Guest guest Posted December 28, 2002 Report Share Posted December 28, 2002 Namaste, With this post, the transliteration has been completed. I would like to thank Shri Ravi and Shri Gopal for having given me the opportunity to undertake this and also helped me immensely throughout the process, and everyone else for being so patient with the slow pace of my transliteration. Regards, Sridhar. _________ ... श्रीकारणपरचिद्रूपायै नमः .. संक्रुद्धद्विजराजकोऽप्यविरतं कुर्वन्द्विजैः संगमं वाणीपद्धतिदूरगोऽपि सततं तत्साहचर्यं वहन् . अश्रान्तं पशुदुर्लभोऽपि कलयन्पत्यौ पशूनां रतिं श्रीकामाक्षि तव स्मितामृतरसस्यन्दो मयि स्पन्दताम् .. 76 .. श्रीकामाक्षि महेश्वरे निरुपमप्रेमाङ्कुरप्रक्रमम्ं नित्यं यः प्रकटीकरोति सहजामुन्निद्रयन्माधुरीम् . तत्तादृक्तव मन्दहासमहिमा मातः कथं मानितां तन्मूर्ध्ना सुरनिम्नगां च कलिकामिन्दोश्च तां निन्दति .. 77 .. ये माधुर्यविहारमण्टपभुवो ये शैत्यमुद्राकरा ये वैशद्यदशाविशेषसुभगास्ते मन्दहासाङ्कुराः . कामाक्ष्याः सहजं गुणत्रयमिदं पर्यायतः कुर्वतां वाणीगुम्फनडम्बरे च हृदये कीर्तिप्ररोहे च मे .. 78 .. कामाक्ष्या मृदुलस्मितांशुनिकरा दक्षान्तके वीक्षणे मन्दाक्षग्रहिला हिमद्युतिमयूखाक्षेपदीक्षाङ्कुराः . दाक्ष्यं पक्ष्मलयन्तु माक्षिकगुडद्राक्षाभवं वाक्षु मे सूक्ष्मं मोक्षपथं निरीक्षितुमपि प्रक्षालयेयुर्मनः .. 79 .. जात्या शीतशीतलानि मधुराण्येतानि पूतानि ते गाङ्गानीव पयांसि देवि पटलान्यल्पस्मितज्योतिषाम् . एनःपङ्कपरम्परामलिनितामेकाम्रनाथप्रिये प्रज्ञानात्सुतरां मदीयधिषणां प्रक्षालयन्तु क्षणात् .. 80 .. अश्रान्तं परतन्त्रितः पशुपतिस्त्वन्मन्दहासाङ्कुरैः श्रीकामाक्षि तदीयवर्णसमतासङ्गेन शङ्कामहे . इन्दुं नाकधुनीं च शेखरयते मालां च धत्ते नवैः वैकुण्ठैरवकुण्ठनं च कुरुते धूलीचयैर्भास्मनैः .. 81 .. श्रीकाञ्चीपुरदेवते मृदुवचस्सौरभ्यमुद्रास्पदं प्रौढप्रेमलतानवीनकुसुमं मन्दस्मितं तावकम् . मन्दं कन्दलति प्रियस्य वदनालोके समाभाषणे श्लक्ष्णे कुङ्मलति प्ररूढपुलके चाश्लोषणे फुल्लति .. 82 .. किं त्रैस्रोतसमम्बिके परिणतं स्रोतश्चतुर्थं नवं पीयूषस्य समस्ततापहरणं किंवा द्वितीयं वपुः . किंस्वित्त्वन्निकटं गतं मधुरिमाभ्यासाय गव्यं पयः श्रीकाञ्चीपुरनायकप्रियतमे मन्दस्मितं तावकम् .. 83 .. भूषा वक्त्रसरोरुहस्य सहजा वाचां सखी शाश्वती नीवी विभ्रमसन्ततेः पशुपतेः सौधी दृशां पारणा . जीवातुर्मदनश्रियः शशिरुचेरुच्चाटनी देवता श्रीकामाक्षि गिरामभूमिमयते हासप्रभामञ्जरी .. 84 .. सूतिः श्वेतिमकन्दलस्य वसतिः शृङ्गारसारश्रियः पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपाथोनिधेः . वाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव श्रीकामाक्षि ममास्तु मङ्गलकरी हासप्रभाचातुरी .. 85 .. जन्तूनां जनिदुःखमृत्युलहरीसंतापनं कृन्ततः प्रौढानुग्रहपूर्णशीतलरुचो नित्योदयं बिभ्रतः . श्रीकामाक्षि विसृत्वरा इव करा हासाङ्कुरास्ते हठा\- दालोकेन निहन्युरन्धतमसस्तोमस्य मे संततिम् .. 86 .. उत्तुङ्गस्तनमण्डलस्य विलसल्लावण्यलीलानटी\- रङ्गस्य स्फुटमूर्ध्वसीमनि मुहुः प्राकाश्यमभ्येयुषी . श्रीकामाक्षि तव स्मितद्युतिततिर्बिम्बोष्ठकान्त्यङ्कुरैः चित्रां विद्रुममुद्रितां वितनुते मौक्तीं वितानश्रियम् .. 