Jump to content
IndiaDivine.org

mukunda-mAlA verses

Rate this topic


Guest guest

Recommended Posts

taniyans to SrI kulaSEkarAzhvAr:

 

"ghushyate yasya nagare ranga-yAtrA dinE-dinE |

tamaham SirasA vandE rAjAnAm kulaSEkharam || "

 

"innamudamUTukEningE vA paingkiLiyE,

tenn-arangam pADa-valla sIrp-perumAL, ponnanj

cilai-sEr nudaliyarvEL cEralar-kOn, engaL

kulsEkara-nenRE kURu"

 

"Aram keDapparanbar koLLArenRu, avargaLukkE

vArankoDu kuDap-pAmbil kaiyiTTavan, maRRalarai

vIrankeDutta sengkOl kolli-kAvalan-villavarkOn

cEran kulasEkaran muDi-vEndar sikA-maNiyE"

 

--

 

SrI-vallbhEti varadEti dayAparEti

bhakta-priyEti bhava-luNThana-kOvidEti |

nAthEti nAga-SayanEti jagan-nivAsEty

AlApinam prati-dinam kuru mE mukunda || 1

 

jayatu jayatu dEvO dEvakI-nandanO'yam

jayatu jayatu kRshNO vRshNi-vamSa-pradIpa: |

jayatu jayatu mEgha-SyAmala: kOmalAngO

jayatu jayatu pRthvI-bhAra-nASO mukunda: || 2

 

mukunda! mUrdhnO praNipatya yAcE

bhavantam EkAntam iyantam artham |

avismRtis tvac-caraNAravindE

bhavE bhavE mE'stu bhavat-prasAdAt || 3

 

nAham vandE tava caraNayOr dvandvam advandva hEtO:

kumbhIpAkam gurumapi harE nArakam nApanEtum |

ramyA-rAmA-mRdu-tanu-latA nandanE nApi rantum

bhAvE bhAvE hRdaya-bhavEna bhAvayEyam bhavantam || 4

 

nAsthA dharmE na vasu-nicayE naiva kAmOpabhOhE

yadyadbhavyam bhavatu bhagavan pUrva-karmAnurUpam |

Etat prArthayam mama bahu matam janma-janmAntarE'pi

tvat-pAdAmbhOruha-yuga-gatA niScalA bhaktirastu || 5

 

divi vA bhuvi vA mamAstu vAsO

narakE vA narakAntaka! prakAmam |

avadhIrita-SAradAravindau caraNau

tE maraNE'pi cintayAmi || 6

 

kRshNa tvadIya pada-pankaja-panjarAntam

adyaiva mE viSatu mAnasa-rAja-hamsa: |

prANa-prayANa-samayE kapha-vAta-pittai:

kaNThAvarOdhana-vidhau smaraNam kutastE || 7

 

cintayAmi harim Eva santatam

mandamanda hasitAnAmbujam |

nanda-gOpa-tanayam parAt param

nAradAdi-muni-bRnda-vanditam || 8

 

kara-caraNa-sarOjE kAntiman-nEtra-mInE

Srama-mushi bhuja-vIci-vyAkulE'gAdha-mArgE |

hari-sarasi vigAhyApIya tEjO-jalaugham

bhava-maru-parikhinna: khEdamadya tyajAmi || 9

 

sarasija-nayanE sa-Sankha-cakrE

mura-bhidi mA viramasva citta rantum |

sukha-taram aparam na jAtu jAnE

hari-caraNa-smaraNAmRtEna tulyam || 10

 

mAbhIr manda-manO vicintya bahudhA yAmIS ciram yAtanA:

nAmI na: prabhavanti pApa-ripava: svAmI nanu SrI-dhara: |

Alasyam vyapanIya bhakti-sulabham dhyAyasva nArAyaNam

lOkasya vyasanApanOdana-karO dAsasya kim na kshama: || 11

 

bhava-jaladhi-gatAnAm dvandva-vAtAhatAnAm

suta-duhitR-kaLatra-trANa bhArArditAnAm |

vishama-vishaya-tOyE majjatAmaplavAnAm

bhavatu SaraNamEkO vishNu-pOtO narANAm || 12

 

bhava-jaladhimagAdham dustaram nistarEyam

kathamahamiti cEtO mA sma gA: kAtaratvam |

sarasija-dRSi dEvE tAvakI bhaktirEkA

naraka-bhidi nishaNNA tArayishyaty avaSyam || 13

 

tRshNA-tOyE madana-pavanOddhUta-mOhOrmi-mAlE

dArAvartE tanaya-sahaja-grAha-sanghAkulE ca |

samsArAkhyE mahati jaladhau majjatAm nas tri-dhAman !

