Guest guest Posted March 30, 2000 Report Share Posted March 30, 2000 namaste! this is one of the upanishads which discusses and celebrates the mahatripura sundari (lalithambika) aspect of devi. so dear divine souls take delight in reciting this great upanishad. or otherwise visit the sanskrit documents site. if anybody wants the upanishad in devanagiri visit this site www.alkhemy.com/sanskrit/doc_upanishhat/bahvricha.gif @@1 % File name : bahvricha.itx %----------- % Text title : Bahvricha Upanishad % Author : Vedic Tradition % Language : Sanskrit % Subject : philosophy/religion/hinduism % Description/comments : #107/108; Rig-Veda, Shakta Upanishad % Transliterated by : Kannan Subramanian % Proofread by : P.P.Narayanaswami(swami % Latest update : July, 3, 1999 % Send corrections to : sanskrit % % Special Instructions : i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % % Transliteration scheme: ITRANS 5.2 % Site access : http://sanskrit.gde.to % http://alkhemy.sanskrit.com % ftp://jaguar.cs.utah.edu/private/sanskrit/sanskrit.html %-------------------- % The text is to be used for personal studies and research only. % Any use for commercial purpose is prohibited as a 'gentleman's' agreement. %@@1 % % Please ignore the following commands upto #indian and others with \ mark, % which are needed for devanaagarii output and formatting. %----------------------- %----------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\normaldvng \pagenumbering{itrans} \def\twocol{\begin{multicols}{2}} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\hugedvng #1}\medskip\hrule} \def\endtitles{\medskip\twocol\obeyspaceslines} \newfont{\csroman}{putr8i at 9pt} \newfont{\csromani}{putri8i at 9pt} #romanifm=romancsx.ifm #romanfont=\csroman %% \begin{document}\engtitle{.. Bahvrucha Upanishad ..}## \itxtitle{.. bah.hvR^icha upanishhat.h ..}##\endtitles## .. atha bah.hvR^ichopanishhat.h.. AUM vAN^me manasi pratishhThitaa | mano me vAchi pratishhThitam.h | AvirAvIrma edhi | vedasya ma ANiisthaH | shrutaM me mA prahAsIH | anenAdhItenAhorAtrAnsandadhAmi | R^itaM vadishhyAmi | satyaM vadishhyAmi | tanmAmavatu | tadvaktAramavatu | avatu mAm.h | avatu vaktAram.h | avatu vaktAram.h | AUM shAntiH shAntiH shAntiH || bahvR^ichaakhyabrahmavidyaamahaakhaNDaarthavaibhavam.h . akhaNDaanandasaamraajya.n raamachandrapadaM bhaje .. hariH AUM .. devI hyekAgra evAsIt.h | saiva jagadaNDamasR^ijat.h | kAmakaleti viGYAyate | shrR^i.ngArakaleti viGYAyate || 1|| \medskip tasyA eva brahmA ajiijanat.h | vishhNurajiijanat.h | rudro.ajiijanat.h | sarve marud.hgaNA ajiijanat.h | gandharvApsarasaH kinnarA vAditravAdinaH samantAdajiijanat.h | bhogyamajiijanat.h| sarvamajiijanat.h | sarvaM shAktamajiijanat.h | aNDajaM svedajamudbhijjaM jarAyujam.h yatkiMchaitat.h prANi sthAvaraja.ngamaM manushhyamajiijanat.h || 2|| \medskip saishhA parA shaktiH | saishhA shAMbhaviividyA kAdividyeti vA hAdividyeti vA sAdividyeti vA | rahasyamomoM vAchi pratishhThA || 3|| \medskip saiva puratrayaM sharIratrayaM vyApya bahirantaravabhAsayantI deshakAlavastvantarasa.ngAnmahAtripurasundarii vai pratyak.hchitiH || 4|| \medskip saivAtmA tato.anyamasatyamanAtmA | ata eshhA brahmAsaMvittirbhAvabhAvakalAvinirmuktA chidvidyA.advitiiyabrahmasaMvittiH sacchidAnandalaharii mahAtripurasundarii bahirantaranupravishya svayamekaiva vibhAti | yadasti sanmAtram.h | yadvibhAti chinmAtram.h | yatpriyamAnandaM tadetat.h pUrvAkArA mahAtripurasundarii | tvaM chAhaM cha sarvaM vishvaM sarvadevatA itarat.h sarvaM mahAtripurasundarii | satyamekaM lalitAkhyaM vastu tadadvitiiyamakhaNDArthaM paraM brahma || 5|| \medskip pa~ncharUpaparityAgA darvarUpaprahANataH | adhishhThAnaM paraM tattvamekaM sachchhishhyate mahat.h || iti || 6|| \medskip praGYAnaM brahmeti vA ahaM brahmaasmiiti vA bhAshhyate | tattvamasiityeva saMbhAshhyate | ayamAtmA brahmeti vA brahmaivAhamasmiiti vA || 7|| \medskip yo.ahamasmiiti vA sohamasmiiti vA yo.asau so.ahamasmiiti vA yA bhAvyate saishhA shhoDashii shriividyA pa~nchadashAksharii shriimahAtripurasundarii bAlAMbiketi bagaleti vA mAta.ngiiti svayaMvarakalyANiiti bhuvaneshvariiti chAmuNDeti chaNDeti vArAhiiti tiraskariNiiti rAjamAta.ngiiti vA shukashyAmaleti vA laghushyaamaleti vA ashvArUDheti vA pratya.ngirA dhuumAvatii sAvitrii gAyatrii sarasvatii brahmAnandakaleti || 8|| \medskip R^icho akshare parame vyoman.h | yasmin.h devA adhi vishve nishheduH | yastanna veda kiM R^ichA karishhyati| ya ittadvidusta ime samAsate| ityupanishhat.h || 9|| \medskip OM vAN^.hme manasi pratishhThitaa | mano me vAchi pratishhThitam.h | AvirAvIrma edhi | vedasya ma ANiisthaH | shrutaM me mA prahAsIH | anenAdhItenAhorAtrAn.h saMdadhAmi | R^itaM vadishhyAmi | satyaM vadishhyAmi | tanmAmavatu | tadvaktAramavatu | avatu mAm.h | avatu vaktAram.h | avatu vaktAram.h | OM shAntiH shAntiH shAntiH || || iti bah.hvR^ichopanishhat.h || ##\end{multicols}\medskip\hrule\obeylines {\rm Please send corrections to sanskrit} {\rm Last updated \today} \end{document} Send FREE April Fool's Greetings to your friends! http://www.whowhere.lycos.com/redirects/American_Greetings.rdct Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.