Jump to content
IndiaDivine.org

ANANDA RAMAYANAM - IX

Rate this topic


Guest guest

Recommended Posts

Guest guest

SrI RAmajayam

 

Stories from ANANDA RAMAYANAM - Continued

 

This is the ninth posting in Ananda RAmAyaNam series:

 

 

Excerpt from yAga kANdam:

 

[sage Kumbhodara pays a visit to RAma while the asvamedha yAgam is being

done and offers his prayer in the form of RAma AshTottara satanAmAvali in

the presence of SrI RAma and SIta who are seated near the yAgakuNdam.]

 

I am not attempting to translate the meanings of the slokams because the

names that occur in the stotra are mostly in common use. The nAmAvali

derived from each slokam is given in square brackets.

 

The phala sruti that follows the stotram states that reciting this nAmAvaLi

will bestow the following benefits: it will destroy all sins, remove fear

from death and bestow knowledge about SrI RAma's paramAtma svarUpam. One who

says this prayer for a month will be relieved from the evil effects of wrong

dhAnam, eating of wrong foods and wrong medicines. One who says or reads or

thinks about or listens to this stotram, will be saved from grave sins and

will ever start thinking about SrI RAma. Reciting this even once is more

beneficial than one-sixteenth of the benefits received from reciting hundreds of

srutis, smrtis, puraNams and itihAsams. It gives children to the childless,

wealth to the poor, wife to the unmarried man etc.

 

SrI RAma ashTottara satanAmAvaLi

 

asya srI rAmacandranAmAshTottara satamantrasya brahmA rshih |

anushtup chandah | jAnakI vallabhah srI rAmacandro devatA | om bIjam |

namah saktih | srI rAmacandrah kIlakam | sri rAmacandraprItyarthe

jape viniyogah |

 

om namo bhagavate rAjAdhirAjAya paramAtmane hrdayAya namah|

om namo bhagavate vidhyAdhirAjAya hayagrIvAya sirase svAhA |

om namo bhagavate jAnakI vallabhAya namah sikhAyai vashatt |

om namo bhagavate raghunandAyAmitatejase kavacAya hum |

om namo bhagavate kshIrAbdhi madhyasthAya nArAyaNAya netratrayAya voushaT |

om namo bhagavate satprakAsAya rAmAya astrAya phaT |

iti shadanganyAsah |

evam angulinyAsah kAryah |

 

atha dhyAnam

 

mandArakrti puNya dhAma vilasad vakshasthalam komalam

sAntam kantamahendra nIla rucirAbhAsam sahasrAnAmam

vande'ham raghunandanam surapatim kodaNda dIkshAgurum

rAmam sarva jagat susevita padam sItA manovallabham

 

 

1. sahasrasIrshNe vai tubhyam sahasrAkshAya te namah |

namah sahasrahastAya sahasra caraNAya ca ||

 

[ 1. sahasrasIrshNe namah 2. sahasrAkshAya namah

3. sahasrahastAya namah 4. sahasra caraNAya namah ]

 

2. namo jImUtavarNAya namaste visvatomukha |

acyutAya namastubhyam namaste seshasAyine ||

 

[ 5. jImUtavarNAya namah 6. visvatomukhAya namah

7. acyutAya namah 8. seshasAyine namah ]

 

3. namo hiraNyagarbhAya pancabhUtAtmane namah |

namo mUlaprakrtaye devAnAm hitakAriNe ||

 

[ 9. hiraNyagarbhAya namah 10. pancabhUtAtmane namah

11. mUlaprakrtaye namah 12. devAnAm hitakAriNe namah ]

 

4. namaste sarvalokesa sarva duhkha nishUdana |

sankha cakra gadA padma jatAmukuta dhAriNe ||

 

[ 13. sarvalokesAya namah 14. sarva duhkha nishUdanAya namah

15. sankha cakra gadA padma jatAmukuta dhAriNe namah ]

 

5. namo garbhAya tatvAya jyotishAm jyotishe namah |

om namo vAsudevAya namo dasarathAtmaja ||

 