pAdAmbhOjE varada bhavatO bhakti-nAvam prayaccha || 14

 

mA drAksham kshINa-puNyAn kshaNamapi bhavatO bhakti-hInAn padAbjE

mA Srausham SrAvya-bandham tava caritam-apAsyAnyad-AkhyAna-jAtam |

mA smArsham mAdhava tvAmapi bhuvana-patE cEtasApahnuvAnAn

mA bhUvam tvat-saparyA-vyatikara-rahitO janma-janmAntarE'pi || 15

 

jihvE kIrtaya kESavam mura-ripum cEtO bhaja SrI-dharam

pANi-dvandva samarcayAcyuta-kathA: SrOtra-dvaya tvam SRNu |

kRshNam lOkaya lOcana-dvaya harEr gacchAnghri-yugmAlayam

jighra ghrANa mukunda-pAda-tulasIm mUrdhan namAdhOkshajam || 16

 

hE lOkAS-SRNuta prasUti-maraNa-vyAdhES cikitsAm imAm

yOga-GYAs samudAharanti munayO yAm yAGYavalkyAdaya: |

antar-jyOtir amEyam Ekam amRtam kRshNAkhyam ApIyatAm

tat pItam paramaushadam vitanutE nirvANam Atyantikam || 17

 

hE martyA: paramam hitam SRNuta vO vakshyAmi sankshEpata:

samsArArNavam Apad-Urmi bahuLam samyak praviSya sthitA: |

nAnA-GYAnam apAsya cEtasi namO nArAyaNAyEty amum

mantram sa-praNavam praNAma-sahitam prAvartayadhvam muhu: || 18

 

pRthvI rENuraNu: payAmsi kaNikA: phalgusphulingOnalas

tEjO ni:Svasanam marut tanu-taram randhram su-sUkshmam nabha: |

kshudrA rudra-pitAmaha-prabhRtaya: kITAs samastAs surA:

dRshTE yatra sa tAvakO vijayatE bhUmAvadhUtAvadhi: || 19

 

baddhEnAnjalinA natEna SirasA gAtrais sa-rOmOdgamai:

kaNThEna svara-gadgadEna nayanEnOdgIrNa bAshpAmbunA |

nityam tvac-caraNAravindayugaLa dhyAnAmRtAsvAdinAm

asmAkam sarasIruhAksha satatam sampadyatAm jIvitam || 20

 

hE gOpAlaka ! hE kRpA-jala-nidhE ! hE sindhu-kanyA-patE !

hE kamsAntaka ! hE gajEndra-karuNA-pArINa ! hE mAdhava ! |

hE rAmAnuja ! hE jagad-traya-gurO ! hE puNDarIkAksha! mAm

hE gOpI-jana-nAtha ! pAlaya param jAnAmi na tvAm vinA || 21

 

bhaktApAya bhujanga-gAruDa-maNis trailOkya-rakshA-maNi:

gOpI-lOcana-cAtakAmbuda-maNis saundarya-mudrA-maNi: |

ya: kAntA-maNi rukmiNI-ghana-kuca-dvandvaika-bhUshA-maNi:

SrEyO dEva-SikhA-maNir diSatu nO gOpAla-cUDA-maNi: || 22

 

Satruc-chEdaika-mantram sakalam-upanishad-vAkhya-sampUjya-mantram

samsArOttAra-mantram samupacita-tamas-sangha-niryANa-mantram |

sarvaiSvaryaika-mantram vysana-bhujaga-sandashTa-santrANa-mantram

jihvE SrI-kRshNa-mantram japa japa satatam janma-sAphalya-mantram || 23

 

vyAmOha-praSamaushadham muni-manO-vRtti-pravRttyaushadham

daityEndrArti-karaushadham tri-jagatAm sanjIvanaikaushadham |

bhaktAtyanta-hitaushadham bhava-bhaya-pradhvamsanaikaushadham

SrEya: prApti-karaushadham piba manaS SrI-kRshNa-divyaushadham || 24

 

