Jump to content
IndiaDivine.org

जप्येशाष्टप्रासशतकम् (36-50)

Rate this topic


Guest guest

Recommended Posts

Guest guest

यन्तारं जगतां बुधाः पशुपतिं संतापविध्वंसिनं

संतानायितपादमिष्टभरणेऽनन्तादिसेवितम् .

हन्तारं च पुरां नगाधिपभुवो रन्तारमाहुर्विभुं

तं तावत् सततं भवाख्यजलधेः संतारणार्थं भजे .. 36 ..

 

दान्ता यं हि विभावयन्ति नितरां शान्ता महायोगिनः

स्वान्ताब्जे शिवमादरेण च सदा चान्तार्तखेदं परम् .

कान्ताश्लिष्टकलेबरो भवमहाकान्तारसंचारिणं

शान्तातङ्कमिमं तनोतु भगवान् मां तादृशः शंकरः .. 37 ..

 

भ्रान्तानां भवकाननेऽसि शरणं क्षान्तानतागाः समा\-

क्रान्तानेकविधप्रपञ्चदुरितध्वान्तार्क शंभो ततः .

त्वां तापत्रयभञ्जनं परमहं श्रान्तावनं रोहिणी\-

कान्तापीडमहं श्रितः शिव भवान्मां तारयाशु प्रभो .. 38 ..

 

त्यक्ताहंकृतयोऽपि यं मुनिवराः शक्ता न वेत्तुं विभुं

व्यक्ताव्यक्तमनन्तमाद्यमगजायुक्तार्धगात्रं शिवम् .

मुक्ता यत्करुणाकटाक्षलहरीसिक्ता भृशं यत्पदा\-

सक्तान्तःकरणा बुधास्तमनिशं भक्तानुकम्पं भजे .. 39 ..

 

दृप्ता येन पुरोऽल्पहासशुचिना तप्ताः क्षणादेव भी\-

र्लुप्ता नाकनिवासिनां त्रिजगती गुप्ता दयाम्भोधिना .

सप्ताबद्धसुरापगः पशुपतिः सप्ताश्चनक्षत्रराट्\-

सप्तार्चिर्नयनो जवादवतु नः क्लृप्तार्तलोकावनः .. 40 ..

 

मस्तारोपितचन्द्र मोहबलतो ग्रस्तात्मचेताः परं

दुस्तार्ये भवसागरे पशुपतेऽधस्तान्निमग्नं दृढम् .

त्रस्तावल्यभयप्रदानविदधद्धस्ताशु चोत्तार्य मां

ध्वस्तातङ्कमिमं विधाय कुतुकं विस्तारयार्यापते .. 41 ..

 

कृत्याकृत्यविवेकशून्यहृदयोऽगत्या भवाब्धौ भ्रमन्

मत्या त्वां नहि पारयाम्यचलया सत्याहमाराधितुम् .

नत्या केवलया भजाम्यगवराप्त्याधिप त्वं समु\-

द्धृत्यार्तं करुणाकराशु शिव मामत्याहितात् पालय .. 42 ..

 

नित्यानन्दमयः सदैव मुनिसंतत्या विरिञ्चादिम\-

स्तुत्यात्मीयपदाम्बुजो हृदि महानत्यादरान्मृग्यते .

श्रुत्याम्रेडितवैभवाय विभवे सत्यात्मने संततं

भृत्यातङ्कमहान्धकारनिवहादित्याय तस्मै नमः .. 43 ..

 

दैत्यारिप्रमुखार्चिते मुनिमनो वेत्त्यादरादिष्टदे

यात्यामृष्टविनम्रसंसृतिमहाभीत्यादिके यत्पदे .

भात्यानन्दमयश्च यः पशुपतिः कात्यायनीशोऽञ्जसो\-

पेत्यापद्यनुकम्पया स भगवान् प्रीत्या च मां रक्षतु .. 44 ..

 

वृत्रारिप्रमुखा भजन्ति निखिलाः सत्रातिभक्त्या सदा

सत्रासा गिरिशं मृकण्डुमुनिराट्पुत्रार्तिहं यं परम् .

यत्रातीव मनांसि भान्ति कृतिनां चित्रात्मकृत्ये परे

हृत्त्रासाद् भवजाद् दयाब्धिरिह मां स त्रायतामीश्वरः .. 45 ..

 

नेत्राग्निक्षपिताङ्गजो जयति यो नेत्रायिताशो जग\-

न्नेत्रा येन हताः पुरः शतजगन्नेत्रातितेजस्विना .

धात्राद्यैर्विनयात् सदैव कलितस्तोत्राय विश्वात्मने

गोत्राधीश्वरकन्यकाश्रितलसद्गात्राय तस्मै नमः .. 46 ..

 

यं त्रातारमुदाहर्सन्ति सुमहामन्त्रार्थलक्ष्यं बुधा\-

स्तन्त्राणामपि संप्रवर्तकमलं यन्त्रावलीनामपि .

हन्त्रा येन पुरां कृताः सुरगणाः संत्रासहीनाः परं

नन्त्रार्तिक्षपणेन तेन जगतां यन्त्रा सनाथोऽस्ग्यहम् .. 47 ..

 

वित्तेशादिसुहृज्जनाय नितरां दत्तेप्सितार्थ प्रभो

कृत्तेष्टावलिसंसृतिद्रुमतते मत्तेभचर्माम्बर .

यत्तेऽगस्त्यमुखा भजन्ति हृदि यद्धत्ते सरोजद्युतिं

चित्ते मे स्फुरतु प्रकाममनिशं तत्ते शिवाङ्घ्रिद्वयम् .. 48 ..

 

श्रुत्वा सद्गुरुभाषितं हृदि परं धृत्वा तदत्यादरा\-

द्धित्वाज्ञानपरंपरामरिगणान् जित्वाशु कामादिमान् .

भित्त्वा चाशु हृदब्जकोशमनिशं तत्त्वात्मकं तत्र यत्

तत्त्वाद्यं विभु वस्तु साम्बमतुलं धृत्वा सुखी स्यां कदा .. 49 ..

 

हत्वा मोहमदादिदुर्जयमहासत्त्वान् भवारण्यगान् .

गत्वा चाशु गिरीशमाद्यमतुलं नत्वा मुहुः शंकरम् .

कृत्वा मूर्ध्नि दृढाञ्जलिं सविनयं स्तुत्वा पुरस्तस्य तु

स्थित्वाहं सुखतस्तृणाय विबुधान् कृत्वा कदा स्यां कृती .. 50 ..

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...