Guest guest Posted July 2, 2002 Report Share Posted July 2, 2002 ...shrii muukaambikaa divyasahasranaamastotram.. jaya jaya sha~Nkara OM shrii lalitaa mahaatripurasundarii paraabhaTTaarikaa sametaaya shrii chandramauLiishwara parabrahmaNe namaH .. ## This beautiful Sahasranama of Sri Mukambika Devi is taken from the chapter called Kolapura Maahaatmyam of Skanda Mahapurana. This is a very powerful hymn and a single repition of this hymn is said to be equl to Sahasra Chandi Homa. Sri Mukambika is the combination of not only the three prime deities Mahakali, Mahalakshmi and Mahasaraswathi, but also all the other froms of Sridevi like Kaushiki, Mahishamardini, Shatakshi and all other gods and goddesses. By simply chanting this great hymn, one can please all the three hundred crores of devas who reside in Sridevi. This is a lesser known hymn probably because it was handed over from a Guru to Shishya, during the initiation into the Mulamantra of Sri Mookaambika, known as Gauri Panchadashaakshari. Sage Markandeya says that this hymn is of indescribable glory and should never be given to the ignorant who do not worship Sridevi and those who are not into initiated into the secrets of Kulaachaara! I have transliterated this hymn here for all Upasakas Chandi and Durga. Please use it with proper discernment. ## suuta uvaacha puraa kailaasashikhare maarkaNDeyo mahaamuniH . papracCha girijaanaatha~M siddhagandharvasevitam .. sahasraarkapratiikaasha~M trinetra~M chandrashekhara~M . bhagavatyaa kR^ita~M karma daanavaanaa~M raNe katham .. shrii shiva uvaacha shR^iNu vatsa pravakShyaami yanmaa~M tva~M paripR^icChasi . triguNaa shriirmahaalakShmiiH yo.asaubhaagyavatii paraa .. yoganidraanimagnasya viShNoramitatejasaH . pi~MjuuShatatsamudbhuutau vikhyaatau madhukaiTabhau .. tayoH viShNorabhuudbhuuyo yuddha~M saarvabhaya~Nkaram . chakriNaa nihataavetau mahaamaayaavimohitau .. atha devashariirebhyaH praadurbhuutaa maheshwarii . mahiSha~M saa mahaaviirya~M avadhiinnaamaruupakam .. tato daityaarditaiH devaiH puruhuutaadibhiH stutaa . saiShaa bhagavatii daitya~M dhuumralochanasa~Mj~nitam .. chaNDamuNDau mahaaviiryau raktabiija~M bhaya~Nkaram . nihatya devii daityendra~M nishumbhamuruvikramam .. shumbhaasura~M mahaaviirya~M devataamR^ityuruupiNam . yudhyamaana~M sasainya~M ta~M avadhiidambikaa punaH .. devaashcha R^iShayaH siddhaaH gandharvaashcha mudaa tadaa . tuShTuvuH bhaktinamraatmamuurtayaH parameshwariim .. suuta uvaacha etatcChrutvaa shivokta~M tat maarkaNDeyo mahaamuniH . padmairnaamnaa~M sahasreNa puujayaamaasa taa~M shivaam .. OM asyashrii muukaambikaayaaH varadivyasahasranaamastotramaalaamahaamantrasya maarkaNDeya bhagavaan R^iShiH - gaayatrii ChandaH - trimuurtyaikya swaruupiNii mahaakaalii- mahaalakSmii-mahaasaraswatii