Jump to content
IndiaDivine.org

tripura sundari vedha pada stavam

Rate this topic


Guest guest

Recommended Posts

Guest guest

namaste

i am sending the remaining shlokas i.e shlokas from

60 to 110. please point or correct the errors.

thank you

satish

 

 

मह्यं द्रुह्यंतिये मातस्त्वद्ध्यानासक्त चेतसे

तानम्ब सायकैरेभिरव ब्रह्मद्विषोजहि ..61

 

त्वद्भक्तानामम्ब शान्तैषणानां

ब्रह्मिष्ठानां पातेन पूतः

पापीया नप्यावृतस्स्वधूभिः

शोकातिगो मोदते स्वर्गलोके ...62

 

संतु विद्या जगत्यस्मिन् संसार भ्रम हेतवः

भजेऽहम् त्वाम् यया विद्वान् विद्ययाऽमृत मश्नुते ...63

 

विद्युन्मुख्यैर्विद्रुमाभं विशाल

श्रेनी शिंजन्मेखला किंकिणीकम्

चंद्रोत्तम्संचिन्मयम् वस्तु किंचित्

विद्धि त्वमेतन्निहितम् गुहायाम् ...64

 

न विस्मरामि चिन्नूर्तिमिक्षु कोदन्ड शालिनीम्

मुनयस्सनक श्रेष्ठा स्ता माहुः परमां गतिम् ...65

 

चक्षुः प्रेंखत्प्रेमकारुण्य धारां

हंसज्योत्स्ना पूरहृष्यच्छकोराम्

yaa maashlishhyanmodate devadeva

ssaa no devi suhavaa sharma yachchhatu ....66

 

मुंच वञ्चकताम् चित्त पामरम् चाऽपि दैवतम्

गृहाण पद मम्बाया येतदालम्बनम् परम् ..67

 

का मे भीतिः का क्षतिः किम् दुरापम्

कामेशांकोत्तुंग पर्यंकसम्स्थाम्

तत्वातीता मच्युतानन्द दात्रीम्

देवि महम् निऋतिम् वन्दमानः ....68

 

चिंतामणि मयोत्तंस कांतिकिंचुकितानने

ललिते त्वाम् सकृन्नत्वा नबिभेमि कुतश्चन ..69

 

तारुण्योत्तुंगिकुचे लावण्योल्लासितेक्षणे

तवाऽअज्ञ्यैव कामाऽअद्या माऽस्मान्प्रापन्न रायतः ..70

 

 

आकर्णाकृष्टकामास्त्र संजातं तापमम्ब मे

आचामतु कटाक्षस्ते पर्जन्यो वृष्टिमानिव .71

 

कुर्वे गर्वेणाऽप चारनपारान्यद्यप्यम्ब त्वत्पादाब्जम् तधापि

मन्ये धन्ये देवि विद्यावलम्बं मातेव पुत्रम् बिभृतास्वेनम् 72

 

यधोपास्तिक्षतिर्नस्यात्तव चक्रस्य सुन्दरी

कृपया कुरु कल्याणि तधा मे स्वस्तिरायुषी ..73

 

chakram sheve taarakam sarvasiddhyai

श्रीमन्मातस्सिद्धयश्चाणिमाद्याः

नित्या मुद्राशक्तयश्चांग देव्यो

यस्मिन्देवा अधि विश्वे निषेदुः 74

 

सुकुमारे सुखाकारे सुनेत्रे सूक्ष्ममध्यमे

सुप्रसन्न भवशिवे सुमॄडीका सरस्वति 75

 

विद्युत्वल्ली कंदलीं कल्पयंतीं

मूर्तिम् स्फूर्त्वा पंकजम् धारयंतीम्

ध्यायन्हित्वाम् जायते सार्वभौमा

विश्वा आशाः पृतना संजयम् जयन् 76

 

