Jump to content
IndiaDivine.org

Anandasagara Stava

Rate this topic


Guest guest

Recommended Posts

Guest guest

At 04:16 AM 7/17/02 +0000, you wrote:

>OM श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका समेताय

>श्री चन्द्रमौलीश्वर परब्रह्मणे नमः

>

> ..

>आनन्दसागरस्तवः ..

>

>## Ananda Sagara Stava is a beautiful hymn to Sri Minakshi. Sri

>Minakshi is the sthoola form of goddess Sri Rajashyamala.

>This marvelous hymn was composed by Sri Nilakantha dikshita.

>He was the grand son of the great scholar Appayya Dikshita, and lived

>in the sixteenth century.

 

He was actually the grand-nephew of the great Appayya

Diikshitar.

 

 

He was himself a great scholar and a great

>Upasaka of Srividya. He was the minister of Madurai for about thirty

>years.

>This great devotee once lost his eyesight, due to the wrath of the king of

>Madurai. Appayya Dikshita then composed this beautiful hymn in the

>Vasantatilakaa metre and sang it in front of goddess Minakshi.

 

Just an oversight here.

It was Niialakanta Diikshita who sang the hymn.

 

There is a story about how he lost his eye-sight.

Tirumalai Nayak is one of the prominent Nayak kings

of Madurai country. Tirumalai was at first having his capital city

at Trichi. He was suffering from purulant sinusitis which lasted

for a long time. The Goddess Miinaakshi appeared in a dream

and told him to renovate the Miinaakshi Temple at Madurai

and replenish it when his sinuses cleared.

In the morning, Tirumalai sneezed, and out fell a

very purulant discharge. He became cured after that.

So he shifted his capital to Madurai and started on a

huge programme of refurbishing, renovating, and restructuring

the Miinaakshi Temple.

 

The full details can be seen in a series of articles that

I have written in the Agathiyar list in Tamil, called 'Naayakkar

KattalLai'.

 

As a part of the grand programme, Tirumalai was

building a most beautiful Vasantha Mantapam just in front

of the Eastern Gateway.

In its former glory, the Mantapam was surrounded by a small

moat which was filled with water. The Mantapam is built in such a way

that it is very cool during summer and warm during winter.

There is a very fine and beautiful 'Kolu Mantapam' stage at

one end of the Vasantha Mantapam.

This is made of polished granite which has been coloured

black by a special process. There is a finely carved wooden

super-structure called 'vidhaanam'. The kolu mantapam is the place

where the figures of Sri SundarEswara and Miinaakshi are kept

during the final day of the Chiththirai Festival. The sceptre of

Madurai country is placed in the hands of Miinaakshi who is the

real Queen of Madurai. Tirumalai goes in front and gets temple

honours and the sceptre is given to him. He receives it as a token

of ruling Madurai as a representative of Miinaakshi. This is done

every year. The custom seems to have been started by Tirumalai

himself.

It was this Vasantha Mantapa which caused

Nilakanta Dikkshitar to lose his eyes.

I will continue the story after this.

 

Regards

 

JayBee

 

 

>As

>soon as he finished singing the sixty-first verse, the goddess

>appeared before him and granted him vision. From then on, he

>completely devoted himself to the service of Sridevi. This fine hymn

>is not only known for its poetic brilliance, but also for its intense

>emotions. The poet has brought out the essence of the entire

>Upanishads in this hymn, in a simple lucid manner. ##

>

>विज्ञापनार्हविरलावसरानवाप्त्या मन्दोद्यमे मयि दवीयसि

>विश्वमातुः .

>अव्याजभूतकरुणापवनापविद्धान्यन्तः

>स्मराम्यहमपाङ्गतरङ्गितानि .. 1 ..

>

>आवेद्यतामविदितं किमथाप्यनुक्तं वक्तव्यमान्तररुजोपशमाय

>नालम् .

>इत्यर्थ्यसे किमपि तच्छ्रवणे निधातुं मातः प्रसीद

>मलयध्वजपाण्ड्यकन्ये ..2..

>

>आक्रन्दितं रुदितमाहतमानने वा कस्यार्द्रमस्तु हृदयं

>किमतः फलं वा .

>यस्या मनो द्रवति या जगतां स्वतन्त्रा तस्यास्तवाम्ब पुरतः

>कथयामि खेदम् .. 3 ..

>

>पर्याकुले मनसि वाचि परिस्खलन्त्यां आवर्तगर्त इव चक्षिषि

>घूर्णमाने .

>कस्तेऽभिदास्यति शिवे ममतामवस्थां काले दयस्व कथयामि

>तवाधुनैव .. 4 ..