triguNaatmikaa shrii muukaambikaa devataa - hraa~M biija~M - hrii~M shaktiH - hruu~M kiilaka~M - shrii muukaambikaa varaprasaadasiddhyarthe jape viniyogaH .. ##[##hraa~M ityaadi vaa muukaambikaayaaH gaurii pa~nchadashaakSharyaakhyaa baalakumaarikaa vidyayaa vaa nyaasamaacharet ##]## dhyaanam shailaadhiraajatanayaa~M sharadindukoTibhaaswanmukhaambujakiriiTayutaa~M trinetraam . sha~Nkhaaryabhiitivaravaryakaraa~M manoj~naa~M muukaambikaa~M munisuraa.abhayadaa~M smaraami .. pramatta madhukaiTabhau mahiShadaanava~M yaa.avadhiit sadhuumranayanaahvayau sabalachaNDamuNDaavapi . saraktadanujau bhaya~Nkaranishubhashumbhaasurau asau bhagavatii sadaa hR^idi vibhaatu muukaambikaa .. prapannajanakaamadaa~M prabalamuukadarpaapahaa~M anuShNasukalaadharaa~M aridaraabhayeShTaanvitaam . taTidvisarabhaasuraa~M kuTajashailamuulaashritaa~M asheShavibhudhaatmikaa~M anubhajaami muukaambikaam .. ..lamityaadi pa~nchapuujaa.. shrii maarkaNDeya uvaacha shrii~M hrii~M ai~M OM muukaambikaa muukamaataa muukavaagbhuutidaayinii mahaalakShmiiH mahaadevii mahaarajyapradaayinii . mahodayaa mahaaruupaa maanyaa mahitavikramaa manuvandyaa mantrivaryaa maheShwaasaa mansawinii .. menakaatanayaa maataa mahitaa maatR^ipuujitaa mahatii maarajananii mR^itasa~Mjiivinii matiH . mahaniiyaa madollaasaa mandaarakusumaprabhaa maadhavii mallikaapuujyaa malayaachalavaasinii .. mahaa~Nkabhaginii muurtaa mahaasaaraswatapradaa martyalokaashrayaa manyuH matidaa mokShadaayinii . mahaapuujyaa makhaphalapradaa maghavadaashrayaa mariichimaarutapraaNaaH manujyeShThaa mahauShadhiH .. mahaakaaruNikaa muktaabharaNaa ma~Ngalapradaa maNimaaNikyashobhaaDhyaa madahiinaa madotkaTaa . mahaabhaagyavatii mandasmitaa manmathasevitaa maayaa vidyaamayii ma~MjubhaaShiNii madalaalasaa .. mR^iDaaNii mR^ityumathinii mR^idubhaaShaa mR^iDapriyaa mantraj~naa mitrasa~Nkaashaa muniH mahiShamardinii . mahodayaa mahoraskaa mR^igadR^iShTiH maheshwarii mR^inaalashiitalaa mR^ityuH merumandaravaasinii .. medhyaa maata~Ngagamanaa mahaamaariiswaruupiNii meghashyaamaa meghanaadaa miinaakShii madanaakR^itiH . manonmayii mahaamaayaa mahiShaasuramokShadaa menakaavanditaa menyaa munivanditapaadukaa .. mR^ityuvandyaa mR^ityudaatrii mohinii mithunaakR^itiH mahaaruupaa mohitaa~Ngii munimaanasasamsthitaa . mohanaakaaravadanaa musalaayudhadhaariNii mariichimaalaa maaNikyabhuuShaNaa mandagaaminii .. mahiShii maarutagatiH mahaalaavaNyashaalinii mR^idaNganaadinii maitrii madiraamodalaalasaa . maayaamayii mohanaashaa munimaanasamandiraa maartaaNDakoTikiraNaa mithyaaj~naananivaariNii .. mR^igaa~Nkavadanaa maargadaayinii mR^iganaabhidhR^ik mandamaarutasamsevyaa mudaaratarumuulagaa . mandahaasaa madakarii madhupaanasamudyataa madhuraa maadhavanutaa maadhavii maadhavaarchitaa .. maartaaNDakoTijananii