Guest guest Posted March 12, 2001 Report Share Posted March 12, 2001 deAR DEVI DEVOTEES, THIS IS AN INTERESTING LINK IN MANASA POOJA. ALL OF YOU MUST BE FAMILIAR WITH THIS SLOKA OF SHIVA---"SHIVA MANASAPUJA' STARTS AS follws: AARADHAYAMI MANI SANNIBHAM ATMALINGAM ; MAAYAPURI HRUDAYA PANKAJA SANNIVISHTAM; SHRADDHA NADHI VIMALA CHITTA JALABHISHEKAIhi; NITHYAM SAMAADHI KUSUMAIHI NAPUNARBHAVAYAHA;............this verse after all ablusions to the almighty, goes beautifully like this,;; AATMA TVAM GIRIJA MATHIHI SAHACHARA PRANA SHARIRAM SHIVAM {gruham};; PUJA TE VISHAYOPA BHOGA RACHANA NIDHRA SAMAADHI STHITHIHI;; SANCHARA PADAYOHO PRADAKSHINA VIDHIHI STHOTHRANI SARVAGIRO ;; YADHYATH KARMA KAROMI THADTHA AKHILAM SHAMBHO TAVA AARAADHANAM-...... SURRENDERING WHATEVER WE DO , WE SAY , WE LIE DOWN , ALL WITH OUR HUMILITY ENTRUSTED UNTO HIM-.. LET ALL OF US DWELL IN HIS GLORY-;;; aum namah shivaabhyam : YOURS SINCERELY, shankari rangarajan; spndurgaprasad wrote Dear devotees of ambaa, The following is bilvaaShTottarashatanAmAvaLi which praises Lord Shiva in beautiful words. I really do not know the source of this wonderful hymn, but I know that it is recited during the worship of shivaa and shiva. The specialty of this hymn being that it uses words which are relatively simple in nature but at the same time have a really soothing effect to the ears when recited. This hymn extols him as sarveshvara.n sadaashaanta.n. Needless to say, it is most aptly suited for mAnasapuuja. bilva leaves are dearest to the Lord, and so are especially used in shiva puuja. shriishaila.n or shriigiri is one of the holiest shrines of Lord shiva and shivaa, located in south-India. bilva trees are widely found on the mountains of this shrine. Hence this shrine is known as shriishaila.n (shrii here being referred to the bilva trees). Adishankara is supposed to have composed the immortal hymns shivaanandalahari and sau.ndaryalahari, while he was living on these holy mountains. Hence shriishaila.n is mentioned in both these hymns. "shriigiri mallikArjuna mahaalinga.n shivaali.ngitham" shivaanandalahari(50th poem). When reciting this wonderful hymn one does not really need these sacred leaves to worship them. But one can surely imagine that he is sitting in the sanctum-sanctorum of shriigiri and that he is worshipping that mahaalinga.n (shiva) which is in union with shivaa (shivaa + aali.ngitham = shivaali.ngitham). That very thought is enough to transport one into that infinite bliss. He is blessed who meditates on this undivided aspect of shiva and shivaa. Hence I take the liberty to post this hymn to the mailing list although the list itself is primarily meant for devii puuja. bilva tree also finds mention in laxmi aShTottaram, she is known as "bhaaskarii.n bilvanilayaam". Probably that is