AmnAyAbhyasanAny araNya-ruditam vEda-vratAny anv-aham

mEdaS-chEda-phalAni pUrta-vidhaya: sarvE hutam bhasmani |

tIrthAnAm avagAhanAni ca gaja-snAnam vinA yat-pada-

dvandvAmbhOruha-samsmRtIr vijayatE dEvas sa nArAyaNa: || 25

 

SrIman-nAma prOcya nArAyaNAkhyam

kE na prApur vAnchitam pApinO'pi |

hA na: pUrvam vAk-pravRttA na tasmin

tEna prAptam garbha-vAsAdi-du:kham || 26

 

maj-janmana: phalamidam madhu-kaiTabhArE

mat-prArthanIya-mad-anugraha Esha Eva |

tvad-bhRtya-bhRtya-paricAraka-bhRtya-bhRtya

bhRtyasya bhRtya iti mAm smara lOka-nAtha || 27

 

nAthE na: purushOttamE tri-jagatAm EkAdhipE cEtasA

sEvyE svasya padasya dAtari surE nArAyaNE tishThati |

yam kancit purushAdhamam katipaya-grAmESam alpArtha-dam

sEvAyai mRghayAmahE naramahO mUkA varAkA vayam || 28

 

madana! parihara sthitim madIyE

manasi mukunda-padAravinda-dhAmni |

hara-nayana kRSAnunA kRSO'si

smarasi na cakra-parAkramam murArE: || 29

 

tattvam bruvANAni param parasmAt

madhu ksharantIva satAm phalAni |

prAvartaya prAnjalirasmi jihvE

nAmAni nArAyaNa-gOcarANi || 30

 

idam SarIram pariNAma-pESalam

patatyavaSyam Slatha-sandhi-jarjaram |

kim aushadhai: kliSyasi mUDha durmatE

nirAmayam kRshNa-rasAyanam piba || 31

 

dArA vAr-Akara-vara-sutA tE tanUjO virinci:

stOtA vEdas tava sura-gaNO bhRtya-varga: prasAda: |

muktir mAyA jagad avikalam tAvakI dEvakI tE

mAtA mitram vala-ripu-sutas tvayyatO'nyanna jAnE || 32

 

kRshNO rakshatu nO jagatraya-guru: kRshNam namasyAmyaham

kRshNEna amaraSatravO vinihitA: kRshNAya tubhyam nama: |

kRshNAd Eva samutthitam jagadidam kRshNasya dAsO'smyaham

kRshNE tishThati sarvamEtadakhilam hE kRshNa rakshasva mAm || 33

 

sa tvam prasIda bhagavan kuru mayyanAthE

vishNO kRpAm parama-kAruNika: kila tvam |

samsAra-sAgara-nimagnam ananta ! dInam

uddhartum arhasi harE ! purushOttamO'si || 34

 

namAmi nArAyaNa-pAda-pankajam

karOmi nArAyaNa-pUjanam sadA |

vadAmi nArAyaNa-nAma nirmalam

smarAmi nArAyaNa-tattvam avyayam || 35

 

SrI-nAtha nArAyaNa vAsudEva SrI-kRshNa

bhakta-priya cakra-pANE |

SrI-padmanAbhAcyuta kaiTabhArE

SrI-rAma padmAksha harE murArE || 36

 

ananta vaikuNTha mukunda kRshNa

gOvinda dAmOdara mAdhavEti |

vaktum samarthO'pi na vakti kaScit

ahO janAnAm vyasanAbhimukhyam || 37

 

dhyAyanti yE vishNum anantam avyayam

hRt-padma-madhyE satatam vyavasthitam |

samAhitAnAm satatAbhaya-pradam

tE yAnti siddhim paramAnca vaishNavIm || 38

 

kshIra-sAgara-taranga-SIkarA''sAra-tArakita cAru-mUrtayE |

bhOgi-bhOga-SayanIya-SAyinE mAdhavAya madhu-vidvishE nama: || 39

 

yasya-priyau Sruti-dharau kavi-lOka-vIrau

mitrE dvi-janma vara-padma-SarAvabhUtAm |

tEnAmbujAksha-caraNAmbuja-shaT-padEna

rAGYA kRtA kRtiriyam kulaSEkharENa || 40

 

 

--

* kulaSEkharAzhvAr tiruv-aDigaLE SaraNam *

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...