Guest guest Posted July 8, 2001 Report Share Posted July 8, 2001 Contd... from 6/11/01 post # Ekaina cai kaena ca yugmakaena dvaabhyaamathaikaena tathaiva Saeshaih karaaMgakluptaih paramoettamoeyaM nihaMti paapaani ca saadhakaanaam || haraena vai SRMkhalayaa ca sRshTyaa vidhaatR patnyaaca tathaiva vaacaa Sreekeerti braahmyaakhila Soebhayaa ca nyaasai rameebhih satutoesha SaMbhuh || dravyaeNa hoemaatsakalaarthasiddhi ssukiMSukai rvaagapisiddhi micCaet tatsaahacaryaeNa ramaanivaasa ssupaayasaenaapi ca vaedasiddhih || na caaMba tae mahimaanaM vadaamoe sarasvatee paarthiva loeka madhyae jaanaMti kiM budbada bhoomitoeyae jaDaa vayaM brahma hareeSa mukhyaah || tathaiva vaacaa vayasaM vadaamoe jagraaha Saktyaa ca tathaiva jeevah paSyaamahae taejasaa tae mahaeSi spRSaami saakshaatvaci saMyutaayaam || svaadaM vidaama stava sakti yoegaa dgRhNaamahae tava Saktyaa mahaeSi gacCaamahae tava Sakti prabhaavaa daanamdayuktyaastava sannivaeSaat || aatmaa manastvaM tva mae vaasi daeha stva mae vaiva caeMdriya paMcatattvam tvamaeva tae vishayaa SSabda mukhyaah paraa paraeSee paramaatmaa tvamaeva || # to be contd... Just for clarification... I followed our telugu Transliteration . Because of the extra letters we have in our telugu language we need to distinguish between short and long e and o sounds which are written as i/ae o/oe or i/E or o /O and also between three types of S sounds as in *Siva/ ae*shaam/ *sannivaeSaat Though some people pronounce Siva as Shiva ,I am used to and feel more comfortable using S for Siva /Sree etc. Hence I will be using the same .. Following are the letters I used and their equivalents as used by others S= sh ae= e oe = o M = poorNa biMdu with regards, suprabha Quote Link to comment Share on other sites More sharing options...
Guest guest Posted July 29, 2001 Report Share Posted July 29, 2001 Contd... from 7/08/01 post # raviSca tae caMdramaaSca tae taarakaaSca tae jalaMca tae taejaSca tae vaayuSca tae vyoemaSca tae SabdaSca tae sparSaSca tae roopaMca tae rasaSca tae gaMdhaSca tae SoetraM ca tae tvakSca tae*Sca cakshuScatae rasanaaca tae praaNaScatae paanaScatae vyaanaScatae udaanaScatae samaanaScatae naagaScatae koormaSca tae kRkaraScatae daevadattaScatae dhanaMjayaSca tae bhootaatmaa ca tae aatmaaca tae amtaraatmaaca tae paramaatmaaca tae j~naanaatmaa ca tae vidyaatmaa ca tae sarvaatmaa catae || tvayaiva cittaM vinivaeSyataaMsam yathaa na caaMDaM bhuvanaani jeevoe naahaM na vishNu rna ca paarvateeSah nacaeSvaraaNaapi sadaa Sivaena tvamaeva caasti stuvatoe bhavishyasi || 19 kaalastvamae vaasi jagatprayaaNaaM svabhaava veeryaadika maeva tattvam tvamaeva viSvaM ca paraatma Sakti rnamaamitae paadapeeThaM sarasvati || 20 tvaM daeva vaaNee nikhilaaSca vaedaa stavaema SabdaSca yathaartha Saktih tvaM brahma vidyaasi paraa paraeSi tvaaM brahma SaktiM SaraNaM prapadyae || 21 sootraM sadaita tsubhagae sarasvatee praata Sca madhyaahna susaayamaeva paThaMtu yae Sraddhayaa poota cittaa stae bhoega moekshau sahasaa labhaMtae || 22 na tae kuyoegaM na daridrataaM ca adhyaatma taapaM na ca saM labhaMtae ta aeva dhanyaa Sca ta aeva poojyaa ssarvatra taeshaaM bhavateeha Soebhaa || 23 idaM puraaNaM virajaM sudhaamayaM ya ttattvaroopaM jagataaM trayaaNaam tae praapnuvaMti prakaTa prabhaavaaM tvaaM sarvayoeniM SaraNaM prapadyae || 24 to be contd... Just for clarification... I followed our telugu Transliteration . Because of the extra letters we have in our telugu language we need to distinguish between short and long e and o sounds which are written as i/ae o/oe or i/E or o /O and also between three types of S sounds as in *Siva/ ae*shaam/ *sannivaeSaat Though some people pronounce Siva as Shiva ,I am used to and feel more comfortable using S for Siva /Sree etc. Hence I will be using the same .. Following are the letters I used and their equivalents as used by others S= sh ee = ii ae= e oe = o M = poorNa biMdu with regards, suprabha Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.