्रियङ्कर,

सर्वमङ्गलकारिणि,

सर्वमङ्गलकारिणे,

सर्वकामप्रदे,

सर्वकामप्रद,

सर्वदुःखविमोची,

सर्वदुःखविमोचिने,

सर्वमृत्युप्रशमनि,

सर्वमृत्युप्रशमन,

सर्वविघ्ननिवारिणि,

सर्वविघ्ननिवारिणे,

सर्वाङ्गसुन्दरि,

सर्वाङ्गसुन्दर,

सर्वसौभाग्यदायिनि,

सर्वसौभाग्यदायिने,

सर्वार्थसाधक चक्रस्वामिनि,

सर्वार्थसाधक चक्रस्वामिने,

कुलोत्तीर्णयोगिनि,

कुलोत्तीर्णयोगिने,

सर्वज्ञे,

सर्वज्ञ,

sarvashakte,

sarvashakta,

sarvaishvaryaprade,

sarvaishvaryaprada,

सवज्ञानमयि,

स्र्वज्ञानमय,

सर्वव्याधिविनाशिनि,

सर्वव्याधिविनाशिने,

सर्वाधारस्वरूपे,

सर्वाधारस्वरूप,

सर्वपापहरे,

सर्वपापहर,

सर्वानन्दमयि,

सर्वानन्दमय,

सर्वरक्षास्वरूपिणि,

सर्वरक्षास्वरूपिने,

sarvepsitaphalaprade,

sarvepsitaphalaprada,

सर्वरक्षाकरचक्रस्वामिनि,

सर्वरक्षाकर चक्रस्वामिने,

nigarbhayogini,

nigarbhayogine,

vashini,

vashine,

कामेश्वरि,

कामेश्वर,

modini,

modin,

vimale,

vimala,

अरुणे,

अरुण,

jayini,

jayine,

sarveshvari,

sarveshvara,

kaulini,

kauline,

सर्वरोगहरचक्रस्वामिनि,

सर्वरोगहरचक्रस्वामिने,

rahasyayogini,

rahasyayogine,

बाणिनि,

बाणिने,

चापिनि,

चापिने,

पाशिनि,

पाशिन्-,

अङ्कुशिनि,

अङ्कुशिने,

महाकामेश्वरि,

महाकामेश्वर,

महावज्रेश्वरि,

महावज्रेश्वर,

महाभगमालिनि,

महाभगमालिने,

महाश्रीसुन्दरि,

महाश्रीसुन्दर,

सर्वसिद्धिप्रदचक्रस्वामिनि,

सर्वसिद्धिप्रदचक्रस्वामिने,

atirahasyayogini,

yatirahasyayogine,

श्री श्री महाभट्टारिके,

श्री श्री महाभट्टारक,

सर्वानन्दमय चक्रस्वामिनि,

सर्वानन्दमयचक्रस्वामिने,

परापररहस्ययोगिनि,

परापररहस्ययोगिने,

tripure,

tripura,

tripureshi,

tripuresha,

tripurasundari,

tripurasundara,

त्रिपुरवासिनि,

त्रिपुरवासिने,

त्रिपुराश्री,

त्रिपुरश्री,

त्रिपुरमालिनि,

त्रिपुरमालिने,

tripurasiddhe,

tripurasiddha,

त्रिपुराम्ब,

त्रिपुराम्ब,

महात्रिपुरसुन्दरि,

महात्रिपुरसुन्दर,

महामहेश्वरि,

महामहेश्वर,

महामहाराज्ञि,

महामहाराज,

महामहाशक्ते,

महामहाशक्त,

महामहागुप्ते,

महामहागुप्त,

महामहाज्ञप्ते,

महामहाज्ञप्त,

महामहानन्दे,

महामहानन्द,

महामहास्पन्दे,

महामहास्पन्द,

महामहाशये,

महामहाशय,

महामहा श्रीचक्रनगरसाम्राज्ञि,

महामहा श्रीचक्रनगरसाम्राज,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 1997##,

--------------------------------,

शुद्धमाल महामन्त्रं,

शुक्ळ द्वादशि 12 कृष्णचतुर्त्थि,

अस्य श्रीशुद्धशक्तिशिवमिथुन नमोन्तमाला महामन्त्रस्य

बुद्धित्त्वाधिष्ठायि विष्णवादित्य ऋषये नमः, अत्यष्टि

चन्दसे नमः, मोक्षद सकार भट्टारकपीठस्थित सकल जननि

लळिता महाभट्टारिका सकलेश्वर कामेश्वर महाभट्टारक

मिथुनाय देवतायै नमः.,

ऐं बीजं, क्लीं शक्तिः, सौः कीलकं,,

सर्व स्तम्भन सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

 

देवि त्वत्भक्तमालोक्य शरीरेन्द्रिय चेतसाम्,

स्तम्भनात्वैरिणः स्तब्धा स्वस्वकार्यपराङ्क्मुखाः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दर्यै नमः पादुकां पूजयामि,

