Jump to content
IndiaDivine.org

ललिता सहस्रनाम - पूर्व पीठिक

Rate this topic


Guest guest

Recommended Posts

Guest guest

My wife Saraswathy keyed this 3+ years ago. We never got around

to correct it. I am sending it in whatever form I have. It will

have transliteration mistakes. If you have the text and time to

correct it please do so.

 

Thanks.

 

Ravi

--------------------------

 

 

% Typed by Saraswathy V. Somabhatta (miinalochanii)

 

|| shriirastu ||

 

|| श्री बाला त्रिपुरसुन्दर्यै नमः ॥

 

|| पूर्व पीठिक ॥

 

 

agastya uvaacha:

 

 

 

aashvaanana mahaabuddhe sarva shaastra vishaarada |

कधितं ललितादेव्यश्चरितं परमाद्भुतम् ॥ 1॥

 

 

 

पूर्वं प्रादुर्भवो मातुस्ततः पट्टभिषेछनम् ।

भन्डासुर वधश्चैव विस्तरेण त्वयोदितः ॥ 2॥

 

 

 

वर्णितं श्रीपुरं चापि महाविभवविस्तरम् ।

श्रीमत्पन्चदशाक्षर्याः महिमा वर्णितस्तधा ॥ 3॥

 

 

 

शोढा न्यासादयो न्यासाः न्यासखन्डे संईरिताः ।

अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तधा ॥ 4॥

 

 

 

महायागक्रमश्चैव पूजाखन्डे समीरितः ।

पुरश्चरण खन्डे तु जपलक्षणमीरितम् ॥ 5॥

 

 

 

होमखन्डे त्वया प्रोक्तोहोमद्रव्य विधिक्रमः ।

चक्रराजस्य विद्यायाः श्रीदेव्या देशिकान्मनोः ॥ 6॥

 

 

 

रहस्यखन्डे तादात्म्यं परस्परमुदेरितम् ।

स्तोत्रखन्डे बहुविधास्तुतयः परिकीर्तिताः ॥ 7॥

 

 

 

मन्त्रिणीदन्डिनीदेव्योः प्रोक्ते नमसहस्रके ।

न तु श्रीललितादेव्याः प्रोक्तं नमसहस्रकम् ॥ 8॥

 

 

 

tatra me samshayojaato hayagriiva dayaanidhe |

किंवा त्वया विस्मृतं तत् ज्ञात्वा वा समुपेक्षितम् ॥ 9॥

 

 

 

ममवा योग्यतानास्ति श्रोतुं नामसहस्रकम् ।

किमर्धं भवतानोक्तं तत्र मे कारणं वद ॥ 10॥

 

 

 

 

सूत उवाच:

 

 

 

इति pR^iishhTo हयग्रीवो मुनिना कुम्भजन्मना ।

प्रहृष्टो वचनं प्राह तापसं कुम्भसम्भवम् ॥ 11॥

 

 

 

श्री हयग्रीव उवच:

 

 

 

लोपामुद्रापतेऽगस्त्य सावधानमनाश्शृणु ।

नाम्नां सहस्रं यन्नोक्तं कारणं तद्वदामि ते ॥ 11॥

 

 

 

रहस्यमिति मत्वाहं नोक्तवान् तेन चान्यधा ।

पुनश्च पृच्छते भक्त्या तस्मात्तत्ते वदाम्यहम् ॥ 12॥

 

 

 

ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः ।

भवतान प्रदेयं स्यादभक्ताय कदाचन ॥ 13॥

 

 

 

न शठय न दुष्टाय नाविश्वासाय कर्हिचित् ।

श्रीमातृभक्तियुक्ताय श्रीविद्याराजवेदिने ॥ 14॥

 

 

 

उपासकाय शुद्धय देयं नामसहस्रकम् ।

यानि नामसहस्राणि सद्यसिद्धिप्रदानिवै ॥ 15॥

 

 

 

तन्त्रेषु ललितादेव्यास्तेषु मुख्यमिदं मुने ।

श्रीविद्यै व तु मन्त्राणां तत्रकादिर्यधपरा ॥ 16॥

 

 

 

पुराणां श्रीपुरमिव शक्तीनां ललिता यध ।

श्रीविद्योपासकानां च यधा देवः परस्शिवः ॥ 17॥

 

 

 

तधा नामसहस्रेषु परमे तत् प्रकीर्तितम् ।

यधास्य पठनाद्देवी प्रीयते ललिताम्बिका ॥ 18॥

 

 

 

अन्यनाम सहस्रस्य पाठान्नप्रीयते तध ।

श्रीमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम् ॥ 19॥

 

 

