Guest guest Posted May 8, 2000 Report Share Posted May 8, 2000 Sri BhagavatpAdAcharya composed the famous hundred verses on parameshvarA at Shrishailam that glitters as the epitome of bhakti. Before he could venture that, he has approached the divine mother BhramarAmbA and sot her grace. Every verse of the hymn dedicated to Sri bhramarAmbikA concludes by addressing her as 'shri mAtA'. Lets pray for Sri Acharya's and paradevatA's grace on eve of शन्करजयन्ती. ओम् Sri मात्रे नमः आरविन्द् ... भ्रमराम्बाष्टकम् .. चाञ्चल्यारुणलोचनाञ्चितकृपाचन्द्रार्कचूडामणिं चारुस्मेरमुखां चराचरजगत्संरक्षणीं तत्पदाम् . चञ्च्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां श्रीशैलस्थलवासिनीं भगवतीं श्रिमातरं भावये ..1.. कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं कर्पूरद्रावमिक्षचूर्णखदिरामोदोल्लसद्वीअटिकाम् . लेलापाङ्गतरङ्गितैराधिकृपासारैर्नतानन्दिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रिमातरं भावये ..2.. राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां राजीवप्रभवादिदेवमकुटै राजत्पदाम्भोरुहाम् . राजीवायतमन्दमण्डितकुचां राजाधिराजेश्वरीं श्रीशैलस्थलवासिनीं भगवतीं श्रिमातरं भावये ..3.. षट्तारां गणदीपिकां शिवसतीं षड्वैरिवर्गापहां षट्चक्रान्तरसंस्थितां वरसुधां षड्योगिनीवेष्टिताम् . षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं श्रीशैलस्थलवासिनीं भगवतीं श्रिमातरं भावये ..4.. श्रिनाथादृतपालितात्रिभुवनां श्रिचक्रसंचारिणीं ज्ञानासक्तमनोजयौवनलसद्गन्धर्वकन्यादृताम् . दीनानामातिवेलभाग्यजननीं दिव्याम्बरालंकृतां श्रीशैलस्थलवासिनीं भगवतीं श्रिमातरं भावये ..5.. लावण्याधिकभूषिताङ्गलतिकां लाक्षालसद्रागिणीं सेवायातसमस्तदेववनितां सीमन्तभूषान्वितां भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रिमातरं भावये ..6.. धन्यां सोमविभावनीयचरितां धाराधरश्यामलां मुन्याराधनमेधिनीं सुमवतां मुक्तिप्रदानव्रताम् . कन्यापूजनपुप्रसन्नहृदयां काञ्चीलसन्मध्यमां श्रीशैलस्थलवासिनीं भगवतीं श्रिमातरं भावये ..7.. कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थितां कृष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कमिनीम् . कामाक्षीं कृणारसार्द्रहृदयां कल्पान्तरस्थायिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रिमातरं भावये ..8.. गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां गम्भीरां ग्जगामिनीं गिरिसुतां गन्धाक्षतालंकृतां गङ्गागौत्मगर्गसंनुतपदां गां गौतमीं गोमतीं श्रीशैलस्थलवासिनीं भगवतीं श्रिमातरं भावये ..9.. इति श्रिमत्परमहंसपरिव्रजकाचार्यस्य श्रिगोविन्दभगवत्पूज्यपादशिष्यस्य . श्रिमच्छंकरभगवतः कृतौ भ्रमराम्बाष्टकं संपूर्णम् ... Please do point mistakes in coding. ______________________ Get Your Private, Free E-mail from MSN Hotmail at http://www.hotmail.com Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.