नमस्त्रिपुरसुन्दराय नमः पादुकां पूजयामि,

हृदयदेव्यै नमः पादुकां पूजयामि,

हृदयदेवाय नमः पादुकां पूजयामि,

शिरोदेव्यै नमः पादुकां पूजयामि,

शिरोदेवाय नमः पादुकां पूजयामि,

शिखादेव्यै नमः पादुकां पूजयामि,

शिखादेवाय नमः पादुकां पूजयामि,

कवचदेव्यै नमः पादुकां पूजयामि,

कवचदेवाय नमः पादुकां पूजयामि,

नेत्रदेव्यै नमः पादुकां पूजयामि,

नेत्रदेवाय नमः पादुकां पूजयामि,

अस्त्रदेव्यै नमः पादुकां पूजयामि,

अस्त्रदेवाय नमः पादुकां पूजयामि,

कामेश्वर्यै नमः पादुकां पूजयामि,

कामेश्वराय नमः पादुकां पूजयामि,

भगमालिन्यै नमः पादुकां पूजयामि,

भगमालिने नमः पादुकां पूजयामि,

नित्यक्लिन्नायै नमः पादुकां पूजयामि,

नित्यक्लिन्नाय नमः पादुकां पूजयामि,

भेरुण्डायै नमः पादुकां पूजयामि,

भेरुण्डाय नमः पादुकां पूजयामि,

वह्निवासिन्यै नमः पादुकां पूजयामि,

वह्निवासिने नमः पादुकां पूजयामि,

महावज्रेश्वरायै नमः पादुकां पूजयामि,

महावज्रेश्वराय नमः पादुकां पूजयामि,

शिवदूत्यै नमः पादुकां पूजयामि,

शिवदूताय नमः पादुकां पूजयामि,

त्वरितायै नमः पादुकां पूजयामि,

त्वरिताय नमः पादुकां पूजयामि,

कुलसुन्दर्यै नमः पादुकां पूजयामि,

कुलसुन्दराय नमः पादुकां पूजयामि,

नित्यायै नमः पादुकां पूजयामि,

नित्याय नमः पादुकां पूजयामि,

नीलपताकायै नमः पादुकां पूजयामि,

नीलपताकाय नमः पादुकां पूजयामि,

विजयायै नमः पादुकां पूजयामि,

विजयाय नमः पादुकां पूजयामि,

सर्वमङ्गलायै नमः पादुकां पूजयामि,

सर्वमङ्गलाय नमः पादुकां पूजयामि,

ज्वालामालिन्यै नमः पादुकां पूजयामि,

ज्वालामालिने नमः पादुकां पूजयामि,

चित्रायै नमः पादुकां पूजयामि,

चित्राय नमः पादुकां पूजयामि,

महानित्यायै नमः पादुकां पूजयामि,

महानित्याय नमः पादुकां पूजयामि,

परमेश्वरपरमेश्वर्यै नमः पादुकां पूजयामि,

परमेश्वरपरमेश्वराय नमः पादुकां पूजयामि,

मित्रेशमय्यै नमः पादुकां पूजयामि,

मित्रेशमयाय नमः पादुकां पूजयामि,

षष्ठीशमय्यै नमः पादुकां पूजयामि,

षष्ठीशमयाय नमः पादुकां पूजयामि,

उड्डीशमय्यै नमः पादुकां पूजयामि,

उड्डीशमयाय नमः पादुकां पूजयामि,

चर्यानाथमय्यै नमः पादुकां पूजयामि,

चर्यानाथमयाय नमः पादुकां पूजयामि,

लोपामुद्रामय्यै नमः पादुकां पूजयामि,

लोपामुद्रामयाय नमः पादुकां पूजयामि,

अगस्त्यमय्यै नमः पादुकां पूजयामि,

अगस्त्यमयाय नमः पादुकां पूजयामि,

कालतापनमय्यै नमः पादुकां पूजयामि,

कालतापनमयाय नमः पादुकां पूजयामि,

धर्माचार्यमय्यै नमः पादुकां पूजयामि,

धर्माचार्यमयाय नमः पादुकां पूजयामि,

मुक्तकेशीश्वरमय्यै नमः पादुकां पूजयामि,

मुक्तकेशीश्वरमयाय नमः पादुकां पूजयामि,

दीपकलानाथमय्यै नमः पादुकां पूजयामि,

दीपकलानाथमयाय नमः पादुकां पूजयामि,

विष्णुदेवमय्यै नमः पादुकां पूजयामि,

विष्णुदेवमयाय नमः पादुकां पूजयामि,

प्रभाकरदेवमय्यै नमः पादुकां पूजयामि,

प्रभाकरदेवमयाय नमः पादुकां पूजयामि,

तेजोदेवमय्यै नमः पादुकां पूजयामि,

तेजोदेवमयाय नमः पादुकां पूजयामि,

मनोजदेवमय्यै नमः पादुकां पूजयामि,

मनोजदेवमयाय नमः पादुकां पूजयामि,

कल्याणदेवमय्यै नमः पादुकां पूजयामि,

कल्याणदेवमयाय नमः पादुकां पूजयामि,

रत्नदेवमय्यै नमः पादुकां पूजयामि,

रत्नदेवमयाय नमः पादुकां पूजयामि,

वासुदेवमय्यै नमः पादुकां पूजयामि,

वासुदेवमयाय नमः पादुकां पूजयामि,

श्रीरामानन्दमय्यै नमः पादुकां पूजयामि,

श्रीरामानन्दमयाय नमः पादुकां पूजयामि,

अणिमासिध्यै नमः पादुकां पूजयामि,

अणिमासिद्धाय नमः पादुकां पूजयामि,

लघिमासिध्यै नमः पादुकां पूजयामि,

लघिमासिद्धाय नमः पादुकां पूजयामि,

महिमासिध्यै नमः पादुकां पूजयामि,

महिमासिद्धाय नमः पादुकां पूजयामि,

ईशित्वसिध्यै नमः पादुकां पूजयामि,

ईशित्वसिद्धाय नमः पादुकां पूजयामि,

वशित्वसिध्यै नमः पादुकां पूजयामि,

वशित्वसिद्धाय नमः पादुकां पूजयामि,

प्राकाम्यसिध्यै नमः पादुकां पूजयामि,

प्राकाम्यसिद्धे नमः पादुकां पूजयामि,

भुक्ति सिध्यै नमः पादुकां पूजयामि,

भुक्ति सिद्धाय नमः पादुकां पूजयामि,

इच्चासिध्यै नमः पादुकां पूजयामि,

इच्चासिद्धाय नमः पादुकां पूजयामि,

प्राप्तिसिध्यै नमः पादुकां पूजयामि,

प्राप्तिसिद्धाय नमः पादुकां पूजयामि,

सर्वकामसिध्यै नमः पादुकां पूजयामि,

सर्वकामसिद्धाय नमः पादुकां पूजयामि,

ब्राह्म्यै नमः पादुकां पूजयामि,

ब्रह्माय नमः पादुकां पूजयामि,

माहेश्वर्यै नमः पादुकां पूजयामि,

महेश्वराय नमः पादुकां पूजयामि,

कौमार्यै नमः पादुकां पूजयामि,

कुमाराय नमः पादुकां पूजयामि,

वैष्णव्यै नमः पादुकां पूजयामि,

विष्णवे नमः पादुकां पूजयामि,

वाराह्यै नमः पादुकां पूजयामि,

वराहाय नमः पादुकां पूजयामि,

माहेन्द्र्यै नमः पादुकां पूजयामि,

महेन्द्राय नमः पादुकां पूजयामि,

चामुन्डायै नमः पादुकां पूजयामि,

चामुन्डाय नमः पादुकां पूजयामि,

महालक्ष्म्यै नमः पादुकां पूजयामि,

महालक्ष्म्ये नमः पादुकां पूजयामि,

सर्वसङ्क्षोभिण्यै नमः पादुकां पूजयामि,

सर्वसङ्क्षोभणे नमः पादुकां पूजयामि,

सर्वविद्राविण्यै नमः पादुकां पूजयामि,

सर्वविद्राविणे नमः पादुकां पूजयामि,

सर्वाकर्षिण्यै नमः पादुकां पूजयामि,

सर्वाकर्षिणे नमः पादुकां पूजयामि,

सर्ववशङ्कर्यै नमः पादुकां पूजयामि,

सर्ववशङ्कराय नमः पादुकां पूजयामि,

सर्वोन्मादिन्यै नमः पादुकां पूजयामि,

सर्वोन्मादिने नमः पादुकां पूजयामि,

सर्वमहाङ्कुशायै नमः पादुकां पूजयामि,

सर्वमहाङ्कुशाय नमः पादुकां पूजयामि,

सर्वखेचरायै नमः पादुकां पूजयामि,

सर्वखेचराय नमः पादुकां पूजयामि,

सर्वबीजायै नमः पादुकां पूजयामि,

सर्वबीजाय नमः पादुकां पूजयामि,

सर्वयोन्यै नमः पादुकां पूजयामि,

सर्वयोनये नमः पादुकां पूजयामि,

सर्वत्रिखण्डायै नमः पादुकां पूजयामि,

सर्वत्रिखण्डाय नमः पादुकां पूजयामि,

त्रैलोक्यमोहनचक्रस्वामिन्यै नमः पादुकां पूजयामि,

त्रैलोक्यमोहनचक्रस्वामिने नमः पादुकां पूजयामि,

प्रकटयोगिन्यै नमः पादुकां पूजयामि,

प्रकटयोगिने नमः पादुकां पूजयामि,

कामाकर्षिण्यै नमः पादुकां पूजयामि,

कामाकर्षणे नमः पादुकां पूजयामि,

बुद्ध्याकर्षिण्यै नमः पादुकां पूजयामि,

बुद्ध्याकर्षणे नमः पादुकां पूजयामि,

अहङ्काराकर्षिण्यै नमः पादुकां पूजयामि,

अहङ्काराकर्षणे नमः पादुकां पूजयामि-,

शब्दाकर्षिण्यै नमः पादुकां पूजयामि,

शब्दाकर्षणे नमः पादुकां पूजयामि,

स्पर्शाकर्षिण्यै नमः पादुकां पूजयामि,

स्पर्शाकर्षणे नमः पादुकां पूजयामि,

रूपाकर्षिण्यै नमः पादुकां पूजयामि,

रूपाकर्षिणे नमः पादुकां पूजयामि,

रसाकर्षण्यै नमः पादुकां पूजयामि,

रसाकर्षिणे नमः पादुकां पूजयामि,

गन्धाकर्षण्यै नमः पादुकां पूजयामि,

गन्धाकर्षिणे नमः पादुकां पूजयामि,

चित्ताकर्षण्यै नमः पादुकां पूजयामि,

चित्ताकर्षिणे नमः पादुकां पूजयामि,

धैर्याकर्षिण्यै नमः पादुकां पूजयामि,

धैर्याकर्षणे नमः पादुकां पूजयामि,

स्मृत्याकर्षिण्यै नमः पादुकां पूजयामि,

स्मृत्याकर्षिणे नमः पादुकां पूजयामि,

नामाकर्षिण्यै नमः पादुकां पूजयामि,

नामाकर्षणे नमः पादुकां पूजयामि,

बीजाकर्षिण्यै नमः पादुकां पूजयामि,

बीजाकर्षणे नमः पादुकां पूजयामि,

आत्माकर्षिण्यै नमः पादुकां पूजयामि,

आत्माकर्षणे नमः पादुकां पूजयामि,

अमृताकर्षिण्यै नमः पादुकां पूजयामि,

अमृताकर्षणे नमः पादुकां पूजयामि,

शरीराकर्षिण्यै नमः पादुकां पूजयामि,

शरीराकर्षणे नमः पादुकां पूजयामि,

सर्वाशापरिपूरकचक्रस्वामिन्यै,

सर्वाशापरिपूरकचक्रस्वामिने नमः पादुकां पूजयामि,

गुप्तयोगिन्यै नमः पादुकां पूजयामि,

गुप्तयोगिने नमः पादुकां पूजयामि,

अनङ्गकुसुमायै नमः पादुकां पूजयामि,

अनङ्गकुसुमाय नमः पादुकां पूजयामि,

अनङ्गमेखलायै नमः पादुकां पूजयामि,

अनङ्गमेखलाय नमः पादुकां पूजयामि,

अनङ्गमदन्यै नमः पादुकां पूजयामि,

अनङ्गमदनाय नमः पादुकां पूजयामि,

अनङ्गमदनातुरायै नमः पादुकां पूजयामि,

अनङ्गमदनातुराय नमः पादुकां पूजयामि,

अनङ्गरेखायै नमः पादुकां पूजयामि,

अनङ्गरेखाय नमः पादुकां पूजयामि,

अनङ्गवेगिन्यै नमः पादुकां पूजयामि,

अनङ्गवेगिने नमः पादुकां पूजयामि,

अनङ्गाङ्कुशायै नमः पादुकां पूजयामि,

अनङ्गाङ्कुशाय नमः पादुकां पूजयामि,

अनङ्गमालिन्यै नमः पादुकां पूजयामि,

अनङ्गमालिने नमः पादुकां पूजयामि,

सर्वसङ्क्षोभणचक्रस्वामिन्यै नमः पादुकां पूजयामि,

सर्वसङ्क्षोभणचक्रस्वामिने नमः पादुकां पूजयामि,

गुप्ततरयोगिन्यै नमः पादुकां पूजयामि,

गुप्ततरयोगिने नमः पादुकां पूजयामि,

सर्वसङ्क्षोभिण्यै नमः पादुकां पूजयामि,

सर्वसङ्क्षोभणे नमः पादुकां पूजयामि,

सर्वविद्राविण्यै नमः पादुकां पूजयामि,

सर्वविद्राविणे नमः पादुकां पूजयामि,

सर्वाकर्षिण्यै नमः पादुकां पूजयामि,

सर्वाकर्षणे नमः पादुकां पूजयामि,

सर्वह्लादिन्यै नमः पादुकां पूजयामि,

सर्वह्लादिने नमः पादुकां पूजयामि,

सर्वसम्मोहिन्यै नमः पादुकां पूजयामि,

सर्वसम्मोहने नमः पादुकां पूजयामि,

सर्वस्तम्भिन्यै नमः पादुकां पूजयामि,

सर्वस्तम्भिने नमः पादुकां पूजयामि,

सर्वजृम्भिन्यै नमः पादुकां पूजयामि,

सर्वजृम्भिणे नमः पादुकां पूजयामि,

सर्ववशङ्कर्यै नमः पादुकां पूजयामि,

सर्ववशङ्कराय नमः पादुकां पूजयामि,

सर्वरञ्जिन्यै नमः पादुकां पूजयामि,

सर्वरञ्जने नमः पादुकां पूजयामि,

सर्वोन्मादिन्यै नमः पादुकां पूजयामि,

सर्वोन्मादने नमः पादुकां पूजयामि,

सर्वार्थसाधिकायै नमः पादुकां पूजयामि,

सर्वार्थसाधने नमः पादुकां पूजयामि,

सर्वसम्पत्तिपूरिण्यै नमः पादुकां पूजयामि,

सर्वसम्पत्तिपूरणाय नमः पादुकां पूजयामि,

सर्वमन्त्रमय्यै नमः पादुकां पूजयामि,

सर्वमन्त्रमयाय नमः पादुकां पूजयामि,

सर्वद्वन्द्वक्षयङ्कर्यै नमः पादुकां पूजयामि,

सर्वद्वन्द्वक्षयङ्कराय नमः पादुकां पूजयामि,

सर्वसौभाग्यदायकचक्रस्वामिन्यै नमः पादुकां पूजयामि,

सर्वसौभाग्यदायकचक्रस्वामिने नमः पादुकां पूजयामि,

सम्प्रदाय योगिन्यै नमः पादुकां पूजयामि,

सम्प्रदाय योगिने नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदायै नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदाय नमः पादुकां पूजयामि,