the reason why bilva.n is also referred to as shrii. I am sure there are mistakes in my encoding as I have encoded it while I was listening to an old tape which has this beautiful hymn (and I am not competent enough in sanskrit to correct them) namonamaH sha.nkara paarvatiibhyaam S.P.N.Durga Prasad ||bilvaaShTottara shatanaamaavaLiH || tridaLa.n triguNaakaara.n trinetra.Ncha triyaayudham trijanma paapa sa.nhaaram eka bilva.n shivaarpaNam ||1|| trishaakhaiH bilva patraishcha ashChidraiH komalaishshubhaiH tava puujaa.n kariShyaami eka bilva.n shivaarpaNam ||2|| sarvatrailokya kartaaram sarvatrailokya paalanam sarvatrailokya hartaaram eka bilva.n shivaarpaNam ||3|| naagaadhiraajavalayam naagahaareNabhuuShitam naagakunDala sa.nyuktam eka bilva.n shivaarpaNam ||4|| akshamaalaadhara.n rudra.n paarvatii priyavallabham chandrashekharamiishaanam eka bilva.n shivaarpaNam ||5|| trilochanam dashabhujam durgaadeehaardhadhaariNam vibhuutyabhyarchita.n deeva.n eka bilva.n shivaarpaNam ||6|| trishuuladhaariNam deeva.n naagaabharaNa sundaram chandrashekhara miishaanam eka bilva.n shivaarpaNam ||7|| ga.ngaadharaambikaanaadha.n phaNikuNDala maNDitam kaalakaala.n giriisha.ncha eka bilva.n shivaarpaNam ||8|| shuddha sphaTika sa.nkaasha.n shitika.nTha.n kR^ipaanidhim sarveshvara.n sadaashaantam eka bilva.n shivaarpaNam ||9|| sachchidaanandaruupa.ncha paraanandamayam shivam vagiishvara.n chidaakaasha.n eka bilva.n shivaarpaNam ||10|| shipiviShTa.n sahasraaxa.n kailaasaachalavaasinam hiraNyabaahu.n senaanya.n eka bilva.n shivaarpaNam ||11|| aruNa.n vaamana.n taara.n vaastavya.nchaiva vaastavam jyeShTa.n kaniShTa.n gauriisha.n eka bilva.n shivaarpaNam ||12|| harikesha.n sanandiisha.n uchChairghoSha.n sanaatanam aghoraruupaka.n ku.nbha.n eka bilva.n shivaarpaNam ||13|| puurvajaavaraja.n yaamya.n suuxma taskaranaayaka.n niilaka.nTha.n jagha.nnya.ncha eka bilva.n shivaarpaNam ||14|| suraashraya.n viShahara.n varmiNa.ncha varuudhinam mahaasena.n mahaaviira.n eka bilva.n shivaarpaNam ||15|| kumaara.n kushala.n kuupya.n vadaanya~ncha mahaaradham tauryaataurya.ncha devya.ncha eka bilva.n shivaarpaNam ||16|| dashakarNa.n lalaaTaaxa.n pa~nchavaktra.n sadaashiva.n asheShapaapa sa.nhaara.n eka bilva.n shivaarpaNam ||17|| niilaka.nTha.n jagadva.ndya.n diinanaadha.n maheshvaram mahapaapasa.nhaara.n eka bilva.n shivaarpaNam ||18|| chuuDaamaNiikR^itavibhu.n valayiikR^itavaasuki.n kailaasavaasina.n bhiima.n eka bilva.n shivaarpaNam ||19|| karpuuraku.nda dhavaLa.n narakaarNavataaraka.n karuNaamR^ita si.ndhu.ncha eka bilva.n shivaarpaNam ||20|| mahaadeva.n mahaatmaana.n bhuja.ngaadhipa ka.nkaNa.n mahaapaapahara.n deva.n eka bilva.n shivaarpaNam ||21|| bhuutesha.n khaNDaparashu.n vaamadeva.n pinaakina.n vaame shaktidhara.n shreShTha.n eka bilva.n shivaarpaNam ||22|| phaalexaNa.n viruupaaxa.n