Guest guest Posted May 16, 2003 Report Share Posted May 16, 2003 >From Dr.N.Ramesan's biography of Shri Appaya Dikshita "This is an exquisite poem of 16 verses, in the vasantatilaka metre. The stotra is replete with references to instances in vedas and puranas and .." More details can be found in the above book. ======================================================= श्रीमदपय्यदीक्षितविरचिता दुर्गाचन्द्रकलास्तुतिः वेधोहरीश्वरस्तुत्यां विहर्त्रीं विन्ध्यभूधरे . हरप्राणेश्वरीं वन्दे हन्त्रीं विबुधविद्विषाम् .. 1 .. अभ्यर्थनेन सरसीरुहसम्भवस्य त्यक्तवोदिता भगवदक्षिपिधानलीलाम् . विश्वेश्वरी विपदपागमने पुरस्तात् माता ममास्तु मधुकैटभयोर्निहन्त्री .. 2 .. प्राङ्निर्जरेषु निहतैर्निजशक्तिलेशैः एकोभवद्भिरुदिताखिललोकगुप्त्यै . सम्पन्नशस्त्रनिकरा च तदायुधस्यैः माता ममास्तु महिषान्तकरी पुरस्तात् .. 3 .. प्रालेयशैलतनया तनुकान्तिसम्पत्\- कोशोदिता कुवलयच्छविचारुदेहा . नारायणी नमदभीप्सितकल्पवल्ली सुप्रीतिमावहतु शुम्बनिशुम्भहन्त्री .. 4 .. विश्वेश्वरीति महिषान्तकरीति यस्याः नारायणीत्यपि च नामभिरङ्कितानि . सूक्तानि पङ्कजभुवा च सुरर्षिभिश्च दृष्टानि पावकमुखैश्च शिवां भजे ताम् .. 5 .. उत्पत्तिदैत्यहननस्तवनात्मकानि संरक्षकाण्यखिलभूतहिताय यस्याः . सूक्तान्यशेषनिगमान्तविदः पठन्ति तां विश्वमातरमजस्रमभिष्टवीमि .. 6 .. ये वैप्रचित्तपुनसुत्थितशुम्भमुख्यैः दुर्भिक्षघोरसमयेन च कारितासु . आविष्कृतास्त्रिजगदार्तिषु रूपभेदाः तैरम्बिका समभिरक्षतु मां विपद्भ्यः .. 7 .. सूक्तं यदीयमरविन्दभवादि दृष्टं आवर्त्य देव्यनुपदं सुरथः समाधिः . द्वावप्यवापतुरभीष्टमनन्यलभ्यं तामादिदेवतरुणीं प्रणमामि देवीम् .. 8 .. माहिष्मतीतनुभवं च रुरूं च हन्तुं आविष्कृतैर्निजरसादवतारभेदैः . अष्टादशाहतनवाहतकोटिसंख्यैः अम्बा सदा समभिरक्षतु मां विपद्भ्यः .. 9 .. एतच्चरित्रमखिलं लिखितं हि यस्याः सम्पूजितं सदन एव निवेशितं वा . दुर्गं च तारयति दुस्तरमप्यशेषं श्रेयः प्रयच्छति च सर्वमुमां भजेताम् .. 10 .. यत्पूजनस्तुतिनमस्कृतिंभिर्भवन्ति प्रीताः पितामह रमेशहरास्त्रयोऽपि . तेषामपि स्वकगुर्णंर्ददती वपूंषि तामीश्वरस्य तरुणीं शरणं प्रपद्ये .. 11 .. कान्तारमध्यदृढलग्नतयाऽवसन्ना मग्नाश्चवारिधिजले रिपुभिश्च रुद्धाः . यस्याः प्रपद्य चरणौ विपदस्तरन्ति सा मे सदाऽस्तु हृदि सर्वजगत्सवित्री .. 12 .. बन्धे वधे महति मृत्युभये प्रसक्ते वित्तक्षये च विविधे य महोपतापे . यत्पादपूजनमिह प्रतिकारमाहुः सा मे समस्तजननी शरणं भवानी .. 13 .. बाणासुरप्रहितपन्नगबन्धमोक्षः तद्बाहुदर्पदलनादुषया च योगः . प्राद्युम्निना द्रुतमलभ्यत यत्प्रसादात् सा मे शिवा सकलमप्यशुभं क्षिणोतु .. 14 .. पापः पुलस्त्यतनयः पुनरुत्थितो मां अद्यापि हर्तुमयमागत इत्युदीतम् . यत्सेवनेन भयमिन्दिरयाऽवधूतं तामादिदेवतरुणीं शरणं गतोऽस्मि .. 15 .. यद्ध्यानजं सुखमवाप्यमनन्तपुण्यैः साक्षात्तमच्युतपरिग्रहणत्वमापुः . गोपाङ्गनाः किल यदर्चनपुण्यमात्रात् सा मे सदा भगवती भवतु प्रसन्ना .. 16 .. रात्रिं प्रपद्य इति मन्त्रविदः प्रपन्नान् उद्बोध्य मृत्युवधि मन्यफलैः प्रलोभ्य . बुद्ध्वा च तद्विमुखतां प्रतनं नयन्तीं आकाशमादिजननीं जगतां भजे ताम् .. 17 .. देशकालेषु दुष्टेषु दुर्गाचन्द्रकलास्तुतिः . सन्ध्ययोरनुसन्धेया सर्वापद्विनिवृत्तये .. 18 .. Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.