Jump to content
IndiaDivine.org

लघुषोडशार्णकलाविलासः

Rate this topic


Guest guest

Recommended Posts

Namaste,

 

From the little sa.nskR^itam I know, this seems to be (in addition

to embodying one of the important mantras of Sri Vidya) a work

of *great* beauty, and (I think) is a mAnasapUjA, with offerings

that remind me of the nAmA-s like "chaitanyArghya samArAdhyA",

"chaitanya kusumapriyA" in the sahasranAmam. Corrections, comments

and translations are welcome.

 

Regards,

Sridhar.

==================================================================

 

\centerline {लघुषोडशार्णकलाविलासः}

 

कल्याणं जगतामहं कथमुमे ध्यायामि सच्चिद्वपु\-

स्त्रय्यन्तैर्मनसापि ते सह चिरं मृग्यापि यत्नेन च .

ज्ञातुम् नो वदितुं शक्यमभवद् यस्मात् तथा भक्तितः

श्रीचक्राग्रगशैवमञ्चपरशैवाङ्कस्थितां भावये .. 1 ..

 

एलासौरभिकुन्तले परमुमे त्वां व्याप्य सर्वं स्थितां

काष्ठादिष्विव तैलवह्निनवनीताम्बुप्रवाहादिकम् .

श्रीमूर्तिष्वतिसुन्दरासु नवबन्धूकप्रभास्वम्बिके

शक्यं किं नु तथापि ते परशिवे चास्थानमावाहये .. 2 ..

 

ईशावास्यमिदं त्वया सकलमप्यम्बासने मञ्जुले

त्वामारोहयितुं समस्तभुवनाधारं कथं शक्नुयाम् .

मत्स्वान्ताब्जमपि त्वदासनवरं भूयाद्यतः सर्वदा

सर्वेषां हृदयारविन्दभवने नित्यं वसस्यम्बिके .. 3 ..

 

लक्ष्यालक्ष्यविलक्षणं तव वपुः पादादिहीनं परं

पाद्यैस्तत् परितोषयामि कथमप्यत्यन्तमच्छात्मकम् .

मत्स्वान्तद्रुतहेमरत्नकलशानीतातिभक्त्यम्बुना

विज्ञानामरसिन्धुजेन रचये प्रक्षालनं त्वत्पदे .. 4 ..

 

ह्रींकारद्रुममञ्जरीशविनुतेऽनर्घ्याय हस्ताय ते

सर्वाभीष्टफलप्रदाननिरतायार्घ्यं कथं कल्पये .

गृह्णीष्वाम्ब मया प्रदत्तमनघे विज्ञानपात्रे स्थितं

त्वद्रूपानुभवाम्बुकल्पितमथाप्यर्घ्यं महासुन्दरि .. 5 ..

 

हन्त त्वन्मुखनिर्गतेन सकलं पूतं जगत् सर्वदा

वेदेनाचमनीयमद्य सहसा दातुं कथं शक्नुयाम् .

तुभ्यं श्रीपरदेवते मयि तथाप्यम्बानुकम्पावशाद्

गृह्णीष्वाचमनं प्रकल्पितमुमे गन्धादिभिर्मिश्रितम् .. 6 ..

 

सर्वं सर्वत एव पूर्णविभवे पूर्णेन पूर्णं कथं

व्याप्य त्वत्तनुमास्थितामतितरां शुद्धां जगत्पावनीम् .

गाङ्गैर्निर्मलवारिभिः प्रभवति प्राणी जगत्यां तथा\-

प्यानन्दामृतवारिणाहमभिषिञ्चाभ्यादरादम्बिके .. 7 ..

 

कल्पय कल्पकवृक्षसंभवमहत्कौसुम्भवस्त्रद्वयं

नानारत्नविचित्रमम्ब परमप्रीत्या कथं ते मया .

व्यापिन्यै जगतां तथापि विमलेनाच्छादये त्वां परं

विज्ञानात्मकवाससा परशिवे गृह्णीष्व तत् प्रीतितः .. 8 ..