>

>भक्तिं करोतु नितरां सुरजातिमात्रे ग्रामीणजन्तुरिव

>पौरजनेषु लोकः .

>अन्यत्र देवि भवदीयपदारविन्दादाकृष्यमाणमपि मे हृदयं

>न याति .. 5 ..

>

>अङ्गीकुरु त्वमवधीरय वा वयं तु दासास्तवेति वचसैव

>जयेम लोकान् .

>एतावतैव सुकरो ननु विश्वमातः

>उद्दण्डदण्डधरकिङ्करमौलिभङ्गः .. 6 ..

>

>वेदान्तवाक्यजनितं विमलं विचारैः आसाद्य

>बोधमनुचिन्तनतोऽपरोक्षम् .

>मुक्तिं व्रजन्ति मनुजा इति सूक्तिमाद्यां आलम्ब्य कस्तरितुमर्हति

>शैलकन्ये .. 7 ..

>

>एकैकवेदविषयाः कति नामशाखास्तासां शिराम्सि कति नाम

>पृथग्विधानि .

>अर्थावबोधविधुरोऽक्षरलाभ एव केषां नृणां कतिभिरस्तु

>शरीरबन्धैः .. 8 ..

>

>न्यायाः परस्परविभिन्नदिशः सहस्रमुच्छावचानि च

>bhavantyupabR^i~MhaNaani .

>एवं स्थिते गिरिसुते निगमोपलानां तात्पर्यसारमवधारयितुं

>क्षमः कः .. 9 ..

>

>अस्त्वक्षरग्रहविधिर्जनुषां सहस्रैरापाततो भवतु नाम

>ततोऽर्थबोधः .

>दुर्वादिकल्पितविकल्पतरङ्गसान्द्रान् दुष्पूर्वपक्षजलधीन्

>कथमुत्तरेयः .. 10 ..

>

>brahmeti shaktiriti bandhavimochaniiti maayaamayiiti

>madanaantakavallabheti .

>सप्ताष्टशब्दपरिवर्तनमात्र एव सामर्थ्यमावहति

>शास्त्रपरिश्रमोऽयम् .. 11 ..

>

>तस्यै प्रसीदसि गिरीन्द्रसुते य इत्थं सम्पादयेत

>शनकैरपरोक्षबोधं .

>यस्मै प्रसीदसि स च क्षमतेऽवबोद्धुं इत्थं

>परस्परसमाश्रयमेतदास्ते .. 12 ..

>

>आकर्णय त्वमिममभ्युपगम्य वादं जानातु कोऽपि यदि वा

>हृदयं श्रुतीनाम् .

>tasyaapyasa~Mkhyabhavabandhashataarjito.ayaM द्वैतभ्रमो गलतु

>जन्मशतैः कियद्भिः .. 13 ..

>

>काले महत्यनवधावपतन्क्वदापि क्वाप्यन्तिमे जनुषि कोऽपि

>गतिं लभेत .

>इत्थं समर्थनविधिः परमागमानां पर्यायसूक्तिविधया

>नयनं नञर्थे ..14 ..

>

>एकापवर्गसमये जगतोऽपवर्गः सर्वापवर्गसमये

>पुनरस्तशङ्कः .

>ईदृग्विधं कमपि पक्षमिहावलम्ब्य स्थातुं सुखं क्षममनेव

>पथा प्रवृत्तैः .. 15 ..

>

>अभ्यस्य वेदमवधार्य च पूर्वतन्त्रमालक्ष्य शिष्टचरितानि

>पृथग्विधानि .

>अध्यापनादिभिरवाप्य धनं च भूरि शर्माणि मातरलसाः

>कथमाचरेयुः .. 16 ..

>

>आयस्य तावदपि कर्म करोतु कश्चित्तेनापि मातरधिकं

>किमिवानुभाव्यम् .

>अस्ते सुखं य इह भारतवर्षसीमन्यास्ते स किञ्चिदित

>उत्तरतोऽपसृत्य .. 17 ..

>

>कर्म त्यजेम यदि नूनमधः पतेम यद्याचरेम न कदापि भवं

>तरेम .

>कर्म त्यजेदिति चरेदिति च प्रवृत्ताः भावेन केन निगमा इति

>न प्रतीमः .. 18 ..

>

>कर्मण्यकर्मविधिरेष यदाचरन्ति कर्माणि

>तत्तदनुबन्धजिहासयेति .

>सत्यं तथाप्यभिनवो भविता न बन्धः प्राचीनबन्धहरणे क

>इवाभ्युपायः .. 19 ..

>

>प्रारब्धकर्म कियदारभते कियद्वा प्रारप्स्यते कियदिदं क

>इवावधत्ताम् .