सर्वसम्पत्प्रदायै नमः पादुकां पूजयामि,

सर्वसम्पत्प्रदाय नमः पादुकां पूजयामि,

सर्वप्रियङ्कर्यै नमः पादुकां पूजयामि,

सर्वप्रियङ्कराय नमः पादुकां पूजयामि,

सर्वमङ्गलकारिण्यै नमः पादुकां पूजयामि,

सर्वमङ्गलकारणे नमः पादुकां पूजयामि,

सर्वकामप्रदायै नमः पादुकां पूजयामि,

सर्वकामप्रदाय नमः पादुकां पूजयामि,

सर्वदुःखविमोचिन्यै नमः पादुकां पूजयामि,

सर्वदुःखविमोचने नमः पादुकां पूजयामि,

सर्वमृत्युप्रशमन्यै नमः पादुकां पूजयामि,

सर्वमृत्युप्रशमनाय नमः पादुकां पूजयामि,

सर्वविघ्ननिवारिण्यै नमः पादुकां पूजयामि,

सर्वविघ्ननिवारणे नमः पादुकां पूजयामि,

सर्वाङ्गसुन्दर्यै नमः पादुकां पूजयामि,

सर्वाङ्गसुन्दराय नमः पादुकां पूजयामि,

सर्वसौभाग्यदायिन्यै नमः पादुकां पूजयामि,

सर्वसौभाग्यदायिने नमः पादुकां पूजयामि,

सर्वार्थसाधकचक्रस्वामिन्यै नमः पादुकां पूजयामि,

सर्वार्थसाधकचक्रस्वामिने नमः पादुकां पूजयामि,

कुलोत्तीर्णयोगिन्यै नमः पादुकां पूजयामि,

कुलोत्तीर्णयोगिने नमः पादुकां पूजयामि,

सर्वज्ञायै नमः पादुकां पूजयामि,

सर्वज्ञाय नमः पादुकां पूजयामि,

सर्वशक्त्यै नमः पादुकां पूजयामि,

सर्वशक्ताय नमः पादुकां पूजयामि,

सर्वैश्वर्यप्रदायै नमः पादुकां पूजयामि,

सर्वैश्वर्यप्रदाय नमः पादुकां पूजयामि,

सवज्ञानमय्यै नमः पादुकां पूजयामि,

सवज्ञानमयाय नमः पादुकां पूजयामि,

सर्वव्याधिविनाशिन्यै नमः पादुकां पूजयामि,

सर्वव्याधिविनाशनाय नमः पादुकां पूजयामि,

सर्वाधारस्वरूपायै नमः पादुकां पूजयामि,

सर्वाधारस्वरूपाय नमः पादुकां पूजयामि,

सर्वपापहरायै नमः पादुकां पूजयामि,

सर्वपापहराय नमः पादुकां पूजयामि,

सर्वानन्दमययै नमः पादुकां पूजयामि,

सर्वानन्दमयाय नमः पादुकां पूजयामि,

सर्वरक्षास्वरूपिण्यै नमः पादुकां पूजयामि,

सर्वरक्षास्वरूपिणे नमः पादुकां पूजयामि,

सर्वेप्सितफलप्रदायै नमः पादुकां पूजयामि,

सर्वेप्सितफलप्रदाय नमः पादुकां पूजयामि,

सर्वरक्षाकरचक्रस्वामिन्यै नमः पादुकां पूजयामि,

सर्वरक्षाकरचक्रस्वामिने नमः पादुकां पूजयामि,

निगर्भयोगिन्यै नमः पादुकां पूजयामि,

निगर्भयोगिने नमः पादुकां पूजयामि,

वशिन्यै नमः पादुकां पूजयामि,

वशिने नमः पादुकां पूजयामि,

कामेश्वर्यै नमः पादुकां पूजयामि,

कामेश्वराय नमः पादुकां पूजयामि,

मोदिन्यै नमः पादुकां पूजयामि,

मोदिने नमः पादुकां पूजयामि,

विमलायै नमः पादुकां पूजयामि,

विमलाय नमः पादुकां पूजयामि,

अरुणायै नमः पादुकां पूजयामि,

अरुणाय नमः पादुकां पूजयामि,

जयिन्यै नमः पादुकां पूजयामि,

जयिने नमः पादुकां पूजयामि,

सर्वेश्वर्यै नमः पादुकां पूजयामि,

सर्वेश्वराय नमः पादुकां पूजयामि,

कौलिन्यै नमः पादुकां पूजयामि,

कौलिने नमः पादुकां पूजयामि,

सर्वरोगहरचक्रस्वामिन्यै नमः पादुकां पूजयामि,

सर्वरोगहरचक्रस्वामिने नमः पादुकां पूजयामि,

रहस्ययोगिन्यै नमः पादुकां पूजयामि,

रहस्ययोगिने नमः पादुकां पूजयामि,

बाणिन्यै नमः पादुकां पूजयामि,

बाणिने नमः पादुकां पूजयामि,

चापिन्यै नमः पादुकां पूजयामि,

चापिने नमः पादुकां पूजयामि,

पाशिन्यै नमः पादुकां पूजयामि,

पाशिने नमः पादुकां पूजयामि,

अङ्कुशिन्यै नमः पादुकां पूजयामि,

अङ्कुशिने नमः पादुकां पूजयामि,

महाकामेश्वर्यै नमः पादुकां पूजयामि,

महाकामेश्वराय नमः पादुकां पूजयामि,

महावज्रेश्वर्यै नमः पादुकां पूजयामि,

महावज्रेश्वराय नमः पादुकां पूजयामि,

महाभगमालिन्यै नमः पादुकां पूजयामि,

महाभगमालिने नमः पादुकां पूजयामि,

महाश्रीसुन्दर्यै नमः पादुकां पूजयामि,

महाश्रीसुन्दरय नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदचक्रस्वामिन्यै नमः पादुकां पूजयामि,

सर्वसिद्धिप्रदचक्रस्वामिने नमः पादुकां पूजयामि,

अतिरहस्ययोगिन्यै नमः पादुकां पूजयामि,

अतिरहस्ययोगिने नमः पादुकां पूजयामि,

श्री श्री महाभट्टारिकायै नमः पादुकां पूजयामि,

श्री श्री महाभट्टारकाय नमः पादुकां पूजयामि,

सर्वानन्दमयचक्रस्वामिने नमः पादुकां पूजयामि,

सर्वानन्दमयचक्रस्वामिन्यै नमः पादुकां पूजयामि,

परापररहस्ययोगिन्यै नमः पादुकां पूजयामि,

परापररहस्ययोगिने नमः पादुकां पूजयामि,

त्रिपुरायै नमः पादुकां पूजयामि,

त्रिपुराय नमः पादुकां पूजयामि,

त्रिपुरेश्यै नमः पादुकां पूजयामि,

त्रिपुरेशाय नमः पादुकां पूजयामि,

त्रिपुरसुन्दर्यै नमः पादुकां पूजयामि,

त्रिपुरसुन्दराय नमः पादुकां पूजयामि,

त्रिपुरवासिन्यै नमः पादुकां पूजयामि,

त्रिपुरवासिने नमः पादुकां पूजयामि,

त्रिपुराश्रीयै नमः पादुकां पूजयामि,

त्रिपुराश्रीये नमः पादुकां पूजयामि,

त्रिपुरमालिन्यै नमः पादुकां पूजयामि,

त्रिपुरमालिने नमः पादुकां पूजयामि,

त्रिपुरसिद्धायै नमः पादुकां पूजयामि,

त्रिपुरसिद्धाय नमः पादुकां पूजयामि,

त्रिपुराम्बायै नमः पादुकां पूजयामि,

त्रिपुराम्बाय नमः पादुकां पूजयामि,

महात्रिपुरसुन्दर्यै नमः पादुकां पूजयामि,

महात्रिपुरसुन्दराय नमः पादुकां पूजयामि,

महामहेश्वर्यै नमः पादुकां पूजयामि,

महामहेश्वराय नमः पादुकां पूजयामि,

महामहाराज्ञ्यै नमः पादुकां पूजयामि,

महामहाराजाय नमः पादुकां पूजयामि,

महामहाशक्त्यै नमः पादुकां पूजयामि,

महामहाशक्ताय नमः पादुकां पूजयामि,

महामहागुप्तायै नमः पादुकां पूजयामि,

महामहागुप्ताय नमः पादुकां पूजयामि,

महामहाज्ञप्त्यै नमः पादुकां पूजयामि,

महामहाज्ञप्ताय नमः पादुकां पूजयामि,

महामहानन्दायै नमः पादुकां पूजयामि,

महामहानन्दाय नमः पादुकां पूजयामि,

महामहास्पन्दायै नमः पादुकां पूजयामि,

महामहास्पन्दाय नमः पादुकां पूजयामि,

महामहाशयायै नमः पादुकां पूजयामि,

महामहाशयाय नमः पादुकां पूजयामि,

महामहा श्रीचक्रनगरसाम्राज्ञ्यै नमः पादुकां पूजयामि,

महामहा श्रीचक्रनगरसाम्राजाय नमः पादुकां पूजयामि,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 5465##,

---

-,

शुद्धमाल महामन्त्रं,

शुक्ळ त्रयोदशि 13 कृष्णतृतीय,

अस्य श्रीशुद्धशक्तिशिवमिथुन स्वाहान्तमाला महामन्त्रस्य

चित्तत्त्वाधिष्ठायि ब्रह्मात्मने प्रातरादित्य ऋषये नमः, धृति

चन्दसे नमः, राजस ककार भट्टारकपीठस्थित कामकोटि लळिता

महाभट्टारिका करुणाकर कामेश्वर महाभट्टारक मिथुनाय

देवतायै नमः,

ऐं बीजं, क्लीं शक्तिः, सौः कीलकं,,

मम धर्मार्त्थ काम मोक्ष चतुष्ठय सिद्ध्यर्त्थे जपे विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

धर्मस्तार्त्थश्च कामश्च मोक्षश्चेतिचतुष्टयम्,

तवभक्तः स्वभक्तेभ्यः प्रयच्चत्यप्रयासकः,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दर्यै स्वाहा,