 

बिल्वपत्रैश्चक्रराजे योर्चयेल्ललिताम्बिकाम् ।

पद्मैर्वा तुलसीपुष्पैरेभिर्नाम सहस्रकैः ॥ 20॥

 

 

 

सद्यः प्रसादं कुरुते तस्य सिम्हासनेश्वरी ।

चक्रराजमभ्यर्छ्य जप्त्वा पन्चदशाक्षरीम् ॥ 21॥

 

 

 

जपान्ते कीर्तयेन्नित्यमिदं नामसहस्रकम् ।

जपपोजाद्यशक्त्श्चेत्पठेन्नामसहस्रकम् ॥ 22॥

 

 

 

सान्गार्चने सान्गजपे यत्फलं तदवाप्नुयात् ।

उपासने स्तुतेरस्याः पठेदभ्युदयो हि सः ॥ 23॥

 

 

 

इदं नामसहस्रं तु कीर्तयेन्नित्यकर्मवत् ।

चक्रराजार्चनं देव्याः जपो नाम्नां च कीर्तनम् ॥ 24॥

 

 

 

भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः ।

भक्तस्यावश्यकमिदं नामसाहस्रकीर्तनम् ॥ 25॥

 

 

 

तत्र हेतुं प्रवक्ष्यामि शृणु त्वं कुम्भसम्भव ।

पुरा श्रीललितादेवी भक्तानां हितकाम्यया ॥ 26॥

 

 

 

वाग्देवी वशिनी मुख्यस्समाहूयेदमब्रवीत् ।

वाग्देवतावशिन्याद्यास्शृणुध्वं वचनं मम ॥ 27॥

 

 

 

भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभोतयः ।

मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः ॥ 28॥

 

 

 

मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः ।

मम स्तोत्रविधानाय तस्मा दाज्ञापयामि वः ॥ 29॥

 

 

 

कुरुध्वमंकितं स्तोत्रं मम नामसहस्रकैः ।

येन भक्तैः स्तुता या मे सद्यः प्रीतिः परा भवे ॥ 30॥

 

 

 

श्रीहयग्रीव उवाच:

 

 

 

इत्याज्ञाप्तस्तो देव्यश्श्रीदेव्या ललितांबया

रहस्यैर्नाम्नाभिर्दिव्यैश्चक्रुस्तोत्रं परम् ।

ततः कदाचित्सदसि स्तिथ्वा सिम्हासनेऽंबिका ॥ 31॥

 

 

 

स्वसेवावसं प्रादात्सर्वेषां कुम्भसम्भव ।

सेवार्धमागतास्तत्र ब्रह्माणी ब्रह्मकोटयः ॥ 32॥

 

 

 

लक्ष्मीनारायणानां च कोटयस्समुपागताः ।

गौरीकोतिसमेतानां रुद्राणामपि कोतयः ॥ 33॥

 

 

 

मन्त्रिणी दन्डिनीमुख्यास्सेवार्धं च समागताः

शक्तयो विविधाकारास्तासां संख्या न विद्यते ॥ 34॥

 

 

 

दिव्यौघा मानवौघाश्च सिद्धौघाश्च समागताः ।

तत्र श्रीललितादेवी सर्वेषां दर्शनं ददौ ॥ 35॥

 

 

 

तेषु दृष्टोपविष्टेषु स्वेस्वे स्थाने यधाक्रमम् ।

तत्र श्रीललितादेवीकटाक्षेपचोदिताः ॥ 36॥

 

 

 

उत्थाय वशिनीमुख्या बद्धान्जलिपुटास्तदा ।

अस्तुवन्नामसाहस्रैस्स्वकृतैर्ललितांबिकाम् ॥ 37॥

 

 

 

शृत्वास्तवं प्रसन्नाभूल्ललिता परमेश्वरी ।

ते सर्वे विस्मयं जग्मुर्ये तत्र सदसि स्तिथाः ॥ 38॥

 

 

 

ततः प्रोवाच ललिता सदस्यान् देवतागणान् ।

ममाज्ञ्यैव वाग्देव्यश्चक्रुस्तोत्रमनुत्तमम् ॥ 39॥

 

 

 

अंकितं नामभिर्दिव्यैर्ममप्रीतिविधायकैः ।

तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रेतिवृद्धये ॥ 40॥

 

 

 

प्रवर्तयध्वं भक्तेषु ममनामसहस्रकम् ।

इदं नामसहस्रं मेयो भक्ताः पठतेऽसकृत् ॥ 41॥

 

 

 