>कालः कियानिव मया प्रतिपालनीयो यस्य क्षणार्धमपि

>कल्पशतत्वमेति .. 20 ..

>

>pu~MsaH क्षणार्धमपि sa~MsaraNaakShamasya saa~MkhyaadayaH सरणयो

>न विशन्ति कर्णम् .

>sa~Mkhyaaya गाङ्गसिकताः सकलाश्च सूक्ष्मा bhu~MkShweti

>वागिव महाक्षुधयार्दितस्य .. 21 ..

>

>bhaktistu kaa yadi bhavedratibhaavabhedastatkevalaanvayitayaa

>विफलैव भक्तिः .

>priitistvayi trijagadaatmani kasya naasti swaatmadruho na khalu santi

>janaastrilokyaam .. 22 ..

>

>आत्मा समस्तजगतां भवतीति सम्यग्विज्ञाय यद्वितनुते त्वयि

>भावबन्धम् .

>सा भक्तिरित्यभिमतं यदि सिद्धमिष्टं व्यर्थं

>विशेष्यमलमस्तु विशेषणं नः .. 23 ..

>

>स्वात्मेतरत्वमवधार्य परत्वबुद्ध्या यत्प्रीयते गुरुजनेष्विव

>सैव भक्तिः .

>स्यादेतदेवमियमेव तु मे जिहास्या द्वैतभ्रमात्किमधिकं

>भवबन्धमूलम् .. 24 ..

>

>सेवैव भक्तिरिति कर्मपथप्रवेशः सेव्यप्रसादफलका किल

>कर्मसेवा .

>ध्यानप्रवाह इति चेच्छ्रवणात् तृतीयः प्रागेव

>मातरयमाकलितोऽभ्युपायः .. 25 ..

>

>अत्रैव दास्यसि विमुक्तिमथापि याचे मातः शरीरपतनं

>मणिकर्णिकायाम् .

>अस्तु स्वकृत्यमनुकम्पनमीश्वराणां दासस्य कर्मकरतैव

>तथा स्वकृत्यम् .. 26 ..

>

>सद्यो भवेत्सुकृतिनामुपदेशलाभः पापात्मनां बहुतिथे

>समये व्यतीते .

>इत्यादिभिः किल पुराणवचोभिरम्ब वाराणसीमपि न

>याचितुमुत्सुकोऽस्मि .. 27 ..

>

>आक्रान्तमन्तररिभिः मदमत्सराद्यैः गात्रं

>वलीपलितरोगशतानुविद्धम् .

>दारैः सुतैश्च गृहमावृतमुत्तमर्णैः मातः कथं भवतु

>मे मनसः प्रसादः .. 28 ..

>

>धन्याः कति त्रिभुवने परमोपभाग्यं सम्सारमेव परमेश्वरि

>भावयन्तः .

>आभासरूपमवबोधमिमं समेत्य क्लिश्ये कियत्कियदहं त्वमुना

>भवेन .. 29 ..

>

>का sa~MskR^itiH किमपचारनिबन्धनेयं कीदृग्विधस्य तव ki~M

>क्षतमेतयेति .

>प्रश्ने तु नास्मि कुशलः प्रतिवक्तुमेव खेदस्तु मे जननि

>कोऽप्ययमेवमास्ते .. 30 ..

>

>एवं गतस्य मम साम्प्रतमेतदर्हं अत्रेदमौपयिकमित्थमिदं च

>साध्यम् .

>अस्मिन्प्रमाणमिदमित्यपि बोद्धुमम्ब शक्तिर्न मे भुवनसाक्षिणि

>ki~M करोमि .. 31 ..

>

>न ज्ञायते मम हितं नितरामुपायो दीनोऽस्मि देवि

>समयाचरणाक्षमोऽस्मि .

>तत्त्वामनन्यशरणः शरणं प्रपद्ये मीनाक्षि विश्वजननीं

>जननीं ममैव .. 32 ..

>

>किञ्चिन्मया श्रुतिषु किञ्चिदिवागमेषु शास्त्रेषु

>किञ्चिदुपदेशपथेषु किञ्चित् .

>आघ्रातमस्ति यदतो भवतीं वरीतुं गोप्त्रीति काचिदुदपद्यत

>बुद्धिरेषा .. 33 ..

>

>ब्रह्मैवमेवमहमेष तदाप्त्युपाय इत्यागमार्थविधुराः

>प्रथमे दयार्हाः .

>त्वद्रक्षकत्वगुणमात्रविदो द्वितीया इत्यर्थये सदधिकार

>निरूपणाय .. 34 ..

>

>माता करोषि ममतां मयि यावदीशत्तावद्यते मम ततः

>किमिवास्ति साध्यम् .

