Jump to content
IndiaDivine.org

RE;MANASAPOOJA

Rate this topic


Guest guest

Recommended Posts

Guest guest

deAR DEVI DEVOTEES, THIS IS AN INTERESTING LINK IN MANASA POOJA. ALL OF YOU

MUST BE FAMILIAR WITH THIS SLOKA OF SHIVA---"SHIVA MANASAPUJA' STARTS AS

follws: AARADHAYAMI MANI SANNIBHAM ATMALINGAM ; MAAYAPURI HRUDAYA PANKAJA

SANNIVISHTAM; SHRADDHA NADHI VIMALA CHITTA JALABHISHEKAIhi; NITHYAM SAMAADHI

KUSUMAIHI NAPUNARBHAVAYAHA;............this verse after all ablusions to the

almighty, goes beautifully like this,;; AATMA TVAM GIRIJA MATHIHI SAHACHARA

PRANA SHARIRAM SHIVAM {gruham};; PUJA TE VISHAYOPA BHOGA RACHANA NIDHRA SAMAADHI

STHITHIHI;; SANCHARA PADAYOHO PRADAKSHINA VIDHIHI STHOTHRANI SARVAGIRO ;;

YADHYATH KARMA KAROMI THADTHA AKHILAM SHAMBHO TAVA AARAADHANAM-......

SURRENDERING WHATEVER WE DO , WE SAY , WE LIE DOWN , ALL WITH OUR HUMILITY

ENTRUSTED UNTO HIM-.. LET ALL OF US DWELL IN HIS GLORY-;;; aum namah

shivaabhyam :

YOURS SINCERELY, shankari rangarajan;

 

spndurgaprasad wrote

Dear devotees of ambaa,

The following is bilvaaShTottarashatanAmAvaLi which praises Lord Shiva in

beautiful words. I really do not know the source of this wonderful hymn, but

I know that it is recited during the worship of shivaa and shiva. The

specialty of this hymn being that it uses words which are relatively simple

in nature but at the same time have a really soothing effect to the ears

when recited. This hymn extols him as sarveshvara.n sadaashaanta.n. Needless

to say, it is most aptly suited for mAnasapuuja.

bilva leaves are dearest to the Lord, and so are especially used in shiva

puuja. shriishaila.n or shriigiri is one of the holiest shrines of Lord

shiva and shivaa, located in south-India. bilva trees are widely found on

the mountains of this shrine. Hence this shrine is known as shriishaila.n

(shrii here being referred to the bilva trees). Adishankara is supposed to

have composed the immortal hymns shivaanandalahari and sau.ndaryalahari,

while he was living on these holy mountains. Hence shriishaila.n is

mentioned in both these hymns.

 

"श्रीगिरि मल्लिकार्जुन महालिन्गं शिवालिंगिथम्"

shivaanandalahari(50th poem).

When reciting this wonderful hymn one does not really need these sacred

leaves to worship them. But one can surely imagine that he is sitting in the

sanctum-sanctorum of shriigiri and that he is worshipping that mahaalinga.n

(shiva) which is in union with shivaa (shivaa + aali.ngitham =

shivaali.ngitham). That very thought is enough to transport one into that

infinite bliss. He is blessed who meditates on this undivided aspect of

shiva and shivaa. Hence I take the liberty to post this hymn to the mailing

list although the list itself is primarily meant for devii puuja. bilva tree

also finds mention in laxmi aShTottaram, she is known as "bhaaskarii.n

bilvanilayaam". Probably that is the reason why bilva.n is also referred to

as shrii.

 

I am sure there are mistakes in my encoding as I have encoded it while I was

listening to an old tape which has this beautiful hymn (and I am not

competent enough in sanskrit to correct them)

 

नमोनमः शंकर पार्वतीभ्याम्

S.P.N.Durga Prasad

 

 

||बिल्वाष्टोत्तर शतनामावळिः ॥

 