समेप्रियतमोज्ञेयस्तस्मैकामान् ददाम्यहम् ।

श्रीचक्रे मां समभ्यर्च्यजप्त्वापन्चदशाक्षरीम् ॥ 42॥

 

 

 

पश्चान्नामसहस्रं मे कीर्तयेन्मम तुष्टये ।

मामर्चयतु वा मावा विद्यां जपतुवा नवा ॥ 43॥

 

 

 

कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदा ।

मत्प्रीत्या सकलान् कामान् लभते नात्र संशयः ॥ 44॥

 

 

 

तस्मान्नामसहस्रं मे कीर्तयध्वं सदादरात् ।

इति श्रीललितेशानी शास्ति देवान् सहानुगान् ॥ 45॥

 

 

 

तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः ।

शक्तयोमन्त्रिणीम्य्ख्या इदम् नामसहस्रकम् ॥ 46॥

 

 

 

पठंति भक्त्यासततं ललितापरितुष्टये ।

तस्मादवश्यंभक्तेन कीर्तनीयमिदंमुने ॥ 47॥

 

 

 

आवश्यकत्वे हेतुस्तेमया प्रोक्तोमुनीश्वर ।

इदानीं नामसाहस्रं वक्ष्यामि श्रद्धयाशृणु ॥ 48॥

 

 

 

|| इति श्रीब्रह्माण्ड पुराणे हयग्रीवागस्त्यसंवादे

ललितासहस्रनाम पूर्वभागो नाम प्रधमोऽध्यायः ॥

Link to comment
Share on other sites

Guest guest

Can you please explain what this stothra is and if you have any history

behind the origins of this. Do you recite this during the sahasranamam ?

 

 

Ravisankar S. Mayavaram [msr]

Friday, July 14, 2000 7:17 AM

shriimaataa

ललिता सहस्रनाम - पूर्व पीठिक

 

 

My wife Saraswathy keyed this 3+ years ago. We never got around

to correct it. I am sending it in whatever form I have. It will

have transliteration mistakes. If you have the text and time to

correct it please do so.

 

Thanks.

 

Ravi

--------------------------

 

 

% Typed by Saraswathy V. Somabhatta (miinalochanii)

 

|| shriirastu ||

 

|| श्री बाला त्रिपुरसुन्दर्यै नमः ॥

 

|| पूर्व पीठिक ॥

 

 

agastya uvaacha:

 

 

 

aashvaanana mahaabuddhe sarva shaastra vishaarada |

कधितं ललितादेव्यश्चरितं परमाद्भुतम् ॥ 1॥

 

 

 

पूर्वं प्रादुर्भवो मातुस्ततः पट्टभिषेछनम् ।

भन्डासुर वधश्चैव विस्तरेण त्वयोदितः ॥ 2॥

 

 

 

वर्णितं श्रीपुरं चापि महाविभवविस्तरम् ।

श्रीमत्पन्चदशाक्षर्याः महिमा वर्णितस्तधा ॥ 3॥

 

 

 

शोढा न्यासादयो न्यासाः न्यासखन्डे संईरिताः ।

अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तधा ॥ 4॥

 

 

 

महायागक्रमश्चैव पूजाखन्डे समीरितः ।

पुरश्चरण खन्डे तु जपलक्षणमीरितम् ॥ 5॥

 

 

 

होमखन्डे त्वया प्रोक्तोहोमद्रव्य विधिक्रमः ।

चक्रराजस्य विद्यायाः श्रीदेव्या देशिकान्मनोः ॥ 6॥

 

 

 

रहस्यखन्डे तादात्म्यं परस्परमुदेरितम् ।

स्तोत्रखन्डे बहुविधास्तुतयः परिकीर्तिताः ॥ 7॥

 

 

 

मन्त्रिणीदन्डिनीदेव्योः प्रोक्ते नमसहस्रके ।

न तु श्रीललितादेव्याः प्रोक्तं नमसहस्रकम् ॥ 8॥

 

 

 

tatra me samshayojaato hayagriiva dayaanidhe |

किंवा त्वया विस्मृतं तत् ज्ञात्वा वा समुपेक्षितम् ॥ 9॥

 

 

 

ममवा योग्यतानास्ति श्रोतुं नामसहस्रकम् ।

किमर्धं भवतानोक्तं तत्र मे कारणं वद ॥ 10॥

 

 

 

 

सूत उवाच:

 

 

 

इति pR^iishhTo हयग्रीवो मुनिना कुम्भजन्मना ।

प्रहृष्टो वचनं प्राह तापसं कुम्भसम्भवम् ॥ 11॥

 

 

 

श्री हयग्रीव उवच:

 

 

 

