Guest guest Posted December 27, 2002 Report Share Posted December 27, 2002 ... श्रीकारणपरचिद्रूपायै नमः .. सन्नामैकजुषा जनेन सुलभं संसूचयन्ती शनै\- रुत्तुङ्गस्य चिरादनुग्रहतरोरुत्पत्स्यमानं फलम् . प्राथम्येन विकस्वरा कुसुमवत्प्रागल्भ्यमभ्येयुषी कामाक्षि स्मितचातुरी तव मम क्षेमंकरी कल्पताम् .. 56 .. धानुष्काग्रसरस्य लोलकुटिलभ्रूलेखया बिभ्रतो लीलालोकशिलीमुखं नववयस्साम्राज्यलक्ष्मीपुषः . जेतुं मन्मथमर्दिनं जननि ते कामाक्षि हासः स्वयं वल्गुर्विभ्रमभूभृतो वितनुते सेनापतिप्रक्रियाम् .. 57 .. यन्नाकम्पत कालकूटकबलीकारे चुचुम्बे न यद्\- ग्लान्या चक्षुषि रूषितानलशिखे रुद्रस्य तत्तादृशम् . चेतो यत्प्रसभं स्मरज्वरशिखिज्वालेन लेलिह्यते तत्कामाक्षि तव स्मितांशुकलिकाहेलाभवं प्राभवम् .. 58 .. संभिन्नेव सुपर्वलोकतटिनी वीचीचयैर्यामुनैः संमिश्रेव शशाङ्कदीप्तिलहरी नीलैर्महानीरदैः . कामाक्षि स्फुरिता तव स्मितरुचिः कालाञ्जनस्पर्धिना कालिम्ना कचरोचिषां व्यतिकरे कांचिद्दशामश्नुते .. 59 .. जानीमो जगदीश्वरप्रणयिनि त्वन्मन्दहासप्रभां श्रीकामाक्षि सरोजिनीमभिनवामेषा यतः सर्वदा . आस्येन्दोरवलोकेन पशुपतेरभ्येति संफुल्लतां तन्द्रालुस्तदभाव एव तनुते तद्वैपरीत्यक्रमम् .. 60 .. यान्ती लोहितिमानमभ्रतटिनी धातुच्छटाकर्दमैः भान्ती बालगभस्तिमालिकिरणैर्मेघावली शारदी . बिम्बोष्ठद्युतिपुञ्जचुम्बनकलाशोणायमानेन ते कामाक्षि स्मितरोचिषा समदशामारोढुमाकाङ्क्षते .. 61 .. श्रीकामाक्षि मुखेन्दुभूषणमिदं मन्दस्मितं तावकं नेत्रानन्दकरं तथा हिमकरो गच्छेद्यथा तिग्मताम् . शीतं देवि तथा यथा हिमजलं संतापमुद्रास्पदं श्वेतं किंच तथा यथा मलिनतां धत्ते च मुक्तामणिः .. 62 .. त्वन्मन्दस्मितमञ्जरीं प्रसृमरां कामाक्षि चन्द्रातपं सन्तः सन्ततमामनन्त्यमलता तल्लक्षणं लक्ष्यते . अस्माकं न धुनोति तापकमधिकं धूनोति नाभ्यन्तरं ध्वान्तं तत्खलु दुःखिनो वयमिदं केनोति नो विद्महे .. 63 .. नम्रस्य प्रणयप्ररूढकलहच्छेदाय पादाब्जयोः मन्दं चन्द्रकिशोरशेखरमणेः कामाक्षि रागेण ते . बन्धूकप्रसवश्रियं जितवतो बंहीयसीं तादृशीं बिम्बोष्ठस्य रुचिं निरस्य हसितज्योत्स्ना वयस्यायते .. 64 .. मुक्तानां परिमोचनं विदधतस्तत्प्रीतिनिष्पादिनी भूयो दूरत एव धूतमरुतस्तत्पालनं तन्वती . उद्भूतस्य जलान्तरादविरतं तद्दूरतां जग्मुषी कामाक्षि स्मितमञ्जरी तव कथं कम्बोस्तुलामश्नुते .. 