maartaaNDagatidaayinii mR^inaalamuurtiH maayaavii mahaasaamraajyadaayinii . kaantaa kaantamukhii kaalii kachanirjitabhR^i~Ngikaa ka~njaakShii ka~njavadanaa kastuuriitilakojwalaa .. kalikaakaaravadanaa karpuuraamodasamyutaa kokilaalaapasa~Ngiitaa kanakaakR^itibimbabhR^it . kambukaNThii ka~njahaaraa kalidoShavinaashinii ka~nchukaaDhyaa ka~njaruupaa kaa~nchiibhuuShaNaraajitaa .. kaNThiiravajitaamadhyaa kaa~nchiidaamavibhuuShitaa kR^itaki~NkiNikaashobhaa kaa~nchanasraaviniivikaa . kaa~nchanottamashobhaaDhyaa kanakaaklR^iptapaadukaa kaNThiiravasamaasiinaa kaNThiiravaparaakramaa .. kalyaaNii kamalaa kaamyaa kamaniiyaa kalaavatii kR^itiH kalpataruH kiirtiH kuTajaachalavaasinii . kavipriyaa kaavyalolaa kapardiiruchiraakR^itiH kaNThiirawadhwajaa kaamaruupaa kaamitadaayinii .. kR^iShaaNuH keshavanutaa kR^itapraj~naa kR^ishodarii koshaadhiishwarasa~Msevyaa kR^ishaakarShitapaatakaa . kariindragaaminii keLii kumaarii kalabhaaShiNii kalidoShaharaa kaaShThaa karaviirasumapriyaa .. kalaaruupaa kR^iShNanutaa kalaadharasupuujitaa kubjaa ka~njekShaNaa kanyaa kalaadharamukhaa kaviH . kalaa kalaa~Ngii kaaverii kaumudii kaalaruupiNii kalaaDhyaa kolasamhartrii kusumaaDhyaa kulaa~Nganaa .. kuchonnataa ku~NkumaaDhyaa kausumbhakusumapriyaa kachashobhaa kaalaraatriH kiichakaaraNyasevitaa . kuShTharogaharaa kuurmapR^iShThaa kaamitavigrahaa kalaananaa kalaalaapaa kalabhaadhiishwaraarchitaa .. ketakiikusumapriitaa kailaasapadadaayinii kapardinii kalaamaalaa keshavaarchitapaadukaa . kushaatmajaa keshapaashaa kolaapuranivaasinii koshanaathaa kleshahantrii kiishasevyaa kR^ipaaparaa .. kaunteyaarchitapaadaabjaa kaalindii kumudaalayaa kanatkanakataaTa~Nkaa kariNii kumudekShaNaa . kokastanii kundaradanaa kulamaargapravartinii kuberapuujitaa skandamaataa kiilaalashiitalaa .. kaalii kaamakalaa kaashii kaashapuShpasamaprabhaa kinnarii kumudaahlaadakaariNii kapilaakR^itiH . kaaryakaaraNanirmuktaa krimikiiTaantamokShadaa kiraatavanitaa kaantiH kaaryakaaraNaruupiNii .. kapilaa kapilaaraadhyaa kapiishadhwajasevitaa karaalii kaartikeyaakhyajananii kaantavigrahaa . karabhoruH kareNushriiH kapaalipriitidaayinii kolarShivarasamsevyaa kR^itaj~naa kaa~NkShitaarthadaa .. baalaa baalanibhaa baaNadhaariNii baaNapuujitaa bisaprasuunanayanaa bisatantunibhaakR^itiH . bahupradaa bahubalaa baalaadityasamaprabhaa balaadharahitaa bindunilayaa bagalaamukhii .. badariiphalavakShojaa baahyadambhavivarjitaa balaa balapriyaa bandhuH bandhaa bauddhaa budheshwarii . bilvapriyaa baalalataa baalachandravibhuuShitaa buddhidaa bandhanacChetrii bandhuukakusumapriyaa .. braahmii brahmanutaa bradhnatanayaa brahmachaariNii bR^ihaspatisamaaraadhyaa budhaarchitapadaambujaa . bR^ihatkukShiH bR^ihadvaaNii bR^ihatpR^iShThaa bileshayaa bahirdhwajasutaa barhikachaa