Jump to content
IndiaDivine.org

uma sahasram 25 - 75

Rate this topic


Guest guest

Recommended Posts

{ द्वितीय स्तबकः }

 

सहादरेण यो वलक्षपारिजातमालया

गलस्थलीविभूषया ध्वनिं विनैव भाषते ॥

महेशपुण्ययोषितो मनोज्ञहास एष मे

विभूतये प्रकल्पतां विधूतये च पाप्मनाम् ॥ 1 ॥

 

निरन्तरश्रिते सदा कृपारसप्रवाहिनी

विलासिनीतनुर्विभोः पुमाकृतेर्विमोहिनी ॥

सुधातरङ्गकल्पहासभासुरानना शिवा

पदाब्जलम्बिनो धुनोतु पाप्मनः फलं मम ॥ 2 ॥

 

करोति या बिभर्ति या निहन्ति या जगत्रयं

समन्ततो विभाति या न दृष्यते क्वचिच्च या ॥

अतीव गुप्तरूपिणी गुरूपदेशमन्तरा

न शक्यते बुधैश्च बोद्धुमन्धकारिसुन्दरी ॥ 3 ॥

 

महान्धकारबन्धुरस्य भूतसञ्चयस्य या

विनिद्रितस्य सर्वबीजधाम्नि मौनमुद्रिते ॥

समन्ततो विजृम्भणाय भासनाय चाभव\-

न्महद्विधाय चेष्टितं ममेयमिष्टदेवता ॥ 4 ॥

 

महेशगर्भतः समस्तभूतबीजकोशतः

किरन्त्यशेषविश्वमप्यपारदिव्यवैभवा ॥

विचित्रचेष्टयाऽध्यया विधूतनाथनिद्रया

जगन्नुता जयत्यसावनादिशक्तिरद्भुता ॥ 5 ॥

 

भवं भणन्ति तन्त्रिकास्त्वदाश्रयं तमव्ययं

समामनन्ति वैदिकाः सदर्चिते सदाह्वयम् ॥

न कश्चिदर्थभेद एतदाख्ययोर्द्वयोर्भवे\-

द्भिदेयमादिमं पदं पुमान्परं नपुंसकम् ॥ 6 ॥

 

स चेद्भवोऽभिधानतो भवान्यसि त्वमव्यये

समीर्यते स सद्यति त्वमम्ब भण्यसे सती ॥

न तेऽस्ति भावता न शक्तिरूपिणी हि विद्यसे

न वेद्भि कालिके कथं सतोऽसतश्च भिध्यसे ॥ 7 ॥

 

जगद्विधानकार्यतः पुरा सुरासुरस्तुते

त्वमम्ब जीवितं भवस्यभावमूलवादिनाम् ॥

विकल्पवर्जिता मतिः प्रबोधमूलवादिनां

रसोऽनपेक्ष उत्तमः प्रमोदमूलवादिनाम् ॥ 8 ॥

 

भवत्यसावतो भवान्यनादिरन्तवर्जिता

जगन्ति माति नित्यमोरसौ तदभ्यधाय्युमा ॥

रसात्मिकोश्यतेऽखिलैरसौ ततः शिवोच्यते

परैवमीशितुश्चितिस्त्रिधा बुधैरुदीर्यते ॥ 9 ॥

 

चितिः परैव कामना रसेन केनचिद्युता

चितिः परैव सर्वदाऽपुनन्स्त्यजस्य तु क्रिया ॥

चितिः परैव गोचरावभासिका मतिः स्मृता

त्रितैवमन्यथा चितेश्चिरन्तनैरुदीर्यते ॥ 10 ॥

 

चिकीर्षति प्रभो ज्वलत्वदीयकीलसन्तते\-

र्विकीर्णधूमजालमेतदम्बरस्थलं ततम् ॥

विसृष्टितः पुराऽसि या शिवप्रभुत्वरूपिणी

पृथक्प्रभुश्च लक्षिताऽसि सा सवित्रि पुष्करे ॥ 11 ॥

 

पुनर्विपाकते घनीभवद्भिरक्षिगोचरै\-

स्ततस्ततः समुज्ज्वलैः खसूक्ष्मरेणुगोलकैः ॥

अजाण्डवृक्षकोटिकन्दवृन्दवद्वयधाः पुरा

महेशदृष्टिमय्युमेऽम्ब मण्डलानि भास्वताम् ॥ 12 ॥

 