त्रिदळं त्रिगुणाकारं त्रिनेत्रँच त्रियायुधम्

त्रिजन्म पाप संहारम् एक बिल्वं शिवार्पणम् ॥1॥

त्रिशाखैः बिल्व पत्रैश्च अश्छिद्रैः कोमलैश्शुभैः

तव पूजां करिष्यामि एक बिल्वं शिवार्पणम् ॥2॥

sarvatrailokya kartaaram sarvatrailokya paalanam

सर्वत्रैलोक्य हर्तारम् एक बिल्वं शिवार्पणम् ॥3॥

नागाधिराजवलयम् नागहारेणभूषितम्

नागकुन्डल संयुक्तम् एक बिल्वं शिवार्पणम् ॥4॥

अक्षमालाधरं रुद्रं पार्वती प्रियवल्लभम्

चन्द्रशेखरमीशानम् एक बिल्वं शिवार्पणम् ॥5॥

त्रिलोचनम् दशभुजम् दुर्गादीहार्धधारिणम्

विभूत्यभ्यर्चितं दीवं एक बिल्वं शिवार्पणम् ॥6॥

त्रिशूलधारिणम् दीवं नागाभरण सुन्दरम्

चन्द्रशेखर मीशानम् एक बिल्वं शिवार्पणम् ॥7॥

गंगाधराम्बिकानाधं फणिकुण्डल मण्डितम्

कालकालं गिरीशंच एक बिल्वं शिवार्पणम् ॥8॥

शुद्ध स्फटिक संकाशं शितिकंठं कृपानिधिम्

सर्वेश्वरं सदाशान्तम् एक बिल्वं शिवार्पणम् ॥9॥

सच्चिदानन्दरूपंच परानन्दमयम् शिवम्

वगीश्वरं चिदाकाशं एक बिल्वं शिवार्पणम् ॥10॥

शिपिविष्टं सहस्राक्षं कैलासाचलवासिनम्

हिरण्यबाहुं सेनान्यं एक बिल्वं शिवार्पणम् ॥11॥

अरुणं वामनं तारं वास्तव्यंचैव वास्तवम्

ज्येष्टं कनिष्टं गौरीशं एक बिल्वं शिवार्पणम् ॥12॥

हरिकेशं सनन्दीशं उच्छैर्घोषं सनातनम्

अघोररूपकं कुंभं एक बिल्वं शिवार्पणम् ॥13॥

पूर्वजावरजं याम्यं सूक्ष्म तस्करनायकं

नीलकंठं जघंन्यंच एक बिल्वं शिवार्पणम् ॥14॥

सुराश्रयं विषहरं वर्मिणंच वरूधिनम्

महासेनं महावीरं एक बिल्वं शिवार्पणम् ॥15॥

कुमारं कुशलं कूप्यं वदान्यञ्च महारधम्

तौर्यातौर्यंच देव्यंच एक बिल्वं शिवार्पणम् ॥16॥

दशकर्णं ललाटाक्षं पञ्चवक्त्रं सदाशिवं

अशेषपाप संहारं एक बिल्वं शिवार्पणम् ॥17॥

नीलकंठं जगद्वंद्यं दीननाधं महेश्वरम्

महपापसंहारं एक बिल्वं शिवार्पणम् ॥18॥

चूडामणीकृतविभुं वलयीकृतवासुकिं

कैलासवासिनं भीमं एक बिल्वं शिवार्पणम् ॥19॥

कर्पूरकुंद धवळं नरकार्णवतारकं

करुणामृत सिंधुंच एक बिल्वं शिवार्पणम् ॥20॥

महादेवं महात्मानं भुजंगाधिप कंकणं

महापापहरं देवं एक बिल्वं शिवार्पणम् ॥21॥

भूतेशं खण्डपरशुं वामदेवं पिनाकिनं

वामे शक्तिधरं श्रेष्ठं एक बिल्वं शिवार्पणम् ॥22॥

फालेक्षणं विरूपाक्षं श्रीकंठं भक्तवत्सलं

नीललोहित खट्वांगं एक बिल्वं शिवार्पणम् ॥23॥