अविज्ञाय परांशक्ति मात्मभूतां महेश्वरीं

अहो पतंति निरयेश्वेके चाऽअत्महनो जनाः 77

 

सिन्दूराभैस्सुन्दरैरम्सुबृंदैः

लाक्षालक्ष्म्यां मज्जयंतीं जगन्ति

हेरम्बाम्बः त्वा हृदाऽलम्बते

yastasmai vishassvaya mevaa namante 78

 

तव तत्त्वं विमृशतां प्रत्यगद्वैतलक्षणम्

चिदानन्द घना दन्यन्नेह नानाऽस्ति किंचनः .79

 

कंठात्कुन्दलिनीं नीत्वा सहस्रारं शिवे तव

न पुनर्जायते गर्भे सुमेधा अमृतोक्षितः .80

 

त्वत्पादुकानु सन्धान प्राप्त सर्वात्मता दृशि

पूर्णाहम्कृति मत्यस्मिन्नकर्म लिप्यते नरे 81

 

तवानुग्रह निर्भिन्न हृदयग्रन्थि रद्रिजे

svaatmatvena jaganmatvaatato na vijigupsate 82

 

कदा वसुदलोपेते त्रिकोणनवकान्विते

आवहयामि चक्रे त्वां सूराभ्यां शियमैश्वरीं 83

 

ह्रींइत्येकम् तावकम् वाचकार्णम्

यज्जिह्वाग्रे देवि जागर्ति किंचित्

कोवाऽयम् स्यात् कामकामस्त्रिलोक्याम्

सर्वेऽस्मै देवा बलि मावहन्ति .84

 

नाकस्त्रीणां किन्नरीणां नृपाणा

मप्याकर्षी चेतसा चिंतनीयम्

त्वत्पाणिस्थम्ं कुम्कुमाभम् शिवे यम्

द्विष्मस्तस्मिन् प्रतिमुंचामि पाशं .85

 

नूनं सिंहासनेश्वर्यास्त वाज्ञां शिरसावहन्

भयेन पवमानोऽयम् सर्वादिशोऽनु विधावति 86

 

त्रिकलाढ्यां त्रिहृल्लेखाम् द्विहंससर्वभूषिताम्

यो जपत्यम्ब ते विद्यां सोऽक्षरः परमस्स्वराट् 87

 

दारिद्र्याब्धौ देवि मग्नोऽपि शश्वत्

वाच याचे नाऽह मम्ब त्वदन्यम्

तस्मादस्मद्वांछितं पूरयैत

दुषासा नक्ता सुदुघेव धेनुः .88

 

यो वा यद्यत्कामनाऽअकृष्टचित्तः

स्तुत्वोपास्ते देवि ते चक्रविद्यां

कल्याणाना मालयः कालयोगात्

तंतं लोकं जयते ताम्श्चकामान् .89

 

साधकस्सततं कुर्यादैक्यं श्रीचक्रदेहयोः

तथा देव्यात्मनोरैक्य मेतावदनुशासनम् ..90

 

हस्ताम्भोज प्रोल्लस च्चामराभ्याम्ं

श्रीवाणीभ्यां पार्श्वयोर्वीज्यमानाम्

श्री सम्राज्ञि त्वां सदाऽअलोक येयं

सदासद्भिस्सेव्यमानां निगूढाम् .91

 

इष्टानिष्ट प्राप्ति विच्छित्तिहेतुः

स्तोतुं वाचांक्लप्तिरित्येव मन्ये

त्वद्रूपं हि स्वानुभूत्येक वेद्यं

न चक्षुषा गृह्यते नाऽपिवाचा 92

 

हरस्वरैश्चतुर्वर्ग प्रदं मन्त्रं सबिन्दुकम्

देव्या जपत विप्रेन्द्राः अन्यावाचो विमुम्चथ 93

 

