Jump to content
IndiaDivine.org

शिवमीडेस्तवरत्नम् (त्यागराजविरचितम्)

Rate this topic


Guest guest

Recommended Posts

Guest guest

... शिवमीडेस्तवरत्नम् ..

 

... त्यागराजविरचितम् ..

 

स्वप्रकाशशिवरूपसद्गुरुं निष्प्रकाशजडचैत्यभासकम् .

अप्रमेयसुगुणामृतालयं संस्मरामि हृदि नित्यमद्भुतम् .. 1 ..

 

यः क्रीडार्थं विश्वमशेषं निजशक्त्या

सृष्ट्वा स्वस्मिन् क्रीडति देवोऽप्यनवद्यः .

निस्त्रैगुण्यो मायिकभूमिव्यतिरिक्तः

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 2 ..

 

एको देवो भाति तरङ्गेष्विव भानुः

नानाभूतेष्वात्मसु सर्वेष्वपि नित्यम् .

शुद्धो बुद्धो निर्मलरूपो निरवद्यः

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 3 ..

 

देवाधीशं सर्ववरेण्यं हृदयाब्जे

नित्यं ध्यात्वा योगिवरा यं दृढभक्त्या .

शुद्धा भूत्वा यान्ति भवाब्धिं न पुनस्ते

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 4 ..

 

श्रौतैः स्मार्तैः कर्मशतैश्चपि य ईशो

दुर्विज्ञेयः कल्पशतं तैर्जडरूपैः .

संविद्रूपस्वैकविचारादधिगम्यः

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 5 ..

 

कर्माध्यक्षः कामिजनानां फलदाता

कर्तृत्वाहंकारविमुक्तो निरपेक्षः .

देहातीतो दृश्यविविक्तो जगदीशः

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 6 ..

 

नान्तर्बाह्ये नोभयतो वा प्रविभक्तं

यं सर्वज्ञं नापि समर्थो निगमादिः .

तत्त्वातीतं तत्पदलक्ष्यं गुरुगम्यं

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 7 ..

 

यद्भासार्को भाति हिमांशुर्दहनो वा

दृश्यैर्भास्यैर्यो न च भाति प्रियरूपः .

यस्माद् भाति व्यष्टिसमष्ट्यात्मकमेतत्

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 8 ..

 

आशादेशाद्यव्यवधानो विभुरेकः

सर्वाधारः सर्वनियन्ता परमात्मा .

पूर्णानन्दः सत्त्ववतां यो हृदि देवः

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 9 ..

 

कोऽहं देवः किं जगदेतत् प्रविचाराद्

दृश्यं सर्वं नश्वररूपं गुरुवाक्यात् .

सिद्धे चैवं यः खलु शेषः प्रतिपन्नः

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 10 ..

 

सत्यं ज्ञानं ब्रह्म सुखं यं प्रणवान्तं

सर्वस्फूर्तिः शाश्वतरूपस्त्विति वेद्ः .

जल्पन्त्येवं स्वच्छधियोऽपि प्रभुमेकं

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 11 ..

 

यस्माद् भीतो वाति च वायुस्त्रिपुरेषु

ब्रह्मेन्द्राद्यास्ते निजकर्मस्वनुबद्धाः .

चन्द्रादित्यौ लोकसमूहे प्रचरन्तौ

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 12 ..

 

मायाकार्यं जन्म च नाशः पुरजेतुः

नास्ति द्वन्द्वं नाम च रूपं श्रुतिवाक्यात् .

निर्णीतार्थो नित्यविमुक्तो निरपायः

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 13 ..

 

नायं देहो नेन्द्रियवर्गो न च वायुः

नेदं दृश्यं जात्यभिमानो न च बुद्धिः .

इत्थं श्रुत्या यो गुरुवाक्यात् प्रतिलब्धः

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 14 ..

 

स्थूलं सूक्ष्मं क्षाममनेकं न च दीर्घं

ह्रस्वं शुक्लं कृष्णमखण्डोऽव्ययरूपः .

प्रत्यक्साक्षी यः परतेजाः प्रणवान्तः

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 15 ..

 

यत्सौख्याब्धेर्लेशकणांशोः सुरमर्त्या\-

स्तिर्यञ्चोऽपि स्थावरभेदाः प्रभवन्ति .

तत्तत्कार्यप्राभववन्तः सुखिनस्ते

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 16 ..

 

यस्मिञ्ज्ञाते ज्ञातमशेषं भुवनं स्याद्

यस्मिन् दृष्टे भेदसमूहो लयमेति .

यस्मिन्मृत्युर्नास्ति च शोको भवपाशाः

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 17 ..

 

द्यां मूर्धानं यस्य वदन्ति श्रुतयस्ताः

चन्द्रादित्यौ नेत्रयुगं ज्यां पदयुग्मम् .

आशां श्रोत्रं लोमसमूहं तरुवल्लीः

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 18 ..

 

प्राणायामैः पूतधियो यं प्रणवान्तं

संधायात्मन्यव्यपदेश्यं निजबोधम् .

जीवन्मुक्ताः सन्ति दिशासु प्रचरन्तः

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 19 ..

 

यच्छ्रोतव्यं श्रौतगिरा श्रीगुरुवाक्याद्

यन्मन्तव्यं स्वात्मसुखार्थं पुरुषाणाम् .

यद् ध्यातव्यं सत्यमखण्डं निरवद्यं

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 20 ..

 

यं जिज्ञासुः सद्गुरुमूर्तिं द्विजवर्यं

नित्यानन्दं तं फलपाणिः समुपैति .

भक्तिश्रद्धादान्तिविशिष्टो धृतियुक्तः

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 21 ..

 

पृथव्यम्बवग्निस्पर्शनखानि प्रविलाप्य

स्वस्मिन् मत्या धारनया वा प्रणवेन .

यच्छिष्टं तद् ब्रह्म भवामीत्यनुभूतं

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 22 ..

 

लीने चित्ते भाति च एको निखिलेषु

प्रत्यग्दृष्ट्या स्थावरजन्तुष्वपि नित्यम् .

सत्यासत्ये सत्यमभूच्च व्यतिरेकात्

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 23 ..

 

चेतःसाक्षी प्रत्यगभिन्नो विभुरेकः

प्रज्ञानात्मा विश्वभुगादिव्यतिरिक्तः .

सत्यज्ञानानन्दसुधाब्धिः परिपूर्णः

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 24 ..

 

सर्वे कामा यस्य विलीना हृदि संस्थाः

तस्योदेति ब्रह्मरविर्यो हृदि तत्र .

विद्याविद्या नास्ति परे च श्रुतिवाक्यात्

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 25 ..

 

स त्यागेशः सर्वगुहान्तः परिपूर्णो

वक्ता श्रोता वेदपुराणप्रतिपाद्यः .

इत्थं बुद्धौ ज्ञानमखण्डं स्फुरदास्ते

तं सर्वाघध्वंसकमाद्यं शिवमीडे .. 26 ..

 

नित्यं भक्त्या यः पठतीदं स्तवरत्नं

तस्याविद्या जन्म च नाशो लयमेतु .

किं चात्मनं पश्यतु सत्यं निजबोधं

सर्वान् कामान् स्वं लभतां स प्रियरूपम् .. 27 ..

 

इत्यानन्दनाथपादपपद्मोपजीविना

काश्यपगोत्रोत्पन्नेनान्ध्रेण

त्यागराजनाम्ना विरचितं

शिवमीडेस्तवरत्नं संपूर्णम्

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...