87 .. स्वाभाव्यात्तव वक्त्रमेव ललितं संतोषसंपादनं शंभोः किं पुनरञ्चितस्मितरुचः पाण्डित्यपात्रीकृतम् . अम्भोजं स्वत एव सर्वजगतां चक्षुःप्रियंभावुकं कामाक्षि स्फुरिते शरद्विकसिते कीदृग्विधं भ्राजते .. 88 .. पुंभिर्निर्मलमानसौर्विदधते मैत्रीं दृढं निर्मलां लब्ध्वा कर्मलयं च निर्मलतरां कीर्तिं लभन्तेतराम् . सूक्तिं पक्ष्मलयन्ति निर्मलतमां यत्तावकाः सेवकाः तत्कामाक्षि तव स्मितस्य कलया नैर्मल्यसीमानिधेः .. 89 .. आकर्षन्नयनानि नाकिसदसां शैत्येन संस्तम्भय\- न्निन्दुं किंच विमोहयन्पशुपतिं विश्वार्तिमुच्चाटयन् . हिंसत्संसृतिडम्बरं तव शिवे हासाह्वयो मान्त्रिकः श्रीकामाक्षि मदीयमानसतमोविद्वेषणे चेष्टताम् .. 90 .. क्षेपीयः क्षपयन्तु कल्मषभयान्यस्माकमल्पस्मित\- ज्योतिर्मण्डलचंक्रमास्तव शिवे कामाक्षि रोचिष्णवः . पीडाकर्मठकर्मघर्मसमयव्यापारतापानल\- श्रीपाता नवहर्षवर्षणसुधास्रोतस्विनीशीकराः .. 91 .. श्रीकामाक्षि तव स्मितैन्दवमहःपूरे परिम्फूर्जति प्रौढां वारिधिचातुरीं कलयते भक्तात्मनां प्रातिभम् . दौर्गत्यप्रसरास्तमःपटलिकासाधर्म्यमाबिभ्रते सर्वं कैरवसाहचर्यपदवीरीतिं विधत्ते परम् .. 92 .. मन्दारादिषु मन्मथारिमहिषि प्राकाश्यरीतिं निजां कादाचित्कतया विशङ्क्य बहुशो वैशद्यमुद्रागुणः . श्रीकामाक्षि तदीयसङ्गमकलामन्दीभवत्कौतुकः सातत्येन तव स्मिते वितनुते स्वैरासनावासनाम् .. 93 .. इन्धाने भववीतिहोत्रनिवहे कर्मौघचण्डानिल\- प्रौढिम्ना बहुलीकृते निपतितं सन्तापचिन्ताकुलम् . मातर्मां परिषिञ्च किंचिदमलैः पीयूषवर्षैरिव श्रीकामाक्षि तव स्मितद्युतिकणैः शैशिर्यलीलाकरैः .. 94 .. भाषाया रसनाग्रखेलनजुषः शृङ्गारमुद्रासखी\- लीलाजातरतेः सुखेन नियमस्नानाय मेनात्मजे . श्रीकामाक्षि सुधामयीव शिशिरा स्रोतस्विनी तावकी गाढानन्दतरङ्गिता विजयते हासप्रभाचातुरी .. 95 .. संतापं विरलीकरोतु सकलं कामाक्षि मच्चेतना मज्जन्ती मधुरस्मितामरधुनीकल्लोलजालेषु ते . नैरन्तर्यमुपेत्य मन्मथमरुल्लोलेषु येषु स्फुटं प्रेमेन्दुः प्रतिबिम्बितो वितनुते कौतूहलं धूर्जटेः .. 96 .. चेतःक्षीरपयोधिमन्थरचलद्रागाख्यमन्थाचल\- क्षोभव्यापृतिसंभवां जननि ते मन्दस्मितश्रीसुधाम् . स्वादंस्वादमुदीतकौतुकरसा नेत्रत्रयी शांकरी श्रीकामाक्षि निरन्तरं परिणमत्यानन्दवीचीमयी .. 97 .. आलोके तव पञ्चसायकरिपोरुद्दामकौतूहल\- प्रेङ्खन्मारुतघट्टनप्रचलितादानन्ददुग्धाम्बुधेः . काचिद्वीचिरुदञ्चति प्रतिनवा संवित्प्ररोहात्मिका तां कामाक्षि कवीश्वराः स्मितमिति व्याकुर्वते सर्वदा .. 98 .. सूक्तिः शीलयते किमद्रितनये मन्दस्मितात्ते मुहुः माधुर्यागमसंप्रदायमथवा सूक्तेर्नु मन्दस्मितम् . इत्थं कामपि गाहते मम मनः संदेहमार्गभ्रमिं श्रीकामाक्षि न पारमार्थ्यसरणिस्फूर्तौ निधत्ते पदम् .. 99 .. क्रीडालोलकृपासरोरुहमुखीसौधाङ्गणेभ्यः कवि\- श्रेणीवाक्परिपाटिकामृतझरीसूतीगृहेभ्यः शिवे . निर्वाणाङ्कुरसार्वभौमपदवीसिंहासनेभ्यस्तव श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्कणेभ्यो नमः .. 100 .. आर्यामेव विभावयन्मनसि यः पादारविन्दं पुरः पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्षच्छविम् . कामाक्ष्या मृदुलस्मितांशुलहरीज्योत्स्नावयस्यान्विताम् आरोहत्यपवर्गसौधवलभीमानन्दवीचीमयीम् .. 101 .. मन्दस्मितशतकं संपूर्णम् .. श्री मूकपञ्चशती संपूर्णा .. ... AUM तत् सत् .. श्रीकामाक्षीपरदेवतायाः पादारविन्दयोः भक्तिभरेण samarpitam .. Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.