Guest guest Posted July 10, 2003 Report Share Posted July 10, 2003 पञ्चायुधगुरुमन्त्रं कलनूपुरनिनदमादरात् कमले . कलयति रमाधवगृहं यातुं काले त्वयि प्रवृत्तायाम् .. 251 .. नतनाकिलोकवनिताललाटसिन्दूरशोणकान्तिभृतोः . कलये नमांसि कमले तव पादपयोजयोर्नित्यम् .. 252 .. कमलसुषुमानिवासस्थानकटाक्षं चिराय कृतरक्षम् . रक्षोगणभीतिकरं तेजो भाति प्रकाममिह मनसि .. 253 .. ज्योत्स्नेव शिशिरपाता कटाक्षधाटी त्वदीया hi . amba mukunda ##( ... incomplete ... )## kurute .. 254 .. तापहररसविवर्षंअधृतकुतुका कापि नीलनलिनरुचिः . कादम्बिनी पुरस्तदास्तां नः संततं जननी .. 255 .. सफलयतु नेत्रयुगलं मामकमेतत् त्वदीयरूपमहो . यत् कमलनेत्रसुचरितपचेलिमं वैदिकी श्रुतिर्ब्रूते .. 256 .. माधवनेत्रपयोजामृतलहरी भाति तावकं रूपम् . अम्ब युवामाद्यौ नः पितरौ वने सुखावाप्त्यै .. 257 .. सरसकवितादिसंपद्विलसनमारादुशान्ति कविवर्याः . यत्प्रीणनेन सा मे भवतु विभूत्यै हि सा कमला .. 258 .. मनसिजजयादिकार्यं यदपाङ्गलवान्नृणां भवति . तत्पदमानन्दकलं सेव्यं च भजे रमां जननीम् .. 259 .. शिथिलततमःसमूहा भक्तानां सा रमा देवी . जनयति धैर्यं च हरेः काले या सर्वदा सेव्या .. 260 .. यद्भ्रूविलासवशतः शक्तः सृष्ट्यादिकं कर्तुम् . हरिरपि लोके ख्यातः सा नः शरणं जगन्माता .. 261 .. नयनयुगलीं कदा मे सिञ्चति एव्याः परं रूपम् . यद्भजनान्न हि लोके दृष्टं श्लाध्यं परं वस्तु .. 262 .. सुचरितफलं त्वदीयं रूपं नः कलितभक्तीनाम् . अत एव मामकानां पापानां विरतिरूर्जिता कमले .. 263 .. सुकृतिविभवादुपास्या कमला सा सर्वकल्याणा . हरिवक्षसि कृतवासा रक्षति लोकानहोरात्रम् .. 264 .. संविद्रूपा हि हरेः कुटुम्बिनी भाति भक्तहृदयेषु . सर्वश्रेयःप्राप्त्यै यां विदुरार्या रमां कमलाम् .. 265 .. विषयलहरीप्रशान्त्यै कमलापादाम्बुजं नौमि . पूर्वं शुकादिसुधियो यद्ध्यानाद् गलितशत्रुभयाः .. 266 .. ललितगमनं त्वदीयं कलनूपुरनादपूरितं मातः . नौमि पदाम्बुजयुगलं भवतापनिरासनायाद्य .. 267 .. विरलीकरोति तापं कमलाया मन्दहासझरी . यत्सेवनेषु समुदितकौतुकरसनिर्भरो हरिर्जयति .. 268 .. प्रतिफलतु संततं मे पुरतो मातस्त्वदीयरूपमिदम् . यद्दर्शनरसभूम्ना हरिरपि नानास्वरूपभाक् काले .. 269 .. अम्ब तव चरणसेवां संततमहमादरात् कलये . तेन मम जन्म सफलं त्रिदशानामिव मुनीन्द्राणाम् .. 270 .. दुर्वारगर्वदुर्मतिदुरर्थनिरसनकलानिपुणाः . तव चरणसेवयैव हि कमले मातर्बुधा जगति .. 271 .. आनदमेति मातस्तव नामोच्चारणेन सिन्धुभवे . संप्राप्तत्वद्रूपं मम मानसमात्तयोगकलम् .. 272 .. तव दृष्टिपातविभवात् सर्वे लोके विधूततापभराः . यान्ति मुदा त्रिदशैः सह विभानमारुह्य मातरहो .. 273 .. को वा न श्रयति बुधः श्रेयोऽर्थी तामिमां कमलाम् . यां पन्नगारिवाहनसद्गर्मिणीमर्चयन्ति सुरनाथाः .. 274 .. तामरविन्दनिवासामम्बां शरणार्थिनां कलितरक्षाम् . बहुरूपेष्वघनिचयेष्वपि निश्चित्यात्मनो धैर्यम् .. 275 .. करुणाप्रवाहझर्या गतपङ्क भूतलं मातः . सत्वाङ्कुरादिलसितं जयति पयोराशिककन्यके कमले .. 