नमस्त्रिपुरसुन्दराय स्वाहा,

हृदयदेव्यै स्वाहा,

हृदयदेवाय स्वाहा,

शिरोदेव्यै स्वाहा,

शिरोदेवाय स्वाहा,

शिखादेव्यै स्वाहा,

शिखादेवाय स्वाहा,

कवचदेव्यै स्वाहा,

कवचदेवाय स्वाहा,

नेत्रदेव्यै स्वाहा,

नेत्रदेवाय स्वाहा,

अस्त्रदेव्यै स्वाहा,

अस्त्रदेवाय स्वाहा,

कामेश्वर्यै स्वाहा,

कामेश्वराय स्वाहा,

भगमालिन्यै स्वाहा,

भगमालिने स्वाहा,

नित्यक्लिन्नायै स्वाहा,

नित्यक्लिन्नाय स्वाहा,

भेरुण्डायै स्वाहा,

भेरुण्डाय स्वाहा,

वह्निवासिन्यै स्वाहा,

वह्निवासिने स्वाहा,

महावज्रेश्वरायै स्वाहा,

महावज्रेश्वराय स्वाहा,

शिवदूत्यै स्वाहा,

शिवदूताय स्वाहा,

त्वरितायै स्वाहा,

त्वरिताय स्वाहा,

कुलसुन्दर्यै स्वाहा,

कुलसुन्दराय स्वाहा,

नित्यायै स्वाहा,

नित्याय स्वाहा,

नीलपताकायै स्वाहा,

नीलपताकाय स्वाहा,

विजयायै स्वाहा,

विजयाय स्वाहा,

सर्वमङ्गलायै स्वाहा,

सर्वमङ्गलाय स्वाहा,

ज्वालामालिन्यै स्वाहा,

ज्वालामालिने स्वाहा,

चित्रायै स्वाहा,

चित्राय स्वाहा,

महानित्यायै स्वाहा,

महानित्याय स्वाहा,

परमेश्वरपरमेश्वर्यै स्वाहा,

परमेश्वरपरमेश्वराय स्वाहा,

मित्रेशमय्यै स्वाहा,

मित्रेशमयाय स्वाहा,

षष्ठीशमय्यै स्वाहा,

षष्ठीशमयाय स्वाहा,

उड्डीशमय्यै स्वाहा,

उड्डीशमयाय स्वाहा,

चर्यानाथमय्यै स्वाहा,

चर्यानाथमयाय स्वाहा,

लोपामुद्रामय्यै स्वाहा,

लोपामुद्रामयाय स्वाहा,

अगस्त्यमय्यै स्वाहा,

अगस्त्यमयाय स्वाहा,

कालतापनमय्यै स्वाहा,

कालतापनमयाय स्वाहा,

धर्माचार्यमय्यै स्वाहा,

धर्माचार्यमयाय स्वाहा,

मुक्तकेशीश्वरमय्यै स्वाहा,

मुक्तकेशीश्वरमयाय स्वाहा,

दीपकलानाथमय्यै स्वाहा,

दीपकलानाथमयाय स्वाहा,

विष्णुदेवमय्यै स्वाहा,

विष्णुदेवमयाय स्वाहा,

प्रभाकरदेवमय्यै स्वाहा,

प्रभाकरदेवमयाय स्वाहा,

तेजोदेवमय्यै स्वाहा,

तेजोदेवमयाय स्वाहा,

मनोजदेवमय्यै स्वाहा,

मनोजदेवमयाय स्वाहा,

कल्याणदेवमय्यै स्वाहा,

कल्याणदेवमयाय स्वाहा,

रत्नदेवमय्यै स्वाहा,

रत्नदेवमयाय स्वाहा,

वासुदेवमय्यै स्वाहा,

वासुदेवमयाय स्वाहा,

श्रीरामानन्दमय्यै स्वाहा,

श्रीरामानन्दमयाय स्वाहा,

अणिमासिध्यै स्वाहा,

अणिमासिद्धाय स्वाहा,

लघिमासिध्यै स्वाहा,

लघिमासिद्धाय स्वाहा,

महिमासिध्यै स्वाहा,

महिमासिद्धाय स्वाहो-,

ईशित्वसिध्यै स्वाहो,

ईशित्वसिद्धाय स्वाहा,

वशित्वसिध्यै स्वाहा,

वशित्वसिद्धाय स्वाहा,

प्राकाम्यसिध्यै स्वाहा,

प्राकाम्यसिद्धाय स्वाहा,

भुक्ति सिध्यै स्वाहा,

भुक्ति सिद्धाय स्वाहा,

इच्चासिध्यै स्वाहा,

इच्चासिद्धाय स्वाहा,

प्राप्तिसिध्यै स्वाहा,

प्राप्तिसिद्धाय स्वाहा,

सर्वकामसिध्यै स्वाहा,

सर्वकामसिद्धाय स्वाहा,

ब्राह्म्यै स्वाहा,

ब्रह्माय स्वाहा,

माहेश्वर्यै स्वाहा,

महेश्वराय स्वाहा,

कौमार्यै स्वाहा,

कौमाराय स्वाहा,

वैष्णव्यै स्वाहा,

वष्णवे स्वाहा,

वाराह्यै स्वाहा,

व्राहाय स्वाहा,

माहेन्द्र्यै स्वाहा,

महेन्द्राय स्वाहा,

चामुन्डायै स्वाहा,

चामुन्डाय स्वाहा,

महालक्ष्म्यै स्वाहा,

महालक्ष्म्ये स्वाहा,

सर्वसङ्क्षोभिण्यै स्वाहा,

सर्वसङ्क्षोभिणे स्वाहा,

सर्वविद्राविण्यै स्वाहा,

सर्वविद्राविणे स्वाहा,

सर्वाकर्षिण्यै स्वाहा,

सर्वाकर्षणे स्वाहा,

सर्ववशङ्कर्यै स्वाहा,

सर्ववशङ्कराय स्वाहा,

सर्वोन्मादिन्यै स्वाहा,

सर्वोन्मादिने स्वाहा,

सर्वमहाङ्कुशायै स्वाहा,

सर्वमहाङ्कुशाय स्वाहा,

सर्वखेचरायै स्वाहा,

सर्वखेचराय स्वाहा,

सर्वबीजायै स्वाहा,

सर्वबीजाय स्वाहा,

सर्वयोन्यै स्वाहा,

सर्वयोनये स्वाहा,

सर्वत्रिखण्ड्यै स्वाहा,

सर्वत्रिखण्डाय स्वाहा,

त्रैलोक्यमोहन चक्रस्वामिन्यै स्वाहा,

त्रैलोक्यमोहनचक्रस्वामिने स्वाहा,

प्रकटयोगिन्यै स्वाहा,

प्रकटयोगिने स्वाहा,

कामाकर्षिण्यै स्वाहा,

कामाकर्षणे स्वाहा,

बुद्ध्याकर्षिण्यै स्वाहा,

बुद्ध्याकर्षणे स्वाहा,

अहङ्काराकर्षिण्यै स्वाहा,

अहङ्काराकर्षिणे स्वाहा,

शब्दाकर्षिण्यै स्वाहा,

शब्दाकर्षिणे स्वाहा,

स्पर्शाकर्षिण्यै स्वाहा,

स्पर्शाकर्षणे स्वाहा,

रूपाकर्षिण्यै स्वाहा,

रूपाकर्षणे स्वाहा,

रसाकर्षिण्यै स्वाहा,

रसाकर्षणे स्वाहा,

गन्धाकर्षिण्यै स्वाहा,

गन्धाकर्षणे स्वाहा,

चित्ताकर्षिण्यै स्वाहा,

चित्ताकर्षणे स्वाहा,

धैर्याकर्षिण्यै स्वाहा,

धैर्याकर्षणे स्वाहा,

स्मृत्याकर्षिण्यै स्वाहा,

स्मृत्याकर्षणे स्वाहा,

नामाकर्षिण्यै स्वाहा,

नामाकर्षणे स्वाहा,

बीजाकर्षिण्यै स्वाहा,

बीजाकर्षणे स्वाहा,

आत्माकर्षिण्यै स्वाहा,

आत्माकर्षिणे स्वाहा,

अमृताकर्षिण्यै स्वाहा,

अमृताकर्षिणे स्वाहा,

शरीराकर्षिण्यै स्वाहा,

शरीराकर्षणे स्वाहा,

सर्वाशापरिपूरकचक्रस्वामिन्यै,

सर्वाशापरिपूरकचक्रस्वामिने स्वाहा,

गुप्तयोगिन्यै स्वाहा,

गुप्तयोगिने स्वाहा,

अनङ्गकुसुमायै स्वाहा,

अनङ्गकुसुमाय स्वाहा,

अनङ्गमेखलायै स्वाहा,

अनङ्गमेखलाय स्वाहा,

अनङ्गमदन्यै स्वाहा,

अनङ्गमदनाय स्वाहा,

अनङ्गमदनातुरायै स्वाहा,

अनङ्गमदनातुराय स्वाहा,

अनङ्गरेखायै स्वाहा,

अनङ्गरेखाय स्वाहा,

अनङ्गवेगिन्यै स्वाहा,

अनङ्गवेगिने स्वाहा,

अनङ्गाङ्कुशायै स्वाहा,

अनङ्गाङ्कुशाय स्वाहा,

अनङ्गमालिन्यै स्वाहा,

अनङ्गमालिने स्वाहा,

सर्वसङ्क्षोभणचक्रस्वामिन्यै स्वाहा,

सर्वसङ्क्षोभणचक्रस्वामिने स्वाहा,

गुप्ततरयोगिन्यै स्वाहा,

गुप्ततरयोगिने स्वाहा,

सर्वसङ्क्षोभिण्यै स्वाहा,

सर्वसङ्क्षोभिणे स्वाहा,

सर्वविद्राविण्यै स्वाहा,

सर्वविद्राविणे स्वाहा,

