Guest guest Posted August 17, 2001 Report Share Posted August 17, 2001 Here is paramAchAryAl's shrImukham for the text.. Sridhar. ____________________ \centerline {.. श्रीः ..} \centerline {.. श्रीचन्द्रमौलीश्वर ..} \centerline {मुद्रा} स्वस्ति स्रिमदखिलभूमण्डलालंकार\-त्रयस्त्रिंशत्कोटि\- देवतासेवित श्रीकामाक्षीदेवीसनाथ\-श्रीमदेकाम्रनाथ\- श्रीमहादेवीसनाथ\-श्रीहस्तिनिरिनाथ\-साक्षात्कारपरम\- अधिष्ठानसत्यव्रतनामाङ्कित\-काञ्चीदिव्यक्षेत्रे शारदा\- मठसुस्थितानाम्, अतुलितसुधारसमाधुर्यकमलासनकामिनी\- धम्मिल्ल संफुल्लमल्लिकामालिकानिष्यन्दमकरन्दझरी\- सौवस्तिकवाङ्निगुम्भविजृंभणानन्दतुन्दिलितमणीषि\- मण्डलानाम्, अनवरताद्वैतविद्याविनोदरसिकानाम्, निरन्तरालंकृतीकृतशान्तिदान्तिभूम्नाम्, सकलभुवन\- चक्रप्रतिष्ठापक श्रीचक्रप्रतिष्ठाविख्यातयशोऽलंकृतानाम्, निखिलपाषण्डषण्डकण्टकोद्धाटनेन विशदीकृतवेदवेदान्त\- मार्गषण्मतप्रतिष्ठापकाचार्याणाम्, श्रीमत्परमहंसपरिव्राजक\- आचार्यवर्य\-श्रीजगद्गुरु श्रीमच्छंकरभगवत्पादाचार्याणाम् अधिष्ठाने सिंहासनाभिषिक्त श्रीमन्महादेवेन्द्रसरस्वती\- संयमीन्द्राणाम्, अन्तेवासिवर्य श्रीमच्चन्द्रशेखरेन्द्रसरस्वती श्रीपादैः . \centerline {क्रियते नारायणस्मृतिः} तत्रभवान् मूक इति सुप्रसिद्धः महाकविशिरोमणिः श्रीकामाक्षीदेवीकरुणाकटाक्षतरङ्गितपुण्यकवितारसपूरः `मूकपञ्चशती' इति कर्तुर्नाम्ना प्रसिद्धमिमं लोकोत्तरं ग्रन्थं प्रणीय भूमण्डलेऽनुत्तमं पुण्ययशोविशेषं शाश्वतीं परानन्दानुभूतिं च लब्धवानिति सुविदितमेव . स्तोत्ररत्ने चास्मिन् काञ्चीमध्यगत कामकोटिपीठाधिष्ठात्रीम् इन्दुमौलेरैश्वर्यरूपां श्रीकामाक्षीं परदेवताम्, आरूढयौवनाटोपा, तरुणिमसर्वस्वं, नित्यतरुणी, लावण्यामृततरङ्गमाला, विभ्रमसमवायसारसन्नाहा, शृङ्गाराद्वैततन्त्रसिद्धान्तं, मीनध्वजतन्त्रपरमतात्पर्यं, कन्दर्पसूतिकापाङ्गी, मनसिजसाम्राज्यगर्वबीजं, पुष्पायुधवीर्यसरसपरिपाटी, मदनागमसमयदीक्षित\- कटाक्षा, कुसुमशरगर्वसंपत्कोशगृहम्, अनङ्गब्रह्मतत्त्व\- बोधसिरा, पञ्चशरशास्त्रबोधनपरमाचार्यदृष्टिपाता इत्यादिरूपेण वर्णयन् पुनः लावण्यमृतपरकाष्ठाभूतां तामेव परदेवतां, कारणपरचिद्रूपा, कैवल्यानन्दकन्दः, आम्नायरहस्यम्, उपनिषदरविन्दकुहरमधुधारा, वाङ्मनोऽतीता, आनन्दाद्वैतकन्दली, मुक्तिबीजम्, आगमसल्लापसारयाथार्थ्यं, बोधामृतवीची, अभिदाकृतिः, ऐकात्म्यप्रकृतिः, निगमवचस्सिद्धान्तः, गुरुमूर्तिः, इत्येवं\- रूपेण साक्षत्कुर्वन् यौवनशृङ्गारादिविषयरसानुभव\- सामग्रीं ज्ञानवैराग्यादिब्रह्मानन्दानुभवसामग्रीत्वेन संपादयन् \- "शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः . विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिम्बोष्ठम् .." इति परदेवतानुग्रहफलीभूतां परवैराग्यकाष्ठां प्रकटयति . [आर्या 48] पद्मपञ्चशतकात्मकेऽत्र ग्रन्थे शतकानां या आनुपूर्वी तस्यामयं विशेषो दृश्यते . यथा कश्चन शिशुः चक्षुरादि इन्द्रियप्रागल्भ्याविर्भावात्पूर्वं