Guest guest Posted January 8, 2002 Report Share Posted January 8, 2002 Contributed by Vidya SJ || उमा सहस्रम् ॥ प्रथमः स्तबकः प्रथमः स्तबकः अखिल जगन्मातोमा तमसा तापेन चाकुलानस्मान् । अनुगृह्णात्वनुकम्पा\- सुधार्द्रया हसितचन्द्रिकया ॥ 1 ॥ निखिलेषु प्रवहन्तीं निरुपाधिविमर्शयोगदृश्योर्मिम् । अजरामजाममेयां कामपि वन्दे महाशक्तिम् ॥ 2 ॥ सा तत्वतः समन्ता\- त्सत्यस्य विभोस्तता तपश्शक्तिः । लीलामहिलावपुषा हैमवती तनुषु कुण्डलिनी ॥ 3 ॥ परमः पुरुषो नाभि\- र्लोकानां सत्य उच्यते लोकः । परितस्ततः सरन्ती सूक्ष्मा शक्तिस्तपो लोकः ॥ 4 ॥ अन्तर्गूढार्थानां पुरुषाग्नेर्धूमकल्प उद्गारः । शक्तिज्वालाः परितः प्रान्तेष्वभवज्जनो लोकः ॥ 5 ॥ अतिसूक्ष्मधूमकल्पं लोकं ततमाख्ययाऽन्यया नाकम् । एतं ततोऽपि सूक्ष्मा व्याप्ताऽन्तरतः परा शक्तिः ॥ 6 ॥ धूमान्तरोष्मकल्पा शुद्धज्वालोपमा च या शक्तिः । तां दिवमाहुः केचन परमं व्योमापरे प्राहुः ॥ 7 ॥ उद्गीर्णधूमकल्पो योऽयमपारो महाञ्जनो लोकः । व्योमान्तरिक्षगगन\- प्रभृतिभिरिभिराहुस्तम् ॥ 8 ॥ प्रान्तेषु कोऽपि शक्तेः पृथगात्मा वियदुपाधिसङ्गेन । परमात्मनो विभक्तः स्वयमभिमन्ता विनिष्पेदे ॥ 9 ॥ दक्षः परोक्षमुदितः पन्था एष त्विषां जनो लोकः । तद्गर्भे लब्धात्मा कथिता दाक्षायणी शक्तिः ॥ 10 ॥ सत्याः प्रागपि शक्तेः प्रादुर्भावः स कीर्त्यते प्रथमः । ईशाभिमानमय्याः पृथगभिमानित्वनिष्पत्त्या ॥ 11 ॥ आकाशस्य सुतैवं लक्षणया वस्तुतः प्रसूः शक्तिः । अदितेर्दक्षो दक्षा\- ददितिरिति श्रुतिरबाधैवम् ॥ 12 ॥ जगतां मातापितरौ सती\-भवौ केऽपि पण्डिताः प्राहुः । अदिति\- प्रजापती ता\- वपरेषां भाषया विदुषाम् ॥ 13 ॥ दिव्यपुमाकृतिमीशे बिभ्रति लीलार्थमस्य रमणाय । दिव्यवनिताकृतिं सा बभार माता च भुवनानाम् ॥ 14 ॥ भासुरहेमाभरणां बहुशोभामीश्वरप्रमोदकलाम् । मूर्तिं पावनकीर्तिं तां हैमवतीमुमामाहुः ॥ 15 ॥ तस्य प्रथमः साक्षी भुवनजुषां नयनशालिनां मध्ये । वपुषः किलादिसुदृशो निरुपमपुण्यो निलिम्पपतिः ॥ 16 ॥ पल्लवमृदु वेदिगत\- ज्वलनपवित्रं महार्घमणिकान्तम् । नवचन्द्रखण्डसौम्यं शिवसुदृशस्तत्स्मरामि वपुः ॥ 17 ॥ केचन गौरीं देवीं शीताद्रेर्देवतात्मनो जाताम् । कथयन्ति स्त्रियमुत्तम\- लावण्यास्वादितो गण्याम् ॥ 18 ॥ सत्यैव भवतु सेयं कथा तथाऽपि प्रभाषितां भक्तैः । तां मूर्तिमादिसुदृशो जानीयात्कमपि तेजोंशम् ॥ 19 ॥ मन्यन्ते केऽपि घनं पर्वतमुक्तं निगूढया वाचा । प्रादुर्भवति गभीर\- ध्वनिरविषह्या यतः शक्तिः ॥ 20 ॥ आकाशो गोलेभ्यो यद्वितरति निजरजश्चयादन्नम् । नेशाय कीर्त्यते सा संसारे दक्षयागकथा ॥ 21 ॥ व्याप्ताऽपि यन्निगूढा बहिरीक्षकबुद्धयपेक्षया नष्टा । शक्तिर्यागे तस्मि\- न्नवासनं तदुदितं सत्याः ॥ 22 ॥ पर्वतनाम्नो वैदिक\- भाषायां यदियमतिबला शक्तिः । घनतो भवति व्यक्ता तदभिहितं पार्वतीजननम् ॥ 23 ॥ तेजोंशतः शिवाविह हिमाचलेऽनुग्रहाय भूमिजुषां । दत्तो यत्सान्निध्यं लीलाचारित्रमन्यदिदम् ॥ 24 ॥ एतासामार्याणां जानन्तः शास्त्रसम्मतं भावम् । जानियुर्भवमहिषीं भुवनानामम्बिकां देवीम् ॥ 25 ॥ प्रथमः स्तबकः समाप्तः ॥ Encoded by Vidya SJ (vidyasj) Encoded by Vidya SJ (vidyasj) ===== अम्बाळ् दासन् Ravi शरणागत रक्षकी nivEyani सदा निन्नु नम्मिति मीनाक्षी http://www.ambaa.org/ http://www.advaita-vedanta.org Send FREE video emails in Mail! http://promo./videomail/ Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.