Jump to content
IndiaDivine.org

shivaanandalahari bhaashhya - verse 61

Rate this topic


Guest guest

Recommended Posts

Guest guest

Verse 63 -- <:अङ्कोलं> ...

 

<भक्तिस्वरूपं निश्चिनोति -- अङ्कोलमिति । निजबीजसन्ततिः

निजानि च तानि बीजानि च तेषां समूहः अङ्कोलम् अङ्कोलो

वृक्ष विशेषः तं यथा स्वयमेव प्राप्नोति । अस्य वृक्ष

विशेषस्य बिजानि परिपाककाले भुमौ पतित्व पुरुषप्रयत्नं

विनैव पुनः स्वस्थानं प्रविशन्ति इति प्रसिद्धः । सूचिका

अयोमयी सूक्ष्मचलाकिका अयस्कान्तोपलम् अयस्कान्तः स्वयं

लोहकर्षणशक्तोपलविशेषः तं यथा, साध्वी पतिव्रता

नैजम् आत्मीयं विभुं भर्तारं यथा, स्वयं लता व्रततिः

क्षितिरुहं वृक्षं यथा, स्वयं सिन्धुः सरित् सरिद्वल्लभं

नदीपतिमिह अत्र यथा प्राप्नोति, चेतोवृत्तिः चित्तस्य

व्यावृत्तिः पशुपतेः महादेवस्य पादारविन्दद्वयं

चरणपद्मयुगळं स्वयमुपेत्य सदा सर्वदा तथा तिष्टतीति

यत् सा भक्तिः परमशिवे प्रीतिः तत्सायुज्यं मे भूयदिति

प्रितिरित्युच्यते अभिधियते । भक्तिरेतदृशीति निश्चिनोमीति

भावः ॥ 61 ॥>*

 

Footnote

 

* <अङ्कोलाख्यो वृक्षविशेषः क्वचिद्दक्षिणे प्रसिद्धः । तस्य

बीजानि यथा पतन्ति तदा वृक्षमूल एव पतन्ति । तद्

दृष्टान्तेन प्राकृत सुकृतवशात् कश्स्चिद्

भगवदुपासने प्रवर्तते । स्वयमेव भगवन्तं

सर्वमूलकारणमाश्रयते । द्वितियो दृष्टान्तः अयस्कान्तोपलं

सूचिकेति । यथ अयस्कान्तः सूचिकां स्वयमाकर्शति तथा

भगवानेव कानिचित् शुबनिमित्तनि प्रदर्श्य भक्तं

स्वयमाकर्शाति । अत्र पूर्वोत्पेक्षय भक्तेरुत्कर्षः । त्रितीयः

साध्वी नैजविभुमिति । यथा साध्वी प्रोषितभर्तारं सदा

चिन्तयन्ती तद्विघ्नं न सहते तथा भक्तः भगवतः

भक्तिविघ्नं न सहते । चतुर्थः लता क्षितिरुहमिति । यथा

लतां कश्चिदादातुमिच्छति चेत् तथा लता त्रुट्यति, तथा

भक्तस्य भगवच्चिन्तनस्य विघ्ने सति शरीरापायोऽपि

संभाव्यते । पञ्चमः सिन्धुः सरिद्वल्लभमिति । यथा नदी

प्रहवन्ति समुद्रं प्राप्य तेन सहाभेदं प्राप्नोति एकी भवति

एवं दृढभक्तिबलात् भक्तः अत्रैव शिवाभेदं प्राप्नोति इति

भावः । अत्र दृष्टान्तः -- यथा भागवते गोप्यः

श्रीकृष्णान्तर्धानेन तत्विरहिततप्ताः आत्मानं कृष्णं

मन्यन्ते स्म । तदुक्तं ``कस्याश्चित् पूतनायत्तयाः

कृष्णायन्तत्यपिबत् स्तनम्" इति । (भा 10--30--14)

अत्रोत्तरोत्तरभक्ति भूमिकासु उत्कर्षणवर्णनात्

सारलङ्कारः । भ्रमरकीतन्ययः पञ्चमभूमिकायं साधकः

आचार्यैः अन्यत्र निबद्धः |>

 

--

Author: anonymous

I will post the source reference for this text along with the next

(random) verse I choose to post.

---

 

In the past we had few good posts (esp. one from Giri) on this verse.

This verse is also discussed in detail in Acharya Calls, which is

available online at kamakoti.org.

 

 

 

=====

अम्बाळ् दासन्

 

Ravi

 

शरणागत रक्षकी nivEyani सदा निन्नु नम्मिति मीनाक्षी

 

http://www.ambaa.org/ http://www.advaita-vedanta.org

 

 

 

- Official partner of 2002 FIFA World Cup

http://fifaworldcup.

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...