shriika.nTha.n bhaktavatsala.n niilalohita khaTvaa.nga.n eka bilva.n shivaarpaNam ||23|| kailaasavaasina.n bhiima.n kaThora.n tripuraantakam vR^iShaa.nka.n vR^iShabhaaruuDha.n eka bilva.n shivaarpaNam ||24|| saamapriya.n sarvamaya.n bhasmoddhuuLita vigraham mR^ityu.njaya.n lokanaadha.n eka bilva.n shivaarpaNam ||25|| daaridrya duHkhaharaNa.n ravichandraanalexanam mR^igapaaNi.n chandramauLi.n eka bilva.n shivaarpaNam ||26|| sarvalokabhayaakaara.n sarvalokaikasaaxiNam nirmala.n nirguNaakaara.n eka bilva.n shivaarpaNam ||27|| sarvatatvaatmaka.n saamba.n sarvatatvaviduurakam sarvatatvasvaruupa~ncha eka bilva.n shivaarpaNam ||28|| sarvaloka guru.nsthaaNu.n sarvalokavarapradam sarvalokaika netra.ncha eka bilva.n shivaarpaNam ||29|| manmadhoddharaNa.n shaiva.n bhavabharga.n paraatmaka.n kamalaapriya puujya.n~ncha eka bilva.n shivaarpaNam ||30|| tejomaya.n mahaabhiima.n umesha.n bhasmalepana.n bhavaroga vinaasha.ncha eka bilva.n shivaarpaNam ||31|| svargaapavargaphalada.n raghunaadhavaraprada.n nagaraajasutaakaa.nta.n eka bilva.n shivaarpaNam ||32|| ma.njiirapaadayugaLa.n shubhalaxaNalaxitam phaNiraaja viraaja.ncha eka bilva.n shivaarpaNam ||33|| niraamaya.n niraadhaara.n nissa.nga.n niShprapa.nchakam tejoruupa.n mahaaraudra.n eka bilva.n shivaarpaNam ||34|| sarvalokaika pitaram sarvalokaikamaataram sarvalokaikanaadha.ncha eka bilva.n shivaarpaNam ||35|| chitraa.nbara.n niraabhaasa.n vR^iShabheshvara vaahana.n niilagriiva.n chaturvaktra.n eka bilva.n shivaarpaNam ||36|| ratnaka.nchukaratnesha.n ratnakuNDala maNDitam navaratna kiriiTa.ncha eka bilva.n shivaarpaNam ||37|| divyaratnaa.nguLii svarNa.n kaNThaabharaNabhuuShitam naanaaratnamaNimaya.n eka bilva.n shivaarpaNam ||38|| ratnaa.nguLiiya vilasatkarashaakhaanakhaprabha.n bhaktamaanasa geha.ncha eka bilva.n shivaarpaNam ||39|| vaamaa.ngabhaaga vilasadambikaa viixaNapriyam pu.nDariikanibhaaxa.ncha eka bilva.n shivaarpaNam ||40|| sa.npuurNakaamada.n saukhya.n bhakteShTaphalakaaraNam saubhaagyada.n hitakara.n eka bilva.n shivaarpaNam ||41|| naanaashaastra guNopeta.n sphuranma.ngaLa vigraha.n vidyaavibhedarahita.n eka bilva.n shivaarpaNam ||42|| aprameyaguNaadhaara.n vedakR^idruupa vigraha.n dharmaadharma pravR^itta.ncha eka bilva.n shivaarpaNam ||43|| gauriivilaasasadana.n jiivajiivapitaamaham kalpaantabhairava.n shubhra.n eka bilva.n shivaarpaNam ||44|| sukhada.n sukhanaasha.ncha duHkhada.n duHkhanaashanam duHkhaavataara.n bhadra.ncha eka bilva.n shivaarpaNam ||45|| sukharuupa.n ruupanaasham sarvadharma phalapradam atii.ndriya.n mahaamaaya.n eka bilva.n shivaarpaNam ||46|| sarvapaximR^igaakaara.n sarvapaximR^igaadhipam sarvapaximR^igaadhaara.n eka bilva.n shivaarpaNam ||47|| jiivaadhyaxa.n jiivava.ndya.n jiivajiivanaraxakam jiivakR^ijjiivaharaNam eka bilva.n shivaarpaNam ||48|| vishvaatmaana.n vishvava.ndya.n