Jump to content
IndiaDivine.org

naamavali

Rate this topic


Guest guest

Recommended Posts

Guest guest

the naamaavali is given as follows

 

aum jagaddhaatryai namaH

aum maata~Ngiishvaryai namaH

aum shyaamalaayai namaH

aum jagadiishaanaayai namaH

aum parameshvaryai namaH

aum mahaakR^iShNaayai namaH

aum sarvabhuuShaNasaMyutaayai namaH

aum mahaadevyai namaH

aum maheshaanyai namaH

aum mahaadevapriyaayai namaH

aum aadishaktyai namaH

aum mahaashaktyai namaH

aum paraashaktyai namaH

aum paraatparaayai namaH

aum brahmashaktaye namaH

aum viShNushaktaye namaH

aum shivashaktaye namaH

aum amR^iteshvarii devyai namaH

aum parashivapriyaayai namaH

aum brahmaruupaayai namaH

aum viShNuruupaayai namaH

aum shivaruupaayai namaH

aum sarvakaamapradaayai namaH

aum sarvasiddhipradaayai namaH

aum nR^iNaaM sarvasaMpatpradaayai namaH

aum sarvaraajavashankaryai namaH

aum strii vashankaryai namaH

aum nara vashankaryai namaH

aum devamohiniyai namaH

aum sarvatattva vashankaryai namaH

aum shaankaryai namaH

aum vaagdevyai namaH

aum sarvaloka vashankaryai namaH

aum sarvaabhiiShTa pradaayai namaH

aum maata~Nga kanyakaayai namaH

aum niilotpalaprakhyaayai namaH

aum marakataprabhaayai namaH

aum niilameghapratiikaashaayai namaH

aum indraniilasamaprabhaayai namaH

aum caNDyaadideveshyai namaH

aum divyanaariivashankaryai namaH

aum maatR^i saMstutyaayai namaH

aum jayaayai namaH

aum vijayaayai namaH

aum bhuuShitaa~Ngyai namaH

aum mahaashyaamaayai namaH

aum mahaaraamaayai namaH

aum mahaaprabhaayai namaH

aum mahaaviShNupriyankaryai namaH

aum sadaashivamanaHpriyaayai namaH

aum rudraaNyai namaH

aum sarvapaapaghnyai namaH

aum kaameshvaryai namaH

aum shukashyaamaayai namaH

aum laghushyaamaayai namaH

aum raajavashyakaryai namaH

aum viiNaahastaayai namaH

aum giitarataayai namaH

aum sarvavidyaapradaayai namaH

aum shaktyaadipuujitaayai namaH

aum vedagiitaayai namaH

aum devagiitaayai namaH

aum sha~Nka kunDala saMyuktaayai namaH

aum bimboShTyai namaH

aum raktavastrapariidhaanaayai namaH

aum gR^ihiita madhupaatrikaayai namaH

aum madhupriyaayai namaH

aum madhumaaMsabalipriyaayai namaH

aum raktaaxyai namaH

aum ghuutNamaanaaxyai namaH

aum smitendumukhyai namaH

aum saMstutaayai namaH

aum kastuuriitilakopetaayai namaH

aum candrashiirShaayai namaH

aum jaganmayaayai namaH

aum mahaalaxmyai namaH

aum kadaMba vana saMsthitaayai namaH

aum mahaavidyaayai namaH

aum stanabhaaraviraajitaayai namaH

aum haraharyaadisaMstutyaayai namaH

aum smitaasyaayai namaH

aum puMsaaM kalyaaNadaayai namaH

aum kalyaaNyai namaH

aum kamalaalayaayai namaH

aum mahaadaaridrya saMhartryai namaH

aum mahaapaatakadaahinyai namaH

aum nR^inaaM mahaaGYaanapradaayai namaH

aum mahaasaundaryadaayai namaH

aum mahaamuktipradaayai namaH

aum vaaNyai namaH

aum paraMjyotisvaruupiNyai namaH

aum cidaana.ndaatmikaayai namaH

aum alaxmii vinaashinyai namaH

aum nityabhaktaabhayapradaayai namaH

aum aapannaashinyai namaH

aum sahasraaxyai namaH

aum sahasrabhuja dhaariNyai namaH

aum mahyaaH shubhapradaayai namaH

aum bhaktaanaaM ma~ngala pradaayai namaH

aum ashubha saMhartryai namaH

aum bhaktaaShTaishvaryadaayai namaH

aum devyai namaH

aum mukha ra~njinyai namaH

aum jaganmaatre namaH

aum sarvanaayikaayai namaH

aum paraaparakalaayai namaH

aum paramaatmapriyaayai namaH

aum raaja maata~Ngyai namaH

 

 

regards

 

 

 

 

 

 

 

Get 250 color business cards for FREE! at Lycos Mail

http://mail.lycos.com/freemail/vistaprint_index.html

Link to comment
Share on other sites

Guest guest

Satish Raja Arigela wrote:

> the naamaavali is given as follows

 

...............................................

 

Here are a couple of off the cuff remarks that came to my mind.

>

> -----------------------------

> aum shukashyaamaayai namaH

> aum laghushyaamaayai namaH

 

These names are interesting.

54. Shuka-shyaamaa -- parrot-green

55. laghu-shyamaa -- light green -- opposite of

ghana-shyaama ?

......................

>

> aum raktaaxyai namaH

> aum ghuutNamaanaaxyai namaH

 

This should be perhaps 70. aum ghuurNa-maana-akshhyai namaH

Combined with the previous naama, it occurs as a single naama in

Lalitaa Sahasranaama :

422 mada-ghuurNita-raktaakshi

...........................

>

> aum aapannaashinyai namaH

 

Should this nama be 95. aum paapa-naashinyai namaH ?

......................

 

Regards

V.M.Sundaram

>

>

>

>

>

Link to comment
Share on other sites

Guest guest

namaste Sundaram ji

 

On Thu, 22 Mar 2001 16:20:52

V.M.Sundaram wrote:

>

>

>Satish Raja Arigela wrote:

>

>> the naamaavali is given as follows

>

>..............................................

>

> Here are a couple of off the cuff remarks that came to my mind.

>

>>

>

>> -----------------------------

>

>> aum shukashyaamaayai namaH

>> aum laghushyaamaayai namaH

>

> These names are interesting.

> 54. Shuka-shyaamaa -- parrot-green

> 55. laghu-shyamaa -- light green -- opposite of

>ghana-shyaama ?

 

shuka shyaama and laghu shyaama can also mean

those two murtis of Devi with the same names

shuka shyaamala and laghu shyaamala ,and they have their corresponding

mantras.

>.....................

>

>>

>> aum raktaaxyai namaH

>> aum ghuutNamaanaaxyai namaH

>

> This should be perhaps 70. aum ghuurNa-maana-akshhyai namaH

> Combined with the previous naama, it occurs as a single naama in

> Lalitaa Sahasranaama :

> 422 mada-ghuurNita-raktaakshi

>..........................

>

>>

>> aum aapannaashinyai namaH

>

> Should this nama be 95. aum paapa-naashinyai namaH ?

 

it is printed as aapannaashini in my book.

 

may be it is aapad+naashini

 

regards

satish.

>.....................

>

>Regards

>V.M.Sundaram

>

>>

>>

>>

>>

>>

>

>

 

 

Get 250 color business cards for FREE! at Lycos Mail

http://mail.lycos.com/freemail/vistaprint_index.html

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...