Guest guest Posted March 11, 2002 Report Share Posted March 11, 2002 Namaste, Regarding this work, the text that I have says "There are some lacuna as the manuscript is much damaged. First two verses are separately numbered in the manuscript". ____________ ... शिवाष्टकम् .. ... (पैङ्गनाडु) गणपतिशास्त्रिकृतम् .. व्युत्पत्तिर्नैव शास्त्रेषु तथा काव्येषु चापि न . केवलं शिवपादाब्जस्मरणात् कवयाम्यहम् .. विनम्य विपथाग्रजीविहितलिप्सवीक्षालवं विनम्रजनसंततेर्विहितसंततज्ञानकम् . विभुं विमलयामिनीविधुकिशोरकेशावलिं गणेशविदुषाधुना निजकृतिस्तु लेलिख्यते .. पाकारिप्रभृतीन् सुरानवति यो नाकारिसंघात् सदा पाकात् पुण्यकृतेः स्वपादयुगलीस्वाकाङ्क्षचित्ताय यः . स्वाकारं ददते सतोषमधुनोमाकामुक त्वं प्रभो मा कार्षीर्मयि कोपलेशमपि यल्लोकानुकम्पी भवान् .. 1 .. चन्द्रो यन्मुखकान्तितुल्य इति तं लोकत्रये दुर्लभं मत्वा द्रष्टुमतीव तोषसहितो विष्णुः परामृश्य च . अक्ष्येवैकमचीक्लृपत् तमधुना पापौघभृङ्गावली\- भेदे वज्रधरः स्वयं शिवमिदं वित्तं हि जिज्ञासते .. 2 .. चन्द्रं वीक्ष्य यदीयमाननमिति भ्रान्त्या सरोजव्रजो भामां प्राचि भरिष्यतिच्छविभिरित्यालोच्य भीत्याकुलः . आकाङ्क्षन्निव तत् प्रभातमधुनाप्यास्ते नमन्मूर्धकं तत्तादृग्वदनाम्बुजाय शिव ते वीधीय नित्यं नतिम् .. 3 .. पादाम्भोजयुगे हि यस्य विनमद्ब्रह्मादिदेवच्छटा\- कोटीरस्थितदेवराण्मणिगणस्फूर्त्युत्थिताच्छच्छविः . तादर्थ्याम्बुजसंघसङ्गिविलसद्भृङ्गार्दनाङ्गोऽपि मां सोऽयं मन्दिरयत्यमन्दकुतुकादानन्दकन्दो मनः .. 4 .. यत्पादाब्जयुगं स्वकान्तिसमतावाञ्छं सरोजव्रजं जित्वा स्वच्छविभिर्मृणालनिवहव्याजैरहो रश्मिभिः . बद्ध्वागाज्जनिमाप तज्जलनिधौ भक्तेष्टदातः प्रभो स्वच्छन्दं विजरीहरीतु मम हृत्सौधे पदाब्जं तव .. 5 .. यस्त्वल्लोचनकान्तिनीलजलदः पापौघदावानलं दाम्यन् निश्चलभक्तियुक्तजनताहृच्चातकानां मुदा . आत्मानन्दमयीं तनोति सततं तृप्तिं दयाम्भोनिधे तृष्णादग्धमनन्यदेवशरणं हृच्चातकं पातु नः .. 6 .. यस्येशस्य दिनेशरूपमपि यन्नेत्रं दयाशीतल\- च्छायं स्वस्य हि रश्मिभिर्विनतहृत्पाथोजसंघं सदा . संतोषेण महाविकासभरितं संतन्यते शंकर त्वत्तत्तादृशलोचनेन मम हृत्पद्मं तथा तन्यताम् .. 7 .. लीलालोलकटाक्षदग्धमदनः कालान्तकः सर्परा\- ण्मालालंकृतसर्वगात्ररुचिरो हालाहलोद्यद्गलः . चूलानन्तशिरःकिरीटसुरराण्मौलीविराजत्पदो फालालंकृतभूतिरप्युपनिषज्जालस्तुतः पातु नः .. 8 .. रसलेशविवर्जितां प्रभो नुतिनाम्नीमधुना प्रलापवाचम् . स्तुतिमेव गृहाण धूर्जटे निजभक्ताधिकतोषदानदक्ष .. 9 .. ... इति श्रीमच्छिवाष्टकं संपूर्णम् .. Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.