>मामित्थमित्थमुपयुङ्क्ष्व न विस्मरेति किं स्वामिनं त्वरयते

>क्वचन स्वभृत्यः .. 35 ..

>

>त्याज्यं त्यजानि विहितं च समाचराणि नित्येषु शक्तिमनुरुध्य

>hu vartitavyam .

>tadbuddhishaktimanuruddhya na kaaryashaktimityetadeva tu shive

>vinivedayaami .. 36 ..

>

>आत्मैव भार इति तं त्वयि यो निधत्ते सोऽङ्गानि कानि

>कलयत्वलसः प्रपत्तेः .

>विश्वस्य साक्षिणि विलक्षणलक्षणा या विस्रम्भसम्पदियमेव

>समस्तमङ्गम् .. 37 ..

>

>त्वत्प्रेरणेन मिषतः श्वसतोऽपि मातः प्रामादिकेऽपि सति

>कर्मणि मे न दोषः .

>मात्रैव दत्तमशनं ग्रसतः सुतस्य को नाम वक्ष्यति

>शिशोरतिभुक्तिदोषम् .. 38 ..

>

>मुक्तिं निषाधयिषतां निजयैव बुद्ध्या प्रारब्धकर्म भवतु

>प्रतिबन्धहेतुः .

>त्वामेव साधनतयापि समाश्रितानां तुल्यं तदम्ब यदि कस्तव

>वीरवादः .. 39 ..

>

>प्रारब्धकर्म गिरिजे भवदाश्रितानां अन्यत्र sa~Mkramaya

>नाशय वा समूलम् .

>मर्त्याश्च खल्वपि विषं वपुषि प्रसक्तं sa~Mkraamayanti

>परतोऽपि च नाशयन्ति .. 40 ..

>

>त्वद्दर्शनश्रवणचिन्तनवन्दनादिष्वक्षाणि देवि विनियुज्य

>यथाधिकारम् .

>रक्षेत्यसङ्ख्यभवसम्भृतयैव मैत्र्या रुन्ध्यां यदि

>स्थिरममून्यधुनैव न स्युः .. 41 ..

>

>त्रातव्य एष इति चेत्करुणा मयि स्यात् त्रायस्व किं

>सुकृतदुष्कृतचिन्तया मे .

>कर्तुं जगत्तिरयितुं च vishR^i~MkhalaayaaH कर्मानुरोध इति कं

>प्रति वञ्चनेयम् .. 42 ..

>

>त्वय्यर्पितं प्रथममप्पययज्वनैव स्वात्मार्पणं विदधता

>स्वकुलं समस्तम् .

>का त्वं महेशि कुलदासमुपेक्षितुं मां को वानुपासितुमहं

>कुलदेवतां त्वाम् .. 43 ..

>

>मौढ्यादहं शरणयामि सुरान्तरं चेत् किं तावता स्वमपि

>तस्य भवामि मातः .

>अज्ञानतः परगृहं प्रविशन्परस्य स्वत्वं प्रयास्यति पशुः

>किमु राजकीयः .. 44 ..

>

>आधाय मूर्धनि वृथैव भरं महान्तं मूर्खा निमज्जथ

>कथं भवसागरेऽस्मिन् .

>विन्यस्य भारमखिलं पदयोर्जनन्या विस्रब्धमुत्तरत

>पल्वलतुल्यमेनम् .. 45 ..

>

>क्वेदं पतिष्यति वपुः क्व ततो नु गम्यं को दण्डयिष्यति

>kiya~MtamanehasaM वा .

>किं तस्य सन्तरणसाधनमित्यनन्ता चिन्ता स्थिता त्वयि

>शनैरवतारिता सा .. 46 ..

>

>ज्ञानं विशेयमुत तेन विनोद्धरेयं

>praarabdhamapyapalapeyamutaanuru~Mdhyaam .

>इत्थं सकृत्प्रपदनैकवशम्वदाया मातुर्मयि प्रववृते

>महतीह चिन्ता .. 47 ..

>

>एतज्जडाजडविवेचनमेतदेव क्षित्यादितत्वपरिशोधनकौशलं

>च .

>ज्ञानं च शैवमिदमागमकोटिलभ्यं मातुर्यदङ्घ्रियुगले

>निहितो मयात्मा .. 48 ..

>

>ShaTtri~MshadaavaraNamadhyajuShi त्वदङ्घ्रौ हालास्यनाथदयिते

>निहितो मयात्मा .

>भूभुतलत्रिदिववर्तिषु कः क्षमेत तच्चक्षुशादि निभृतेन

>निरीक्षितुं माम् .. 49 ..