biijaashrayaa balaa .. binduruupaa biijaapuurapriyaa baalendushekharaa bijaa~Nkurodbhavaa biijaruupiNii brahmaruupiNii . bodharuupaa bR^ihadruupaa bandhinii bandhamochinii bimbasa~Msthaa baalaruupaa baalaraatriishadhaariNii .. vanadurgaa vahninaukaa shriivandyaa vanasa~Msthitaa vahnitejaa vahnishaktiH vanitaaratna ruupiNii . vasundharaa vasumatii vasudhaa vasudaayinii vaasavaadisuraaraadhyaa vandhyataavinivartinii .. vivekinii visheShaj~naa viShNuH vaiShNavapuujitaa paNDitaakhiladaityaariH vijayaa vijayapradaa . vilaasinii vedavedyaa viyatpuujyaa vishaalinii vishweshwarii vishwaruupaa vishwasR^iShTividhaayinii .. viirapatnii viiramaataa viiralokapradaayinii varapradaa varyapadaa vaiShNavashriiH vadhuuvaraa . vadhuuH vaaridhisa~njaataa vaaraNaadisusa~Msthitaa vaamabhaagaadhikaa vaamaa vaamamaargavishaaradaa .. vaaminii vajrisamsevyaa vajraadyaayudhadhaariNii vashyaa vedyaa vishwaruupaa vishwavandyaa vimohinii . vidwadruupaa vajranakhaa vayovasthaavivarjitaa virodhashamanii vidyaa vaaritaughaa vibhuutidaa .. vishwaatmikaa vishwapaashamochinii vaaraNasthitaa vibudhaarchyaa vishwavandyaa vishwabhramaNakaariNii . vilakShaNaa vishaalaakShii vishwaamitravarapradaa viruupaakShapriyaa vaaarijaakShii vaarijasambhavaa .. vaa~Ngmayii vaakpatiH vaayuruupaa vaaraNagaaminii vaardhigambhiiragamanaa vaarijaakShasatii varaa . viShayaa viShayaasaktaa vidyaa.avidyaaswaruupiNii viiNaadharii viprapuujyaa vijayaa vijayaanvitaa .. vivekaj~naa vidhistutaa vishuddhaa vijayaarchitaa vaidhavyanaashinii vaivaahitaa vishwavilaasinii . visheShamaanadaa vaidyaa vibudhaartivinaashinii vipulashroNijaghanaa valitrayaviraajitaa .. vijayashriiH vidhumukhii vichitraabharaNaanvitaa vipakShavraatasamhartrii vipatsamhaarakaariNii . vidyaadharaa vishwamayii virajaa viirasamstutaa vedamuurtiH vedasaaraa vedabhaaShaavichakShaNaa .. vichitravastraabharaNaa vibhuuShitashariiriNii viiNaagaayanasamyuktaa viitaraagaa vasupradaa . viraagiNii vishwasaaraa vishwaavasthaavivarjitaa vibhaavasuH vayovR^iddhaa vaachyavaachakaruupiNii .. vR^itrahantrii vR^ittidaatrii vaakswaruupaa viraajitaa vratakaaryaa vajrahastaa vratashiilaa vrataanvitaa . vrataatmikaa vrataphalaa vrataShaaDguNyakaariNii vR^ittiH vaadaatmikaa vR^ittipradaa varyaa vaShaTkR^itaa .. vij~naatrii vibudhaa vedyaa vibhaavasusamadyutiH vishwavedyaa virodhaghnii vibudhastomajiivanaa . viirastutyaa viyadyaanaa vij~naanaghanaruupiNii varavaaNii vishuddhaantaHkaraNaa vishwamohinii .. vaagiishwarii vaagvibhuutidaayinii vaarijaananaa vaaruNiimadaraktaakShii vaamamaargapravartinii . vaamanetraa viraaDruupaa vetraasuraniShuudinii vaakyaarthaj~naanasandhaatrii vaagadhiShThaanadevataa .. vaiShNavii vishwajananii viShNumaayaa varaananaa vishwambharii viitihotraa vishweshwaravimohinii . vishwapriyaa