vajraatmaavajrahastakam vajresha.n vajrabhuuSha.ncha eka bilva.n shivaarpaNam ||49|| gaNaadhipa.n gaNaadhyaxam praLayaanalanaashaka.n jitendriya.n viirabhadra.n eka bilva.n shivaarpaNam ||50|| trayambaka.n mR^iDa.n shuura.n ariShaDvarganaashana.n digambara.n kshobhanaasha.n eka bilva.n shivaarpaNam ||51|| ku.nde.ndu sha.nkhadhavaLam bhaganetrabhidujvala.n kaalaagnirudra.n sarvaj~na.n eka bilva.n shivaarpaNam ||52|| ka.nbugriiva.n ka.nbuka.nTha.n dhairyada.n dhairyavardhaka.n shaarduulacharmavasana.n eka bilva.n shivaarpaNam ||53|| jagadutpatti hetu.ncha jagatpraLayakaaraNa.n puurNaananda svaruupa.ncha eka bilva.n shivaarpaNam ||54|| sargakesha.n mahatteja.n puNyashravaNa kiirtana.n brahmaa.nDanaayaka.n taara.n eka bilva.n shivaarpaNam ||55|| ma.ndaaramuulanilaya.n ma.ndaarakusumapriya.n bR^i.ndaarakapriyatara.n eka bilva.n shivaarpaNam ||56|| mahendriya.n mahaabaahu.n vishvaasaparipuurakam sulabhaasulabha.n labhya.n eka bilva.n shivaarpaNam ||57|| biijaadhaara.n biijaruupa.n nirbiija.n biijavR^iddhida.n paresha.n biijanaasha.ncha eka bilva.n shivaarpaNam ||58|| yugaakaara.n yugaadhiisha.n yugakR^idyuganaashana.n paresha.n biijanaasha.ncha eka bilva.n shivaarpaNam ||59|| dhuurjaTi.n pi.ngaLajaTa.n jaTaamaNDalamaNDitam karpuuragaura.n gauriisha.n eka bilva.n shivaarpaNam ||60|| suraavaasa.n janaavaasa.n yogiisha.n yogipu.ngava.n yogada.n yoginaa.n si.nha.n eka bilva.n shivaarpaNam ||61|| uttamaanuttama.n tattva.n a.ndhakaasurasuudanam bhaktakalpadrumastoma.n eka bilva.n shivaarpaNam ||62|| vichitramaalyavasana.n divyachandanacharchitam viShNubrahmaadi va.ndya.ncha eka bilva.n shivaarpaNam ||63|| kumaara.n pitara.n deva.n shritachandrakaLaanidhi.n brahmashatru.n jaganmitra.n eka bilva.n shivaarpaNam ||64|| laavaNyamadhuraakaara.n karuNaarasavaaradhi.n bhruvormadhye sahasraarchi.n eka bilva.n shivaarpaNam ||65|| jaTaadhara.n paavakaaxa.n vR^ixesha.n bhuuminaayakam kaamada.n sarvadaagamya.n eka bilva.n shivaarpaNam ||66|| shiva.n shaanta.n umaanaadha.n mahaadhyaanaparaayaNam j~naanaprada.n kR^ittivaasa.n eka bilva.n shivaarpaNam ||67|| vaasukyuragahaara.ncha lokaanugrahakaaraNam j~naanaprada.n kR^ittivaasa.n eka bilva.n shivaarpaNam ||68|| shashaa.nkadhaariNa.n bharga.n sarvalokaikasha.nkaram shuddha.ncha shaashvata.n nitya.n eka bilva.n shivaarpaNam ||69|| sharaNaagata diinaarti paritraaNaparaayaNa.n ga.nbhiira.ncha vaShaTkaara.n eka bilva.n shivaarpaNam ||70|| bhoktaara.n bhojana.n bhojya.n jetaara.njita maanasa.n karaNa.n kaaraNa.n jiShNu.n eka bilva.n shivaarpaNam ||71|| kshetraj~na.n kshetrapaala~ncha paraardhaikaprayojana.n vyomakesha.n bhiimaveSha.n eka bilva.n shivaarpaNam ||72|| bhavaj~na.n taruNopeta.n choriShTa.n yamanaashana.n hiraNyagarbha.n hemaa.nga.n eka bilva.n shivaarpaNam ||73|| daksha.nchaamuNDajanaka.n moxada.n moxanaayaka.n hiraNyada.n