>

>बन्धं हरिष्यसि सुखं वितरिष्यसीति निश्चप्रचं निखिलमम्ब

>तदास्त एव .

>sa~MpratyahaM त्वयि निधाय भरं समस्तं यानिर्वृणोमि

>किमितोऽपि ममापवर्गे .. 50 ..

>

>काश्यां निपातय वपुः श्वपचालये वा स्वर्गं नय

>त्वमपवर्गमधोगतिं वा .

>अद्यैव वा कुरु दयां पुनरायतौ वा कः सम्भ्रमो मम धने

>धनिनः प्रमाणम् .. 51 ..

>

>नाहं सहे तव कथाश्रवणान्तरायं नाहं सहे तव

>पदार्चनविच्युतिं वा .

>मोक्षं दिशैतदविरुद्धमिदं न चेत्यान्नैवास्तु

>मातरपवर्गमहोपसर्गः .. 52 ..

>

>आचूडमाचरणमम्ब

>तवानुवारमन्तःस्मरन्भुवनमङ्गलमङ्गमङ्गम् .

>आनन्दसागततरङ्गपरम्पराभिः आन्दोलितो न गणयामि

>गतान्यहानि .. 53 ..

>

>पाषाणतोऽपि कठिने शिरसि श्रुतीनां प्रायः

>परिक्रमवशादिव पाटलाभम् .

>अम्ब स्मरेयममृतार्णवमाथलब्धहैय्यङ्गवीनसुकुमारमिदं

>पदं ते .. 54 ..

>

>ये नाम सन्ति कतिचिद्गुरविस्त्रिलोक्यां तेषामपि स्वयमुपेतवता

>गुरुत्वम् .

>पादेन मूर्ध्नि विधृतेन वयं तवाम्ब सम्सारसागरमिमं

>सुखमुत्तरामः .. 55 .

>

>साधारणे स्मरजये नितिलाक्षिसाध्ये भागी शिवो भजतु नाम

>यशः समग्रम् .

>वामाङ्घ्रिमात्रकलिते जननि त्वदीये का वा प्रसक्तिरपि

>कालजये पुरारेः .. 56 ..

>

>स्यात्कोमलं यदि मनो मम विश्वमातः तत्पादयोर्मृदुलयोस्तव

>पादुकाऽस्तु .

>स्यात् कर्कशं यदि करग्रहणे पुरारेः अश्माधिरोपणविधौ

>भवतूपयोगः .. 57 ..

>

>प्रस्निग्धमुग्धरुचिपादतले भवत्या लग्नं धृढं यदिह मे

>हृदयारविन्दम् .

>एषैव साग्रभुवनद्विशतीपतित्वसाम्राज्यसूचनकरी तव

>पद्मरेखा .. 58 ..

>

>अप्राकृतं मृदुलतामविचिन्त्य किञ्चिदालम्बितासि पदयोः

>सुधृढं मया यत् .

>तन्मे भवार्णवनिमज्जनकातरस्य मातः क्षमस्व मधुरेश्वरि

>बालकृत्यम् .. 59 ..

>

>यत्रानमन्पशुपतिः प्रणयापरधे मन्दं किल स्पृशति

>चन्द्रकलाञ्चलेन .

>पुष्पार्चनेऽपि मृदितं पदयोर्युगं तन्मातस्तुदन्ति न कथं

>परुषा गिरो मे .. 60 ..

>

>अव्याजसुन्दरमनुत्तरमप्रमेयमप्राकृतं

>परममङ्गलमङ्घ्रिपद्मम् .

>sa~Mdarshayedapi सकृद्भवती दयार्द्रा द्रष्टास्मि केन तदहं

>तु विलोचनेन .. 61 ..

>

>दिव्या दृशोऽपि दिविषद्ग्रहणोचितानि वस्तूनि

>काममवधारयितुं क्षमन्ते .

>त्वन्मात्रेवेद्यविभवे तव रूपधेये त्वद्भाव एव शरणं

>परिशेषितो नः .. 62 ..

>

>asminmahatyanavadhau kila kaalachakre dhanyaastu ye katipaye

>शुकयोगिमुख्याः .

>लीनास्त्वदङ्घ्रियुगले परिशुद्धसत्वान् तानात्मनस्तव

>नखानवधारयामः .. 63 ..

>

>आ शैशवान्ममतया कलितस्त्वयासावानृण्यमम्ब तव

>लब्धुमना मृगाङ्गकः .

>स्वात्मानमेव नियतं बहुधा विभज्य त्वत्पादयोर्विनिदधे

>नखरापदेशात् .. 64 ..

