Jump to content
IndiaDivine.org

उम सहस्रम् - प्रथमः स्तबकः

Rate this topic


Guest guest

Recommended Posts

Contributed by Vidya SJ

 

 

|| उमा सहस्रम् ॥

 

 

प्रथमः स्तबकः

 

 

प्रथमः स्तबकः

 

अखिल जगन्मातोमा तमसा तापेन चाकुलानस्मान् ।

अनुगृह्णात्वनुकम्पा\- सुधार्द्रया हसितचन्द्रिकया ॥ 1 ॥

 

निखिलेषु प्रवहन्तीं निरुपाधिविमर्शयोगदृश्योर्मिम् ।

अजरामजाममेयां कामपि वन्दे महाशक्तिम् ॥ 2 ॥

 

सा तत्वतः समन्ता\- त्सत्यस्य विभोस्तता तपश्शक्तिः ।

लीलामहिलावपुषा हैमवती तनुषु कुण्डलिनी ॥ 3 ॥

 

परमः पुरुषो नाभि\- र्लोकानां सत्य उच्यते लोकः ।

परितस्ततः सरन्ती सूक्ष्मा शक्तिस्तपो लोकः ॥ 4 ॥

 

अन्तर्गूढार्थानां पुरुषाग्नेर्धूमकल्प उद्गारः ।

शक्तिज्वालाः परितः प्रान्तेष्वभवज्जनो लोकः ॥ 5 ॥

 

अतिसूक्ष्मधूमकल्पं लोकं ततमाख्ययाऽन्यया नाकम् ।

एतं ततोऽपि सूक्ष्मा व्याप्ताऽन्तरतः परा शक्तिः ॥ 6 ॥

 

धूमान्तरोष्मकल्पा शुद्धज्वालोपमा च या शक्तिः ।

तां दिवमाहुः केचन परमं व्योमापरे प्राहुः ॥ 7 ॥

 

उद्गीर्णधूमकल्पो योऽयमपारो महाञ्जनो लोकः ।

व्योमान्तरिक्षगगन\- प्रभृतिभिरिभिराहुस्तम् ॥ 8 ॥

 

प्रान्तेषु कोऽपि शक्तेः पृथगात्मा वियदुपाधिसङ्गेन ।

परमात्मनो विभक्तः स्वयमभिमन्ता विनिष्पेदे ॥ 9 ॥

 

दक्षः परोक्षमुदितः पन्था एष त्विषां जनो लोकः ।

तद्गर्भे लब्धात्मा कथिता दाक्षायणी शक्तिः ॥ 10 ॥

 

सत्याः प्रागपि शक्तेः प्रादुर्भावः स कीर्त्यते प्रथमः ।

ईशाभिमानमय्याः पृथगभिमानित्वनिष्पत्त्या ॥ 11 ॥

 

आकाशस्य सुतैवं लक्षणया वस्तुतः प्रसूः शक्तिः ।

अदितेर्दक्षो दक्षा\- ददितिरिति श्रुतिरबाधैवम् ॥ 12 ॥

 

जगतां मातापितरौ सती\-भवौ केऽपि पण्डिताः प्राहुः ।

अदिति\- प्रजापती ता\- वपरेषां भाषया विदुषाम् ॥ 13 ॥

 

दिव्यपुमाकृतिमीशे बिभ्रति लीलार्थमस्य रमणाय ।

दिव्यवनिताकृतिं सा बभार माता च भुवनानाम् ॥ 14 ॥

 

भासुरहेमाभरणां बहुशोभामीश्वरप्रमोदकलाम् ।

मूर्तिं पावनकीर्तिं तां हैमवतीमुमामाहुः ॥ 15 ॥

 

तस्य प्रथमः साक्षी भुवनजुषां नयनशालिनां मध्ये ।

वपुषः किलादिसुदृशो निरुपमपुण्यो निलिम्पपतिः ॥ 16 ॥

 

पल्लवमृदु वेदिगत\- ज्वलनपवित्रं महार्घमणिकान्तम् ।

नवचन्द्रखण्डसौम्यं शिवसुदृशस्तत्स्मरामि वपुः ॥ 17 ॥

 

केचन गौरीं देवीं शीताद्रेर्देवतात्मनो जाताम् ।

कथयन्ति स्त्रियमुत्तम\- लावण्यास्वादितो गण्याम् ॥ 18 ॥

 

सत्यैव भवतु सेयं कथा तथाऽपि प्रभाषितां भक्तैः ।

तां मूर्तिमादिसुदृशो जानीयात्कमपि तेजोंशम् ॥ 19 ॥

 

मन्यन्ते केऽपि घनं पर्वतमुक्तं निगूढया वाचा ।

प्रादुर्भवति गभीर\- ध्वनिरविषह्या यतः शक्तिः ॥ 20 ॥

 

आकाशो गोलेभ्यो यद्वितरति निजरजश्चयादन्नम् ।

नेशाय कीर्त्यते सा संसारे दक्षयागकथा ॥ 21 ॥

 

व्याप्ताऽपि यन्निगूढा बहिरीक्षकबुद्धयपेक्षया नष्टा ।

शक्तिर्यागे तस्मि\- न्नवासनं तदुदितं सत्याः ॥ 22 ॥

 

पर्वतनाम्नो वैदिक\- भाषायां यदियमतिबला शक्तिः ।

घनतो भवति व्यक्ता तदभिहितं पार्वतीजननम् ॥ 23 ॥

 

तेजोंशतः शिवाविह हिमाचलेऽनुग्रहाय भूमिजुषां ।

दत्तो यत्सान्निध्यं लीलाचारित्रमन्यदिदम् ॥ 24 ॥

 

एतासामार्याणां जानन्तः शास्त्रसम्मतं भावम् ।

जानियुर्भवमहिषीं भुवनानामम्बिकां देवीम् ॥ 25 ॥

 

प्रथमः स्तबकः समाप्तः ॥

 

 

Encoded by Vidya SJ (vidyasj)

 

Encoded by Vidya SJ (vidyasj)

 

 

=====

अम्बाळ् दासन्

 

Ravi

 

शरणागत रक्षकी nivEyani सदा निन्नु नम्मिति मीनाक्षी

 

http://www.ambaa.org/ http://www.advaita-vedanta.org

 

 

 

Send FREE video emails in Mail!

http://promo./videomail/

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...