तपोग्निधूमजालके भवन्ति तैजसाणवो

भवन्ति जीवनाणवो भवन्ति पार्थिवाणवः ॥

क्रमेण तद्विसृष्टिरीशशक्तिपाकवैभवे

सहस्रभानुमण्डलं तु गोचरादि गृह्यताम् ॥ 13 ॥

 

मयूखमालिमण्डले निधाय पादमुग्रया

मयूखशक्तिरूपया त्वयाऽम्ब चेष्टमानया ॥

खकोशतः समाहृतैः पुनस्त्रिरूपरेणुभि\-

र्व्यधायि मण्डलादिभिः सह ग्रहैरियं मही ॥ 14 ॥

 

विसर्जनेन भूयसाऽपि देव्यतृप्तयेयता

विचेष्टितं विलक्षणं पुनर्व्यधीयत त्वया ॥

इहान्तरे वसुन्धरा\-मयूखमालिबिम्बयो\-

रमुष्य कर्मणः सवित्रि चन्द्रमण्डलं फलम् ॥ 15 ॥

 

वधू\-पुमाकृति ततो बभूवथुर्युवां शिवे

त्वमीश्वरश्च लीलया विहर्तुमत्र विष्टपे ॥

अहो प्रभुं नभस्तनुं त्वदीयगर्भसम्भवा

द्भणन्ति कालि तत्र चित्रभाषणास्त्वदात्मजम् ॥ 16

 

पुमानथो स बिम्बतो हिरण्मयो दिवाकरे

धियाऽपि नैव केवलं हिरण्मयेण वर्ष्मणा॥

इदं तु कार्यरूपमन्यदुच्यते बुधैः प्रभो\-

रिहान्तरे नृणां पुनर्वपुस्तदम्ब बिम्बिताम् ॥ 17 ॥

 

स्वयं च काञ्चनप्रकाशवर्ष्मणा प्रभाकरे

तथाऽन्तरे नृणां च तस्य बिम्बिताऽसि सन्निधौ ॥

रसस्य देवताऽसि देवि पुष्करे दिवाकरे

मयूखदेवताऽसि भोगदेवताऽसि देहिषु ॥ 18 ॥

 

विसर्जनेन भूयसा नभस्यमुत्र भास्करे

महीषु चाम्बिके युवां विधाय देहिनो बहून् ॥

क्षितेः सुधाकरं गतान्पितृन्विनेतुमव्यये

तनू च तत्र बभ्रथुः प्रपन्चराज्ञी मायया ॥ 19 ॥

 

नभोन्तरे हिरण्मयं विभुं प्रचक्षते हरं

दिनेशबिम्बबिम्बितं भणन्ति पङ्कजासनम् ॥

इहास्मदन्तरालयं वदन्ति विश्णुमच्युतं

सवित्रि जन्मिनामियं त्रिमूर्तिवादिधोरणी ॥ 20 ॥

 

नभोन्तरे प्रचक्षते हिरण्मयाङ्गमीश्वरं

दिनेशबिम्बपूरुषं हिरण्यगर्भमाख्यया ॥

विराजमानमक्षरं विराजमन्तरे नृणां

सवित्रि तत्ववेदिनामियं तु नामकल्पना ॥ 21 ॥

 

हिरण्मयाङ्गमम्बरे वदन्ति सोममम्बिके

दिवाकरस्य मण्डले तु बिम्बितं पुरन्दरम् ॥

शरीरिणामिहान्तरेऽग्निमालपन्ति भासुरं

चिरन्तनोक्तिदर्शिनामियं शिवे प्रणालिका ॥ 22 ॥

 

सरोरुहाक्ष\-वाग्वधूमनोहरौ तु पूर्वव\-

त्सुधांशुबिम्बपूरुशस्तु रुद्रसंज्ञकः शिवे ॥

हिरण्मयोन्तरिक्षजात ईश्वरः सदाशिवः

सदेव वस्तु काञ्चनाङ्गि पञ्चमूर्तिवादिनाम् ॥ 23 ॥

 

प्रभो प्रमाऽदितस्ततः प्रमावती स्वयं पृथ\-

ग्विहायसा शरीरिणी प्रभौ ततौ हिरण्मये ॥

हिरण्मयाङ्गनाकृतिर्नभोऽन्तरे च भास्करे

तथाऽन्तरेषु देहिनां महेश्वरी जयत्युमा ॥ 24 ॥

 