>

>नान्तः प्रवेशमयते किमपि श्रुतं मे नास्तिक्यवादशिलया

>प्रतिरुध्यमानम् .

>तत्पातयाम्यहमिमां महतीमधस्तात्पादोदकेन कियता

>परदेवतायाः .. 65 ..

>

>सन्नाहिभिः यमभटैः परिवार्यमाणे मय्यर्भके करुणया

>स्वयमापतन्त्याः .

>आकर्णयेयमपि नाम विरामकाले

>मातस्तवाङ्घ्रिमणिनूपुरशिञ्जितानि .. 66 ..

>

>ब्रह्मेशकेशवमुखैर्बहुभिः कुमारैः पर्यायतः

>परिगृहीतविमुक्तदेशम् .

>उत्सङ्गमम्ब तव दास्यसि मे कदा त्वं मातृप्रियं किल जडं

>sutamaamananti .. 67 ..

>

>uurau shirastava niveshya

>dayaavitiirNasa~Mvyaanapallavasamiiraviniitakhedam .

>अत्रैव जन्मनि विभोः परमोपदेशमाकर्णयेयमपि किं

>मणिकर्णिकायाम् .. 68 ..

>

>kaa~nchiiguNagrathitakaa~nchanacheladR^ishyachaNDaatakaa~Mshukavibhaap

>अरभागशोभि .

>पर्यङ्कमण्डलपरिष्करणं पुरारेः ध्यायामि ते विपुलमम्ब

>नितम्बबिमबम् .. 69 ..

>

>गर्भे निवेश्य भुवनानि चतुर्दशापि sa~MrakshituM

>कलितनिश्चितया भवत्या .

>प्राकारमेव रचितं परितोऽपि नूनमूहे

>सुवर्णमयमेदुरपट्टबन्धम् .. 70 ..

>

>मुक्ताश्च खल्वपि यदि त्रिपुरे भवत्याः स्तन्याशया स्तनतटं

>न परित्यजन्ति .

>अस्माकमुद्भटभवज्वरतापितानामार्द्रीभवन्तु वदनानि कुतो

>न हेतोः .. 71 ..

>

>नष्टोपलब्धमधिगत्य शिशुं चिरान्मां वात्सल्यविद्रुतहृदः

>परदेवतायाः .

>क्लिद्यत्पयोधरविनिःसृतदुग्धबिन्दुनिष्यन्दपङ्क्तिरिव दीव्यति

>haarayaSTiH .. 72 ..

>

>यत्तद्धनुर्जनमनोमयमैक्षवं ते तस्यास्तु देवि हृदयं मम

>मूलदेशः .

>चापाधिरोपणविधौ चरणाञ्चलेन सम्भाव्यते किल

>samaakramaNa~M कदाचित् .. 73 ..

>

>आस्थाय दारुणतरं कमपि स्वभावमत्यन्तदुष्कृतकृतामपि

>शिक्षणाय .

>गृह्णासि सायकपदे कुसुमान्यमूनि मातः सुतेषु महती किल

>रूक्षतेयम् .. 74 ..

>

>पाशं सृणिं च करयोस्तव भावयन्तः sa~Mstambhayanti

>वशयन्ति च सर्वलोकान् .

>चापं शरं च सकृदम्ब तव स्मरन्तो भूपालतां दधति

>भोगपथावतीर्णः .. 75 ..

>

>पाशाङ्कुशौ तव करे परिचिन्त्य रागद्वेषौ जयन्ति

>परमार्थविदस्तु धन्याः .

>एकत्र चापमितरत्र शरं च मत्वा व्यावर्तयन्ति हृदयं

>विषयान्धकूपात् .. 76 ..

>

>उत्क्रान्तमान्तरमिदं शरणं जनानामप्येति चन्द्रमिति हे

>श्रुतयो वदन्ति .

>आस्तामिदं मम तु देवि मनोऽधुनैव लीनं धृढं

>वदनचन्द्रमसि त्वदीये .. 77 ..

>

>विद्यात्मनो जननि तावकदन्तपङ्क्तेः वैमल्यमीदृगिति

>वर्णयितुं क्षमः कः .

>तत्सम्भवा यदमला vachasaa~M सवित्री तन्मूलकं कवियशोऽपि

>ततस्तरां यत् .. 78 ..

>

>स्वच्छापि ते वहति यत्किल दन्तपङ्क्तिः

>स्वच्छन्दनिर्दलितदाडिमबीजशोभाम् .

>तन्मे रजोव्यतिकराधिकपाटलिम्नि चित्ते परं परिचयादिति

>चिन्तयामि .. 79 ..

>

>अर्धं जितत्रिपुरमम्ब तव स्मितं चेदर्धान्तरेण च तथा

>bhavitavyameva .