कैलासवासिनं भीमं कठोरं त्रिपुरान्तकम्

वृषांकं वृषभारूढं एक बिल्वं शिवार्पणम् ॥24॥

सामप्रियं सर्वमयं भस्मोद्धूळित विग्रहम्

मृत्युंजयं लोकनाधं एक बिल्वं शिवार्पणम् ॥25॥

दारिद्र्य दुःखहरणं रविचन्द्रानलेक्षनम्

मृगपाणिं चन्द्रमौळिं एक बिल्वं शिवार्पणम् ॥26॥

सर्वलोकभयाकारं सर्वलोकैकसाक्षिणम्

निर्मलं निर्गुणाकारं एक बिल्वं शिवार्पणम् ॥27॥

सर्वतत्वात्मकं साम्बं सर्वतत्वविदूरकम्

सर्वतत्वस्वरूपञ्च एक बिल्वं शिवार्पणम् ॥28॥

सर्वलोक गुरुंस्थाणुं सर्वलोकवरप्रदम्

सर्वलोकैक नेत्रंच एक बिल्वं शिवार्पणम् ॥29॥

मन्मधोद्धरणं शैवं भवभर्गं परात्मकं

कमलाप्रिय पूज्यंञ्च एक बिल्वं शिवार्पणम् ॥30॥

तेजोमयं महाभीमं उमेशं भस्मलेपनं

भवरोग विनाशंच एक बिल्वं शिवार्पणम् ॥31॥

स्वर्गापवर्गफलदं रघुनाधवरप्रदं

नगराजसुताकांतं एक बिल्वं शिवार्पणम् ॥32॥

मंजीरपादयुगळं शुभलक्षणलक्षितम्

फणिराज विराजंच एक बिल्वं शिवार्पणम् ॥33॥

निरामयं निराधारं निस्संगं निष्प्रपंचकम्

तेजोरूपं महारौद्रं एक बिल्वं शिवार्पणम् ॥34॥

सर्वलोकैक पितरम् सर्वलोकैकमातरम्

सर्वलोकैकनाधंच एक बिल्वं शिवार्पणम् ॥35॥

चित्रांबरं निराभासं वृषभेश्वर वाहनं

नीलग्रीवं चतुर्वक्त्रं एक बिल्वं शिवार्पणम् ॥36॥

रत्नकंचुकरत्नेशं रत्नकुण्डल मण्डितम्

नवरत्न किरीटंच एक बिल्वं शिवार्पणम् ॥37॥

दिव्यरत्नांगुळी स्वर्णं कण्ठाभरणभूषितम्

नानारत्नमणिमयं एक बिल्वं शिवार्पणम् ॥38॥

रत्नांगुळीय विलसत्करशाखानखप्रभं

भक्तमानस गेहंच एक बिल्वं शिवार्पणम् ॥39॥

वामांगभाग विलसदम्बिका वीक्षणप्रियम्

पुंडरीकनिभाक्षंच एक बिल्वं शिवार्पणम् ॥40॥

संपूर्णकामदं सौख्यं भक्तेष्टफलकारणम्

सौभाग्यदं हितकरं एक बिल्वं शिवार्पणम् ॥41॥

नानाशास्त्र गुणोपेतं स्फुरन्मंगळ विग्रहं

विद्याविभेदरहितं एक बिल्वं शिवार्पणम् ॥42॥

अप्रमेयगुणाधारं वेदकृद्रूप विग्रहं

धर्माधर्म प्रवृत्तंच एक बिल्वं शिवार्पणम् ॥43॥

गौरीविलाससदनं जीवजीवपितामहम्

कल्पान्तभैरवं शुभ्रं एक बिल्वं शिवार्पणम् ॥44॥

सुखदं सुखनाशंच दुःखदं दुःखनाशनम्

दुःखावतारं भद्रंच एक बिल्वं शिवार्पणम् ॥45॥

सुखरूपं रूपनाशम् सर्वधर्म फलप्रदम्

अतींद्रियं महामायं एक बिल्वं शिवार्पणम् ॥46॥

सर्वपक्षिमृगाकारं सर्वपक्षिमृगाधिपम्

