Guest guest Posted September 21, 2001 Report Share Posted September 21, 2001 Namaste, From the little sa.nskR^itam I know, this seems to be (in addition to embodying one of the important mantras of Sri Vidya) a work of *great* beauty, and (I think) is a mAnasapUjA, with offerings that remind me of the nAmA-s like "चैतन्यार्घ्य समाराध्या", "चैतन्य कुसुमप्रिया" in the sahasranAmam. Corrections, comments and translations are welcome. Regards, Sridhar. ================================================================== \centerline {लघुषोडशार्णकलाविलासः} कल्याणं जगतामहं कथमुमे ध्यायामि सच्चिद्वपु\- स्त्रय्यन्तैर्मनसापि ते सह चिरं मृग्यापि यत्नेन च . ज्ञातुम् नो वदितुं शक्यमभवद् यस्मात् तथा भक्तितः श्रीचक्राग्रगशैवमञ्चपरशैवाङ्कस्थितां भावये .. 1 .. एलासौरभिकुन्तले परमुमे त्वां व्याप्य सर्वं स्थितां काष्ठादिष्विव तैलवह्निनवनीताम्बुप्रवाहादिकम् . श्रीमूर्तिष्वतिसुन्दरासु नवबन्धूकप्रभास्वम्बिके शक्यं किं नु तथापि ते परशिवे चास्थानमावाहये .. 2 .. ईशावास्यमिदं त्वया सकलमप्यम्बासने मञ्जुले त्वामारोहयितुं समस्तभुवनाधारं कथं शक्नुयाम् . मत्स्वान्ताब्जमपि त्वदासनवरं भूयाद्यतः सर्वदा सर्वेषां हृदयारविन्दभवने नित्यं वसस्यम्बिके .. 3 .. लक्ष्यालक्ष्यविलक्षणं तव वपुः पादादिहीनं परं पाद्यैस्तत् परितोषयामि कथमप्यत्यन्तमच्छात्मकम् . मत्स्वान्तद्रुतहेमरत्नकलशानीतातिभक्त्यम्बुना विज्ञानामरसिन्धुजेन रचये प्रक्षालनं त्वत्पदे .. 4 .. ह्रींकारद्रुममञ्जरीशविनुतेऽनर्घ्याय हस्ताय ते सर्वाभीष्टफलप्रदाननिरतायार्घ्यं कथं कल्पये . गृह्णीष्वाम्ब मया प्रदत्तमनघे विज्ञानपात्रे स्थितं त्वद्रूपानुभवाम्बुकल्पितमथाप्यर्घ्यं महासुन्दरि .. 5 .. हन्त त्वन्मुखनिर्गतेन सकलं पूतं जगत् सर्वदा वेदेनाचमनीयमद्य सहसा दातुं कथं शक्नुयाम् . तुभ्यं श्रीपरदेवते मयि तथाप्यम्बानुकम्पावशाद् गृह्णीष्वाचमनं प्रकल्पितमुमे गन्धादिभिर्मिश्रितम् .. 6 .. सर्वं सर्वत एव पूर्णविभवे पूर्णेन पूर्णं कथं व्याप्य त्वत्तनुमास्थितामतितरां शुद्धां जगत्पावनीम् . गाङ्गैर्निर्मलवारिभिः प्रभवति प्राणी जगत्यां तथा\- प्यानन्दामृतवारिणाहमभिषिञ्चाभ्यादरादम्बिके .. 