मदीयमम्बिकाऽखिलस्य विष्टपस्य दुष्टधी\-

दविष्टपादपङ्कजा धुनोतु कष्टजालकम् ॥

इमे च कोमलैः पदैरमूल्यतल्पशालिन\-

स्तदीयमञ्चरूपतां भजन्तु पन्चचामरा ॥ 25 ॥

 

द्वितीय स्तबकः समाप्तः ॥

 

##

 

 

{ तृतीयः स्तबकः }

 

शुभ्रस्मितलेशो मातुर्मरुतान्नः ॥

अन्तस्तिमिराणामन्तं विदधातु ॥1 ॥

 

आधौ भुवनानां माता\-पितरौ तौ ॥

देवासुरमर्तयेर्वन्द्यावविनिन्धौ ॥2॥

 

ब्रूते पृथगेकस्तौ विग्रहवन्तौ ॥

आहैकशरीरं द्वन्द्वं कविरन्यः ॥3॥

 

शक्तिं तनुशून्या\- मीशं च पुमांसम् ॥

वक्ति प्रमदायां सन्देहयुतोऽन्यः ॥4॥

 

ईशं च तमेके सन्मात्रमुशन्ति ॥

ब्रह्मैकमथान्ये गायन्ति न शक्तिम् ॥5॥

 

केचित्तनुहीनं प्रज्ञायुतमीशम् ॥

शक्तिं विदुरस्य प्रज्ञामिवकुण्ठाम् ॥6॥

 

उक्तं दधतस्तैः केचित्पुनराहुः ॥

मायातनुबन्धं नाथस्य न शक्तेः ॥7॥

 

नित्यं सशरीरौ येषां पितरौ तौ ॥

एकोऽप्यथवा तान् प्रत्याह निसर्गः ॥8॥

 

मातापितरौ यत् तावेकशरीरौ ॥

चित्रप्रथनार्था सा काचन लीला ॥9॥

 

सन्मात्रकथानां कार्ये मनुजादौ ॥

धीस्वान्तविकासः स्यात्कारणहीनः ॥10॥

 

अद्वैतभिरन्या मायाऽऽश्रयणीया ॥

शक्तेरतिरिक्ता सा किं किमु वादैः ॥11॥

 

न स्यात्पृथगात्मा शक्तेः किमुपाधेः ॥

चक्षुः श्रितचित्ते\- र्विश्वाकृतिता वा ॥12॥

 

एकान्तदिदेहौ तौ चेदतिसूक्ष्मौ ॥

लीलातनुबन्धा\- शक्तावभिधेयौ ॥13॥

 

भक्ताननुगृह्णान् दिव्याद्भुतलीलः ॥

तद्विग्रहबन्धो बोध्यो लसदर्थः ॥14॥

 

स्त्रीत्वं यदि नेष्टं पुंस्त्वं कुत इष्टम् ॥

ना वा किमु नारी नस्यादनुमेया ॥15॥

 

तस्मात्पितरौ तौ वाच्यौ मतिमन्तौ ॥

सूक्ष्मावपि भूयो लीलातनुमन्तौ ॥16॥

 

नास्मत्तनुवत्ते शक्तीश्वरमूर्ती ॥

एकाऽमृतरूपा त्वन्या प्रणवात्मा ॥17॥

 

दिव्यम् घनतेजः कुर्वत् ध्वनिमन्तः ॥

सम्पश्यदशेषं मूर्तिः प्रणवात्मा ॥18॥

 

दिव्यो घनसोमः स्यन्दन् रसमन्तः ॥

भुञ्जन् भुवनौघं पीयूषशरीरम् ॥19॥

 

बोधोऽनवलम्बो दिव्यं खलु तेजः ॥

मोदः परिशुद्धो दिव्यः खलु सोमः ॥20॥

 

सोमांश\-महोंशौ यातो घनभावम् ॥

पित्रोर्भुवनानां सङ्कल्पमहिम्ना ॥21॥

 

आराधयसीशं तं चिन्मयकायम् ॥

आनन्दमयाङ्गी त्वं देवि किलेयम् ॥22॥

 

दिव्यं तव कायं दिव्ये तव वस्त्रे ॥

दिव्यानि तवाम्ब स्वर्णाभरणानि ॥23॥

 

यद्देवि विलोक्या\- .अस्यप्राकृतकाया ॥

युक्तिः समतीता सेयं तव माया ॥24॥

 

नव्यास्तनुमध्याः प्रत्नां तनुमध्याम् ॥

चिद्वत्सद्सीमा सम्यक्प्रथयन्तु ॥25॥

 

तृतीय स्तबकः समाप्तः ॥

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...