Jump to content
IndiaDivine.org

reNukAstotram

Rate this topic


Guest guest

Recommended Posts

\centerline {रेणुकास्तोत्रम्}

 

पाकामृतांशुमकुटाभरणा भवानी

शोकापहा नतजनस्य शुभाखिलाङ्गी .

कोकाकृतिस्तनभरा कुशलानि नित्यं

मूकाम्बिका मम तनोतु मुनीन्द्रवन्द्या .. *

 

कालाग्न्यादि शिवावसानमखिलं ते गुल्फदघ्नं शिवे

मूर्तिं कीर्तयितुं न कस्य रसना लज्जाम्बुधौ मज्जति .

तस्मात् त्वच्चरणैकदेशनखरज्योतिःस्फुलिङ्गा इव

स्फूर्जन्ति प्रभविष्णवश्च सततं ते पद्मनाभादयः .. 1 ..

 

कल्पः कोऽपि स शांभवो विजयते मातस्त्वया कल्पितो

यत्रानल्पविकल्पजालविमुखः कश्चिद्विपश्चित् परः .

सा त्वं सत्त्ववतामपीह सुलभा नैवासि किं स्तूयसे

स्वच्छन्दं शिशवो यथा तव पुनः क्रीडन्ति वेदा इमे .. 2 ..

 

लीलाचामरधारिणीसहचरीगत्या महासिद्धयो

नूनं वञ्चयितुं स्फुरन्ति भवतीकारुण्यशून्यं जनम् .

अम्ब त्वन्नयनाञ्चलं करुणया यस्मिन् परिक्रीडते

तस्य द्वारि निवारितोऽपि कुरुते सेवां सुराणां गणः .. 3 ..

 

A पातालतलात् फणीश्वरशिरोरत्नांशुनीराजिता\-

दा सर्वज्ञनिकेतनादपि शिखायौतांशुधौताङ्कणात् .

एकच्छत्रमवाप्य वैभवमहो दीव्यन्ति ते संततं

ये संध्याचलनिश्चलं तव पदं ध्यायन्ति गायन्ति च .. 4 ..

 

ये त्वामम्ब पलाशबिल्वकुसुमैरुल्लासिभिर्मल्लिका\-

पुष्पैर्वा वनमल्लिकाविरचितैरुद्दामभिर्दामभिः .

मुग्धोन्मीलितमालतीभिरभितः संपूजयन्त्यादरात्

तेषामुद्धृतसौरभा प्रतिदिनं व्याजृम्भते भारती .. 5 ..

 

त्वां सह्याचलमौलिसुस्थितपदां श्री\-एकवीराम्बिके

ये लिम्पन्ति सचन्द्रचन्दनरसैस्तेषां सुधास्राविणी .

वाणीविस्मयवर्ण्यमानगिरिशव्यालोलगङ्गाजल\-

स्वच्छन्दोर्मितपरंपराविजयिनी वाणी नरीनृत्यति .. 6 ..

 

ये त्वां ब्राह्ममुहूर्तनिर्मलधियस्त्वाधारतश्चिन्तय\-

न्त्यूर्ध्वं मूर्ध्नि सरोरुहेऽतिधवले पीयूषधारावृते .

ते मृत्युं सहसा विजित्य रचयन्त्युच्चैर्गतिं नित्यशः

प्रत्यादिष्टपुरःसुधाकरसुधाहंभावसंभाविताः .. 7 ..

 

यस्त्वां पश्यति तस्य नश्यति महापापान्धकारः क्षणात्

किं चार्धादपरे पुराणपुरुषप्राणप्रिये पार्वति .

मूर्ध्नस्तस्य ततो भवेत् कृतधियः श्री\-एकवीराम्बिके

दृश्यन्ते न मनागपीह यदियं प्रत्यक्षमुद्योतसे .. 8 ..

 

किं योगेन किमर्चनेन किमथ ज्ञानेन किं कर्मणा

किं ध्यानेन किमिज्यया किमथवा दानेन किं दीक्षया .

दृश्यन्ते यदि सह्यशैलशिखरश्रीगर्विताः सर्वदा

मातः पार्वति रेणुके तव पदाम्भोजप्रभाविभ्रमाः .. 9 ..

 

हे सह्याचलनित्यकेलिरसिके कर्पूरकस्तूरिका\-

विन्यस्तागरुकुङ्कुमैर्मलयजैस्त्वं चर्चिताभ्यर्चिता .

ते दीव्यन्ति सुरेन्द्रमुख्यविबुधश्रेणीकिरीटस्फुर\-

न्माणिक्यप्रतिबिम्बितारुणपदस्थाः संप्रदाः संपदाम् .. 10 ..

 

हे सह्याद्रिविनिद्रलिङ्गवपुषि श्री\-एकवीराम्बिके

त्वां कृष्णागरुगुग्गुलुप्रभृतिभिर्ये धूपयन्त्यादरात् .

ते कैलासनिवासिनीभिरभितः संचारितैश्चारुभि\-

र्लीलाचामरमारुतैश्चिरतरं नन्दन्ति रुद्रा इव .. 11 ..

 

मातः शांभवि जृम्भितामृतशिलालिङ्गात्मिके रेणुके

त्वां सह्याद्रिशिरोविहारसुलभां नीराजयन्त्यादरात् .

ते बृन्दारकबृन्दवन्दितपदाश्चन्द्रार्कचूडामणि\-

ज्योतिर्मेदुरमन्दिराङ्कणभुवो भूतिं लभन्तेऽद्भुताम् .. 12 ..

 

दूरादङ्गणरङ्गसंगतरजोराजीविराजद्वपु\-

स्तुभ्यं यः प्रणिपत्तिमम्ब कुरुते कश्चित् कदाचित् क्वचित्.

संप्राप्य श्रियमिन्दुसुन्दरयशःसंदोहनिष्यन्दिनी\-

मन्ते निर्विषयं स्वयं प्रविशति श्रीशांभवं वैभवम् .. 13 ..

 

त्वामुद्दिश्य कदापि कोऽपि किमपि क्वापि प्रपद्यन् नरो

भक्त्यावेशवशीकृतो जपति वा यो यज्जुहोत्यादरात् .

तत् तस्याक्षयमेव देवि भवति स्वर्गापवर्गप्रदं

त्वन्नामस्मरणं गतो विजयते सर्वोऽपि शर्वो जनः .. 14 ..

 

मातस्त्वच्चरणेन यास्यति चिरं रुद्रोऽपि भद्राशय\-

श्चूडाचन्द्रकलामरीचिनिचयैराचान्तरत्नासनैः .

तत्त्वानामुपरि स्थितो विजयते वामादिभिर्नामभिः

श्रीकामेश्वरि दक्षपुत्रि गिरिजे त्वं रेणुके रक्ष माम् .. 15 ..

 

मातर्भैरवि भर्गपत्नि गिरिजे गायत्रि गोत्रात्मिके

दुर्गे गौरि सरस्वति त्रिणयने श्रीसिद्धलक्ष्मी धृते .

नित्ये मृत्युविकारहारिणि शिवे श्री\-एकवीराम्बिके

सोऽहं ते शरणागतः करुणया त्वं रेणुके रक्ष माम् .. 16 ..

 

\centerline {इति श्रीरेणुकास्तोत्रं समाप्तः}

 

[*] Manuscript adds :

श्लोकस्याद्यन्तयोर्वाग्भवमुच्चार्य पठेदिति संप्रदायः .. AUM ..

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...