vishwakartrii vishwapaalanatatparaa vishwahantrii vinodaaDhyaa viiramaataa vanapriyaa .. varadaatrii viitapaanarataa viiranibarhiNii vidyunnibhaa viitarogaa vandyaa vigatakalmaShaa . vijitaakhilapaaShaNDaa viirachaitanyavigrahaa ramaa rakShaakarii ramyaa ramaNiiyaa raNapriyaa .. rakShaaparaa raakShasaghnii raaj~nii ramaNaraajitaa raakenduvadanaa rudraa rudraaNii raudravarjitaa . rudraakShadhaariNii rogahaariNii ra~Nganaayikaa raajyashriira~njitapadaa raajaraajaniShevitaa .. ruchiraa rochanaa rochii R^iNamochanakaariNii rajaniishakalaayuktaa rajataadriniketanaa . raagoShThii raagahR^idayaa raamaa raavaNasevitaa raktabiijaardinii raktalochanaa raajyadaayinii .. raviprabhaa ratikaraa ratnaaDhyaa raajyavallabhaa raajatkusumadhammillaa raajaraajeshwarii ratiH . raadhaa raadhaarchitaa raudrii raNanma~njiiranuupuraa raakaaraatriH R^ijuuraashiH rudraduutii R^igaatmikaa .. raajacchandrajaTaajuuTaa raakendumukhapa~Nkajaa raavaNaarihR^idaavaasaa raavaNeshavimohinii . raajatkanakakeyuuraa raajatkarajitaambujaa raagahaarayutaa raamasevitaa raNapaNDitaa .. rambhoruu ratnakaTakaa raajahamsagataagatiH raajivara~njitapadaa raajasimhaasanasthitaa . rakShaakarii raajavandyaa rakShomaNDalabhedinii daakShaayaNii daantaruupaa daanakR^it daanavaardinii .. daaridryanaashinii daatrii dayaayuktaa duraasadaa durjayaa duHkhashamanii durgadaatrii duratyayaa . daasiikR^itaamaraa devamaataa daakShiNyashaalinii daurbhaagyahaariNii devii dakShayaj~navinaashinii .. dayaakarii diirghabaahuH duutahantrii divisthitaa dayaaruupaa devaraajasamstutaa dagdhamanmathaa . dinakR^itkoTisa~Nkaashaa diviShaddivyavigrahaa diinachintaamaNiH divyaswaruupaa diikShitaayinii .. diidhitiH diipamaalaaDhyaa dikpatiH divyalochanaa durgaa duHkhaughashamanii duritaghnii duraasadaa . durj~neyaa duShTashamanii durgaamuurtiH digiishwarii durantaakhyaa duShTadaahyaa durdharShaa dundubhiswanaa .. duShpradharShaa duraaraadhyaa durniitijananigrahaa duurvaadalashyaamalaa~Ngii drutadR^igdhuuShaNojjhitaa . devataa devadeveshii devii deshikavallabhaa devikaa devasarvaswaa deshapraadeshakaariNii .. doShaapahaa doShaduuraa doShaakarasamaananaa dogdhrii daurjanyashamanii dauhitrapratipaadinii . duutyaadikriiDanaparaa dyumaNiH dyuutashaalinii dyotitaashaa dyuutaparaa dyaavaabhuumivihaariNii .. dantinii daNDinii da~MShTrii dantashuukaviShaapahaa dambhaduuraa dantisutaa daNDamaatrajayapradaa . darviikaraa dashagriivaa dahanaarchiH dadhipriyaa dadhiichivaradaa dakShaa dakShiNaamuurtiruupiNii .. daanashiilaa diirghavarShmaa dakShiNaardheshwaraa dR^itaa daaDimiikusumapriitaa durgaduShkR^itahaariNii . jayantii jananii jyotsnaa jalajaakShii jayapradaa jaraa jaraayujapriitaa jaraamaraNavarjitaa .. jiivanaa jivanakarii jiveshwaraviraajitaa jagadyoniH janiharaa jaatavedaa