यस्ते राकाचन्द्रबिम्बासनस्थां

पीयूषाब्धिं कल्पयन्तीं मयूखैः

मूर्तिं भक्त्या ध्यायते हृत्सरोजे

नतस्य रोगो नजरा समृत्युः .94

 

तुभ्यं मातर्योऽंजलिं मूर्ध्निधत्ते

मेलि श्रेण्या भूभजस्तं नमन्ति

यस्तौस्ति त्वा मम्ब हृद्वल्लिवाचा

तं धीरासः कवय उन्नयन्ति 95

 

वैरिञ्चौघौर्विष्णु रुद्रेन्द्र बृन्दैः

दुर्गा काली भैरवी शक्तिसन्घैः

यन्त्रेशि त्वं वर्तसे स्तूयमाना

न तत्र सूर्यो भाति न चन्द्रतारकम् 96

 

भूत्यै भवानि त्वां वन्दे सुरा श्मतमखादयः

त्वा मानम्य समृद्धास्स्युरायो धामानि दिव्यानि ..97

 

पुष्पवत्फुल्ल ताटंकां प्रातरादित्यपाटलाम्

यस्त्वामन्तः स्मरत्यम्ब तस्यदेव असन्वशे 98

 

वस्ये विद्रुम संकाशां विद्यायां विशद प्रभाम्

त्वामम्ब भावयेद्भूत्यैसुवर्णां हेममालिनीम् 99

 

वामाञ्कस्था मीशितुर्दीप्यमानां

भूषाबृन्दैरिन्दु रेखावतम्साम्

यस्त्वां पश्यन् सन्ततम् नैव तृप्तः

तस्मैच देवि वषडस्तु तुभ्यम् .100

 

नवनीपवनीवास लालसोत्तर मानसे

शृन्गार देवते मात श्श्रियं वासय मे कुले 101

 

भक्याऽभक्त्यावापि पद्यावसान

श्रुत्या स्तुत्या चैतयास्तौत यस्त्वाम्

तस्य क्षिप्रं त्वत्प्रसादेन मात

स्सत्यास्सन्तु यजमानस्य कामाः 102

 

बालिशेन मयाप्रोक्त मपि वात्सल्यशालिनोः

आनन्द मादिदम्पत्योरिमा वर्धन्तु वां गिरः 103

 

माधुरी सौरभावास चापसायक धारिणीम्

देवीं ध्यायन्पठेदेतत् सर्वकामार्थसिद्धये 104

 

stotra metatprajapata stava tripurasundari

अनुद्वीक्ष्य भयाद्दूरमृत्युर्धावतिपञ्चमः ..105

 

यः पठति स्तुति मेतां विद्यावन्तं तमम्ब धनवन्तं

कुरु देवि यशस्वन्तं वर्चस्वन्तं मनुष्येषु ..106

 

येशृन्वन्ति स्तुति मिमां तव देव्यनसूयकाः

तेभ्यो देहीश्रियं विद्यामुद्वर्च उत्तमाम्बलम् 107

 

त्वामेवाहं स्तौमि नित्यं प्रणौमि

श्रीविद्येशां वच्मि सन्चिंतयामि

adhyaase yaa vishvamaataa viraajo

हृत्पुन्डरीकं विरजं विशुद्धम् 108

 

शंकरेण रचितं स्तवोत्तमम् यः पठेज्जगति भक्तिमान् नरः

तस्य सिद्धिरतुला भवेद्धृवा सुन्दरी च सततं प्रसीदति 109

 

यत्रैव यत्रैव मनोमदीयं

तत्रैव तत्रैव तव स्वरूपं

यत्रैव यत्रैव शिरो मदीयं

तत्रैव तत्रैव पदद्वयं ते . 110

 

इति श्रीमच्छंकराचार्य कृतं श्री त्रिपुरसुन्दरि वेद पाद स्तवं

aum

 

 

 

 

Get your FREE Email at http://mailcity.lycos.com

Get your PERSONALIZED START PAGE at lycos.com

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...