सर्वपक्षिमृगाधारं एक बिल्वं शिवार्पणम् ॥47॥

जीवाध्यक्षं जीववंद्यं जीवजीवनरक्षकम्

जीवकृज्जीवहरणम् एक बिल्वं शिवार्पणम् ॥48॥

विश्वात्मानं विश्ववंद्यं वज्रात्मावज्रहस्तकम्

वज्रेशं वज्रभूषंच एक बिल्वं शिवार्पणम् ॥49॥

गणाधिपं गणाध्यक्षम् प्रळयानलनाशकं

जितेन्द्रियं वीरभद्रं एक बिल्वं शिवार्पणम् ॥50॥

त्रयम्बकं मृडं शूरं अरिषड्वर्गनाशनं

दिगम्बरं क्षोभनाशं एक बिल्वं शिवार्पणम् ॥51॥

कुंदेंदु शंखधवळम् भगनेत्रभिदुज्वलं

कालाग्निरुद्रं सर्वज्ञं एक बिल्वं शिवार्पणम् ॥52॥

कंबुग्रीवं कंबुकंठं धैर्यदं धैर्यवर्धकं

शार्दूलचर्मवसनं एक बिल्वं शिवार्पणम् ॥53॥

जगदुत्पत्ति हेतुंच जगत्प्रळयकारणं

पूर्णानन्द स्वरूपंच एक बिल्वं शिवार्पणम् ॥54॥

सर्गकेशं महत्तेजं पुण्यश्रवण कीर्तनं

ब्रह्मांडनायकं तारं एक बिल्वं शिवार्पणम् ॥55॥

मंदारमूलनिलयं मंदारकुसुमप्रियं

बृंदारकप्रियतरं एक बिल्वं शिवार्पणम् ॥56॥

महेन्द्रियं महाबाहुं विश्वासपरिपूरकम्

सुलभासुलभं लभ्यं एक बिल्वं शिवार्पणम् ॥57॥

बीजाधारं बीजरूपं निर्बीजं बीजवृद्धिदं

परेशं बीजनाशंच एक बिल्वं शिवार्पणम् ॥58॥

युगाकारं युगाधीशं युगकृद्युगनाशनं

परेशं बीजनाशंच एक बिल्वं शिवार्पणम् ॥59॥

धूर्जटिं पिंगळजटं जटामण्डलमण्डितम्

कर्पूरगौरं गौरीशं एक बिल्वं शिवार्पणम् ॥60॥

सुरावासं जनावासं योगीशं योगिपुंगवं

योगदं योगिनां सिंहं एक बिल्वं शिवार्पणम् ॥61॥

उत्तमानुत्तमं तत्त्वं अंधकासुरसूदनम्

भक्तकल्पद्रुमस्तोमं एक बिल्वं शिवार्पणम् ॥62॥

विचित्रमाल्यवसनं दिव्यचन्दनचर्चितम्

विष्णुब्रह्मादि वंद्यंच एक बिल्वं शिवार्पणम् ॥63॥

कुमारं पितरं देवं श्रितचन्द्रकळानिधिं

ब्रह्मशत्रुं जगन्मित्रं एक बिल्वं शिवार्पणम् ॥64॥

लावण्यमधुराकारं करुणारसवारधिं

भ्रुवोर्मध्ये सहस्रार्चिं एक बिल्वं शिवार्पणम् ॥65॥

जटाधरं पावकाक्षं वृक्षेशं भूमिनायकम्

कामदं सर्वदागम्यं एक बिल्वं शिवार्पणम् ॥66॥

शिवं शान्तं उमानाधं महाध्यानपरायणम्

ज्ञानप्रदं कृत्तिवासं एक बिल्वं शिवार्पणम् ॥67॥

वासुक्युरगहारंच लोकानुग्रहकारणम्

ज्ञानप्रदं कृत्तिवासं एक बिल्वं शिवार्पणम् ॥68॥

शशांकधारिणं भर्गं सर्वलोकैकशंकरम्

शुद्धंच शाश्वतं नित्यं एक बिल्वं शिवार्पणम् ॥69॥

शरणागत दीनार्ति परित्राणपरायणं

