Guest guest Posted August 19, 1999 Report Share Posted August 19, 1999 Hi: Here is the text of durgA sUktam.h (using ITRANS transliteration convention). If you need a Sanskrit PostScipt file, contact me. Narayanaswami (swami) &&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&&& atha दुर्गा सूक्तम् जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥ 1॥ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवि\m+ शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥ 2॥ अग्ने त्वं पारया नव्यो अस्मान्थ्स्वस्तिभिरिति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुलान उर्वी भवा तोकाय तनयाय शंयोः ॥ 3॥ विश्वानि नो दुर्गहा जातवेदस्सिन्धु न नावा दुरितातिपर्षि । अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोधयित्वा तनूनाम् ॥ 4॥ पृतनाजित\m+ सहमानमुग्रमग्नि\m+हुवेम परमाथ्सधस्थात् । स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अतिदुरितात्यग्निः ॥ 5॥ प्रत्नोषिकमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सथ्सि । स्वांचाग्ने पिप्रयस्वास्मभ्यं च सौभाग्यमायजस्व ॥ 6॥ गोभिर्जुष्टमयुजोनिषित्क्तं तवेन्द्र विष्णोरनुसंचरेम । नाकस्य पृष्ठमभिसंवसानो वैष्णवीं लोक इह मादयन्ताम् ॥ 7॥ ॥ इति दुर्गा सूक्तम् ॥ Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.