सर्वाकर्षिण्यै स्वाहा,

सर्वाकर्षणे स्वाहा,

सर्वह्लादिन्यै स्वाहा,

सर्वह्लादने स्वाहा,

सर्वसम्मोहिन्यै स्वाहा,

सर्वसम्मोहिने स्वाहा,

सर्वस्तम्भिन्यै स्वाहा,

सर्वस्तम्भिने स्वाहा,

सर्वजृम्भिण्यै स्वाहा,

सर्वजृम्भिणे स्वाहा,

सर्ववशङ्कर्यै स्वाहा,

सर्ववशङ्कराय स्वाहा,

सर्वरञ्जिन्यै स्वाहा,

सर्वरञ्जने स्वाहा,

सर्वोन्मादिन्यै स्वाहा,

सर्वोन्मादिने स्वाहा,

सर्वार्थसाधिकायै स्वाहा,

सर्वार्थसाधकाय स्वाहा,

सर्वसम्पत्तिपूरिण्यै स्वाहा,

सर्वसम्पत्तिपूरणाय स्वाहा,

सर्वमन्त्रमय्यै स्वाहा,

सर्वमन्त्रमयाय स्वाहा,

सर्वद्वन्द्वक्षयङ्कर्यै स्वाहा,

सर्वद्वन्द्वक्षयङ्कराय स्वाहा,

सर्वसौभाग्यदायकचक्रस्वामिन्यै स्वाहा,

सर्वसौभाग्यदायकचक्रस्वामिने स्वाहा,

सम्प्रदाय योगिन्यै स्वाहा,

सम्प्रदाय योगिने स्वाहा,

सर्वसिद्धिप्रदायै स्वाहा,

सर्वसिद्धिप्रदाय स्वाहा,

सर्वसम्पत्प्रदायै स्वाहा,

सर्वसम्पत्प्रदाय स्वाहा,

सर्वप्रियङ्कर्यै स्वाहा,

सर्वप्रियङ्कराय स्वाहा,

सर्वमङ्गलकारिण्यै स्वाहा,

सर्वमङ्गलकारणे स्वाहा,

सर्वकामप्रदायै स्वाहा,

सर्वकामप्रदाय स्वाहा,

सर्वदुःखविमोचन्यै स्वाहा,

सर्वदुःखविमोचिने स्वाहा,

सर्वमृत्युप्रशमन्यै स्वाहा,

सर्वमृत्युप्रशमनाय स्वाहा,

सर्वविघ्ननिवारिण्यै स्वाहा,

सर्वविघ्ननिवारिणे स्वाहा,

सर्वाङ्गसुन्दर्यै स्वाहा,

सर्वाङ्गसुन्दराय स्वाहा,

सर्वसौभाग्यदायिन्यै स्वाहा,

सर्वसौभाग्यदायिने स्वाहा,

सर्वार्थसाधक चक्रस्वामिन्यै स्वाहा,

सर्वार्थसाधक चक्रस्वामिने स्वाहा,

कुलोत्तीर्णयोगिन्यै स्वाहा,

कुलोत्तीर्णयोगिने स्वाहा,

सर्वज्ञायै स्वाहा,

सर्वज्ञाय स्वाहा,

सर्वशक्त्यै स्वाहा,

सर्वशक्त्ये स्वाहा,

सर्वैश्वर्यप्रदायै स्वाहा,

सर्वैश्वर्यप्रदाय स्वाहा,

सवज्ञानमय्यै स्वाहा,

सवज्ञानमयाय स्वाहा,

सर्वव्याधिविनाशिन्यै स्वाहा,

सर्वव्याधिविनाशिने स्वाहा,

सर्वाधारस्वरूपायै स्वाहा,

सर्वाधारस्वरूपाय स्वाहा,

सर्वपापहरायै स्वाहा,

सर्वपापहराय स्वाहा,

सर्वानन्दमय्यै स्वाहा,

सर्वानन्दमयाय स्वाहा,

सर्वरक्षास्वरूपिण्यै स्वाहा,

सर्वरक्षास्वरूपिणे स्वाहा,

सर्वेप्सितफलप्रदायै स्वाहा,

सर्वेप्सितफलप्रदाय स्वाहा,

सर्वरक्षाकरचक्रस्वामिन्यै स्वाहा,

सर्वरक्षाकरचक्रस्वामिने स्वाहा,

निगर्भयोगिन्यै स्वाहा,

निगर्भयोगिने स्वाहा,

वशिन्यै स्वाहा,

वशिने स्वाहा,

कामेश्वर्यै स्वाहा,

कामेश्वराय स्वाहा,

मोदिन्यै स्वाहा,

मोदिने स्वाहा,

विमलायै स्वाहा,

विमलाय स्वाहा,

अरुणायै स्वाहा,

अरुणाय स्वाहा,

जयिन्यै स्वाहा,

जयिने स्वाहा,

सर्वेश्वर्यै स्वाहा,

सर्वेश्वराय स्वाहा,

कौलिन्यै स्वाहा,

कौलिने स्वाहा,

सर्वरोगहरचक्रस्वामिन्यै स्वाहा,

सर्वरोगहरचक्रस्वामिने स्वाहा,

रहस्ययोगिन्यै स्वाहा,

रहस्ययोगिने स्वाहा,

बाणिन्यै स्वाहा,

बाणिने स्वाहा,

चापिन्यै स्वाहा,

चापिने स्वाहा,

पाशिन्यै स्वाहा,

पाशिने नमः स्वाहा,

अङ्कुशिन्यै स्वाहा,

अङ्कुशिने स्वाहा,

महाकामेश्वर्यै स्वाहा,

महाकामेश्वराय स्वाहा,

महावज्रेश्वर्यै स्वाहा,

महावज्रेश्वराय स्वाहा,

महाभगमालिन्यै स्वाहा,

महाभगमालिने स्वाहा,

महाश्रीसुन्दर्यै स्वाहा,

महाश्रीसुन्दरय स्वाहा,

सर्वसिद्धिप्रदचक्रस्वामिन्यै स्वाहा,

सर्वसिद्धिप्रदचक्रस्वामिने स्वाहा,

अतिरहस्ययोगिन्यै स्वाहा,

अतिरहस्ययोगिन् स्वाहा,

श्री श्री महाभट्टारिकायै स्वाहा,

श्री श्री महाभट्टारिकाय स्वाहा,

सर्वानन्दमय चक्रस्वामिने स्वाहा,

सर्वानन्दमय चक्रस्वामिन्यै स्वाहा,

परापररहस्ययोगिन्यै स्वाहा,

परापररहस्ययोगिने स्वाहा,

त्रिपुरायै स्वाहा,

त्रिपुराय स्वाहा,

त्रिपुरेश्यै स्वाहा,

त्रिपुरेशाय स्वाहा,

त्रिपुरसुन्दर्यै स्वाहा,

त्रिपुरसुन्दराय स्वाहा,

त्रिपुरवासिन्यै स्वाहा,

त्रिपुरवासिने स्वाहा,

त्रिपुराश्रीयै स्वाहा,

त्रिपुराश्रीये स्वाहा,

त्रिपुरमालिन्यै स्वाहा,

त्रिपुरमालिने स्वाहा,

त्रिपुरसिद्धायै स्वाहा,

त्रिपुरसिद्धाय स्वाहा,

त्रिपुराम्बायै स्वाहा,

त्रिपुराम्बाय स्वाहा,

महात्रिपुरसुन्दर्यै स्वाहा,

महात्रिपुरसुन्दराय स्वाहा,

महामहेश्वर्यै स्वाहा,

महामहेश्वराय स्वाहा,

महामहाराज्ञ्यै स्वाहा,

महामहाराजाय स्वाहा,

महामहाशक्त्यै स्वाहा,

महामहाशक्ताय स्वाहा,

महामहागुप्तायै स्वाहा,

महामहागुप्ताय स्वाहा,

महामहाज्ञप्त्यै स्वाहा,

महामहाज्ञप्ताय स्वाहा,

महामहानन्दायै स्वाहा,

महामहानन्दाय स्वाहा,

महामहास्पन्दायै स्वाहा,

महामहास्पन्दाय स्वाहा,

महामहाशयायै स्वाहा,

महामहाशयाय स्वाहा,

महामहा श्रीचक्रनगर साम्राज्ञ्यै स्वाहा,

महामहा श्रीचक्रनगरसाम्राजाय स्वाहा,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

,

##number of letters in this mala 2931##,

---

--,

शुद्धमाल महामन्त्रं,

शुक्ळ चतुर्दशि 14 कृष्णद्वितीय,

अस्य श्रीशुद्धशक्तिशिवमिथुन तर्प्पणान्तमाला महामन्त्रस्य

प्रधानतत्वाधिष्ठायि विष्ण्वात्मने मध्याह्नादित्य ऋषये नमः,

अतिधृति चन्दसे नमः राजस लकार भट्टारकपीठस्थित

लीलावती लळिता महाभट्टारिका लावण्यनायक कामेश्वर

महाभट्टारक मिथुनाय देवतायै नमः,

ऐं बीजं क्लीं शक्तिः सौः कीलकं,

मम नित्यानन्द सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

अलौकिकम् लौकिकम् सेद्ध्यानन्त्त्वितयम् सदा,

सुलभम् परमेशानि त्वत् पदौ भजताम् नृणाम्,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरीं तर्पयामि,