 

हंसस्फाटिककुन्दसुन्दरतरश्रीमूर्तिमार्ये शिवे

कर्पूरागरुकुङ्कुमादिमिलितैर्गन्धैः कथं लेपये .

श्रुत्युक्तां तव सर्वगन्धतनुगां निर्लेपनां निष्कलां

ब्रह्मात्मैक्यभवानुभूतिविमलज्ञानाख्यगन्धैः परम् .. 9 ..

 

लग्नेन्दूज्ज्वलरेखमम्ब मकुटं माणिक्यदीप्त्युज्ज्वलं

कालोन्मीलितचम्पकाम्बुजमहद्बिल्वीदलानां स्रजा .

संवेष्ट्याहमखण्डनिर्मलपरानन्दाम्बुधौ वा कदा

मज्जे मन्मथवैरिभामिनि वद स्वानन्दवारांनिधे .. 10 ..

 

ह्रींकारीं निगमागमान्तविदितां भक्त्या कथं तर्पये

धूपैर्गुग्गुलुसंभवैर्जगदिदं संव्याप्य नित्यं स्थितम् .

श्रीमूर्त्युद्भववासनाभिरधुना दिव्याभिराराधये

संविद्वह्निसमर्पिताखिलजगत्कालागरोर्धूपकैः .. 11 ..

 

सर्वज्ञे सकलेष्टदाननिरते सामादिभिः संस्तुते

तुभ्यं कल्पयितुं प्रदीपमरुणे साज्यं कथं शक्नुयाम् .

बालार्कायुतकोटिसुन्दरतनो भक्त्या तथाप्यञ्चिते

विज्ञानात्मकदीपदीप्तिभिरहं संतर्पयाम्यम्बिके .. 12 ..

 

कल्याण्यम्ब कथं निवेदितुमहं नैवेद्यमार्ये शुभे

तप्ताष्टापदभाजनोज्ज्वलमुमे भक्ष्यादिभिः संयुतम् .

शक्ष्ये संभृतसर्वलोकजठरायै तुभ्यमत्युज्ज्वलं

विश्वासेन समर्पयामि जगदात्मैक्यान्नमानन्ददम् .. 13 ..

 

लक्ष्मीवन्दितपादपद्मयुगले लक्ष्मीधवाद्यर्चिते

कर्पूराज्यलसत्सुवर्णकलशप्रोद्भासि नीराजनम् .

नानाशोभनगीतनृत्तसहितं दिव्याङ्गनाभिर्धृतं

वीक्ष्याद्याम्ब मुदं प्रयाहि कृपया श्रीकामराजेश्वरि .. 14 ..

 

ह्रींह्रीमित्यनुभाव्यतां हृततमःपुञ्जे समस्तार्थदे

त्वत्पादाब्जयुगे भवत्वनुदिनं बिल्वाम्बुजार्चाविधिः .

ह्रींकारार्णमनुप्रयुक्तमरुणे मत्स्वान्तजैः स्वानुभू\-

त्यब्जैः साकमखण्डसौख्यनिलये श्रीचक्रराजेश्वरि .. 15 ..

 

ह्रींकारोन्नतरत्नमञ्जुलमहत्सिंहासने भासुरा\-

मूढे ब्रह्महरीश्वरादिविरलं श्रीकामराजाङ्ककम् .

सर्वज्ञादिसमस्तशक्तिनिवहैः संसेवितामम्बिकां

सैवास्मीति विभावनानतिशतैः संतोषयाम्यन्वहम् .. 16 ..

 

ये ये संततमन्धकारिगृहिणीस्तोत्रं समस्तार्थदं

ज्ञात्वार्थं हृदि मन्त्रराजविमलश्रीबीजवर्णक्रमात् .

प्रोक्तं मन्त्रविदः पठन्ति सहसा कालत्रयेऽप्यम्बिका\-

सांनिध्ये तदनन्यभावनाधियस्तत्रैक्यतां प्राप्नुयुः .. 17 ..

 

\centerline {इति श्रीलघुषोडशार्णकलाविलासस्तोत्रं संपूर्णम्}

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...