Guest guest Posted December 21, 2001 Report Share Posted December 21, 2001 Namaste, It is a pleasure to announce that Shri Narinder Bali will co-moderate the Gita Satsang along with Madhavaji, starting in January 2002. I have thoroughly enjoyed my tenure this year, and I thank all the moderators and list members for their contributions and unstinted co-operation. Narinderji also has an excellent web-site on Gita at: http://in.geocities.com/gitabykrishna/index_gss.html This will be my last posting for this year, and I shall close it with the thoughts of reflecting on the Imperatives, which Sri Krishna addressed to Arjuna. [To keep the posting within a reasonable space, I am not including the translations here. They can be accessed at the sites noted at the end, or if there is a special request to add them in another posting.] Regards, Sunder [it is noteworthy how frequently Sri Krishna has used the imperatives 'viddhi' [know/understand this]'and 'shruNu' ['listen'] with the concern befitting a mother, father, teacher, all combined!] ====================================================================== karma kaunteya muk{}तसङ्गः समाचर .. 3\.9.. असक्{}तः सततं कार्यं कर्म समाचर . .. 3\.19.. तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च . मय्यर्पितमनोबुद्धिर् .. 8\.7.. अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् .. 9\.33.. निस्त्रैगुण्यो भवार्जुन . निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् .. 2\.45.. तस्माद्योगी भवार्जुन .. 6\.46.. तस्मात्सर्वेषु कालेषु योगयुक्{}तो भवार्जुन .. 8\.27.. मन्मना भव मद्भक्{}तो मद्याजी मां नमस्कुरु . आत्मानं मत्परायणः .. 9\.34.. / 18\.65.. तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् . निमित्तमात्रं भव सव्यसाचिन् .. 11\.33.. मत्कर्मपरमो भव . .. 12\.10.. चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः . बुद्धियोगमुपाश्रित्य मच्{}चित्तः सततं भव .. 18\.57.. k{}लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते . क्षुद्रं हृदयदौर्बल्यं त्यक्{}त्वोत्तिष्ठ परंतप .. 2\.3.. अथ चित्तं समाधातुं न शक्{}नोषि मयि स्थिरम् . अभ्यासयोगेन ततो मामिच्छाप्{}तुं धनंजय .. 12\.9.. पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् .. 3\.41.. योगस्थः कुरु कर्माणि सङ्गं त्यक्{}त्वा धनंजय . .. 2\.48.. नियतं कुरु कर्म त्वं . .. 3\.8.. कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् .. 4\.15.. यत्करोषि यदश्नासि यज्{}जुहोषि ददासि यत् . यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् .. 9\.27.. सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् .. 12\.11.. इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया . विमृश्यैतदशेषेण यथेच्{}छसि तथा कुरु .. 18\.63.. सिद्धिं प्राप्{}तो यथा ब्रह्म तथाप्{}नोति निबोध मे . समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा .. 18\.50.. इहैकस्थं जगत्कृत्स्{}नं पश्याद्य सचराचरम् . मम देहे गुडाकेश यच्{}चान्यद् द्रष्टुमिच्{}छसि .. 11\.7.. बुद्धिर्योगे त्विमां शृणु . .. 2\.39.. असंशयं समग्रं मां यथा ज्ञास्यसि तच्{}छृणु .. 7\.1.. शृणु मे परमं वचः . .. 10\.1.. तत्समासेन मे शृणु .. 13\.4.. आसुरं पार्थ मे शृणु .. 16\.6.. तां शृणु .. 17\.2.. यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु .. 17\.7.. निश्चयं शृणु मे तत्र त्यागे भरतसत्तम . .. 18\.4.. प्रोच्यते गुणसङ्ख्याने यथावच्{}छृणु तान्यपि .. 18\.19.. गुणतस्त्रिविधं शृणु . प्रोच्यमानमशेषेण पृथक्{}त्वेन धनंजय .. 18\.29.. सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ . .. 18\.36.. सिद्धिं यथा विन्दति तच्{}छृणु .. 18\.45.. शृणु मे परमं वचः . .. 18\.64.. अनित्यास्तांस्तितिक्षस्व भारत .. 2\.14.. अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् . .. 2\.17.. कर्म ब्रह्मोद्भवं विद्धि . .. 3\.15.. सर्वज्ञानविमूढांस्तान्विद्धि . .. 3\.32.. कर्मजान्विद्धि तान्सर्वान् . .. 4\.32.. तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया . .. 4\.34.. यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव . .. 6\.2.. अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् . .. 7\.5.. बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ..7\.10.. मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि .. 7\.12.. पुरोधसां च मुख्यं मां विद्धि . .. 10\.24.. उच्{}चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ...10\.27.. क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत .. 13\.3.. विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् 13\.20.. क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ .. 13\.27.. रजो रागात्मकं विद्धि . .. 14\.7.. तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् . .. 14\.8.. तत्तेजो विद्धि मामकम् .. 15\.12.. तं यज्ञं विद्धि राजसम् .. 17\.12.. अविभक्{}तं विभक्{}तेषु तज्ज्ञानं विद्धि सात्त्विकम् ..18\.20.. तज्ज्ञानं विद्धि राजसम् .. 18\.21.. सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज . मा शुचः .. 18\.66.. अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत .. 2\.18.. सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ . ततो युद्धाय युज्यस्व नैवं . .. 2\.38.. tasmaadyogaaya yujyasva . .. 2\.50.. ---- Adi Shankara's commentary, translated by Swami Gambhirananda, at URL: [kindly supplied by Madhava-ji] advaitinGita/Shankara1/gmbCH6.htm ____________________ Swami Chinmayananda's commentary at URL: [kindly supplied by Ram-ji] advaitinGita/Chinmaya/COMM6.HTM ____________________ Narinder Bali's Gita Web-Site: http://in.geocities.com/gitabykrishna/index_gss.html ____________________ For Gita Dhyana Shlokas/Mantras and Mahatmya /message/advaitin/6987 Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.