नमस्त्रिपुरसुन्दरं तर्पयामि,

हृदयदेवीं तर्पयामि,

हृदयदेवं तर्पयामि,

शिरोदेवीं तर्पयामि,

शिरोदेवं तर्पयामि,

शिखादेवीं तर्पयामि,

शिखादेवं तर्पयामि,

कवचदेवीं तर्पयामि,

कवचदेवं तर्पयामि,

नेत्रदेवीं तर्पयामि,

नेत्रदेवं तर्पयामि,

अस्त्रदेवीं तर्पयामि,

अस्त्रदेवं तर्पयामि,

कामेश्वरीं तर्पयामि,

कामेश्वरं तर्पयामि,

भगमालिनीं तर्पयामि,

भगमालिनं तर्पयामि,

नित्यक्लिन्नां तर्पयामि,

नित्यक्लिन्नां तर्पयामि,

भेरुण्डां तर्पयामि,

भेरुण्डां तर्पयामि,

वह्निवासिनीं तर्पयामि,

वह्निवासिनं तर्पयामि,

महावज्रेश्वरीं तर्पयामि,

महावज्रेश्वरं तर्पयामि,

शिवदूतीं तर्पयामि,

शिवदूतं तर्पयामि,

त्वरिताईं तर्पयामि,

त्वरितं तर्पयामि,

कुलसुन्दरीं तर्पयामि,

कुलसुन्दरं तर्पयामि,

नित्यां तर्पयामि,

नित्यं तर्पयामि,

नीलपताकां तर्पयामि,

नीलपताकं तर्पयामि,

विजयां तर्पयामि,

विजयं तर्पयामि,

सर्वमङ्गलां तर्पयामि,

सर्वमङ्गलं तर्पयामि,

ज्वालामालिनीं तर्पयामि,

ज्वालामालिनं तर्पयामि,

चित्रां तर्पयामि,

चित्रं तर्पयामि,

महानित्यां तर्पयामि,

महानित्यं तर्पयामि,

परमेश्वरपरमेश्वरीं तर्पयामि,

परमेश्वरपरमेश्वरं तर्पयामि,

मित्रेशमयीं तर्पयामि,

मित्रेशमयं तर्पयामि,

षष्ठीशमयीं तर्पयामि,

षष्ठीशमयं तर्पयामि,

उड्डीशमयीं तर्पयामि,

उड्डीशमयं तर्पयामि,

चर्यानाथमयीं तर्पयामि,

चर्यानाथमयं तर्पयामि,

लोपामुद्रामयीं तर्पयामि,

लोपामुद्रामयं तर्पयामि,

अगस्त्यमयीं तर्पयामि,

अगस्त्यमयं तर्पयामि,

कालतापनमयीं तर्पयामि,

कालतापनमयं तर्पयामि,

धर्माचार्यमयीं तर्पयामि,

धर्माचार्यमयं तर्पयामि,

मुक्तकेशीश्वरमयीं तर्पयामि,

मुक्तकेशीश्वरमयं तर्पयामि,

दीपकलानाथमयीं तर्पयामि,

दीपकलानाथमयं तर्पयामि,

विष्णुदेवमयीं तर्पयामि,

विष्णुदेवमयं तर्पयामि,

प्रभाकरदेवमयीं तर्पयामि,

प्रभाकरदेवमयं तर्पयामि,

तेजोदेवमयीं तर्पयामि,

तेजोदेवमयं तर्पयामि,

मनोजदेवमयीं तर्पयामि,

मनोजदेवमयं तर्पयामि,

कल्याणदेवमयीं तर्पयामि,

कल्याणदेवमयं तर्पयामि,

रत्नदेवमयीं तर्पयामि,

रत्नदेवमयं तर्पयामि,

वासुदेवमयीं तर्पयामि,

वासुदेवमयं तर्पयामि,

श्रीरामानन्दमयीं तर्पयामि,

श्रीरामानन्दमयं तर्पयामि,

अणिमासिद्धीं तर्पयामि,

अणिमासिद्धं तर्पयामि,

लघिमासिद्धीं तर्पयामि,

लघिमासिद्धं तर्पयामि,

महिमासिद्धीं तर्पयामि,

महिमासिद्धं तर्पयामि,

ईशित्वसिद्धीं तर्पयामि,

ईशित्वसिद्धं तर्पयामि,

वशित्वसिद्धीं तर्पयामि,

वशित्वसिद्धं तर्पयामि,

प्राकाम्यसिद्धीं तर्पयामि,

प्राकाम्यसिद्धं तर्पयामि,

भुक्ति सिद्धीं तर्पयामि,

भुक्ति सिद्धं तर्पयामि,

इच्चासिद्धीं तर्पयामि,

इच्चासिद्धं तर्पयामि,

प्राप्तिसिद्धीं तर्पयामि,

प्राप्तिसिद्धं तर्पयामि,

सर्वकामसिद्धीं तर्पयामि,

सर्वकामसिद्धं तर्पयामि,

ब्राह्मीं तर्पयामि,

ब्रह्मं तर्पयामि,

माहेश्वरीं तर्पयामि,

महेश्वरं तर्पयामि,

कौमारीं तर्पयामि,

कुमारं तर्पयामि,

वैष्णवीं तर्पयामि,

विष्णुं तर्पयामि,

वाराहीं तर्पयामि,

वराहं तर्पयामि,

माहेन्द्रीं तर्पयामि,

महेन्द्रं तर्पयामि,

चामुन्डां तर्पयामि,

चामुन्डां तर्पयामि,

महालक्ष्मीं तर्पयामि,

महालक्ष्मं तर्पयामि,

सर्वसङ्क्षोभिणीं तर्पयामि,

सर्वसङ्क्षोभिणं तर्पयामि,

सर्वविद्राविणीं तर्पयामि,

सर्वविद्राविणं तर्पयामि,

सर्वाकर्षिणीं तर्पयामि,

सर्वाकर्षणं तर्पयामि,

सर्ववशङ्करीं तर्पयामि,

सर्ववशङ्करं तर्पयामि,

सर्वोन्मादिनीं तर्पयामि,

सर्वोन्मादिनं तर्पयामि,

सर्वमहाङ्कुशां तर्पयामि,

सर्वमहाङ्कुशां तर्पयामि,

सर्वखेचरीं तर्पयामि,

सर्वखेचरं तर्पयामि,

सर्वबीजां तर्पयामि,

सर्वबीजां तर्पयामि,

सर्वयोनीं तर्पयामि,

सर्वयोनं तर्पयामि,

सर्वत्रिखण्डां तर्पयामि,

सर्वत्रिखण्डां तर्पयामि,

त्रैलोक्यमोहन चक्रस्वामिनीं तर्पयामि,

त्रैलोक्यमोहन चक्रस्वामिनं तर्पयामि,

प्रकटयोगिनीं तर्पयामि,

प्रकटयोगिनं तर्पयामि,

कामाकर्षिणीं तर्पयामि,

कामाकर्षणं तर्पयामि,

बुद्ध्याकर्षिणीं तर्पयामि,

बुद्ध्याकर्षणं तर्पयामि,

अहङ्काराकर्षिणीं तर्पयामि,

अहङ्काराकर्षणं तर्पयामि,

शब्दाकर्षिणीं तर्पयामि,

शब्दाकर्षणं तर्पयामि,

स्पर्शाकर्षिणीं तर्पयामि,

स्पर्शाकर्षणं तर्पयामि,

रूपाकर्षिणीं तर्पयामि,

रूपाकर्षणं तर्पयामि,

रसाकर्षिणीं तर्पयामि,

रसाकर्षणं तर्पयामि,

गन्धाकर्षिणीं तर्पयामि,

गन्धाकर्षणं तर्पयामि,

चित्ताकर्षिणीं तर्पयामि,

चित्ताकर्षणं तर्पयामि,

धैर्याकर्षिणीं तर्पयामि,

धैर्याकर्षणं तर्पयामि,

स्मृत्याकर्षिणीं तर्पयामि,

स्मृत्याकर्षणं तर्पयामि,

नामाकर्षिणीं तर्पयामि,

नामाकर्षणं तर्पयामि,

बीजाकर्षिणीं तर्पयामि,

बीजाकर्षणं तर्पयामि,

आत्माकर्षिणीं तर्पयामि,

आत्माकर्षणं तर्पयामि,

अमृताकर्षिणीं तर्पयामि,

अमृताकर्षणं तर्पयामि,

शरीराकर्षिणीं तर्पयामि,

शरीराकर्षणं तर्पयामि,

सर्वाशापरिपूरकचक्रस्वामिनीं तर्पयामि,

सर्वाशापरिपूरक चक्रस्वामिनं तर्पयामि,

गुप्तयोगिनीं तर्पयामि,

गुप्तयोगिनं तर्पयामि,

अनङ्गकुसुमां तर्पयामि,

अनङ्गकुसुमं तर्पयामि,

अनङ्गमेखलां तर्पयामि,

अनङ्गमेखलं तर्पयामि,

अनङ्गमदनां तर्पयामि,

अनङ्गमदनं तर्पयामि,

अनङ्गमदनातुरां तर्पयामि,

अनङ्गमदनातुरं तर्पयामि,

अनङ्गरेखां तर्पयामि,

अनङ्गरेखं तर्पयामि,

अनङ्गवेगिनीं तर्पयामि,

अनङ्गवेगिनं तर्पयामि,

अनङ्गाङ्कुशां तर्पयामि,

अनङ्गाङ्कुशं तर्पयामि,

अनङ्गमालिनीं तर्पयामि,

अनङ्गमालिनं तर्पयामि,

सर्वसङ्क्षोभणचक्रस्वामिनीं तर्पयामि,

सर्वसङ्क्षोभणचक्रस्वामिनं तर्पयामि,

गुप्ततरयोगिनीं तर्पयामि,

गुप्ततरयोगिनं तर्पयामि,