गंभीरंच वषट्कारं एक बिल्वं शिवार्पणम् ॥70॥

भोक्तारं भोजनं भोज्यं जेतारंजित मानसं

करणं कारणं जिष्णुं एक बिल्वं शिवार्पणम् ॥71॥

क्षेत्रज्ञं क्षेत्रपालञ्च परार्धैकप्रयोजनं

व्योमकेशं भीमवेषं एक बिल्वं शिवार्पणम् ॥72॥

भवज्ञं तरुणोपेतं चोरिष्टं यमनाशनं

हिरण्यगर्भं हेमांगं एक बिल्वं शिवार्पणम् ॥73॥

दक्षंचामुण्डजनकं मोक्षदं मोक्षनायकं

हिरण्यदं हेमरूपं एक बिल्वं शिवार्पणम् ॥74॥

महाश्मशाननिलयम् प्रच्छन्न स्फटिकप्रभं

वेदास्यं वेदरूपञ्च एक बिल्वं शिवार्पणम् ॥75॥

स्थिरं धर्म मुमानाधं ब्रह्मण्यं चाश्रयं विभुं

जगन्निवासं प्रधमं एक बिल्वं शिवार्पणम् ॥76॥

रुद्राक्षमालाभरणं रुद्राक्षप्रियवत्सलं

रुद्राक्षभक्त संस्तोमं एक बिल्वं शिवार्पणम् ॥77॥

फणीन्द्र विलसत्कंठं भुजंगाभरणप्रियं

दक्षाध्वर विनाशंच एक बिल्वं शिवार्पणम् ॥78॥

नागेन्द्र विलसत्कर्णं अहीइन्द्रवलयावृतं

मुनिवंद्यं मुनिश्रेष्ठं एक बिल्वं शिवार्पणम् ॥79॥

मृगेन्द्रचर्मवसनं मुनीनामेकजीवनं

सर्वदेवादि पूज्यंच एक बिल्वं शिवार्पणम् ॥80॥

निधनेशं धनाधीशं अपमृत्युविनाशनं

लिंगमूर्तिमलिंगात्मं एक बिल्वं शिवार्पणम् ॥81॥

भक्तकल्याणदंव्यस्तं वेदवेदांतसंस्तुतम्

कल्पकृत्कल्पनाशंच एक बिल्वं शिवार्पणम् ॥82॥

घोरपातकदावाग्निं जन्मकर्मविवर्जितम्

कपालमालाभरणं एक बिल्वं शिवार्पणम् ॥83॥

मातंगचर्मवसनं विराड्रूपविदारकं

विष्णुक्रांतमनंतंच एक बिल्वं शिवार्पणम् ॥84॥

यज्ञकर्मफलाध्यक्षं यज्ञविघ्नविनाशकम्

यज्ञेशं यज्ञभोक्तारं एक बिल्वं शिवार्पणम् ॥85॥

कालाधीशं त्रिकालज्ञं दुष्टनिग्रहकारकम्

योगिमानसपूज्यंच एक बिल्वं शिवार्पणम् ॥86॥

महोन्नतमहाकायं महोदरमहाभुजम्

महावक्त्रं महावृद्धं एक बिल्वं शिवार्पणम् ॥87॥

सुनेत्रं सुललाटञ्च सर्वभीमपराक्रमम्

महेश्वरं शिवतरं एक बिल्वं शिवार्पणम् ॥88॥

समस्तजगदाधारं समस्तगुणसागरम्

सत्यं सत्यगुणोपेतं एक बिल्वं शिवार्पणम् ॥89॥

माघकृष्णचतुर्दश्यां पूजार्धंच जगद्गुरोः

दुर्लभं सर्वदेवानां एक बिल्वं शिवार्पणम् ॥90॥

तत्रापिदुर्लभं मन्येत् नभोमासेन्दुवासरे

प्रदोषकालेपूजायां एक बिल्वं शिवार्पणम् ॥91॥

तटाकंधननिक्षेपं ब्रह्मस्थाप्यं शिवालयम्

कोटिकन्यामहादानं एक बिल्वं शिवार्पणम् ॥92॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनं

अघोरपापसंहारं एक बिल्वं शिवार्पणम् ॥93॥

तुळसीबिल्वनिर्गुंडी जंबीरामलकं तथा

पञ्चबिल्वंइतिख्यातं एक बिल्वं शिवार्पणम् ॥94॥

अखण्डबिल्वपत्रैश्च पूजयेन्नंदिकेश्वरम्

मुच्यतेसर्वपापेभ्यः एक बिल्वं शिवार्पणम् ॥95॥

सालंकृताशतावृत्ता कन्याकोटिसहस्रकम्

साम्राज्यपृध्वीदानंच एक बिल्वं शिवार्पणम् ॥96॥

दन्त्यश्वकोटिदानानि अश्वमेधसहस्रकम्

सवत्सधेनुदानानि एक बिल्वं शिवार्पणम् ॥97॥

चतुर्वेदसहस्राणि भारतादिपुराणकम्

साम्राज्यपृध्वीदानंच एक बिल्वं शिवार्पणम् ॥98॥

सर्वरत्नमयम् मेरुं काञ्चनं दिव्यवस्त्रकम्

तुलाभागं शतावर्तं एक बिल्वं शिवार्पणम् ॥99॥

अष्टोत्तरश्शतंबिल्वं योर्चयेल्लिंगमस्तके

अधर्वोक्तं अधेभ्यस्तु एक बिल्वं शिवार्पणम् ॥100॥

काशीक्षेत्रनिवासंच कालभैरवदर्शनम्

अघोरपापसंहारं एक बिल्वं शिवार्पणम् ॥101॥

अष्टोत्तरश्शतश्लोकैः स्तोत्राद्यैःपूजयेद्यधाः

त्रिसंध्यंमोक्षमाप्नोति एक बिल्वं शिवार्पणम् ॥102॥

दन्तिकोटिसहस्राणाम् भूःहिरण्यसहस्रकम्

सर्वक्रतुमयं पुण्यं एक बिल्वं शिवार्पणम् ॥103॥

पुत्रपौत्रादिकं भोगं भुक्त्वाचात्रयधेप्सितं

अंतेजशिवसायुज्यं एक बिल्वं शिवार्पणम् ॥104॥

विप्रकोटिसहस्राणां वित्तदानाश्चयत्फलम्

तत्फलं प्राप्नुयात्सत्यं एक बिल्वं शिवार्पणम् ॥105॥

त्वन्नामकीर्तनं तत्त्वतवपादांबुयःपिबेत्

जीवन्मुक्तोभवेन्नित्यं एक बिल्वं शिवार्पणम् ॥106॥

अनेकदानफलदं अनन्तसुकृतादिकं

तीर्थयात्राखिलंपुण्यं एक बिल्वं शिवार्पणम् ॥107॥

त्वम्माम् पालयसर्वत्र पदध्यानकृतंतवा

भवनं शांकरं न्नित्यं एक बिल्वं शिवार्पणम् ॥108॥

उमयासहितंदेवं सवाहनगणंशिवं

भस्मानुलिप्तसर्वांगं एक बिल्वं शिवार्पणम् ॥109॥

सालग्रामसहस्राणि विप्राणां शतकोटिकं

यज्ञकोटिसहस्राणि एक बिल्वं शिवार्पणम् ॥110॥

अज्ञानेनकृतंपापं ज्ञानेनाभिकृतंचयत्

तत्सर्वं नाशमायात् एक बिल्वं शिवार्पणम् ॥111॥

अमृतोद्भववृक्षस्य महादेवप्रियस्यच

मुच्यंते कंटकाघातात् कंटकेभ्योहिमानवाः ॥112॥

एकैकबिल्वपत्रेण कोटियज्ञफलंभवेत्

महादेवस्य पूजार्धं एक बिल्वं शिवार्पणम् ॥113॥

 

एककाले पठेन्नित्यं सर्वशत्रुनिवारणं

द्विकालेच पठेन्नित्यं मनोरधफलप्रदम्

त्रिकालेच पठेन्नित्यं आयुर्वर्ध्यो धनप्रदं

अचिरात्कार्यसिद्धिंच लभतेनात्रसंशयः ॥114॥

 

एककालंद्विकालंवा त्रिकालं यःपठेन्नरः

लक्ष्मीप्राप्तिश्शिवावासः शिवेनसहमोदते ॥115॥

 

कोटिजन्म कृतंपापं अर्चनेन विनश्यति

सप्तजन्मकृतं पापं श्रवणेनविनश्यति

जन्मान्तरकृतंपापं पठनेनविनश्यति

दिवारात्रकृतंपापं दर्शनेन विनश्यति

क्षणेक्षणेकृतं पापं स्मरणेन विनश्यति

पुस्तकं धारयेद्देहि आरोग्यं भयनाशनं ॥116॥

 

 

_______________

Get your FREE download of MSN Explorer at http://explorer.msn.com

 

 

AUM श्रीमात्रे नमः

 

Archives : http://www.ambaa.org/ (Edited)

: /messages//

 

Contact : help

 

Your use of is subject to

Link to comment
Share on other sites

Guest guest

>> deAR DEVI DEVOTEES, THIS IS AN INTERESTING LINK IN MANASA POOJA. ALL OF

YOU MUST BE FAMILIAR WITH THIS SLOKA OF SHIVA---"SHIVA MANASAPUJA' STARTS

AS follws: AARADHAYAMI MANI SANNIBHAM ATMALINGAM ; ....<<

 

I've never heard this manasapuja. Do you have the text? I only know the one

starting with

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं

 

ओमोमोम्

Vishvarupa

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...