Guest guest Posted June 14, 2002 Report Share Posted June 14, 2002 ... शिवमीडेस्तवरत्नम् .. ... त्यागराजविरचितम् .. स्वप्रकाशशिवरूपसद्गुरुं निष्प्रकाशजडचैत्यभासकम् . अप्रमेयसुगुणामृतालयं संस्मरामि हृदि नित्यमद्भुतम् .. 1 .. यः क्रीडार्थं विश्वमशेषं निजशक्त्या सृष्ट्वा स्वस्मिन् क्रीडति देवोऽप्यनवद्यः . निस्त्रैगुण्यो मायिकभूमिव्यतिरिक्तः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 2 .. एको देवो भाति तरङ्गेष्विव भानुः नानाभूतेष्वात्मसु सर्वेष्वपि नित्यम् . शुद्धो बुद्धो निर्मलरूपो निरवद्यः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 3 .. देवाधीशं सर्ववरेण्यं हृदयाब्जे नित्यं ध्यात्वा योगिवरा यं दृढभक्त्या . शुद्धा भूत्वा यान्ति भवाब्धिं न पुनस्ते तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 4 .. श्रौतैः स्मार्तैः कर्मशतैश्चपि य ईशो दुर्विज्ञेयः कल्पशतं तैर्जडरूपैः . संविद्रूपस्वैकविचारादधिगम्यः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 5 .. कर्माध्यक्षः कामिजनानां फलदाता कर्तृत्वाहंकारविमुक्तो निरपेक्षः . देहातीतो दृश्यविविक्तो जगदीशः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 6 .. नान्तर्बाह्ये नोभयतो वा प्रविभक्तं यं सर्वज्ञं नापि समर्थो निगमादिः . तत्त्वातीतं तत्पदलक्ष्यं गुरुगम्यं तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 7 .. यद्भासार्को भाति हिमांशुर्दहनो वा दृश्यैर्भास्यैर्यो न च भाति प्रियरूपः . यस्माद् भाति व्यष्टिसमष्ट्यात्मकमेतत् तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 8 .. आशादेशाद्यव्यवधानो विभुरेकः सर्वाधारः सर्वनियन्ता परमात्मा . पूर्णानन्दः सत्त्ववतां यो हृदि देवः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 9 .. कोऽहं देवः किं जगदेतत् प्रविचाराद् दृश्यं सर्वं नश्वररूपं गुरुवाक्यात् . सिद्धे चैवं यः खलु शेषः प्रतिपन्नः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 10 .. सत्यं ज्ञानं ब्रह्म सुखं यं प्रणवान्तं सर्वस्फूर्तिः शाश्वतरूपस्त्विति वेद्ः . जल्पन्त्येवं स्वच्छधियोऽपि प्रभुमेकं तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 11 .. यस्माद् भीतो वाति च वायुस्त्रिपुरेषु ब्रह्मेन्द्राद्यास्ते निजकर्मस्वनुबद्धाः . चन्द्रादित्यौ लोकसमूहे प्रचरन्तौ तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 12 .. मायाकार्यं जन्म च नाशः पुरजेतुः नास्ति द्वन्द्वं नाम च रूपं श्रुतिवाक्यात् . निर्णीतार्थो नित्यविमुक्तो निरपायः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 13 .. नायं देहो नेन्द्रियवर्गो न च वायुः नेदं दृश्यं जात्यभिमानो न च बुद्धिः . इत्थं श्रुत्या यो गुरुवाक्यात् प्रतिलब्धः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 14 .. स्थूलं सूक्ष्मं क्षाममनेकं न च दीर्घं ह्रस्वं शुक्लं कृष्णमखण्डोऽव्ययरूपः . प्रत्यक्साक्षी यः परतेजाः प्रणवान्तः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 15 .. यत्सौख्याब्धेर्लेशकणांशोः सुरमर्त्या\- स्तिर्यञ्चोऽपि स्थावरभेदाः प्रभवन्ति . तत्तत्कार्यप्राभववन्तः सुखिनस्ते तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 16 .. यस्मिञ्ज्ञाते ज्ञातमशेषं भुवनं स्याद् यस्मिन् दृष्टे भेदसमूहो लयमेति . यस्मिन्मृत्युर्नास्ति च शोको भवपाशाः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 17 .. द्यां मूर्धानं यस्य वदन्ति श्रुतयस्ताः चन्द्रादित्यौ नेत्रयुगं ज्यां पदयुग्मम् . आशां श्रोत्रं लोमसमूहं तरुवल्लीः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 18 .. प्राणायामैः पूतधियो यं प्रणवान्तं संधायात्मन्यव्यपदेश्यं निजबोधम् . जीवन्मुक्ताः सन्ति दिशासु प्रचरन्तः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 19 .. यच्छ्रोतव्यं श्रौतगिरा श्रीगुरुवाक्याद् यन्मन्तव्यं स्वात्मसुखार्थं पुरुषाणाम् . यद् ध्यातव्यं सत्यमखण्डं निरवद्यं तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 20 .. यं जिज्ञासुः सद्गुरुमूर्तिं द्विजवर्यं नित्यानन्दं तं फलपाणिः समुपैति . भक्तिश्रद्धादान्तिविशिष्टो धृतियुक्तः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 21 .. पृथव्यम्बवग्निस्पर्शनखानि प्रविलाप्य स्वस्मिन् मत्या धारनया वा प्रणवेन . यच्छिष्टं तद् ब्रह्म भवामीत्यनुभूतं तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 22 .. लीने चित्ते भाति च एको निखिलेषु प्रत्यग्दृष्ट्या स्थावरजन्तुष्वपि नित्यम् . सत्यासत्ये सत्यमभूच्च व्यतिरेकात् तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 23 .. चेतःसाक्षी प्रत्यगभिन्नो विभुरेकः प्रज्ञानात्मा विश्वभुगादिव्यतिरिक्तः . सत्यज्ञानानन्दसुधाब्धिः परिपूर्णः तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 24 .. सर्वे कामा यस्य विलीना हृदि संस्थाः तस्योदेति ब्रह्मरविर्यो हृदि तत्र . विद्याविद्या नास्ति परे च श्रुतिवाक्यात् तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 25 .. स त्यागेशः सर्वगुहान्तः परिपूर्णो वक्ता श्रोता वेदपुराणप्रतिपाद्यः . इत्थं बुद्धौ ज्ञानमखण्डं स्फुरदास्ते तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 26 .. नित्यं भक्त्या यः पठतीदं स्तवरत्नं तस्याविद्या जन्म च नाशो लयमेतु . किं चात्मनं पश्यतु सत्यं निजबोधं सर्वान् कामान् स्वं लभतां स प्रियरूपम् .. 27 .. इत्यानन्दनाथपादपपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण त्यागराजनाम्ना विरचितं शिवमीडेस्तवरत्नं संपूर्णम् Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.