jalaashrayaa . jitaambaraa jitaahaaraa jitaakaaraa jagatpriyaa j~naanapriyaa j~naanaghanaa j~naanavij~naanakaariNii .. j~naaneshwarii j~naanagamyaa j~naataaj~naataughanaashinii jigj~naasaa jiirNarahitaa j~naaninii j~naanagocharaa . aj~naanadhwamsinii j~naanaruupiNii j~naanakaariNii jaataartishamanii janmahaariNii j~naanapa~njaraa .. jaatihiinaa jaganmaataa jaabaalamunivanditaa jaagaruukaa jagatpaatrii jagadvandyaa jagadguruH . jalajaakShasatii jetrii jagatsamhaarakaariNii jitakrodhaa jitarataa jitachandramukhaambujaa .. yaj~neshwarii yaj~naphalaa yajanaa yamapuujitaa yatiH yoniH yavanikaa yaayajuukaa yugaatmikaa . yugaakR^itiH yogadaatrii yaj~naa yuddhavishaaradaa yugmapriyaa yuktachittaa yatnasaadhyaa yashaskarii .. yaaminii yaatanaharaa yoganidraa yatipriyaa yaatahR^itakamalaa yajyaa yajamaanaswaruupiNii . yakSheshii yakShaharaNaa yakShiNii yakShasevitaa yaadavastrii yadupatiH yamalaarjunabha~njanaa .. vyaalaala~NkaariNii vyaadhihaariNii vyayanaashinii tiraskR^itamahaavidyaa tiryakpR^iShThaa tirohitaa . tilapuShpasamaakaaranaasikaa tiirtharuupiNii tiryagruupaa tiirthapaadaa trivargaa tripureshwarii .. trisa~Mdhyaa triguNaadhyakShaa trimuurtiH tripuraantakii trinetravallabhaa tryakShaa trayii traaNaparaayaNaa . taaraNaa taariNii taaraa taaraaparikalaavR^itaa taaraatmikaa taarajapaa turitaaDhyaa taruuttamaa .. tuurNaprasaadaa tuuNiiradhaariNii tuurNasa~MskR^itaa toShiNii tuurNagamanaa tulaahiinaa.atulaprabhaa . tara~NgiNii tara~NgaaDhyaa tulaa tundilaputriNii tanuunapaat tanturuupaa taaragii tantraruupiNii .. taarakaariH tu~Ngakuchaa tilakaaliH tilaarchitaa tamopahaa taarkShyagatiH taamasii tridiveshwarii . tapaswinii taporuupaa taapaseDyaa trayiitanuH tapaHphalaa tapassaadhyaa talaatalanivaasinii .. taaNDaveshwarasampriitaa taTidiikShaNasambhramaa tanumadhyaa tanuuruupaa taLibhaanuH taTitprabhaa . sadasyaa sadayaa sarvavanditaa sadasatparaa sadyaHprasaadinii sudhiiH sacchidaanandaruupiNii .. saridwegaa sadaakaaraa saritpativasundharaa sariisR^ipaa~NgaabharaNaa sarvasaubhaagyadaayinii . saamasaadhyaa saamagiitaa somashekharavallabhaa somavaktraa saumyaruupaa somayaagaphalapradaa .. saguNaa satkriyaa satyaa saadhakaabhiiShTadaayinii sudhaaveNii saudhavaasaa suj~naa sushriiH sureshwarii . ketakiikusumaprakhyaa kachanirjitaniiradaa kuntalaayitabhR^i~NgaaliH kuNDaliikR^itakaishikii .. sinduuraa~Nkitakeshaantaa ka~njaakShii sukapolikaa kanatkanakataaTa~Nkaa champakaakR^itinaasikaa . naasaala~NkR^itasanmuktaa bimboShThii baalachandradhR^it kundadantaa trinayanaa puNyashravaNakiirtanaa .. kaalaveNii kuchajitachakoraa haarara~njitaa karasthaa~Ngulikaa ratnakaa~nchiidaamaviraajitaa . ratnaki~NkiNikaa ramyaniivikaa ratnaka~nchukaa harimadhyaa.agaadhapR^iShThaa karabhoruH nitambinii .. padanirjitapadmaabhaa