[ 16. garbhAya namah 17. tatvAya namah 18. jyotishAm jyotishe namah

19. vAsudevAya namah 20. dasarathAtmajAya namah ]

 

6. namo namaste rAjendra sarva sampat pradAya ca |

namah kAruNya rUpAya kaikeyIpriyakAriNe ||

 

[ 21. rAjendrAya namah 22. sarva sampat pradAya namah

23. kAruNya rUpAya namah 24. kaikeyIpriyakAriNe namah ]

 

7. namo dAntAya sAntAya visvAmitra priyAya te |

yajnesAya namastubhyam namaste kratupAlaka ||

 

[ 25. dAntAya namah 26. sAntAya namah 27. visvAmitra priyAya namah

28. yajnesAya namah 29. kratupAlakAya namah ]

 

8. namo namah kesavAya namo nAthAya sArngiNe |

namaste rAmacandrAya namo nArAyaNAya ca ||

 

[ 30. kesavAya namah 31. nAthAya namah 32. sArngiNe namah

33. rAmacandrAya namah 34. nArAyaNAya namah ]

 

9. namaste rAmacandrAya mAdhavAya namo namah |

govindAya namastubhyam namaste paramAtmane ||

 

[ 35. rAmacandrAya namah 36. mAdhavAya namah

37. govindAya namah 38. paramAtmane namah ]

 

10. namaste vishNurUpAya raghunAthAya te namah |

namaste anAthanAthAya namaste madhusUdana ||

 

[ 39. vishNurUpAya namah 40. raghunAthAya namah

41. anAthanAthAya namah 42. madhusUdanAya namah ]

 

11. trivikrama namastestu sItAyAh pataye namah |

vAmanAya namastubhyam namaste rAghavAya ca ||

 

[ 43. trivikramAya namah 44. sItAyAh pataye namah

45. vAmanAya namah 46. rAghavAya namah ]

 

12. namo namah srIdharAya janakIvallabhAya ca |

namastestu hrshIkesa kandarpAya namo namah ||

 

[ 47. srIdharAya namah 48. janakIvallabhAya namah

49. hrshIkesAya namah 50. kandarpAya namah ]

 

13. namaste padmanAbhAya kausalyAharshakAriNe |

namo rajIvanayana namaste lakshmaNAgraja ||

 

[ 51. padmanAbhAya namah 52. kausalyAharshakAriNe namah

53. rajIvanayanAya namah 54. lakshmaNAgrajaya namah ]

 

14. namo namaste kAkutstha namo dAmodarAya ca |

vibhIshaNa paritrAtarnamah sankarshaNAya ca ||

 

[ 55. kAkutsthaya namah 56. dAmodarAya namah

57. vibhIshaNa paritrAtre namah 58. sankarshaNAya namah ]

 

15. vAsudeva namastestu namaste sankarapriya |

pradyumnAya namastubhyam aniruddhAya te namah ||

 

[ 59. vAsudevaya namah 60. sankarapriyAya namah

61. pradyumnAya namah 62. aniruddhAya namah]

 

16. sadasat bhaktirUpAya namaste purushottama |

adhokshaja namastestu saptatAla harAya ca ||

 

[ 63. sadasat bhaktirUpAya namah 64. purushottamAya namah

65. adhokshajAya namah 66. saptatAla harAya namah ]

 

17. kharadUshaNa samhartre srI nrsimhAya te namah |

acyutAya namastubhyam namaste setubandhaka ||

 

[ 67. kharadUshaNa samhartre namah 68. srInrsimhAya namah

69. acyutAya namah 70. setubandhakAya namah ]

 

18. janArdana namastestu namo hanumadAsraya |

upendra candravandyAya mArIca-mathanAya ca ||

 

[ 71. janArdanAya namah 72. hanumadAsrayAya namah

73. upendra candravandyAya namah 74. mArIca-mathanAya namah ]

 

19. namo vAli-praharaNa namah sugrIva-rAjyada |

jAmadagnya mahAdarpa HarAya haraye namah ||

 

[ 75. vAli-praharaNAya namah 76. sugrIva-rAjyadAya namah

77. jAmadagnya mahAdarpa harAya namah 78. haraye namah ]

