Jump to content
IndiaDivine.org

upanishad

Rate this topic


Guest guest

Recommended Posts

Guest guest

namaste!

this is one of the upanishads which discusses and

celebrates the mahatripura sundari (lalithambika) aspect

of devi.

so dear divine souls take delight in reciting this great

upanishad.

or otherwise visit the sanskrit documents site.

if anybody wants the upanishad in devanagiri

visit this site

 

www.alkhemy.com/sanskrit/doc_upanishhat/bahvricha.gif

 

@@1

% File name : bahvricha.itx

%-----------

% Text title : Bahvricha Upanishad

% Author : Vedic Tradition

% Language : Sanskrit

% Subject : philosophy/religion/hinduism

% Description/comments : #107/108; Rig-Veda, Shakta Upanishad

% Transliterated by : Kannan Subramanian

% Proofread by : P.P.Narayanaswami(swami

% Latest update : July, 3, 1999

% Send corrections to : sanskrit

%

% Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty

%

% Transliteration scheme: ITRANS 5.2

% Site access : http://sanskrit.gde.to

% http://alkhemy.sanskrit.com

% ftp://jaguar.cs.utah.edu/private/sanskrit/sanskrit.html

%--------------------

% The text is to be used for personal studies and research only.

% Any use for commercial purpose is prohibited as a 'gentleman's'

agreement.

%@@1

%

% Please ignore the following commands upto #indian and others with

\ mark,

% which are needed for devanaagarii output and formatting.

%-----------------------

%-----------------------

 

\documentstyle[11pt,multicol,itrans]{article}

#include=ijag.inc

#endwordvowel=.h

\portraitwide

\parindent=0pt

\let\usedvng=\normaldvng

\pagenumbering{itrans}

\def\twocol{\begin{multicols}{2}}

\def\engtitle#1{\hrule\medskip\centerline{\large #1}}

\def\itxtitle#1{\medskip\centerline{\hugedvng #1}\medskip\hrule}

\def\endtitles{\medskip\twocol\obeyspaceslines}

\newfont{\csroman}{putr8i at 9pt}

\newfont{\csromani}{putri8i at 9pt}

 

#romanifm=romancsx.ifm

#romanfont=\csroman

 

%%

\begin{document}\engtitle{.. Bahvrucha Upanishad ..}##

\itxtitle{.. bah.hvR^icha upanishhat.h ..}##\endtitles##

.. अथ बह्वृचोपनिषत्..

AUM वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् ।

आविरावीर्म एधि । वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीः ।

अनेनाधीतेनाहोरात्रान्सन्दधामि । ऋतं वदिष्यामि ।

सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् ।

अवतु वक्तारम् । अवतु वक्तारम् ।

AUM शान्तिः शान्तिः शान्तिः ॥

बह्वृचाख्यब्रह्मविद्यामहाखण्डार्थवैभवम् .

अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे ..

हरिः AUM ..

देवी ह्येकाग्र एवासीत् । सैव जगदण्डमसृजत् ।

कामकलेति विज्ञायते । श्रृंगारकलेति विज्ञायते ॥ 1॥

\medskip

तस्या एव ब्रह्मा अजीजनत् । विष्णुरजीजनत् ।

रुद्रोऽजीजनत् । सर्वे मरुद्गणा अजीजनत् ।

गन्धर्वाप्सरसः किन्नरा वादित्रवादिनः समन्तादजीजनत् ।

भोग्यमजीजनत्। सर्वमजीजनत् । सर्वं शाक्तमजीजनत् ।

अण्डजं स्वेदजमुद्भिज्जं जरायुजम् यत्किंचैतत् प्राणि

स्थावरजंगमं मनुष्यमजीजनत् ॥ 2॥

\medskip

सैषा परा शक्तिः । सैषा शांभवीविद्या

कादिविद्येति वा हादिविद्येति वा सादिविद्येति वा ।

रहस्यमोमों वाचि प्रतिष्ठा ॥ 3॥

\medskip

सैव पुरत्रयं शरीरत्रयं व्याप्य बहिरन्तरवभासयन्ती

देशकालवस्त्वन्तरसंगान्महात्रिपुरसुन्दरी वै प्रत्यक्चितिः ॥

4||

\medskip

सैवात्मा ततोऽन्यमसत्यमनात्मा । अत एषा

ब्रह्मासंवित्तिर्भावभावकलाविनिर्मुक्ता

चिद्विद्याऽद्वितीयब्रह्मसंवित्तिः सच्चिदानन्दलहरी

महात्रिपुरसुन्दरी बहिरन्तरनुप्रविश्य स्वयमेकैव विभाति ।

यदस्ति सन्मात्रम् । यद्विभाति चिन्मात्रम् ।

यत्प्रियमानन्दं तदेतत् पूर्वाकारा महात्रिपुरसुन्दरी ।

त्वं चाहं च सर्वं विश्वं सर्वदेवता इतरत्

सर्वं महात्रिपुरसुन्दरी । सत्यमेकं ललिताख्यं वस्तु

तदद्वितीयमखण्डार्थं परं ब्रह्म ॥ 5॥

\medskip

पञ्चरूपपरित्यागा दर्वरूपप्रहाणतः ।

अधिष्ठानं परं तत्त्वमेकं सच्छिष्यते महत् ॥ इति ॥ 6॥

\medskip

प्रज्ञानं ब्रह्मेति वा अहं ब्रह्मास्मीति वा भाष्यते ।

तत्त्वमसीत्येव संभाष्यते ।

अयमात्मा ब्रह्मेति वा ब्रह्मैवाहमस्मीति वा ॥ 7॥

\medskip

योऽहमस्मीति वा सोहमस्मीति वा योऽसौ सोऽहमस्मीति वा

या भाव्यते सैषा षोडशी श्रीविद्या पञ्चदशाक्षरी

श्रीमहात्रिपुरसुन्दरी बालांबिकेति बगलेति वा मातंगीति

स्वयंवरकल्याणीति भुवनेश्वरीति चामुण्डेति चण्डेति

वाराहीति तिरस्करिणीति राजमातंगीति वा शुकश्यामलेति वा

लघुश्यामलेति वा अश्वारूढेति वा प्रत्यंगिरा धूमावती

सावित्री गायत्री सरस्वती ब्रह्मानन्दकलेति ॥ 8॥

\medskip

ऋचो अक्षरे परमे व्योमन् । यस्मिन् देवा अधि विश्वे निषेदुः ।

यस्तन्न वेद किं ऋचा करिष्यति।

य इत्तद्विदुस्त इमे समासते। इत्युपनिषत् ॥ 9॥

\medskip

OM वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् ।

आविरावीर्म एधि । वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीः ।

अनेनाधीतेनाहोरात्रान् संदधामि । ऋतं वदिष्यामि ।

सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् ।

अवतु वक्तारम् । अवतु वक्तारम् ।

OM शान्तिः शान्तिः शान्तिः ॥

|| इति बह्वृचोपनिषत् ॥

##\end{multicols}\medskip\hrule\obeylines

{\rm Please send corrections to sanskrit}

{\rm Last updated \today}

\end{document}

 

 

Send FREE April Fool's Greetings to your friends!

http://www.whowhere.lycos.com/redirects/American_Greetings.rdct

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...