Jump to content
IndiaDivine.org

shivAnandalaharI - shrI ramaNa's selection

Rate this topic


Guest guest

Recommended Posts

Out of his boundless compassion, भगवान् श्री रमण महऋषी selected

10 verses from shivAnandalaharI in a particular order so that they can

easily memorized and remembered. It will not be an exagerration to say

that shivAnandalaharI is a bhakti shAstram. Here are the 10 verses

selected by ramaNa. You can find word-by-word meaning of entire text in

www.vidyavrikshah.org. There are enormous prerequisites to do AtmavichAra.

OTOH to worship God, the very desire to worship is enough. In this text

you will find an brilliant outpouring of bhakti from shrI shankara, which

reminds the sAdhaka on what is important and what is not.

 

AUM नमः शिवाय

 

 

अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका

साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् ।

प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं

चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥ 61॥

 

भक्तिर्महेशपदपुष्करमावसन्ती

कादम्बिनीव कुरुते परितोषवर्षम् ।

संपूरितो भवति यस्य मनस्त्तटाक\-

स्तज्जन्मसस्यमखिलं सफलं च नाऽन्यत् ॥ 76॥

 

जननमृतियुतानां सेवया देवतानां

न भवति सुखलेशः संशयो नास्ति तत्र ।

अजनिममृतरूपं साम्बमीशं भजन्ते

य इह परमसौख्यं ते हि धन्या लभन्ते ॥ 83॥

 

घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचलः

पटो वा तन्तुर्वा परिहरति किं घोरशमनम् ।

वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा

पदाम्भोजं शंभोर्भज परमसौख्यं व्रज सुधीः ॥ 6॥

 

वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः

कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ।

दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते

यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥ 65॥

 

नरत्वं देवत्वं नगवनमृगत्वं मशकता

पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् ।

सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी\-

विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ 10॥

 

गुहायां गेहे वा बहिरपि वने वाऽद्रिशिखरे

जले वा वह्नौ वा वसतु वसतेः किं वद फलम् ।

सदा यस्यैवान्तःकरणमपि शंभो तव पदे

स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥ 12॥

 

gabhiire kaasaare vishati vijane ghoravipine

विशाले शैले च भ्रमति कुसुमार्थं जडमतिः ।

समर्प्यैकं चेतः सरसिजमुमानाथ भवते

सुखेनावस्थातुं जन इह न जानाति किमहो ॥ 9॥

 

वटुर्वा गेही वा यतिरपि जटी वा तदितरो

नरो वा यः कश्चिद्भवतु भव किं तेन भवति ।

यदीयं हृत्पद्मं यदि भवदधीनं पशुपते

तदीयस्त्वं शंभो भवसि भवभारं च वहसि ॥ 11॥

 

आद्याऽविद्या हृद्गता निर्गतासी\-

द्विद्या हृद्या हृद्गता त्वत्प्रसादात् ।

सेवे नित्यं श्रीकरं त्वत्पदाब्जं

भावे मुक्तेर्भाजनं राजमौले ॥ 91॥

 

--

शरणगत रक्षकी नीवेयनि

sadaa ninnu nammiti miinaakshii

 

 

 

=====

--

Ravi <miinalochanii

miinalochanii paashamochanii shive paahi shive paahi

http://www.geocities.com/miinalochanii/meenakshi/

 

 

Talk to your friends online with Messenger.

http://im.

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...