Jump to content
IndiaDivine.org

आनन्द सागर स्तवः - श्रीमुखम्

Rate this topic


Guest guest

Recommended Posts

May have errors. Please point out if youfind any.

--

श्रीः

 

|| श्रीमुखम् ॥

 

श्रीमत् परमहंस परिव्राजक आचार्य-वर्य श्रीमत् शंकर

भगवत् पाद प्रतिष्टित श्री कांची कामकोटि

पीटाधीश्वर श्री जगद्गुरु श्रीमत् चंद्रशेकरेन्द्र

सरस्वती श्री पादैः कृयते नारायन स्मृतिः ॥

 

अस्ति निखिल सहृदय विपः चित् कुल शेखराणां श्री

परदेवता प्रपदन परानुरक्ति भूषणानां महा कवि श्री

नीलकण्ठ दीक्षितेन्द्राणां कृतिः आनन्द सागर स्तवो नांअ ।

सेयं सर्व सुगम भाष अनुवाद सहिता श्री कामकोटि

कोश-स्थानेन साम्प्रतं प्रकाशं उपनीयत इति विजानतां

स्वान्तं आनन्द सागरे निमज्जत्येव ॥

 

विश्वतोगतिषु दीक्षितेन्द्राणां कृतिषु इयं अन्यादृशी गतिः

आनन्द सागर स्तवः अस्य, यत्र विश्वत्र सात्र सविलक्षण रूपया

(अखिल चराचर प्राण भृद सुलभ रूपया) विस्रम्भ सम्पदा

charaachara jananyai shrii miinaaxii devyai svaatmaa nivedyate |

पूर्व उत्तर भाग द्वय संभिन्नं इव च स्वं स्व-रूपं

आवहदिदं काव्य रत्नं स्वप्रतिपाद्यं अद्भुत द्वन्द्व आत्मकं

किमपि तत्त्वं स्वरूपेण अपि अनुकरोति इव । तथा हि ; अयं

प्रबन्धः द्वि-पञ्चाशत् पदि अपरिमितेन पूर्वेण भागेन

"प्रारब्धकर्म कियदारभते (20), आत्मा समस्त जगताम् (23)

विदान्तवाक्यजनितम् (7)" इति च इवं आदि-वचनैः

कर्म-भक्ति-ज्ञान मार्गाणां अनपेक्ष्यतां प्रपत्तेः एव

परमादरणीयतां च उपवर्णयति । प्रपत्तेः फलं जीवन्मुक्ति

सुख आस्वाद लक्षणं तु उत्तरेण भागेनेति विशय विभागः

समुन्नेत्येवः ॥

 

सर्व शास्त्र परम इदं पर्य पर्य वसानभूतं परदेवता

आत्मक पर तत्त्वं तत् अवगमार्थाः च न एक विधान् शास्त्र

अर्थान् सरलया गमनिकया सहृदय संवादं सरसतामापाद्य

अपरोक्षमिव कलयत् मन्यामहे काव्यं एतत् पर्याप्तमेव

सहृदय लोकस्य विशिष्ट तत्त्व उपदेशाय ॥

 

इदं तावत्पाठक सहृदयैः अवश्यमवधातव्यं - यथा

महाकवयः प्रायेण स्वस्वमर्थ संदिशन्तः 'अपशवो वा अन्ये गो

अश्वेभ्यः' इतिवत् नहि निन्दा न्यायेन वा 'कस्त्वम् वानर राम

राज भवने" इतिवत् व्याज स्तुति चमत्कारेण वा अर्थान्तरं

विनिन्दन्त इव संदिशन्ति । विशेषतः च एशा शैली श्री

दीक्षितेन्द्राणां कृतिशु संलक्षयत इति । तत् इह

कर्म-भक्ति-ज्ञान मार्ग दूषण प्रतिभानेषु यथादर्शितेषु

पाटकैः सहृदय तापरकाष्टामधिरूदैः भूत्वा कवि भाव

परमार्थ गतिः अनुसरणीया, न केवल वाच्य अर्थ निर्बद्धैः

मार्गान्तर दूषणे अभिनिविष्ट मानसैः भवितव्यं । तथा च

परावृत्य सूक्ष्मया विपश्चित् दृष्ट्य विवेके कृयमाणे,

कविवरैः स्व उद्भावितानां एव दूशणानां तत्रतत्र परिहारः

अपि गूढतया निवेशितो दरीदृशयते । सर्वथ अपि निबन्धोऽयं

मार्ग विशेष प्रत्याख्यानाय praVR^itta इति नेदं नेदीयः काव्य

परिशीलिनां ॥

 

जीवन्मुक्ति दशां प्राप्य कदाचित् निर्विकल्प समाधेः

व्युत्थेतानां दीक्षितेन्द्राणां "सुखमात्यन्तिकं

यत्तद्बुद्धिग्राह्यमतीन्द्रियं । वेत्ति " इति नीत्या

तत्कालसमास्वादित आनन्द सागर तरंग परम्पराया विवर्त

रूपः अयं स्तवराज इति अभि युक्त संप्रदायः । अत एव,

 

"आचूडमाचरणमम्ब तवानुवारं

अन्तः स्मरन् भुवन मंगलं अंगमंगम् ।

आनन्द सागर तरंग परम्पराभिः

आन्दोलितो न गणयामि गतान्यहानि ॥ " [53]

 

iti uttara bhaaga upakrama eva aananda sagara stava ityanvarthamasya

नामेति सूचयन्ति कविवर्याः । तथा-

 

"नास्मिन् रविस्तपति नात्र विवाति वातो

नास्य praVR^ittimapi वेद जगत्सम्स्तम् ।

अन्तःपुरं तदिदमीदृशं अन्तकारेः

अस्मादृशास्तु सुखमत्र चरन्ति बालाः ॥" [103]

 

इति अनेन निर्वृत्तं आत्मनः परमात्म साक्षात्कारं सूचयन्ति इति

गम्यते।

 

इत्थं नाम परदेवता साक्षात्कार परिनिष्पन्नाखण्द आनन्द

सागर तरंग परिस्पन्द रूपः अयं स्तवराजः शृण्वतां

मन्वानानं अनुध्यायतां च सर्वेशां अपि आनन्द

साक्षात्कारावधिकं फलं एकान्ततः श्री चन्द्रमौलीश

कृपया भावयत्वित्याशास्महे ॥

 

विजय यात्र स्थानं

कुम्मरमिटा तारण सं* नारायण स्मृतिः

वैशाख अमावास्या भानुवासरः

21-5-44

 

 

 

=====

अम्बाळ् दासन्

Ravi

शरणागत रक्षकी nivEyani

sadaa ninnu nammiti miinaaxii

http://www.ambaa.org/

 

 

 

Mail - Free email you can access from anywhere!

/

Link to comment
Share on other sites

Om Raviji,

 

Unfortuantelly I'm not an expert and I know much less sanskrit than you do.

But I have worked it over, and have made some corrections and set hyphens

wherever I thought they were necessary (no guarantees of course). I'll use

the same text with hyphens in devanagari and roman text. I'll put it up

tomorrow and let you know, so you can have a check.

 

Om Om Om

Vishvarupa

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...