 

20. namo namaste krshNAya namaste bharatAgraja |

namaste pitr-bhaktAya namah satrughna pUrvaja ||

 

[ 79. krshNAya namah 80. bharatAgrajAya namah

81. pitr-bhaktAya namah 82. satrughna pUrvajAya namah ]

 

21. ayodhyAdhipate tubhyam namah satrughna sevita |

namo nityAya satyAya buddhyAdi-jnAnarUpiNe ||

 

[ 83. ayodhyAdhipataye namah 84. satrughna sevitAya namah

85. nityAya namah 86. satyAya namah 87. buddhyAdi-jnAnarUpiNe namah ]

 

22. advaita brahma-rUpAya jnAna-gamyAya te namah |

namah pUrNAya ramyAya mAdhavAya cidAtmane ||

 

[ 88. advaita brahma-rUpAya namah 89. jnAna-gamyAya namah

90. pUrNAya namah 91. ramyAya namah

92. mAdhavAya namah 93. cidAtmane namah ]

 

23. ayodhyesAya sreshThaya cin-mAtrAya parAtmane |

namo'halyoddhAraNAya namaste cApa bhanjine ||

 

[ 94. ayodhyesAya namah 95. sreshThaya namah

96. cin-mAtrAya namah 97. parAtmane namah

98. ahalyoddhAraNAya namah 99. cApa bhanjine namah ]

 

24. sItArAmAya sevyAya stutyAya parameshThine |

namaste bANa-hastAya namah kodaNda-dhAriNe ||

 

[100. sItArAmAya namah 101. sevyAya namah

102. stutyAya namah 103. parameshThine namah

104. bANa-hastAya namah 105. kodaNda-dhAriNe namah ]

 

25. namah kabhanda-hantre ca vAli-hantre namos'tu te |

namastestu dasagrIva prANa samhAra kAriNe ||

 

[ 106. kabhanda-hantre namah 107. vAli-hantre namah

108. dasagrIva prANa samhAra kAriNe namah ]

 

phala sruti

 

ashTottara satam nAmnAm rAmacandrasya pAvanam |

etatproktam mayA sreshTham sarva pAtaka nAsanam ||

 

pracarishyati talloke prANya drshTavasAddvija |

tasya kIrtana mAtreNa janAyAsyati sadgatim ||

 

tAvadvijrmbhate pApam brahmahatyApurah saram |

yAvannAmAshTaka satam purusho na hi kIrtayet ||

 

tAvatkaler mahotsAho ni:sankam sapravartate |

yAvat srI rAmacandrasya sata-nAmnAm na kIrtanam ||

 

tAvad-yama-bhaTA: krUrah samcarishyanti nirbhayah |

yAvat sri RAmacandrasya satanAmnAm na kIrtanam ||

 

tAvat svarUpam rAmasya durbhodham prANiNAm sphuTam |

yAvanna nishTAya rAma nAma-mAhAtmyam uttamam ||

 

kIrtitam paTitam citte drtam sasmAritam muda |

anyatah srNuyAn martyah sopi mucyeta pAtakAt ||

 

brahma-hatyAdi pApAnAm nishkrtim yadi vAnchati |

rAmastotram mAsamekam paTitva mucyate narah ||

 

dushprati graha-durbhojya durAlApAdi-sambhavam |

pApam sakrt-kIrtanena rAma-stotram vinAsayet ||

 

sruti smrti purANa itihAsa Agama satAni ca |

arhati nAlpAm srI rAma-nAma-kIrtikalAmapi ||

 

ashTottara satam nAmnAm sitA-rAmasya pAvanam |

asya samkIrtanAdeva sarvAn kAmAn lAbhennarah ||

 

putrArthI labhate putrAn dhanArthI dhanam-ApnuyAt |

sriyam prApnoti patnyarthI stotra-pATasravAdina ||

 

kumbhodareNa muninA yena stotreNa rAghavah |

stutah pUrvam yajnavATe tadetatvAm mayoditam ||

 

 

 

 

More to come,

 

Kalyani Krishnamachari

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...