>tacchintaye janani

>कारणसूक्ष्मरूपस्थूलात्मकत्रिपुरशान्तिकृते स्मितं ते ..

>80 ..

>

>मत्क्लेशदर्शनपरिद्रवदन्तरङ्गहैय्यङ्गवीनपरिवाहनिभं

>जनन्याः .

>अन्तस्तमोपहमनुस्मरतां जनानां मन्दस्मितं भुवनमङ्गलमस्तु

>भूत्यै .. 81 ..

>

>saa~MsiddhikaananasaroruhadivyagandhasaandriikR^itendushakalaakalitaad

>हिवासम् .

>ताम्बूलसारमखिलागमबोधसारं मातर्विधेहि मम

>वक्त्रकलाचिकायाम् .. 82 ..

>

>नासामणिस्तव शिवे chirasa~Mstavena प्रत्याहृते मनसि भाति

>तपोधनानां .

>aj~naanasantatinishaatyayasuuchanaartha~M

>आविर्भवन्त्यसुरदेशिकतारकेव .. 83 ..

>

>ताम्बूलगर्भपरिफुल्लकपोललक्ष्यताटङ्कमौक्तिकमणिप्रतिबिम्बद्

>अम्भात् .

>अस्तद्वयव्यतिकरामलसत्वमाद्यं वर्णं बिभर्ति जठरे तव

>वक्त्रबिम्बं .. 84 ..

>

>दत्ते श्रियं बहुविधां कुशलानि दत्ते दत्ते पदं सुरपतेरपि

>लीलयैव .

>ईदृग्विधाम्ब तव दृष्टिरितोऽधिका वा नाद्यापि

>कर्णमतिवर्तितुमीश्वरीयम् .. 85 ..

>

>पाशाणकूटकठिणे जनदुर्विगाहे व्यर्थं महत्युपनिषद्विपिने

>प्रवृत्ता .

>सेव्येत केन तव लोचनचन्द्रिकेयमेनां निपातय सकृन्मयि

>तप्यमाने .. 86 ..

>

>कामं शिवेन शमितं पुनरुज्जगार दृष्टिस्तवेति किमियं जननि

>स्तुतिस्ते .

>लीलाप्रसूतपुरुषार्थचतुष्टयायास्तस्याः परं तु स

>भवत्यवयुत्यवादः .. 87 ..

>

>सोमो जगज्जनयितेति यदाह वेदो नेदं लतापरमिति

>भ्रमितव्यमार्यैः .

>यः शैववामतनुवर्तिभवद्दृगात्मा चन्द्रो जगत्सृजति

>तत्पर एष वादः .. 88 ..

>

>सूच्यग्रवद्वसुमतीमणुवच्च मेरुं दृष्टिर्यदम्ब तव पश्यति

>दानशौण्डा .

>दृष्टास्त्वया वयमपीह ततः स्मरामो वेशन्तमेव

>भवसागरमुत्तरङ्गम् .. 89 ..

>

>वाणीनिकेतनतया घनसारगौराः कल्हारकेसररुचः

>कमलानुषङ्गात् .

>मातर्जयन्ति शरणागतलोकचेतोमालिन्यमार्जनवशादसिताः

>कटाक्षाः .. 90 ..

>

>आकर्णमुल्लसति मातरपाङ्गदेशे कालाञ्जनेन घटिता तव

>भाति रेखा .

>शैवालपङ्क्तिरिव

>सन्ततनिर्जिहानकारुण्यपूरपदवीकलितानुबन्धा .. 91 ..

>

>विश्वं सृजति हन्ति च यः कटाक्षो विश्वस्यतां कथमसौ

>चपलस्वभावः .

>एषोऽपि यामनुसरल्लभते यशाम्सि तामेव विश्वसिमि देवि

>तवानुकम्पाम् .. 92 ..

>

>अर्धं कलङ्करहिता करुणैव shambhorardha~M गुणास्तदितरे

>सकलाः समेताः .

>इत्यम्ब सम्प्रति किल sphurita~M रहस्यं सम्पश्यतो मम

>भवन्मयमैशमर्धम् .. 93 ..

>

>अम्ब भ्रुवोस्तव विचेष्टितमप्रमत्तं सम्पश्यतां

>निजनिजार्थनिदेशहेतोः .

>तन्मूलदेशनिहिता निभृता सुराणां दृष्टिः प्रयाति

>मृगनाभिविशेषकत्वम् .. 94 ..

>

>सारं कणं कणमघर्मरुचां सहस्रात् सङ्गृह्य निर्मितमिदं

>तव वक्त्रबिम्बम् .

