Guest guest Posted September 27, 2001 Report Share Posted September 27, 2001 there is a skt commentary on shivaanandalaharii by an anonymous author. a sample of that commentary is included here. the book i have with this commentary has a very nice hindi commentary as well. sometime back i posted the bibliographic record of the book here. tvatpaadaambujamarchayaami परमं त्वां चिन्तयाम्यन्वहं त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो । वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां शंभो लोकगुरो मदीयमनसः सौख्योपदेशं kuru ॥ 29॥ sanskrit commentary: पुनः प्रकारान्तरेणं तं प्रार्थयते -- त्वदिति । हे विभो! विविधेन प्रकारेण भवितीति विभुः तस्य संबुद्धिः सकलभुवनव्याप्केत्यर्थः । परमं सर्वोत्कृष्टं त्वत्पादाम्बुजं तव पादः अम्बुजमिवेत्युपमितसमासः । तद् अर्चयामि पूजयामि । अर्चयाः कायिकत्वात् हस्तादिभिः पूजयामीति फलितोऽर्थः । अन्वहं दिने दिने त्वामेतादृशं भक्तपराधीनं चिन्तयामि ध्यामि । एवं पूजानन्तरं ध्यानं कृत्व संरक्षणम् शरणं याचते - ईशं जगत्कर्तारं त्वां शरणं जननमरणभयनिवारकं व्रजामि प्रपद्ये । वचसा वागिन्द्रियेण त्वामेव । एवकारेण तदितरेषां याच्ञाकर्मत्वं व्यावर्त्यते । इष्टं धातोः द्विकर्मकत्वादिष्टमित्यध्याहार्यम् । याचे प्रार्थये |तदिष्टं किमिति चेदाह - दिव्यैः देवतासमुहैः हे शंभो! सुखजनकः! लोकगुरो! लोकानां भक्तजनानां गुरो रहस्यार्थप्रकाशक! मे मह्यं दिव्यैः दिवि भवैः चिरं चिरकालात् प्रार्थितां सकरुणां करुणासहितमतिप्रीत्या सह वर्तत इति सकरुणां तां चाक्षुषीं चक्षुःसम्भन्धिनीं कताक्षवीक्षणरूपां दिश देहि । सुखमेव सौख्यं स्वार्थे तद्धितः सुखस्वरूपम् ब्रह्म तस्योपदेशं कुरु आत्मनः ब्रह्मतादात्म्यभोधनं कुर्वित्यभिप्रायः । मदियमनसः मम सम्बन्धिमानसस्य सौक्योपदेशं कुरु कुरुष्व । विषयसुखस्य अनित्यत्वेन दुःखोत्तरत्वेन च तदुपेक्ष्य सौख्यं ब्रह्मेति ब्रह्मपर्यन्तानुधावनं कृतमिति ध्येयम् ॥ 29 ॥ ===== अम्बाळ् दासन् Ravi शरणागत रक्षकी nivEyani सदा निन्नु नम्मिति मीनाक्षी http://www.ambaa.org/ http://www.advaita-vedanta.org Listen to your Mail messages from any phone. http://phone. Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.