hemaruupa.n eka bilva.n shivaarpaNam ||74|| mahaashmashaananilayam prachChanna sphaTikaprabha.n vedaasya.n vedaruupa~ncha eka bilva.n shivaarpaNam ||75|| sthira.n dharma mumaanaadha.n brahmaNya.n chaashraya.n vibhu.n jagannivaasa.n pradhama.n eka bilva.n shivaarpaNam ||76|| rudraaxamaalaabharaNa.n rudraaxapriyavatsala.m rudraaxabhakta sa.nstoma.n eka bilva.n shivaarpaNam ||77|| phaNiindra vilasatka.nTha.n bhuja.ngaabharaNapriya.n daxaadhvara vinaasha.ncha eka bilva.n shivaarpaNam ||78|| naagendra vilasatkarNa.n ahiiindravalayaavR^ita.n muniva.ndya.n munishreShTha.n eka bilva.n shivaarpaNam ||79|| mR^igendracharmavasana.m muniinaamekajiivana.n sarvadevaadi puujya.ncha eka bilva.n shivaarpaNam ||80|| nidhanesha.n dhanaadhiisha.n apamR^ityuvinaashana.n li.ngamuurtimali.ngaatma.n eka bilva.n shivaarpaNam ||81|| bhaktakalyaaNada.nvyasta.n vedavedaa.ntasa.nstutam kalpakR^itkalpanaasha.ncha eka bilva.n shivaarpaNam ||82|| ghorapaatakadaavaagni.n janmakarmavivarjitam kapaalamaalaabharaNa.n eka bilva.n shivaarpaNam ||83|| maata.ngacharmavasana.n viraaDruupavidaaraka.n viShNukraa.ntamana.nta.ncha eka bilva.n shivaarpaNam ||84|| yaj~nakarmaphalaadhyaxa.n yaj~navighnavinaashakam yaj~nesha.n yaj~nabhoktaara.n eka bilva.n shivaarpaNam ||85|| kaalaadhiisha.n trikaalaj~na.n duShTanigrahakaarakam yogimaanasapuujya.ncha eka bilva.n shivaarpaNam ||86|| mahonnatamahaakaaya.n mahodaramahaabhujam mahaavaktra.n mahaavR^iddha.n eka bilva.n shivaarpaNam ||87|| sunetra.n sulalaaTa~ncha sarvabhiimaparaakramam maheshvara.n shivatara.n eka bilva.n shivaarpaNam ||88|| samastajagadaadhaara.n samastaguNasaagaram satya.n satyaguNopeta.n eka bilva.n shivaarpaNam ||89|| maaghakR^iShNachaturdashyaa.n puujaardha.ncha jagadguroH durlabha.n sarvadevaanaa.n eka bilva.n shivaarpaNam ||90|| tatraapidurlabha.n manyet nabhomaasenduvaasare pradoShakaalepuujaayaa.n eka bilva.n shivaarpaNam ||91|| taTaaka.ndhananixepa.n brahmasthaapya.n shivaalayam koTikanyaamahaadaana.n eka bilva.n shivaarpaNam ||92|| darshana.n bilvavR^ixasya sparshana.n paapanaashana.n aghorapaapasa.nhaara.n eka bilva.n shivaarpaNam ||93|| tuLasiibilvanirgu.nDii ja.nbiiraamalaka.n tathaa pa~nchabilva.nitikhyaata.n eka bilva.n shivaarpaNam ||94|| akhaNDabilvapatraishcha puujayenna.ndikeshvaram muchyatesarvapaapebhyaH eka bilva.n shivaarpaNam ||95|| saala.nkR^itaashataavR^ittaa kanyaakoTisahasrakam saamraajyapR^idhviidaana.ncha eka bilva.n shivaarpaNam ||96|| dantyashvakoTidaanaani ashvamedhasahasrakam savatsadhenudaanaani eka bilva.n shivaarpaNam ||97|| chaturvedasahasraaNi bhaarataadipuraaNakam saamraajyapR^idhviidaana.ncha eka bilva.n shivaarpaNam ||98|| sarvaratnamayam meru.n kaa~nchana.n divyavastrakam tulaabhaaga.n shataavarta.n eka bilva.n shivaarpaNam ||99|| aShTottarashshata.nbilva.n yorchayelli.ngamastake adharvokta.n