>तावत्सुधाकरकलङ्ककुलानि पश्चादेकत्र देवि निहितानि

>कचापदेशात् .. 95 ..

>

>विन्यस्तमिन्द्रमणिकन्दलसुन्दरेषु केशेषु ते

>स्फटिकनिर्मलमिन्दुखण्डम् .

>आधारसङ्गतिवशादसितायमानमिन्दीवरच्छदवतम्सदशां

>बिभर्ति .. 96 ..

>

>चिन्तामणिस्त्रिभुवनेश्वरि कौस्तुभश्च ख्यातौ मणी तव

>गृहाङ्गणकुट्टिमस्थौ .

>किं रत्नमन्यदुपलभ्य किरीटकोटिं वाचस्पतिप्रभृतयस्तव

>वर्णयन्तु .. 97 ..

>

>प्रादुर्भवत्तरणिबिम्बशतारुणानि

>पर्याप्तशीतकिरनायुतशीतलानि .

>शृङ्गारसारपरिवाहमयानि मातरङ्गानि केऽपि चरमे

>जनुषि स्मरन्ति .. 98..

>

>प्रत्युग्रकुङ्कुमरसाकलिताङ्गरागं

>प्रत्यङ्गदत्तमणिभूषणजालरम्यं .

>ताम्बूलपूरितमुखं तरुणेन्दुचूडं सर्वारुणं किमपि वस्तु

>ममाविरस्तु .. 99 ..

>

>अर्धं स्त्रियस्त्रिभुवने सचराचरेऽस्मिन् अर्धं पुमाम्स इति

>दर्शयितुं भवत्या .

>स्त्रीपुम्सलक्षणमिदं वपुरादृतं यत्तेनासि देवि विदिता

>त्रिजगच्छरीरा .. 100 ..

>

>निर्मासि सम्हरसि निर्वहसि त्रिलोकीं वृत्तान्तमेतमपि वेत्ति न

>वा महेशः .

>तस्येश्वरस्य गिरिजे तव साहचर्याज्जातः श्रुतिष्वपि

>जगज्जनकत्ववादः .. 101 ..

>

>सत्तास्यखण्डसुखसम्विदसि त्रिलोकीसर्गस्थितिप्रतिहतिष्वपि

>निर्व्यपेक्षा .

>त्वामन्तरेण शिव इत्यवशिष्यते किमर्धं शिवस्य

>भवतीत्यनभिज्ञवादः .. 102 ..

>

>नास्मिन्रविस्तपति नात्र विवाति वातो नास्य प्रवृत्तिमपि वेद

>जगत्समस्तम् .

>अन्तःपुरं तदिदमीदृशमन्तकारेरस्मादृशास्तु सुखमत्र

>चरन्ति बालाः .. 103 ..

>

>tvatsannidhaanarahito mama maastu deshastvattatvabodharahitaa mama

>maastu vidyaa .

>त्वत्पादभक्तिरहितो मम मास्तु va~Mshastvacchintayaa विरहितं

>मम मास्तु चायुः .. 104 ..

>

>त्वं देवि यादृगसि तादृगसि त्वमीदृगेवेति वक्तुमपि

>बोद्धुमपि क्षमः कः .

>मामेव तावदविदन्नतिपामरोऽहं मातः स्तुतिं त्वयि समर्पयितुं

>विलज्जे .. 105 ..

>

>काचित्कृता कृतिरिति त्वयि साऽर्पितेति कापि प्रमोदकणिका न

>mamaa~Mtara~Nge .

>मौढ्यं मदीयमिह यद्विदितं ममैव किं त्वम्ब विश्वसिमि

>दीनशरण्यतां ते .. 106 ..

>

>कालानपास्य विषुवायनसङ्क्रमादीनस्तङ्गते हिमकरे च

>divaakare cha .

>amba smareyamapi te

>चरणारविन्दमानन्दलक्षणमपास्तसमस्तभेदम् .. 107 ..

>

>चतुरध्यायीरूपं kalahamsavya~njana~M जगन्मातुः .

>अपरब्रह्ममयं वपुरन्तः शशिखण्डमण्डनमुपासे .. 108 ..

>

> .. इति श्री नीलकण्ठदीक्षितविरचितः श्री

>आनन्दसागरस्तवः सम्पूर्णः ..

>

> .. श्री राजराजेश्वरी प्रीयताम् ..

>

>

>

>

>

>

>

>

>

>AUM श्रीमात्रे नमः

>AUM नमः शिवाय

>AUM नमः शिवाभ्याम्

>

>Archives : http://www.ambaa.org/ (Edited)

> : /messages//

>

>Contact : help

>

>Your use of is subject to

>

>

>

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...