लोपामुद्रापतेऽगस्त्य सावधानमनाश्शृणु ।

नाम्नां सहस्रं यन्नोक्तं कारणं तद्वदामि ते ॥ 11॥

 

 

 

रहस्यमिति मत्वाहं नोक्तवान् तेन चान्यधा ।

पुनश्च पृच्छते भक्त्या तस्मात्तत्ते वदाम्यहम् ॥ 12॥

 

 

 

ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः ।

भवतान प्रदेयं स्यादभक्ताय कदाचन ॥ 13॥

 

 

 

न शठय न दुष्टाय नाविश्वासाय कर्हिचित् ।

श्रीमातृभक्तियुक्ताय श्रीविद्याराजवेदिने ॥ 14॥

 

 

 

उपासकाय शुद्धय देयं नामसहस्रकम् ।

यानि नामसहस्राणि सद्यसिद्धिप्रदानिवै ॥ 15॥

 

 

 

तन्त्रेषु ललितादेव्यास्तेषु मुख्यमिदं मुने ।

श्रीविद्यै व तु मन्त्राणां तत्रकादिर्यधपरा ॥ 16॥

 

 

 

पुराणां श्रीपुरमिव शक्तीनां ललिता यध ।

श्रीविद्योपासकानां च यधा देवः परस्शिवः ॥ 17॥

 

 

 

तधा नामसहस्रेषु परमे तत् प्रकीर्तितम् ।

यधास्य पठनाद्देवी प्रीयते ललिताम्बिका ॥ 18॥

 

 

 

अन्यनाम सहस्रस्य पाठान्नप्रीयते तध ।

श्रीमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम् ॥ 19॥

 

 

 

बिल्वपत्रैश्चक्रराजे योर्चयेल्ललिताम्बिकाम् ।

पद्मैर्वा तुलसीपुष्पैरेभिर्नाम सहस्रकैः ॥ 20॥

 

 

 

सद्यः प्रसादं कुरुते तस्य सिम्हासनेश्वरी ।

चक्रराजमभ्यर्छ्य जप्त्वा पन्चदशाक्षरीम् ॥ 21॥

 

 

 

जपान्ते कीर्तयेन्नित्यमिदं नामसहस्रकम् ।

जपपोजाद्यशक्त्श्चेत्पठेन्नामसहस्रकम् ॥ 22॥

 

 

 

सान्गार्चने सान्गजपे यत्फलं तदवाप्नुयात् ।

उपासने स्तुतेरस्याः पठेदभ्युदयो हि सः ॥ 23॥

 

 

 

इदं नामसहस्रं तु कीर्तयेन्नित्यकर्मवत् ।

चक्रराजार्चनं देव्याः जपो नाम्नां च कीर्तनम् ॥ 24॥

 

 

 

भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः ।

भक्तस्यावश्यकमिदं नामसाहस्रकीर्तनम् ॥ 25॥

 

 

 

तत्र हेतुं प्रवक्ष्यामि शृणु त्वं कुम्भसम्भव ।

पुरा श्रीललितादेवी भक्तानां हितकाम्यया ॥ 26॥

 

 

 

वाग्देवी वशिनी मुख्यस्समाहूयेदमब्रवीत् ।

वाग्देवतावशिन्याद्यास्शृणुध्वं वचनं मम ॥ 27॥

 

 

 

भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभोतयः ।

मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः ॥ 28॥

 

 

 

मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः ।

मम स्तोत्रविधानाय तस्मा दाज्ञापयामि वः ॥ 29॥

 

 

 

कुरुध्वमंकितं स्तोत्रं मम नामसहस्रकैः ।

येन भक्तैः स्तुता या मे सद्यः प्रीतिः परा भवे ॥ 30॥

 

 

 

श्रीहयग्रीव उवाच:

 

 

 

इत्याज्ञाप्तस्तो देव्यश्श्रीदेव्या ललितांबया

रहस्यैर्नाम्नाभिर्दिव्यैश्चक्रुस्तोत्रं परम् ।

ततः कदाचित्सदसि स्तिथ्वा सिम्हासनेऽंबिका ॥ 31॥

 

 

 

स्वसेवावसं प्रादात्सर्वेषां कुम्भसम्भव ।

सेवार्धमागतास्तत्र ब्रह्माणी ब्रह्मकोटयः ॥ 32॥

 

 

 

लक्ष्मीनारायणानां च कोटयस्समुपागताः ।

गौरीकोतिसमेतानां रुद्राणामपि कोतयः ॥ 33॥

 

 

 

मन्त्रिणी दन्डिनीमुख्यास्सेवार्धं च समागताः

शक्तयो विविधाकारास्तासां संख्या न विद्यते ॥ 34॥

 