7 .. कल्पय कल्पकवृक्षसंभवमहत्कौसुम्भवस्त्रद्वयं नानारत्नविचित्रमम्ब परमप्रीत्या कथं ते मया . व्यापिन्यै जगतां तथापि विमलेनाच्छादये त्वां परं विज्ञानात्मकवाससा परशिवे गृह्णीष्व तत् प्रीतितः .. 8 .. हंसस्फाटिककुन्दसुन्दरतरश्रीमूर्तिमार्ये शिवे कर्पूरागरुकुङ्कुमादिमिलितैर्गन्धैः कथं लेपये . श्रुत्युक्तां तव सर्वगन्धतनुगां निर्लेपनां निष्कलां ब्रह्मात्मैक्यभवानुभूतिविमलज्ञानाख्यगन्धैः परम् .. 9 .. लग्नेन्दूज्ज्वलरेखमम्ब मकुटं माणिक्यदीप्त्युज्ज्वलं कालोन्मीलितचम्पकाम्बुजमहद्बिल्वीदलानां स्रजा . संवेष्ट्याहमखण्डनिर्मलपरानन्दाम्बुधौ वा कदा मज्जे मन्मथवैरिभामिनि वद स्वानन्दवारांनिधे .. 10 .. ह्रींकारीं निगमागमान्तविदितां भक्त्या कथं तर्पये धूपैर्गुग्गुलुसंभवैर्जगदिदं संव्याप्य नित्यं स्थितम् . श्रीमूर्त्युद्भववासनाभिरधुना दिव्याभिराराधये संविद्वह्निसमर्पिताखिलजगत्कालागरोर्धूपकैः .. 11 .. सर्वज्ञे सकलेष्टदाननिरते सामादिभिः संस्तुते तुभ्यं कल्पयितुं प्रदीपमरुणे साज्यं कथं शक्नुयाम् . बालार्कायुतकोटिसुन्दरतनो भक्त्या तथाप्यञ्चिते विज्ञानात्मकदीपदीप्तिभिरहं संतर्पयाम्यम्बिके .. 12 .. कल्याण्यम्ब कथं निवेदितुमहं नैवेद्यमार्ये शुभे तप्ताष्टापदभाजनोज्ज्वलमुमे भक्ष्यादिभिः संयुतम् . शक्ष्ये संभृतसर्वलोकजठरायै तुभ्यमत्युज्ज्वलं विश्वासेन समर्पयामि जगदात्मैक्यान्नमानन्ददम् .. 13 .. लक्ष्मीवन्दितपादपद्मयुगले लक्ष्मीधवाद्यर्चिते कर्पूराज्यलसत्सुवर्णकलशप्रोद्भासि नीराजनम् . नानाशोभनगीतनृत्तसहितं दिव्याङ्गनाभिर्धृतं वीक्ष्याद्याम्ब मुदं प्रयाहि कृपया श्रीकामराजेश्वरि .. 14 .. ह्रींह्रीमित्यनुभाव्यतां हृततमःपुञ्जे समस्तार्थदे त्वत्पादाब्जयुगे भवत्वनुदिनं बिल्वाम्बुजार्चाविधिः . ह्रींकारार्णमनुप्रयुक्तमरुणे मत्स्वान्तजैः स्वानुभू\- त्यब्जैः साकमखण्डसौख्यनिलये श्रीचक्रराजेश्वरि .. 15 .. ह्रींकारोन्नतरत्नमञ्जुलमहत्सिंहासने भासुरा\- मूढे ब्रह्महरीश्वरादिविरलं श्रीकामराजाङ्ककम् . सर्वज्ञादिसमस्तशक्तिनिवहैः संसेवितामम्बिकां सैवास्मीति विभावनानतिशतैः संतोषयाम्यन्वहम् .. 16 .. ये ये संततमन्धकारिगृहिणीस्तोत्रं समस्तार्थदं ज्ञात्वार्थं हृदि मन्त्रराजविमलश्रीबीजवर्णक्रमात् . प्रोक्तं मन्त्रविदः पठन्ति सहसा कालत्रयेऽप्यम्बिका\- सांनिध्ये तदनन्यभावनाधियस्तत्रैक्यतां प्राप्नुयुः .. 17 .. \centerline {इति श्रीलघुषोडशार्णकलाविलासस्तोत्रं संपूर्णम्} Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.