Guest guest Posted August 23, 2000 Report Share Posted August 23, 2000 I have included the complete text is sanskrit. Earlier I posted the first three verses with translation. Just for the sake completeness I am posting the entire text here. I will resume the brief translation of remaining five verses soon. I have numbered this stuti 2 because, I have two more works with the same title. Corrections are welcome. Ravi -- shrii miinaaxii stuti of shrii jagatguru shR^i~Ngagiri chandrasekhara bhaarati swamigaL Source: shrii minaaxii stotramaala Edited by R. Krishnaswamy Ayyar. Sri Vanivilas Press, Srirangam, 1964. adraaxaM bahubhaagyato guruvaraiH saMpuujyamaanaaM mudaa pullanmallimukhaprasuunanivahairhaalaasyanaathapriyaam.h | viiNaaveNumR^ida~NgavaadyamuditaameNaa~Nka bimbaananaaM kaaNaadaadisamastashaastramatitaam shoNaadharaaM shyaamaLaam.h || 1 || maata~Ngakumbhavijayiistanabhaarabhugna madhyaaM madaaruNavilochanavashyakaantaam.h | taamraadharasphuritahaasavidhuutataara raajapravaaLasushhumaaM bhaja miinanetraam.h || 2 || aapaadamastakadayaarasapuurapuurNaaM shaapaayudhottamasamarchitapaadapadmaam.h | chaapayitexumamaliimasachittataayai niipaaTaviviharNaaM bhaja miinanetram.h || 3 || kandarpa vairyapi yayaa savilaasa haasa netraavalokana vashiikR^ita maanaso.abhuut.h | taaM sarvadaa sakala mohana ruupa veshhaaM mohaandhakaara haraNaaM bhaja miinanetraam.h || 4|| adyaapi yatpuragataH sakalo.api jantuH xuttR^iD.h vyathaa virahitaH prasuveva baalaH | saMposhyate karuNayaa bhajakaarti hantriiM bhaktyaa.anvahaM taaM hR^idaya bhaja miinanetraam.h || 5|| haalaasyanaatha dayite karuNaa payodhe baalaM vilola manasaM karuNaika paatram.h | viixasva maaM laghu dayaarmiLa dR^iShTapaadair maatarna me.asti bhuvane gatirandraa tvam.h || 6|| shrutyukta karma nivahaakaraNaadvishuddhiH chittasya naasti mama cha~nchalataa nivR^ittaiH | kuryaaM kimamba manasaa sakalaagha shaantyaiH maatastavada~Nghri bhajanaM satataM dayasva || 7|| tvadruupadeshikavaraiH satataM vibhaavyaM chidruupamaadi nidhanantara hiinamamba | bhadraavahaM praNamataaM sakalaagha hantR^i tvadruupameva mama hR^itkamale vibhaatu || 8|| || saMpuurNam.h || Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.