Jump to content
IndiaDivine.org

ष्री Ram आष्टोत्तरनाम् Stotram

Rate this topic


Guest guest

Recommended Posts

Guest guest

namaskaar,

 

April 16th is Shrii Raama Navamii, can I request the learned scholars on

this list to give us the meaning for the 108 names for Lord RAm for that

occassion.

 

I am enclosing a copy of shriirAmAshhTottarashatanAmastotram.h encoded

using the ITRANS transliteration scheme by Sowmya Ramkumar. Please refer

to the end of the post if you need details.

 

If there are any errors, please let me know.

 

dhanyavaad

 

Shree

 

--

ष्री रामाष्टोत्तरशतनामस्तोत्रम्

 

श्रीराघवं दशरथात्मजमप्रमेयं

सीतापतिं रघुकुलान्वयरत्नदीपम् ।

आजानुबाहुमरविन्ददलायताक्षं

रामं निशाचरविनाशकरं नमामि ॥

 

वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे

मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् ।

अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं

व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥

 

श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः ।

राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ॥ 1॥

 

जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः ।

विश्वामित्रप्रियो दान्तः शत्रुजिच्छत्रुतापनः ॥ 2॥

 

वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः ।

सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः ॥ 3॥

 

कौसलेयः खरध्वंसी विराधवधपण्डितः ।

विभीषणपरित्राता हरकोदण्डखण्डनः ॥ 4॥

 

सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः ।

जामदग्न्यमहादर्पदलनस्ताटकान्तकः ॥ 5॥

 

वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् ।

दूषणत्रिशिरो हन्ता त्रिमूर्तिस्त्रिगुणात्मकः ॥ 6॥

 

त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः ।

त्रिलोकरक्षको धन्वी दण्डकारण्यपावनः ॥ 7॥

 

अहल्याशापशमनः पितृभक्तो वरप्रदः ।

जितेन्द्रियो जितक्रोधो जितामित्रो जगद्गुरुः ॥ 8॥

 

ऋक्षवानरसंघाती चित्रकूटसमाश्रयः ।

जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥ 9॥

 

सर्वदेवादिदेवश्च मृतवानरजीवनः ।

मायामारीचहन्ता च महादेवो महाभुजः ॥ 10॥

\newpage

 

सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः ।

महायोगी महोदारः सुग्रीवेप्सितराज्यदः ॥ 11॥

 

सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः ।

aadidevo mahaadevo mahaapuurushha eva cha || 12||

 

पुण्योदयो दयासारः पुराणपुरुषोत्तमः ।

स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ॥ 13॥

 

अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः ।

मायामानुषचारित्रो महादेवादिपूजितः ॥ 14॥

 

सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः ।

श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः ॥ 15॥

 

सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः ।

शिवलिङ्गप्रतिष्ठाता सर्वावगुणवर्जितः ॥ 16॥

 

परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ।

परं ज्योतिः परंधाम पराकाशः परात्परः ॥ 17॥

 

परेशः पारगः पारः सर्वदेवात्मकः परः ॥

 

... इति श्रीरामाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्..

-------------------------------

 

Vowels:

-------

a aa or A i ii or I u uu or U

ऋ ॠ ऌ ॡ

e ai o au aM aH

 

Consonants:

-----------

k kh g gh N^

ch chh j jh JN

T Th D Dh N

t th d dh n

p ph b bh m

y r l v

sh shh s h

L x (or ksh) GY shr

 

Specials/Accents:

-----------------

Anusvara: .n, M (dot on top of previous akshar)

Avagraha: .a (S like symbol basically to replace a after o)

Ardhachandra: .c (for vowel sound as in cat or talk)

Chandra-Bindu: .N (chandra-bindu on top of previous akshar)

Halant: .h (half-form of the consonant - no vowel - virama)

Ra ligature: .r (half-ra: top curve as in ii to get r sound)

(example:g udhva.r)

Visarga: H (visarga - looks like a colon character)

Om: OM, AUM (Om symbol)

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...