मनोवृत्तिमात्रेण कलयति स्वेप्सितम् ; एवमार्याशतके भक्तशिशोः मनः प्रवृत्तिम् अम्बिकायाः स्वरूपानुसन्धानपटीयसीं संपादयति कविपुङ्गवः ; अयमाशयः \- "अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहन्ते . चिन्तितसंतानवतां संततमपि तन्तनीषि महिमानम् .. " इति श्लोकेन सूचितः .. [आर्या 98] द्वितीयशतके तावत् यथा किञ्चित्प्रवृद्धग्रहणशक्तिः बालकः खान्तिके विद्यमानस्य वस्तुनः दर्शन\- स्पर्शनादिभिः आह्लादमधिगच्छति तद्वत् भक्तबालकः अत्यन्तमधोभागे विद्यमानस्य स्वस्यान्तिकत्वेनैव जगन्मातुः निरन्तरध्यानफलीभूत पादारविन्द दर्शन\- आनन्दमनुभवतीत्ययमाशयः \- "मरालीनां यानाभ्यसनकलनामूलगुरवे दरिद्राणां त्राणव्यतिकरसुरोद्यानतरवे . तमस्काण्डप्रौढिप्रकटनतिरस्कारपटवे जनोऽयं कामाक्ष्याश्चरणनलिनाय स्पृहयते .." इति श्लोकेन सूचितः .. [पादारविन्द 3] यथा मनसः ज्ञानेन्द्रियाणां च स्फूर्त्यनन्तरमेव वाक्प्रसरति, तथैव आर्यापादारविन्दशतकयोरनन्तरं स्वप्रेमास्पदं वस्तु निरर्गलं स्तोतुमारभते \- "पाण्डित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयन्ते गिरां वैरिञ्चान्यपि गुम्फनानि विगलद्गर्वाणि शर्वाणि ते . स्तोतुं त्वां परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मां वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः .." इतादिना स्तुतिशतकेन . [स्तुति 1] लौकिकाविद्यादिषु कुशलः कश्चन यथा लौकिकसंपदः प्राप्तुर्महो भवति तद्वत् पूर्वकृतस्तुतिफलत्वेन भक्तः अम्बिकायाः कटाक्षविशेषमधिगम्य परसंविदनुभूत्य\- उचिततेजःपुष्ट्यादिपात्रं भवतीत्ययमाशयः\- "अस्तं क्षणान्नयतु मे परितापसूर्य\- मानन्दचन्द्रमसमानयतां प्रकाशम् . कालान्धकारसुषमां कलयन् दिगन्ते कामाक्षि कोमलकटाक्षनिशागमस्ते .." इत्यादिभिर्वर्णनैः कटाक्षशतके सूचितः .. [कटाक्ष 6] यथा लौकिकसंपत्संपूर्णः कश्चन समग्रयौवनः लौकिकशृङ्गारसुखानुभवाय पात्रं भवति, तद्वत् देव्याः परमानुग्रहपात्रीभूतः तदीयमन्दस्मित\- चन्द्रिकासनाथः आनन्दचन्द्र इव अलौकिक\- निरतिशयानन्दानुभवात्मकः प्रकाशत इति अमूमेव भावप्रणालिकां महाकविः स्वयमेव पञ्चशतीपुर्तिंपद्येन आविष्यकरोति . यथा \- "आर्यामेव विभावयन्मनसि यः पादारविन्दं पुरः पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्षच्छविम् . कामाक्ष्या मृदुलस्मितांशुलहरीज्योत्स्नावयस्यान्विता\- मारोहत्यपवर्गसौधवलभीमानन्दवीचीमयीम् .." इति . [मन्दस्मित 101] अस्या लोकोत्तरायाः स्तुतेः पठनमात्रेण तत्क्षणे महाकविनाऽमुना अन्ततः परदेवतयैव वा ऐकात्म्यमनुभवतीव साधकः . तदिदं ग्रन्थरत्नं द्राविडभाषामयार्थानुवाद\- सहितमचिरादेव महता परिश्रमेण भक्तिभरेण मुद्राप्य श्री कामाक्षी देवी कुम्भाभिषेक शुभ\- मुहूर्त एव उपहारीकृतवते, मुद्रापणदिविषये परमं साहाय्यमाचरितवद्भयः, तद्ग्रन्थपठितृभ्यश्च भक्तपुङ्गवेभ्यः श्रीकामाक्षीकटाक्षाः समुल्ल\- सन्त्वित्याशास्महे .. \centerline {.. इति नारायणस्मृतिः ..} Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.