सर्वसङ्क्षोभिणीं तर्पयामि,

सर्वसङ्क्षोभिणं तर्पयामि,

सर्वविद्राविणीं तर्पयामि,

सर्वविद्राविणं तर्पयामि,

सर्वाकर्षिणीं तर्पयामि,

सर्वाकर्षणं तर्पयामि,

सर्वह्लादिनीं तर्पयामि,

सर्वह्लादिनं तर्पयामि,

सर्वसम्मोहिनीं तर्पयामि,

सर्वसम्मोहिनं तर्पयामि,

सर्वस्तम्भिनीं तर्पयामि,

सर्वस्तम्भिनं तर्पयामि,

सर्वजृम्भिणीं तर्पयामि,

सर्वजृम्भिणं तर्पयामि,

सर्ववशङ्करीं तर्पयामि,

सर्ववशङ्करं तर्पयामि,

सर्वरञ्जिनीं तर्पयामि,

सर्वरञ्जनं तर्पयामि,

सर्वोन्मादिनीं तर्पयामि,

सर्वोन्मादिनं तर्पयामि,

सर्वार्थसाधिनीं तर्पयामि,

सर्वार्थसाधनं तर्पयामि,

सर्वसम्पत्तिपूरणीं तर्पयामि,

सर्वसम्पत्तिपूरणं तर्पयामि,

सर्वमन्त्रमयीं तर्पयामि,

सर्वमन्त्रमयं तर्पयामि,

सर्वद्वन्द्वक्षयङ्करीं तर्पयामि,

सर्वद्वन्द्वक्षयङ्करं तर्पयामि,

सर्वसौभाग्यदायकचक्रस्वामिनीं तर्पयामि,

सर्वसौभाग्यदायकचक्रस्वामिनं तर्पयामि,

सम्प्रदाययोगिनीं तर्पयामि,

सम्प्रदाययोगिनं तर्पयामि,

सर्वसिद्धिप्रदां तर्पयामि,

सर्वसिद्धिप्रदं तर्पयामि,

सर्वसम्पत्प्रदां तर्पयामि,

सर्वसम्पत्प्रदं तर्पयामि,

सर्वप्रियङ्करीं तर्पयामि,

सर्वप्रियङ्करं तर्पयामि,

सर्वमङ्गलकारिणीं तर्पयामि,

सर्वमङ्गलकारणं तर्पयामि,

सर्वकामप्रदां तर्पयामि,

सर्वकामप्रदं तर्पयामि,

सर्वदुःखविमोचनीं तर्पयामि,

सर्वदुःखविमोचनं तर्पयामि,

सर्वमृत्युप्रशमनीं तर्पयामि,

सर्वमृत्युप्रशमनं तर्पयामि,

सर्वविघ्ननिवारिणीं तर्पयामि,

सर्वविघ्ननिवारणं तर्पयामि,

सर्वाङ्गसुन्दरीं तर्पयामि,

सर्वाङ्गसुन्दरं तर्पयामि,

सर्वसौभाग्यदायिनीं तर्पयामि,

सर्वसौभाग्यदायिनं तर्पयामि,

सर्वार्थसाधकचक्रस्वामिनीं तर्पयामि,

सर्वार्थसाधक चक्रस्वामिनं तर्पयामि,

कुलोत्तीर्णयोगिनीं तर्पयामि,

कुलोत्तीर्णयोगिनं तर्पयामि,

सर्वज्ञां तर्पयामि,

सर्वज्ञं तर्पयामि,

सर्वशक्तीं तर्पयामि,

सर्वशक्तं तर्पयामि,

सर्वैश्वर्यप्रदां तर्पयामि,

सर्वैश्वर्यप्रदं तर्पयामि,

सवज्ञानमयीं तर्पयामि,

सवज्ञानमयं तर्पयामि,

सर्वव्याधिविनाशिनीं तर्पयामि,

सर्वव्याधिविनाशिनं तर्पयामि,

सर्वाधार स्वरूपाईं तर्पयामि,

सर्वाधारस्वरूपां तर्पयामि,

सर्वपापहराईं तर्पयामि,

सर्वपापहरं तर्पयामि,

सर्वानन्दमयीं तर्पयामि,

सर्वानन्दमयं तर्पयामि,

सर्वरक्षास्वरूपिणीं तर्पयामि,

सर्वरक्षास्वरूपिणं तर्पयामि,

सर्वेप्सितफलप्रदां तर्पयामि,

सर्वेप्सितफलप्रदं तर्पयामि,

सर्वरक्षाकर चक्रस्वामिनीं तर्पयामि,

सर्वरक्षाकरचक्रस्वामिनं तर्पयामि,

निगर्भयोगिनीं तर्पयामि,

निगर्भयोगिनं तर्पयामि,

वशिनीं तर्पयामि,

वशिनं तर्पयामि,

कामेश्वरीं तर्पयामि,

कामेश्वरं तर्पयामि,

मोदिनीं तर्पयामि,

मोदिनं तर्पयामि,

विमलां तर्पयामि,

विमलं तर्पयामि,

अरुणां तर्पयामि,

अरुणं तर्पयामि,

जयिनीं तर्पयामि,

जयिनं तर्पयामि,

सर्वेश्वरीं तर्पयामि,

सर्वेश्वरं तर्पयामि,

कौलिनीं तर्पयामि,

कौलिनं तर्पयामि,

सर्वरोगहरचक्रस्वामिनीं तर्पयामि,

सर्वरोगहरचक्रस्वामिनं तर्पयामि,

रहस्ययोगिनीं तर्पयामि,

रहस्ययोगिनं तर्पयामि,

बाणिनीं तर्पयामि,

बाणिनं तर्पयामि,

चापिनीं तर्पयामि,

चापिनं तर्पयामि,

पाशिनीं तर्पयामि,

पाशिनं तर्पयामि,

अङ्कुशिनीं तर्पयामि,

अङ्कुशिनं तर्पयामि,

महाकामेश्वरीं तर्पयामि,

महाकामेश्वरं तर्पयामि,

महावज्रेश्वरीं तर्पयामि,

महावज्रेश्वरं तर्पयामि,

महाभगमालिनीं तर्पयामि,

महाभगमालिनं तर्पयामि,

महाश्रीसुन्दरीं तर्पयामि,

महाश्रीसुन्दरं तर्पयामि,

सर्वसिद्धिप्रदचक्रस्वामिनीं तर्पयामि,

सर्वसिद्धिप्रदचक्रस्वामिनं तर्पयामि,

अतिरहस्ययोगिनीं तर्पयामि,

अतिरहस्ययोगिनं तर्पयामि,

श्री श्री महाभट्टारिकां तर्पयामि,

श्री श्री महाभट्टारिकां तर्पयामि,

सर्वानन्दमय चक्रस्वामिनीं तर्पयामि,

सर्वानन्दमय चक्रस्वामिनं तर्पयामि,

परापररहस्ययोगिनीं तर्पयामि,

परापररहस्ययोगिनं तर्पयामि,

त्रिपुरां तर्पयामि,

त्रिपुरं तर्पयामि,

त्रिपुरेशीं तर्पयामि,

त्रिपुरेशं तर्पयामि,

त्रिपुरसुन्दरीं तर्पयामि,

त्रिपुरसुन्दरं तर्पयामि,

त्रिपुरवासिनीं तर्पयामि,

त्रिपुरवासिनं तर्पयामि,

त्रिपुराश्रियं तर्पयामि,

त्रिपुराश्रियं तर्पयामि,

त्रिपुरमालिनीं तर्पयामि,

त्रिपुरमालिनं तर्पयामि,

त्रिपुरसिद्धां तर्पयामि,

त्रिपुरसिद्धं तर्पयामि,

त्रिपुराम्बां तर्पयामि,

त्रिपुराम्बं तर्पयामि,

महात्रिपुरसुन्दरीं तर्पयामि,

महात्रिपुरसुन्दरं तर्पयामि,

महामहेश्वरीं तर्पयामि,

महामहेश्वरं तर्पयामि,

महामहाराज्ञीं तर्पयामि,

महामहाराजां तर्पयामि,

महामहाशक्तीं तर्पयामि,

महामहाशक्तं तर्पयामि,

महामहागुप्तां तर्पयामि,

महामहागुप्तं तर्पयामि,

महामहाज्ञप्तीं तर्पयामि,

महामहाज्ञप्तं तर्पयामि,

महामहानन्दां तर्पयामि,

महामहानन्दं तर्पयामि,

महामहास्पन्दां तर्पयामि,

महामहास्पन्दं तर्पयामि,

महामहाशयां तर्पयामि,

महामहाशयं तर्पयामि,

महामहा श्रीचक्रनगर साम्राज्ञीं तर्पयामि,

महामहा श्रीचक्रनगर साम्राजां तर्पयामि,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 3493##,

---

--,

शुद्धमाल महामन्त्रं,

पौर्णमि 15 कृष्णप्रथम,

अस्य श्रीशुद्धशक्तिशिवमिथुन जयान्तमाला महामन्त्रस्य

पुरुषतत्त्वाधिष्ठायि शिवात्मने सायमादित्य ऋषये नमः,

कृति चन्दसे नमः, राजस ह्रीङ्कार भट्टारकपीठस्थित

हरेश्वरीलळिता महाभट्टारिका हिरण्यबाहु कामेश्वर

महाभट्टारक मिथुनाय देवतायै नमः,

ऐं बीजं, क्लीं शक्तिः, सौः कीलकं,,

भोगमोक्ष सिद्धौ विनियोगः,

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति कर-षडङ्गनयासौः,

ध्यानम्,

 

