Guest guest Posted March 21, 2001 Report Share Posted March 21, 2001 the naamaavali is given as follows aum jagaddhaatryai namaH aum maata~Ngiishvaryai namaH aum shyaamalaayai namaH aum jagadiishaanaayai namaH aum parameshvaryai namaH aum mahaakR^iShNaayai namaH aum sarvabhuuShaNasaMyutaayai namaH aum mahaadevyai namaH aum maheshaanyai namaH aum mahaadevapriyaayai namaH aum aadishaktyai namaH aum mahaashaktyai namaH aum paraashaktyai namaH aum paraatparaayai namaH aum brahmashaktaye namaH aum viShNushaktaye namaH aum shivashaktaye namaH aum amR^iteshvarii devyai namaH aum parashivapriyaayai namaH aum brahmaruupaayai namaH aum viShNuruupaayai namaH aum shivaruupaayai namaH aum sarvakaamapradaayai namaH aum sarvasiddhipradaayai namaH aum nR^iNaaM sarvasaMpatpradaayai namaH aum sarvaraajavashankaryai namaH aum strii vashankaryai namaH aum nara vashankaryai namaH aum devamohiniyai namaH aum sarvatattva vashankaryai namaH aum shaankaryai namaH aum vaagdevyai namaH aum sarvaloka vashankaryai namaH aum sarvaabhiiShTa pradaayai namaH aum maata~Nga kanyakaayai namaH aum niilotpalaprakhyaayai namaH aum marakataprabhaayai namaH aum niilameghapratiikaashaayai namaH aum indraniilasamaprabhaayai namaH aum caNDyaadideveshyai namaH aum divyanaariivashankaryai namaH aum maatR^i saMstutyaayai namaH aum jayaayai namaH aum vijayaayai namaH aum bhuuShitaa~Ngyai namaH aum mahaashyaamaayai namaH aum mahaaraamaayai namaH aum mahaaprabhaayai namaH aum mahaaviShNupriyankaryai namaH aum sadaashivamanaHpriyaayai namaH aum rudraaNyai namaH aum sarvapaapaghnyai namaH aum kaameshvaryai namaH aum shukashyaamaayai namaH aum laghushyaamaayai namaH aum raajavashyakaryai namaH aum viiNaahastaayai namaH aum giitarataayai namaH aum sarvavidyaapradaayai namaH aum shaktyaadipuujitaayai namaH aum vedagiitaayai namaH aum devagiitaayai namaH aum sha~Nka kunDala saMyuktaayai namaH aum bimboShTyai namaH aum raktavastrapariidhaanaayai namaH aum gR^ihiita madhupaatrikaayai namaH aum madhupriyaayai namaH aum madhumaaMsabalipriyaayai namaH aum raktaaxyai namaH aum ghuutNamaanaaxyai namaH aum smitendumukhyai namaH aum saMstutaayai namaH aum kastuuriitilakopetaayai namaH aum candrashiirShaayai namaH aum jaganmayaayai namaH aum mahaalaxmyai namaH aum kadaMba vana saMsthitaayai namaH aum mahaavidyaayai namaH aum stanabhaaraviraajitaayai namaH aum haraharyaadisaMstutyaayai namaH aum smitaasyaayai namaH aum puMsaaM kalyaaNadaayai namaH aum kalyaaNyai namaH aum kamalaalayaayai namaH aum mahaadaaridrya saMhartryai namaH aum mahaapaatakadaahinyai namaH aum nR^inaaM mahaaGYaanapradaayai namaH aum mahaasaundaryadaayai namaH aum mahaamuktipradaayai namaH aum vaaNyai namaH aum paraMjyotisvaruupiNyai namaH aum cidaana.ndaatmikaayai namaH aum alaxmii vinaashinyai namaH aum nityabhaktaabhayapradaayai namaH aum aapannaashinyai namaH aum sahasraaxyai namaH aum sahasrabhuja dhaariNyai namaH aum mahyaaH shubhapradaayai namaH aum bhaktaanaaM ma~ngala pradaayai namaH aum ashubha saMhartryai namaH aum bhaktaaShTaishvaryadaayai namaH aum devyai namaH aum mukha ra~njinyai namaH aum jaganmaatre namaH aum sarvanaayikaayai namaH aum paraaparakalaayai namaH aum paramaatmapriyaayai namaH aum raaja maata~Ngyai namaH regards Get 250 color business cards for FREE! at Lycos Mail http://mail.lycos.com/freemail/vistaprint_index.html Quote Link to comment Share on other sites More sharing options...
Guest guest Posted March 22, 2001 Report Share Posted March 22, 2001 Satish Raja Arigela wrote: > the naamaavali is given as follows ............................................... Here are a couple of off the cuff remarks that came to my mind. > > ----------------------------- > aum shukashyaamaayai namaH > aum laghushyaamaayai namaH These names are interesting. 54. Shuka-shyaamaa -- parrot-green 55. laghu-shyamaa -- light green -- opposite of ghana-shyaama ? ...................... > > aum raktaaxyai namaH > aum ghuutNamaanaaxyai namaH This should be perhaps 70. aum ghuurNa-maana-akshhyai namaH Combined with the previous naama, it occurs as a single naama in Lalitaa Sahasranaama : 422 mada-ghuurNita-raktaakshi ........................... > > aum aapannaashinyai namaH Should this nama be 95. aum paapa-naashinyai namaH ? ...................... Regards V.M.Sundaram > > > > > Quote Link to comment Share on other sites More sharing options...
Guest guest Posted March 22, 2001 Report Share Posted March 22, 2001 namaste Sundaram ji On Thu, 22 Mar 2001 16:20:52 V.M.Sundaram wrote: > > >Satish Raja Arigela wrote: > >> the naamaavali is given as follows > >.............................................. > > Here are a couple of off the cuff remarks that came to my mind. > >> > >> ----------------------------- > >> aum shukashyaamaayai namaH >> aum laghushyaamaayai namaH > > These names are interesting. > 54. Shuka-shyaamaa -- parrot-green > 55. laghu-shyamaa -- light green -- opposite of >ghana-shyaama ? shuka shyaama and laghu shyaama can also mean those two murtis of Devi with the same names shuka shyaamala and laghu shyaamala ,and they have their corresponding mantras. >..................... > >> >> aum raktaaxyai namaH >> aum ghuutNamaanaaxyai namaH > > This should be perhaps 70. aum ghuurNa-maana-akshhyai namaH > Combined with the previous naama, it occurs as a single naama in > Lalitaa Sahasranaama : > 422 mada-ghuurNita-raktaakshi >.......................... > >> >> aum aapannaashinyai namaH > > Should this nama be 95. aum paapa-naashinyai namaH ? it is printed as aapannaashini in my book. may be it is aapad+naashini regards satish. >..................... > >Regards >V.M.Sundaram > >> >> >> >> >> > > Get 250 color business cards for FREE! at Lycos Mail http://mail.lycos.com/freemail/vistaprint_index.html Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.