276 .. विधिशिववासवमुख्यैर्वन्द्यपदाब्जे नमस्तुभ्यम् . मातर्विष्णोर्दयिते सर्वज्ञत्वं च मे कलय .. 277 .. परदेवते प्रसीद प्रसीद हरिवल्लभे मातः . त्वामाहुः श्रुतयः किल कल्याणगुणाकरां नित्याम् .. 278 .. क्षन्तव्यमम्ब मामकमघराशिं क्षपय वीक्षणतः . सत्वोन्मेषं देहि प्रिये हरेर्दासमपि कुरु माम् .. 279 .. वाञ्छितसिद्धिर्न स्याद् यदि पादाब्जे कृतप्रणामानाम् . हानिस्त्वदीययशसामिति केचिद्धैर्यवन्तश्च .. 280 .. सदसदनुग्रहदक्षां त्वां मातः संततं नौमि . ग्रहपीडा नैव भवेद्यमपीडा दूरतः काले .. 281 .. विद्याः कलाश्च काले कृपया कलय प्रसीदाशु . मातस्त्वमेव जगतां सर्वेषां रक्षणं त्वया क्रियते .. 282 .. उछेष्वपि नीचेषु प्रकाशते तुल्यमेव तव रूपम् . एतद् दृष्ट्वा धैर्यं घनागसोऽप्यम्ब जायते ननु मे .. 283 .. का शङ्का तव वैभवजालं वक्तुं दिगन्तरे मातः . वरहारालंकारां सेवन्ते त्वां हरित्पतयः .. 284 .. कमलायाश्च हरेरपि संदृष्यं दिव्यदांपत्यम् . तावेव नः पती किल जन्मान्तरपुण्यपरिपाकात् .. 285 .. सर्वासामुपनिषदां विद्यानां त्वंपरं स्थानम् . अल्पधियो वयमेते त्वत्स्तोत्रे भोः कथं शक्ताः .. 286 .. साष्टाङ्गप्रणतिरियं प्रकल्पिता मातरद्य तव चरणे . तेनाहं हि कृतार्थः किं प्रार्थ्यं वस्त्वतः कमले .. 287 .. स्तोत्रमिदंहि मया ते चरणाम्भोजे समर्पितं भक्त्या . तव च गुरोरपि वीक्षा तत्र निदानं परं नान्यत् .. 288 .. देहान्ते ननु मातर्मोक्षं त्रिदशैः समं देहि . अहमपि साम पठन् सन् त्वां च हरिं यामि शरणार्थी .. 289 .. शुकवाणीमिव मातर्निरर्थकां मद्वचोभङ्गीम् . आराच्छृणोषि दयया तदेव चोत्तमपदव्यक्त्यै .. 290 .. विद्यां कलां वरिष्ठां अम्ब त्वां संततं वन्दे . या व्याकरोषि काले विद्वद्भिर्वेदतत्त्वादि .. 291 .. वैदुष्यं वाण्याः सत्संपज्झर्यो यदीयवीक्षणतः . सिध्यन्त्यपि देवानां सा नः शरणं रमा देवी .. 292 .. विपुलं श्रियो विलासं श्रद्धां भक्त्यादिकं देहि . अम्ब प्रसीद काले तव पादाब्जैकसेविनामिह नः .. 293 .. केचित् प्राञ्चः कमलां प्राप्य हि शरणं विपत्काले . झटिति विधूनिततापाः सा मे देवी प्रसन्नास्तु .. 294 .. मरकतकान्तिमनोहरमूर्तिः सैषा रमा देवी . पाति सकलानि काले जगन्ति करुणावलोकाद्यैः .. 295 .. भागीरथीव वाणी तव नुतिरूपा विराजते परमा . इह मातर्यद्भजनं सर्वेषां सर्वसंपदां हेतुः .. 296 .. कलशपयोदधितनये हरिप्रिये लक्ष्मि मातरम्बेति . तव नामानि जपन् सन् त्वद्दासोऽहं तु मुक्तये सिद्धः .. 297 .. निखिलचराचररक्षां वितन्वती विष्णुवल्लभा कमला . मम कुलदैवतमेषा जयति सदाराध्यमान्यपादकमला .. 298 .. सर्वजन्नुतविभवे संततमपि वाञ्छितप्रदे देवि . अम्ब त्वमेव शरणं तेनाहं प्राप्तसर्वकार्यार्थः .. 299 .. कमले कथं नु वर्ण्यस्तव महिमा निगममौलिगणवेद्यः . इति निश्चित्य पदाब्जं तव वन्दे मोक्षकामोऽहम् .. 300 .. त्वामम्ब बालिशोऽहं त्वचमत्कारैर्गिरां गुम्भैः . अयथायथक्रमं हि स्तुवन्नपि प्राप्तजन्मसाफल्यः .. 301 .. इति श्रीकमलात्रिशती समाप्ता Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.