याभोगदायिनी देवी जीवन्मुक्तिप्रदा न सा,

मोक्षदा तु न भोगाय लळिता तूभयप्रदा,

पञ्चपूज,

ऐं ह्रीं श्रीं ओम् नमस्त्रिपुरसुन्दरी jaya jaya,

namastripurasundara jaya jaya,

हृदयदेवि जय जय,

hRRidayadeva jaya jaya,

shirodevi jaya jaya,

हृदयदेवि जय जय,

hRRidayadeva jaya jaya,

shirodevi jaya jaya,

shirodeva jaya jaya,

शिखादेवि जय जय,

shikhAdeva jaya jaya,

kavacadevi jaya jaya,

kavacadeva jaya jaya,

netradevi jaya jaya,

netradevA jaya jaya,

astradevi jaya jaya,

astradeva jaya jaya,

कामेश्वरी जय जय,

कामेश्वर जय जय,

भगमालिणी जय जय,

भगमालिने जय जय,

नित्यक्लिन्ने जय जय,

भेरुण्डे जय जय,

भेरुण्ड जय जय,

वह्निवासिणी जय जय,

वह्निवासिने जय जय,

महावज्रेश्वरी जय जय,

महावज्रेश्वर जय जय,

शिवदूति जय जय,

shivadUta jaya jaya,

tvarite jaya jaya,

tvarita jaya jaya,

kulasundarI jaya jaya,

kulasundara jaya jaya,

nitye jaya jaya,

nitya jaya jaya,

nIlapatAke jaya jaya,

nIlapatAka jaya jaya,

vijaye jaya jaya,

vijaya jaya jaya,

सर्वमङ्गले जय जय,

sarvama~Ngala jaya jaya,

jvAlAmAliNI jaya jaya,

jvAlAmAline jaya jaya,

citre jaya jaya,

citra jaya jaya,

महानित्ये जय जय,

महानित्य जय जय,

परमेश्वरपरमेश्वरी जय जय,

parameshvaraparameshvara jaya jaya,

mitreshamayi jaya jaya,

mitreshamaya jaya jaya,

षष्ठीशमयि जय जय,

षष्ठीशमय जय जय,

उड्डीशमयि जय जय,

उड्डीशमय जय जय,

चर्यानाथमयि जय जय,

चर्यानाथमय जय जय,

चर्यानाथमयि जय जय,

lopAmudrAmayA jaya jaya,

agastyamayi jaya jaya,

agastyamaya jaya jaya,

कालतापनमयि जय जय,

कालतापनमय जय ,

धर्माचार्यमयि जय जय,

धर्माचार्यमय जय जय,

मुक्तकेशीश्वरमयि जय जय,

मुक्तकेशीश्वरमय जय जय,

दीपकलानाथमयि जय जय,

दीपकलानाथमय जय जय,

विष्णुदेवमयि जय जय,

विष्णुदेवमय जय जय,

प्रभाकरदेवमयि जय जय,

विष्णुदेवमय जय जय,

प्रभाकरदेवमयि जय जय,

प्रभाकरदेवमय जय जय,

tejodevamayi jaya jaya,

tejodevamaya jaya jaya,

manojadevamayi jaya jaya,

manojadevamaya jaya jaya,

कल्याणदेवमयि जय जय,

कल्याणदेवमय जय जय,

ratnadevamayi jaya jaya,

ratnadevamaya jaya jaya,

वासुदेवमयि जय जय,

वासुदेवमय जय ,

श्रीरामानन्दमयि जय जय,

श्रीरामानन्दमया जय जय,

अणिमासिद्धे जय जय,

अणिमासिद्ध जय जय,

लघिमासिद्धे जय जय,

लघिमासिद्ध जय जय,

महिमासिद्धे जय जय,

महिमासिद्ध जय जय,

Ishitvasiddhe jaya jaya,

Ishitvasiddha jaya jaya,

vashitvasiddhe jaya jaya,

vashitvasiddha jaya jaya,

प्राकाम्यसिद्धे जय जय,

प्राकाम्यसिद्ध जय जय,

vashitvasiddhe jaya jaya,

vashitvasiddha jaya jaya,

bhukti siddhe jaya jaya,

bhukti siddha jaya jaya,

इच्चासिद्धे जय जय,

इच्चासिद्ध जय जय,

प्राप्तिसिद्धे जय जय,

प्राप्तिसिद्ध जय जय,

सर्वकामसिद्धे जय जय,

sarvakAmasiddha jaya jaya,

brAhmi jaya jaya,

brahma jaya jaya,

माहेश्वरी जय जय,

महेश्वरी जय जय,

कौमारी जय जय,

कुमार जय जय,

वैष्णवि जय जय,

विष्णु जय जय,

vArAhi jaya jaya,

varAha jaya jaya,

mAhendrI jaya jaya,

mAhendra jaya jaya,

cAmunDe jaya jaya,

cAmunDa jaya jaya,

महालक्ष्मि जय जय,

महालक्ष्मि जय जय,

सर्वसङ्क्षोभिणि जय जय,

सर्वसङ्क्षोभिणे जय जय,

सर्वविद्राविणि जय जय,

सर्वविद्राविणे जय जय,

सर्वाकर्षिणि जय जय,

सर्वाकर्षण जय जय,

सर्ववशङ्करी जय जय,

सर्ववशङ्कर जय जय,

सर्वोन्मादिणी जय जय,

सर्वोन्मादिने जय जय,

सर्वमहाङ्कुशे जय जय,

सर्वमहाङ्कुश जय जय,

सर्वखेचरी जय जय,

सर्वखेचर जय जय,

सर्वबीजे जय जय,

सर्वबीज जय जय,

sarvayone jaya jaya,

sarvayone jaya jaya,

सर्वत्रिखण्डे जय जय,

सर्वत्रिखण्ड जय जय,

त्रैलोक्यमोहन चक्रस्वामिणी जय जय,

त्रैलोक्यमोहन चक्रस्वामिने जय जय,

प्रकटयोगिणी जय जय,

प्रकटयोगिने जय जय,

कामाकर्षिणि जय जय,

कामाकर्षणे जय जय,

प्रकटयोगिणी जय जय,

प्रकटयोगिने जय जय,

बुद्ध्याकर्षिणि जय जय,

बुद्ध्याकर्षिणे जय जय,

अहङ्काराकर्षिणि जय जय,

अहङ्काराकर्षण जय जय,

शब्दाकर्षिणि जय जय,

शब्दाकर्षिण जय जय,

स्पर्शाकर्षिणि जय जय,

स्पर्शाकर्षण जय जय,

रूपाकर्षिणि जय जय,

रूपाकर्षण जय जय,

रसाकर्षिणि जय जय,

रसाकर्षण जय जय,

गन्धाकर्षिणि जय जय,

गन्धाकर्षिण जय जय,

चित्ताकर्षिणि जय जय,

चित्ताकर्षण जय जय,

धैर्याकर्षिणि जय जय,

धैर्याकर्षण जय जय,

स्मृत्याकर्षिणि जय जय,

स्मृत्याकर्षण जय जय,

नामाकर्षिणि जय जय,

नामाकर्षण जय जय,

बीजाकर्षिणि जय जय,

बीजाकर्षण जय जय,

आत्माकर्षिणि जय जय,

आत्माकर्षण जय जय,

अमृताकर्षिणि जय जय,

अमृताकर्षण जय जय,

शरीराकर्षिणि जय जय,

शरीराकर्षण जय जय,

सर्वाशापरिपूरक चक्रस्वामिणी जय जय,

सर्वाशापरिपूरक चक्रस्वामिने जय जय,

गुप्तयोगिणी जय जय,

गुप्तयोगिने जय जय,

अनङ्गकुसुमे जय जय,

अनङ्गकुसुम जय जय,

अनङ्गमेखले जय जय,

अनङ्गमेखल जय जय,

अनङ्गमदने जय जय,

अनङ्गमदन जय जय,

अनङ्गमदनातुरे जय जय,

अनङ्गमदनातुर जय जय,

अनङ्गमदनातुरे जय जय,

अनङ्गरेखे जय जय,

अनङ्गरेख जय जय,

अनङ्गवेगिणी जय जय,

अनङ्गवेगिने जय जय,

अनङ्गाङ्कुशे जय जया,

अनङ्गाङ्कुश जय जय,

अनङ्गमालिणी जय जय,

अनङ्गमालिने जय जय,

सर्वसङ्क्षोभणचक्रस्वामिणी जय जय,

सर्वसङ्क्षोभणचक्रस्वामिने जय जय,

गुप्ततरयोगिणी जय जय,

गुप्ततरयोगिने जय जय,

सर्वसङ्क्षोभिणि जय जय,

सर्वसङ्क्षोभिणे जय जय,

सर्वविद्राविणि जय जय,

सर्वविद्राविणे जय जय,

सर्वाकर्षिणि जय जय,

सर्वाकर्षिने जय जय,

सर्वह्लादिणी जय जय,

सर्वह्लादिने जय जय,

सर्वसम्मोहिणी जय जय,

सर्वसम्मोहिने जय जय,

सर्वस्तम्भिणी जय जय,

सर्वस्तम्भिने जय जय,

सर्वजृम्भिणि जय जय,

सर्वजृम्भिने जय जय,

सर्ववशङ्करी जय जय,

सर्ववशङ्कर जय जय,

सर्वरञ्जिणी जय जय,

सर्वरञ्जण जय जय,

सर्वोन्मादिणी जय जय,

सर्वोन्मादिने जय जय,

सर्वार्थसाधिके जय जय,

सर्वार्थसाधिने जय जय,

सर्वसम्पत्तिपूरिणि जय जय,

सर्वसम्पत्तिपूरण जय जय,

sarvamantramayi jaya jaya,

sarvamantramaya jaya jaya,

सर्वद्वन्द्वक्षयङ्करी जय जय,

सर्वद्वन्द्वक्षयङ्कर जय जय,

सर्वसौभाग्यदायक चक्रस्वामिणी जय जय,

सर्वसौभाग्यदायक चक्रस्वामिने जय जय,

सम्प्रदाय योगिणी जय जय,

sampradAya yogine jaya jaya,

sarvasiddhiprade jaya jaya,

sarvasiddhiprada jaya jaya,

सर्वप्रियङ्करी जय जय,

सर्वप्रियङ्करा जय जय,

सर्वमङ्गलकारिणि जय जय,

सर्वमङ्गलकारिने जय जय,

सर्वकामप्रदे जय जय

सर्वकामप्रद जय जय,

सर्वदुःखविमोचणी जय जय,

सर्वदुःखविमोचिने जय जय,

सर्वमृत्युप्रशमणी जय जय,

सर्वमृत्युप्रशमन जय जय,

सर्वविघ्ननिवारिणि जय जय,

सर्वविघ्ननिवारिणे जय जय,

सर्वाङ्गसुन्दरी जय जय,

सर्वाङ्गसुन्दरा जय जय,

सर्वविघ्ननिवारिने जय जय,

सर्वसौभाग्यदायिने जय जय,

सर्वार्थसाधक चक्रस्वामिणी जय जय,

सर्वार्थसाधक चक्रस्वामिने जय जय,

कुलोत्तीर्णयोगिणी जय जय,

कुलोत्तीर्णयोगिने जय जय,

सर्वज्ञे जय जय,

कुलोत्तीर्णयोगिणी जय जय,

sarvashakte jaya jaya,

sarvashaktaa jaya jaya,

सर्वैश्वर्यप्रदायिणी जय जय,

सर्वैश्वर्यप्रदायक जय जय,

सवज्ञानमयि जय जय,

सवज्ञानमय जय जय,

सर्वव्याधिविनाशिणी जय जय,

सर्वव्याधिविनाशिने जय जय,

सर्वाधार स्वरूपे जय जय,

सर्वाधार स्वरूप जय जय,

सर्वपापहरे जय जय,

सर्वपापहरा जय जय,

सर्वानन्दमये जय जय,

सर्वानन्दमय जय जय,

सर्वरक्षास्वरूपिणि जय जय,

सर्वरक्षास्वरूपिणे जय जय,

sarvepsitaphalaprade jaya jaya,

sarvepsitaphalaprada jaya jaya,

सर्वरक्षाकर चक्रस्वामिणी जय जय,

सर्वरक्षाकर चक्रस्वामिने जय जय,

निगर्भयोगिणी जय जय,

nigarbhayogine jaya jaya,

vashiNI jaya jaya,

vashine jaya jaya,

कामेश्वरी जय जय,

kAmeshvara jaya jaya,

vashine jaya jaya,

modiNI jaya jaya,

modine jaya jaya,

vimale jaya jaya,

vimala jaya jaya,

अरुणे जयजया

 

aruNa jaya jaya,

jayiNI jaya jaya,

jayine jaya jaya,

सर्वेश्वरी जय जय,

सर्वेश्वरा जय जय,

kauliNI jaya jaya,

kauline jaya jaya,

सर्वरोगहरचक्रस्वामिणी जय जय,

सर्वरोगहरचक्रस्वामिने जय जय,

रहस्ययोगिणी जय जय,

रहस्ययोगिने जय जय,

बाणिणी जय जय,

बाणिने जय जय,

cApiNI jaya jaya,

cApine jaya jaya,

pAshiNI jaya jaya,

पाशिन् जय जया,

अङ्कुशिणी जय जय,

अङ्कुशिने जय जय,

महाकामेश्वरी जय जय,

महाकामेश्वरा जय जय,

महावज्रेश्वरी जय जय,

महावज्रेश्वरा जय जय,

महाभगमालिणी जय जय,

महाभगमालिणे जय जय,

महावज्रेश्वरी जय जय,

महावज्रेश्वरा जय जय,

महाश्रीसुन्दरी जय जय,

महाश्रीसुन्दर जय जय,

सर्वसिद्धिप्रदचक्रस्वामिणी जय जय,

अतिरहस्ययोगिनि जयजया,

अतिरहस्ययोगिने जय जय,

श्री श्री महाभट्टारिके जय जय,

श्री श्री महाभट्टारक जय जय,

सर्वानन्दमय चक्रस्वामिणी जय जय,

सर्वानन्दमय चक्रस्वामिणे जय जय,

परापररहस्ययोगिणी जय जय,

parApararahasyayogine jaya jaya,

tripure jaya jaya,

tripura jaya jaya,

tripureshi jaya jaya,

tripuresha jaya jaya,

tripurasundarI jaya jaya,

tripurasundara jaya jaya,

tripuravAsiNI jaya jaya,

tripuravAsine jaya jaya,

त्रिपुराश्रीर् जय जय,

tripurAshrIr jaya jaya,

tripuramAliNI jaya jaya,

tripuramAline jaya jaya,

tripurasiddhe jaya jaya,

tripurasiddha jaya jaya,

त्रिपुराम्ब जय जय,

त्रिपुराम्ब जय जय,

महामहेश्वरि जय जय,

महामहेश्वर जय जय,

महामहाराज्ञि जय जय,

महामहाराज जय जय,

महामहाशक्ते जय जय,

महामहाशक्त जय जय,

महामहागुप्ते जय जय,

महामहागुप्त जय जय,

महामहाज्ञप्ते जय जय,

महामहाज्ञप्त जय जय,

महामहानन्दे जय जय,

महामहानन्द जय जय,

महामहास्पन्धे जय जय,

महामहास्पन्द जय जय,

महामहाशय जय जय,

महामहाशये जय जय,

महामहा श्रीचक्रनगरसाम्राज्ञि जय जय,

महामहा श्रीचक्रनगरसाम्राज जय जय,

नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीम् ऐं,

##number of letters in this mala 3441##,

------------------------------

 

 

 

 

 

 

Devi Traditions Divine

 

 

 

 

Visit your group "" on the web.

 

 

 

 

 

 

 

 

 

 

 

 

FareChase - Search multiple travel sites in one click.

 

 

 

 

 

Devi Traditions Divine

 

 

 

 

Visit your group "" on the web.

 

 

 

 

 

 

 

 

 

 

 

 

FareChase - Search multiple travel sites in one click.

 

 

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...