Guest guest Posted January 11, 2002 Report Share Posted January 11, 2002 { द्वितीय स्तबकः } सहादरेण यो वलक्षपारिजातमालया गलस्थलीविभूषया ध्वनिं विनैव भाषते ॥ महेशपुण्ययोषितो मनोज्ञहास एष मे विभूतये प्रकल्पतां विधूतये च पाप्मनाम् ॥ 1 ॥ निरन्तरश्रिते सदा कृपारसप्रवाहिनी विलासिनीतनुर्विभोः पुमाकृतेर्विमोहिनी ॥ सुधातरङ्गकल्पहासभासुरानना शिवा पदाब्जलम्बिनो धुनोतु पाप्मनः फलं मम ॥ 2 ॥ करोति या बिभर्ति या निहन्ति या जगत्रयं समन्ततो विभाति या न दृष्यते क्वचिच्च या ॥ अतीव गुप्तरूपिणी गुरूपदेशमन्तरा न शक्यते बुधैश्च बोद्धुमन्धकारिसुन्दरी ॥ 3 ॥ महान्धकारबन्धुरस्य भूतसञ्चयस्य या विनिद्रितस्य सर्वबीजधाम्नि मौनमुद्रिते ॥ समन्ततो विजृम्भणाय भासनाय चाभव\- न्महद्विधाय चेष्टितं ममेयमिष्टदेवता ॥ 4 ॥ महेशगर्भतः समस्तभूतबीजकोशतः किरन्त्यशेषविश्वमप्यपारदिव्यवैभवा ॥ विचित्रचेष्टयाऽध्यया विधूतनाथनिद्रया जगन्नुता जयत्यसावनादिशक्तिरद्भुता ॥ 5 ॥ भवं भणन्ति तन्त्रिकास्त्वदाश्रयं तमव्ययं समामनन्ति वैदिकाः सदर्चिते सदाह्वयम् ॥ न कश्चिदर्थभेद एतदाख्ययोर्द्वयोर्भवे\- द्भिदेयमादिमं पदं पुमान्परं नपुंसकम् ॥ 6 ॥ स चेद्भवोऽभिधानतो भवान्यसि त्वमव्यये समीर्यते स सद्यति त्वमम्ब भण्यसे सती ॥ न तेऽस्ति भावता न शक्तिरूपिणी हि विद्यसे न वेद्भि कालिके कथं सतोऽसतश्च भिध्यसे ॥ 7 ॥ जगद्विधानकार्यतः पुरा सुरासुरस्तुते त्वमम्ब जीवितं भवस्यभावमूलवादिनाम् ॥ विकल्पवर्जिता मतिः प्रबोधमूलवादिनां रसोऽनपेक्ष उत्तमः प्रमोदमूलवादिनाम् ॥ 8 ॥ भवत्यसावतो भवान्यनादिरन्तवर्जिता जगन्ति माति नित्यमोरसौ तदभ्यधाय्युमा ॥ रसात्मिकोश्यतेऽखिलैरसौ ततः शिवोच्यते परैवमीशितुश्चितिस्त्रिधा बुधैरुदीर्यते ॥ 9 ॥ चितिः परैव कामना रसेन केनचिद्युता चितिः परैव सर्वदाऽपुनन्स्त्यजस्य तु क्रिया ॥ चितिः परैव गोचरावभासिका मतिः स्मृता त्रितैवमन्यथा चितेश्चिरन्तनैरुदीर्यते ॥ 10 ॥ चिकीर्षति प्रभो ज्वलत्वदीयकीलसन्तते\- र्विकीर्णधूमजालमेतदम्बरस्थलं ततम् ॥ विसृष्टितः पुराऽसि या शिवप्रभुत्वरूपिणी पृथक्प्रभुश्च लक्षिताऽसि सा सवित्रि पुष्करे ॥ 11 ॥ पुनर्विपाकते घनीभवद्भिरक्षिगोचरै\- स्ततस्ततः समुज्ज्वलैः खसूक्ष्मरेणुगोलकैः ॥ अजाण्डवृक्षकोटिकन्दवृन्दवद्वयधाः पुरा महेशदृष्टिमय्युमेऽम्ब मण्डलानि भास्वताम् ॥ 12 ॥ तपोग्निधूमजालके भवन्ति तैजसाणवो भवन्ति जीवनाणवो भवन्ति पार्थिवाणवः ॥ क्रमेण तद्विसृष्टिरीशशक्तिपाकवैभवे सहस्रभानुमण्डलं तु गोचरादि गृह्यताम् ॥ 13 ॥ मयूखमालिमण्डले निधाय पादमुग्रया मयूखशक्तिरूपया त्वयाऽम्ब चेष्टमानया ॥ खकोशतः समाहृतैः पुनस्त्रिरूपरेणुभि\- र्व्यधायि मण्डलादिभिः सह ग्रहैरियं मही ॥ 14 ॥ विसर्जनेन भूयसाऽपि देव्यतृप्तयेयता विचेष्टितं विलक्षणं पुनर्व्यधीयत त्वया ॥ इहान्तरे वसुन्धरा\-मयूखमालिबिम्बयो\- रमुष्य कर्मणः सवित्रि चन्द्रमण्डलं फलम् ॥ 15 ॥ वधू\-पुमाकृति ततो बभूवथुर्युवां शिवे त्वमीश्वरश्च लीलया विहर्तुमत्र विष्टपे ॥ अहो प्रभुं नभस्तनुं त्वदीयगर्भसम्भवा द्भणन्ति कालि तत्र चित्रभाषणास्त्वदात्मजम् ॥ 16 पुमानथो स बिम्बतो हिरण्मयो दिवाकरे धियाऽपि नैव केवलं हिरण्मयेण वर्ष्मणा॥ इदं तु कार्यरूपमन्यदुच्यते बुधैः प्रभो\- रिहान्तरे नृणां पुनर्वपुस्तदम्ब बिम्बिताम् ॥ 17 ॥ स्वयं च काञ्चनप्रकाशवर्ष्मणा प्रभाकरे तथाऽन्तरे नृणां च तस्य बिम्बिताऽसि सन्निधौ ॥ रसस्य देवताऽसि देवि पुष्करे दिवाकरे मयूखदेवताऽसि भोगदेवताऽसि देहिषु ॥ 18 ॥ विसर्जनेन भूयसा नभस्यमुत्र भास्करे महीषु चाम्बिके युवां विधाय देहिनो बहून् ॥ क्षितेः सुधाकरं गतान्पितृन्विनेतुमव्यये तनू च तत्र बभ्रथुः प्रपन्चराज्ञी मायया ॥ 19 ॥ नभोन्तरे हिरण्मयं विभुं प्रचक्षते हरं दिनेशबिम्बबिम्बितं भणन्ति पङ्कजासनम् ॥ इहास्मदन्तरालयं वदन्ति विश्णुमच्युतं सवित्रि जन्मिनामियं त्रिमूर्तिवादिधोरणी ॥ 20 ॥ नभोन्तरे प्रचक्षते हिरण्मयाङ्गमीश्वरं दिनेशबिम्बपूरुषं हिरण्यगर्भमाख्यया ॥ विराजमानमक्षरं विराजमन्तरे नृणां सवित्रि तत्ववेदिनामियं तु नामकल्पना ॥ 21 ॥ हिरण्मयाङ्गमम्बरे वदन्ति सोममम्बिके दिवाकरस्य मण्डले तु बिम्बितं पुरन्दरम् ॥ शरीरिणामिहान्तरेऽग्निमालपन्ति भासुरं चिरन्तनोक्तिदर्शिनामियं शिवे प्रणालिका ॥ 22 ॥ सरोरुहाक्ष\-वाग्वधूमनोहरौ तु पूर्वव\- त्सुधांशुबिम्बपूरुशस्तु रुद्रसंज्ञकः शिवे ॥ हिरण्मयोन्तरिक्षजात ईश्वरः सदाशिवः सदेव वस्तु काञ्चनाङ्गि पञ्चमूर्तिवादिनाम् ॥ 23 ॥ प्रभो प्रमाऽदितस्ततः प्रमावती स्वयं पृथ\- ग्विहायसा शरीरिणी प्रभौ ततौ हिरण्मये ॥ हिरण्मयाङ्गनाकृतिर्नभोऽन्तरे च भास्करे तथाऽन्तरेषु देहिनां महेश्वरी जयत्युमा ॥ 24 ॥ मदीयमम्बिकाऽखिलस्य विष्टपस्य दुष्टधी\- दविष्टपादपङ्कजा धुनोतु कष्टजालकम् ॥ इमे च कोमलैः पदैरमूल्यतल्पशालिन\- स्तदीयमञ्चरूपतां भजन्तु पन्चचामरा ॥ 25 ॥ द्वितीय स्तबकः समाप्तः ॥ ## { तृतीयः स्तबकः } शुभ्रस्मितलेशो मातुर्मरुतान्नः ॥ अन्तस्तिमिराणामन्तं विदधातु ॥1 ॥ आधौ भुवनानां माता\-पितरौ तौ ॥ देवासुरमर्तयेर्वन्द्यावविनिन्धौ ॥2॥ ब्रूते पृथगेकस्तौ विग्रहवन्तौ ॥ आहैकशरीरं द्वन्द्वं कविरन्यः ॥3॥ शक्तिं तनुशून्या\- मीशं च पुमांसम् ॥ वक्ति प्रमदायां सन्देहयुतोऽन्यः ॥4॥ ईशं च तमेके सन्मात्रमुशन्ति ॥ ब्रह्मैकमथान्ये गायन्ति न शक्तिम् ॥5॥ केचित्तनुहीनं प्रज्ञायुतमीशम् ॥ शक्तिं विदुरस्य प्रज्ञामिवकुण्ठाम् ॥6॥ उक्तं दधतस्तैः केचित्पुनराहुः ॥ मायातनुबन्धं नाथस्य न शक्तेः ॥7॥ नित्यं सशरीरौ येषां पितरौ तौ ॥ एकोऽप्यथवा तान् प्रत्याह निसर्गः ॥8॥ मातापितरौ यत् तावेकशरीरौ ॥ चित्रप्रथनार्था सा काचन लीला ॥9॥ सन्मात्रकथानां कार्ये मनुजादौ ॥ धीस्वान्तविकासः स्यात्कारणहीनः ॥10॥ अद्वैतभिरन्या मायाऽऽश्रयणीया ॥ शक्तेरतिरिक्ता सा किं किमु वादैः ॥11॥ न स्यात्पृथगात्मा शक्तेः किमुपाधेः ॥ चक्षुः श्रितचित्ते\- र्विश्वाकृतिता वा ॥12॥ एकान्तदिदेहौ तौ चेदतिसूक्ष्मौ ॥ लीलातनुबन्धा\- शक्तावभिधेयौ ॥13॥ भक्ताननुगृह्णान् दिव्याद्भुतलीलः ॥ तद्विग्रहबन्धो बोध्यो लसदर्थः ॥14॥ स्त्रीत्वं यदि नेष्टं पुंस्त्वं कुत इष्टम् ॥ ना वा किमु नारी नस्यादनुमेया ॥15॥ तस्मात्पितरौ तौ वाच्यौ मतिमन्तौ ॥ सूक्ष्मावपि भूयो लीलातनुमन्तौ ॥16॥ नास्मत्तनुवत्ते शक्तीश्वरमूर्ती ॥ एकाऽमृतरूपा त्वन्या प्रणवात्मा ॥17॥ दिव्यम् घनतेजः कुर्वत् ध्वनिमन्तः ॥ सम्पश्यदशेषं मूर्तिः प्रणवात्मा ॥18॥ दिव्यो घनसोमः स्यन्दन् रसमन्तः ॥ भुञ्जन् भुवनौघं पीयूषशरीरम् ॥19॥ बोधोऽनवलम्बो दिव्यं खलु तेजः ॥ मोदः परिशुद्धो दिव्यः खलु सोमः ॥20॥ सोमांश\-महोंशौ यातो घनभावम् ॥ पित्रोर्भुवनानां सङ्कल्पमहिम्ना ॥21॥ आराधयसीशं तं चिन्मयकायम् ॥ आनन्दमयाङ्गी त्वं देवि किलेयम् ॥22॥ दिव्यं तव कायं दिव्ये तव वस्त्रे ॥ दिव्यानि तवाम्ब स्वर्णाभरणानि ॥23॥ यद्देवि विलोक्या\- .अस्यप्राकृतकाया ॥ युक्तिः समतीता सेयं तव माया ॥24॥ नव्यास्तनुमध्याः प्रत्नां तनुमध्याम् ॥ चिद्वत्सद्सीमा सम्यक्प्रथयन्तु ॥25॥ तृतीय स्तबकः समाप्तः ॥ Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.