adhebhyastu eka bilva.n shivaarpaNam ||100|| kaashiixetranivaasa.ncha kaalabhairavadarshanam aghorapaapasa.nhaara.n eka bilva.n shivaarpaNam ||101|| aShTottarashshatashlokaiH stotraadyaiHpuujayedyadhaaH trisa.ndhya.nmoxamaapnoti eka bilva.n shivaarpaNam ||102|| dantikoTisahasraaNaam bhuuHhiraNyasahasrakam sarvakratumaya.n puNya.n eka bilva.n shivaarpaNam ||103|| putrapautraadika.n bhoga.n bhuktvaachaatrayadhepsita.n a.ntejashivasaayujya.n eka bilva.n shivaarpaNam ||104|| viprakoTisahasraaNaa.n vittadaanaashchayatphalam tatphala.n praapnuyaatsatya.n eka bilva.n shivaarpaNam ||105|| tvannaamakiirtana.n tattvatavapaadaa.nbuyaHpibet jiivanmuktobhavennitya.n eka bilva.n shivaarpaNam ||106|| anekadaanaphalada.n anantasukR^itaadika.n tiirthayaatraakhila.npuNya.n eka bilva.n shivaarpaNam ||107|| tvammaam paalayasarvatra padadhyaanakR^ita.ntavaa bhavana.n shaa.nkara.n nnitya.n eka bilva.n shivaarpaNam ||108|| umayaasahita.ndeva.n savaahanagaNa.nshiva.n bhasmaanuliptasarvaa.nga.n eka bilva.n shivaarpaNam ||109|| saalagraamasahasraaNi vipraaNaa.n shatakoTika.m yaj~nakoTisahasraaNi eka bilva.n shivaarpaNam ||110|| aj~naanenakR^ita.npaapa.n j~naanenaabhikR^ita.nchayat tatsarva.n naashamaayaat eka bilva.n shivaarpaNam ||111|| amR^itodbhavavR^ixasya mahaadevapriyasyacha muchya.nte ka.nTakaaghaataat ka.nTakebhyohimaanavaaH ||112|| ekaikabilvapatreNa koTiyaj~naphala.nbhavet mahaadevasya puujaardha.n eka bilva.n shivaarpaNam ||113|| ekakaale paThennitya.n sarvashatrunivaaraNa.n dvikaalecha paThennitya.n manoradhaphalapradam trikaalecha paThennitya.n aayurvardhyo dhanaprada.n achiraatkaaryasiddhi.ncha labhatenaatrasa.nshayaH ||114|| ekakaala.ndvikaala.nvaa trikaala.n yaHpaThennaraH laxmiipraaptishshivaavaasaH shivenasahamodate ||115|| koTijanma kR^ita.npaapa.n archanena vinashyati saptajanmakR^ita.n paapa.n shravaNenavinashyati janmaantarakR^ita.npaapa.n paThanenavinashyati divaaraatrakR^ita.npaapa.n darshanena vinashyati xaNexaNekR^ita.n paapa.n smaraNena vinashyati pustaka.n dhaarayeddehi aarogya.n bhayanaashana.n ||116|| _______________ Get your FREE download of MSN Explorer at http://explorer.msn.com AUM shrImAtre namaH Archives : http://www.ambaa.org/ (Edited) : /messages// Contact : help Your use of is subject to Quote Link to comment Share on other sites More sharing options...
Guest guest Posted March 18, 2001 Report Share Posted March 18, 2001 >> deAR DEVI DEVOTEES, THIS IS AN INTERESTING LINK IN MANASA POOJA. ALL OF YOU MUST BE FAMILIAR WITH THIS SLOKA OF SHIVA---"SHIVA MANASAPUJA' STARTS AS follws: AARADHAYAMI MANI SANNIBHAM ATMALINGAM ; ....<< I've never heard this manasapuja. Do you have the text? I only know the one starting with ratnaiH kalpitamaasanaM himajalaiH snaanaM cha divyaambaraM OmOmOm Vishvarupa Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.