65 .. श्रीकामाक्षि तव स्मितद्युतिझरीवैदग्ध्यलीलायितं पश्यन्तोऽपि निरन्तरं सुविमलंमन्या जगन्मण्डले . लोकं हासयितुं किमर्थमनिशं प्राकाश्यमातन्वते मन्दाक्षं विरहय्य मङ्गलतरं मन्दारचन्द्रादयः .. 66 .. क्षीराब्धेरपि शैलराजतनये त्वन्मन्दहासस्य च श्रीकामाक्षि वलक्षिमोदयनिधेः किंचिद्भिदां ब्रूमहे . एकस्मै पुरुषाय देवि स ददौ लक्ष्मीं कदाचित्पुरा सर्वेभ्योऽपि ददात्यसौ तु सततं लक्ष्मीं च वागीश्वरीम् .. 67 .. श्रीकाञ्चीपुररत्नदीपकलिके तान्येव मेनात्मजे चाकोराणि कुलानि देवि सुतरां धन्यानि मन्यामहे . कम्पातीरकुटुम्बचंक्रमकलाचुञ्चूनि चञ्चूपुटैः नित्यं यानि तव स्मितेन्दुमहसामास्वादमातन्वते .. 68 .. शैत्यप्रक्रममाश्रितोऽपि नमतां जाड्यप्रथां धूनयन् नैर्मल्यं परमं गतोऽपि गिरिशं रागाकुलं चारयन् . लीलालापपुरस्सरोऽपि सततं वाचंयमान्प्रीणयन् कामाक्षि स्मितरोचिषां तव समुल्लासः कथं वर्ण्यते .. 69 .. श्रोणीचञ्चलमेखलामुखरितं लीलागतं मन्थरं भ्रूवल्लीचलनं कटाक्षवलनं मन्दाक्षवीक्षाचणम् . यद्वैदग्ध्यमुखेन मन्मथरिपुं संमोहयन्त्यञ्जसा श्रीकामाक्षि तव स्मिताय सततं तस्मै नम्सकुर्महे .. 70 .. श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्प्ररोहे तव स्फीतश्वेतिमसार्वभौमसरणिप्रागल्भ्यमभ्येयुषि . चन्द्रोऽयं युवराजतां कलयते चेटीधुरं चन्द्रिका शुद्धा सा च सुधाझरी सहचरीसाधर्म्यमालम्बते .. 71 .. ज्योत्स्ना किं तनुते फलं तनुमतामौष्ण्यप्रशान्तिं विना त्वन्मन्दस्मितरोचिषा तनुमतां कामाक्षि रोचिष्णुना . संतापो विनिवार्यते नववयःप्राचुर्यमङ्कूर्यते सौन्दर्यं परिपूर्यते जगति सा कीर्तिश्च संचार्यते .. 72 .. वैमल्यं कुमुदश्रियां हिमरुचः कान्त्यैव संधुक्ष्यते ज्योत्स्नारोचिरपि प्रदोषसमयं प्राप्यैव संपद्यते . स्वच्छत्वं नवमौक्तिकस्य परमं संस्कारतो दृश्यते कामाक्ष्याः स्मितदीधितेर्विशदिमा नैसर्गिको भासते .. 73 .. प्राकाश्यं परमेश्वरप्रणयिनि त्वन्मन्दहासश्रियः श्रीकामाक्षि मम क्षिणोतु ममतावैचक्षणीमक्षयाम् . यद्भीत्येव निलीयते हिमकरो मेघोदरे शुक्तिका\- गर्भे मौक्तिकमण्डली च सरसीमध्ये मृणाली च सा .. 74 .. हेरम्बे च गुहे हर्षभरितं वात्सल्यमङ्कूरयत् मारद्रोहिणि पूरुषे सहभुवं प्रेमाङ्कुरं व्यञ्जयत् . आनम्रेषु जनेषु पूर्णकरुणावैदग्ध्यमुत्तालयत् कामाक्षि स्मितमञ्जसा तव कथंकारं मया kathyate .. 75 .. Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.