uurmikaara~njitaa~NguliH gaa~Ngeyaki~NkiNiiyuktaa ramaNiiyaa~Nguliiyutaa . maaNikyaratnaabharaNaa madhupaanavishaaradaa madhumadhyaa mandagataa mattebhasthaa.amaraarchitaa .. mayuuraketujananii malayaachalaputrikaa paraardhabhaagaa haryakShavaahanaa harisodarii . haaTakaabhaa harinutaa hamsagaa hamsaruupiNii harSharuupaa haripatiH hayaaruuDhaa haritpatiH .. sarvagaa sarvadeveshii saamagaanapriyaa satii sarvopadravasamhartrii sarvama~Ngaladaayinii . saadhupriyaa saagarajaa sarvakartrii sanaatanii sarvopaniShadudgiitaa sarvashatrinibarhiNii .. sanakaadimunistutyaa sadaashivamanoharaa sarvaj~naa sarvajananii sarvaadhaaraa sadaagatiH . sarvabhuutahitaa saadhyaa sarvashaktiswaruupiNii sarvagaa sarvasukhadaa sarveshii sarvara~njinii .. shiveshwarii shivaaradhyaa shivaanandaa shivaatmikaa suuryamaNDalamadhyasthaa shivaa sha~Nkaravallabhaa . sudhaaplavaa sudhaadhaaraa sukhasamvitswaruupiNii shiva~Nkarii sarvamukhii suukShmaj~naanaswaruupiNii .. advayaanandasa~Mshobhaa bhogaswargaapavargadaa viShNuswasaa vaiShNavaaptaa vividaarthavinodinii . girijaa jirishapriitaa sharvaNii sahrmadaayinii hR^itpadmamadhyanilayaa sarvotpattiH swaraatmikaa .. taruNii taruNaarkaabhaa chintyaachintyaswaruupiNii shrutismR^itimayii stutyaa stutiruupaa stutipriyaa . OMkaaragarbhaa hyo.a~Nkaarii ka~Nkaalii kaalaruupiNii vishwambharii viniitasthaa vidhaatrii vividhaprabhaa .. shriikarii shriimatii shreyaH shriidaa shriichakramadhyagaa dwaadashaantasarojasthaa nirvaaNasukhadaayinii . saadhvii sarvodbhavaa satvaa shriikaNThaswaantamohinii vidyaatanuH mantratanuH madanodyaanavaasinii .. yogalakShmiiH raajyalakShmiiH mahaalakShmiiH saraswatii sadaanandaikarasikaa brahmaviShNvaadivanditaa . kumaarii kapilaa kaalii pi~NgaakShii kR^iShNapi~Ngalaa chaNDagha~MTaaH mahaasiddhiH vaaraahii varavarNinii .. kaatyaayanii vaayuvegaa kaamaakShii karmasaakShiNii durgaadevii mahaadevii aadidevii mahaasanaa . mahaavidyaa mahaamaayaa vidyaalolaa tamomayii sha~Nkhachakragadaahastaa mahaamahiShamardinii .. khaDginii shuulinii buddhiruupiNii bhuutidaayinii vaaruNii jaTinii trastadaityasa~Nghaa shikhaNDinii . sureshwarii shastrapuujyaa mahaakaalii dwijaarchitaa icChaaj~naanakriyaa sarvadevataanandaruupiNii .. mattashumbhanishumbhaghnii chaNDamuNDavighaatinii vahniruupaa mahaakaantiH haraa jyotsnaavatii smaraa . vaagiishwarii vyomakeshii muukahantrii varapradaa swaahaa swadhaa sudhaashwamedhaa shriiH hriiH gaurii parameshwarii .. OM .. iti shrii skaandamahaapuraaNe kolaapuramuukaambikaamaahaatmyaakhye upaakhyaane shrii devyaaH divyavarasaahaasranaama stotra~M shivamastu .. aya jaya sha~Nkara OM shrii lalitaa mahaatripurasundarii paraabhaTTaarikaa sametaaya shrii chandramauLiishwara parabrahmaNe namaH .. Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.