Guest guest Posted August 7, 2003 Report Share Posted August 7, 2003 दुष्टा यस्तु पुरो ददाह जगतोऽनिष्टापनुत्त्यै परं तुष्टा यं कृतिनो भजन्ति गिरिजाश्लिष्टाङ्गकं यन्मुदे . इष्टाद्यं वृषमाचरन्ति सततं शिष्टा भृशं यत्र सा दृष्टा भाति दयालुता वितनुतामिष्टार्थसिद्धिं स मे .. 26 .. स्रष्टाभूत् करुणां प्रपद्य जगदुत्कृष्टाद्यतः पद्मभूः पुष्टा येन दयाब्धिना त्रिजगती हृष्टा परं राजते . नष्टाज्ञानहृदन्तरैर्मुनिवरैर्जुष्टाङ्घ्रिपद्मो भव\- क्लिष्टान्तःकरणस्य मे स तनुतात् कष्टापनोदं शिवः .. 27 .. शुण्डालास्यषडास्यनन्दक नमत्षण्डाखिलैनस्तम\- श्चण्डांशो मणिकुण्डलद्युतिलसद्गण्डानुकम्पाम्बुधे . तुण्डाब्जाटदुमाकटाक्षमधुपाखङ्डात्मरूपोडुराट्\- खङ्डालंकृतमस्तकाभयददोर्दण्डाव मामादरात् .. 28 .. सोढारं निखिलागसां श्रुतिशिरोगूढार्थमाहुर्बुधा वोढारं जगतां च यं मुनिमनोलीढाङ्घ्रिपद्मद्वयम् . ऊढा येन नगात्मजा नतरुजागाढान्धकारारुणो मूढायाशु स मे प्रयच्छतु धियं प्रौढामतीवेश्वरः .. 29 .. क्षोणावाविरभूद्धनंजयपरित्राणाय भिल्लात्मना बाणाद्यर्चितपद्द्वयो वसति यः प्राणात्मना जन्तुषु . स्थाणावेव ममान्वहं च रमतामेणाश्रितात्युल्लस\- त्पाणावानतखेदतूलकमहाप्राणायिताङ्घ्रौ मनः .. 30 .. क्षोणी यस्य रथोऽभवत् पुरजये वाणीपतिः सारथि\- स्तूणीरो जलधिर्हरस्य सुमनःश्रेणीष्टकर्तुर्विभोः . क्षोणीध्रोऽपि शरासनं सुरनदी वेणी विराजज्जटं बाणीभूतहरिं तमीडितुमलं वाणी मदीया कथम् .. 31 .. पुण्यात्मोह्यपदं जगन्मदकरीट्सृण्यायितेच्छं भवा\- रण्याग्निं लघु यत्स्मितार्चिषि पुरैस्तृण्यायितं तं भवम् . पुण्याल्युत्तमभूषणप्रविलसन्मण्याढ्यगात्रं सुधा\- घृण्यापीडमुपास्महे हृदि सदागण्यातुलप्राभवम् .. 32 .. पाता यो यमुमाप येन रविभूराताडि यस्मै तपो\- जातानि प्रभवेऽर्पयन्ति सुकृतिव्राता हि यस्मात् प्रजाः . जाता यस्य हरस्य सारथिवरो धाता स यस्मिन् भृशं ख्याता सर्वदयालुता स भगवान् दाता सुखस्यास्तु नः .. 33 .. श्वेताभ्रवजगर्वमञ्जनरुचिर्भूताधिपः संसृते\- र्भीतानामभयंकरः सुरगणैर्गीतापदानावलिः . वाताशाधिपभूषणोज्ज्वलतनुर्जातादरं लोकसं\- त्राता वृत्तिमिमां व्यपोहतु परां मे तामसीमीश्वरः .. 34 .. पूतान्तःकरणार्चितस्य मकुटानीतान्तरिक्षापगा\- शीतांशोः परिरब्धभूमिधरराङ्जाताङ्गभास्वत्तनोः . आताम्राभिविसारिकान्तिनिकरक्रीताम्बुजं तस्य मां वीतांहोव्रजमीश्वरस्य तनुताद् धूतान्तकं पद्द्वयम् .. 35 .. Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.