Guest guest Posted April 5, 2001 Report Share Posted April 5, 2001 ..... athavA praNava ghaTakaiH akAra ukAra makAraiH viShNu shiva brahma vAchakaiH ghaTitatvA trimUrti AtmikA iti AdayaH praNavArtha iti yojyaaH | atha{}evAsya padasya devI praNava iti saj~neti rahasya vidaH | ukta.ncha laN^ge bhagavatIM prati parashivenaiva akAra ukAra makAra madiye praNave sthitaaH | ukAraM cha makAraM cha akAraM krameritam.h | tvadIyaM praNavaM viddhi trimAtraM plutamuttamamiti | mahAvAsiShTepi "oMkAra sAra shaktitvAt.h umA iti parikIrtite" iti | tatraiva suptAnAmatha buddhinAmamAtrochcharaNaaddhR^idi | nityaM trailokya bhUtAnAM umA iti indu kalA uchyate iti | sarva prANinAM svApe bodhe vA hR^idya anAhata nAda atmanaa akAradi mAtrA traya shUnyasya praNava nAda bhAgasya shabda brahmAtmakasya nityaM uchchAraNaddhR^idambhujachchhitrAkAsha daharaakasha shivasya shirasi indu kalaa bindu rupeNa sthiteti taTTikAyAm.h | vAyavIsaMhitAyamapi oMkArAxaraM brahmetypakramya tadavayAnuktvaa ardhamAtrAtmako nAdaH shruyataM liN^gamUrdhani iti uktam.h | .... commentary on this name is long. I have posted only what I thought is relevant (in my limited understanding) to praNava. I hope Anand or someone will take time to discuss the meaning of this. Bala told me that paramAcharya discusses this in detail in one of the volumes of deyvattin kural. ===== ambaaL daasan Ravi sharaNAgata raxakI nivEyani sadA ninnu nammiti mInAxI http://www.ambaa.org/ http://www.advaita-vedanta.org Get email at your own domain with Mail. http://personal.mail./ Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.