 

 

दिव्यौघा मानवौघाश्च सिद्धौघाश्च समागताः ।

तत्र श्रीललितादेवी सर्वेषां दर्शनं ददौ ॥ 35॥

 

 

 

तेषु दृष्टोपविष्टेषु स्वेस्वे स्थाने यधाक्रमम् ।

तत्र श्रीललितादेवीकटाक्षेपचोदिताः ॥ 36॥

 

 

 

उत्थाय वशिनीमुख्या बद्धान्जलिपुटास्तदा ।

अस्तुवन्नामसाहस्रैस्स्वकृतैर्ललितांबिकाम् ॥ 37॥

 

 

 

शृत्वास्तवं प्रसन्नाभूल्ललिता परमेश्वरी ।

ते सर्वे विस्मयं जग्मुर्ये तत्र सदसि स्तिथाः ॥ 38॥

 

 

 

ततः प्रोवाच ललिता सदस्यान् देवतागणान् ।

ममाज्ञ्यैव वाग्देव्यश्चक्रुस्तोत्रमनुत्तमम् ॥ 39॥

 

 

 

अंकितं नामभिर्दिव्यैर्ममप्रीतिविधायकैः ।

तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रेतिवृद्धये ॥ 40॥

 

 

 

प्रवर्तयध्वं भक्तेषु ममनामसहस्रकम् ।

इदं नामसहस्रं मेयो भक्ताः पठतेऽसकृत् ॥ 41॥

 

 

 

समेप्रियतमोज्ञेयस्तस्मैकामान् ददाम्यहम् ।

श्रीचक्रे मां समभ्यर्च्यजप्त्वापन्चदशाक्षरीम् ॥ 42॥

 

 

 

पश्चान्नामसहस्रं मे कीर्तयेन्मम तुष्टये ।

मामर्चयतु वा मावा विद्यां जपतुवा नवा ॥ 43॥

 

 

 

कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदा ।

मत्प्रीत्या सकलान् कामान् लभते नात्र संशयः ॥ 44॥

 

 

 

तस्मान्नामसहस्रं मे कीर्तयध्वं सदादरात् ।

इति श्रीललितेशानी शास्ति देवान् सहानुगान् ॥ 45॥

 

 

 

तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः ।

शक्तयोमन्त्रिणीम्य्ख्या इदम् नामसहस्रकम् ॥ 46॥

 

 

 

पठंति भक्त्यासततं ललितापरितुष्टये ।

तस्मादवश्यंभक्तेन कीर्तनीयमिदंमुने ॥ 47॥

 

 

 

आवश्यकत्वे हेतुस्तेमया प्रोक्तोमुनीश्वर ।

इदानीं नामसाहस्रं वक्ष्यामि श्रद्धयाशृणु ॥ 48॥

 

 

 

|| इति श्रीब्रह्माण्ड पुराणे हयग्रीवागस्त्यसंवादे

ललितासहस्रनाम पूर्वभागो नाम प्रधमोऽध्यायः ॥

 

 

 

 

 

 

 

------

Your old buddies are not out of range anymore. Free search with

Military.com's Personnel Locator.

http://click./1/4158/10/_/57766/_/963584184/

------

 

AUM श्रीमात्रे नमः

Archives : /

: http://www.geocities.com/kaamaakshi/

: http://www.escribe.com/religion/ambaa/

Contact : miinalochanii &

lotus

Link to comment
Share on other sites

Guest guest

I will write in detail later. Briefly, puurva gives the background of the

sahasranaama, like the conditions in which it was instructed. For instance,

if you read the puurva of trishatii I wrote here with meanings you will

understand what I say.

http://www.geocities.com/kaamaakshi/trishati/trishati2.htm

 

Similarly uttara gives phala shruti and sometimes more details. Especially

trishatii's uttara gives a lot of important information.

 

Normally people who say vishhNu sahasranaama say puurva and phala shruti

always. But people who say lalita sahasranaama do not. Probably because it

is very long. But it will take only another half an hour to say that.

If you ask me whether I say that or not? I don't. I have said that few times

in the past. Now-a-days I do not. May be I should. At least one should make

an attempt to understand what it says. I have (sort of) understood for

trishati. But I never made any serious attempt for sahasranaama.

 

 

Ravi

 

 

Jana Balasingam wrote:

> Can you please explain what this stothra is and if you have any history

> behind the origins of this. Do you recite this during the sahasranamam ?

>

>

> Ravisankar S. Mayavaram [msr]

> Friday, July 14, 2000 7:17 AM

> shriimaataa

> ललिता सहस्रनाम - पूर्व पीठिक

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...