Guest guest Posted October 22, 2001 Report Share Posted October 22, 2001 \centerline {वराहीमुखीस्तवः} \centerline {(वाराह्यनुग्रहाष्टकम्)} कुवलयनिभा कौशेयार्धोरुका मुकुटोज्ज्वला हलमुसलिनी सद्भक्तेभ्यो वराभयदायिनी . कपिलनयना मध्ये क्षामा कठोरघनस्तनी जयति जगतां मातः सा ते वराहमुखी तनुः .. 1 .. तरति विपदो घोरा दूरात् परिह्रियते भय\- स्खलितमतिभिर्भूतप्रेतैः स्वयं व्रियते श्रिया . क्षपयति रिपूनीष्टे वाचां रणे लभते जयं वशयति जगत् सर्वं वाराहि यस्त्वयि भक्तिमान् .. 2 .. स्तिमितगतयः सीदद्वाचः परिच्युतहेतयः क्षुभितहृदयाः सद्यो नश्यद्दृशो गलितौजसः . भयपरवशा भग्नोत्साहाः पराहतपौरुषा भगवति पुरस्त्वद्भक्तानां भवन्ति विरोधिनः .. 3 .. किसलयमृदुर्हस्तः क्लिश्यते कन्दुकलीलया भगवति महाभारः क्रीडासरोरुहमेव ते . तदपि मुसलं धत्से हस्ते हलं समयद्रुहां हरसि च तदाघातैः प्राणानहो तव साहसम् .. 4 .. जननि नियतस्थाने त्वद्वामदक्षिणपार्श्वयो\- र्मृदुभुजलतामन्दोत्क्षेपप्रणर्तितचामरे . सततमुदिते गुह्याचारद्रुहां रुधिरासवै\- रुपशमयतां शत्रून् सर्वानुभे मम देवते .. 5 .. हरतु दुरितं क्षेत्राधीशः स्वशासनविद्विषां रुधिरमदिरामत्तः प्राणोपहारबलिप्रियः . अविरतचटत्कुर्वद्दंष्ट्रास्थिकोटिरटन्मुको भगवति स ते चण्डोच्चण्डः सदा पुरतः स्थितः .. 6 .. क्षुभितमकरैर्वीचीहस्तोपरुद्धपरस्परै\- श्चतुरदधिभिः क्रान्ता कल्पान्तदुर्ललितोदकैः . जननि कथमुत्तिष्ठेत् पातालसद्मबिलादिला तव तु कुटिले दंष्ट्राकोटी न चेदवलम्बनम् .. 7 .. तमसि बहुले शून्याटव्यां पिशाचनिशाचर\- प्रमथकलहे चोरव्याघ्रोरगद्विपसंकटे . क्षुभितमनसः क्षुद्रस्यैकाकिनोऽपि कुतो भयं सकृदपि मुखे मातस्त्वन्नाम संनिहितं यदि .. 8 .. विदितविभवं हृद्यैः पद्मैर्वराहमुखीस्तवं सकलफलदं पूर्णं मन्त्राक्षरैरिममेव यः . पठति स पटुः प्राप्नोत्यायुश्चिरं कवितां प्रियां सुतसुखधनारोग्यं कीर्तिं श्रियं जयमुर्वराम् .. 9 .. \centerline {इति श्रीवराहमुखीस्तवः समाप्तः} Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.