Jump to content
IndiaDivine.org

Kena Upanishad

Rate this topic


Guest guest

Recommended Posts

Guest guest

--- Kumaraguru Iyer <kumaranvijaya wrote:

>

> Dear Friends,

> Nmaste. Is any body knows KENOUPANISHAD. I want to

> study it deeply. Can anybody could help me out.

> Kumaraguru

 

Namaste,

Further to my first reply I will now post three

separate pages on the Kena Upanishad for future

reference. The first is the Sanskrit, the second will

be the Sanskrit with possible word by word meanings

and then an English version that comes from Swami

Gambhirananda. Then if the wish is still there we can

continue with the study.

I hope that this will help. If there are errors in the

Sanskrit transliteration can someone please point them

out. I would be very gateful. I am sure that there are

some as I have yet to run a proper check,

Ken Knight

 

Sanskrit Kena

 

Part One

 

1. ओम्. केनेषितं पतति प्रेषितं मनः केन प्राणः

प्रथमः प्रइति युक्तः

केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क

u देवो युनक्ति

 

2. श्रोतस्य श्रोतं मनसो मनो यद् वाचो ह वाचं

स उ प्राणस्य प्राणः

चक्षुषश्चक्षुरतिमुच्य धीराः

प्रेत्यस्माल्लोकादमृता भवन्ति

 

3. न तत्र चक्षुर्गच्चति न वाग्गच्चति नो मनः

न विद्मो न विजानीमो यथैतदनुशिष्यात

 

4. अन्यदेव तद्विदितादथो अविदितादधि

इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षरे

 

5. यद्वाचाऽनह्युदितं येन वाग्भ्युद्यते

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते

 

6. यन्मनसा न मनुते येनाह्रिर्मनो मतं

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते

 

7. यच्चक्षुषा न पश्यति येन चक्षुँषि पश्यति

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते

 

8. यच्चोत्रोण न शृनोति येन श्रोत्रमिदं श्रुतं

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते

 

9. यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते

 

इति केनेपनिष्दि प्रथ्मः खण्ड

 

 

Part Two

 

1. यदि मन्यसे सुवेदेति दहरमेवापि नूनं त्वं

वेत्थ ब्रह्मणो रूपं

यदस्य त्वं यदस्य देवेष्वथ नु मीमाण्स्यमेव

ते मन्ये विदितम्

 

2. नहं मन्ये सुवेदेति नो न वेदेति देव च

yo nastadveda tadveda no na vedeti deva cha

 

3. यस्यामतं तस्य मतं यस्य न वेद सः

अविज्ञातं विजान्तां vi~jnAtamavitjAnatAM

 

 

4. प्रतिबोधविदितं मतममृतत्वं हि विन्दते

आत्मना विन्दते वीर्यंव्ध्यया विन्दतेऽमृतम्

 

5. इह चेदवेदीदथ सत्यम्स्ति न चेदिहावेदीन्महती

विनष्टिः

भूतेषु भूतेषु विचित्य धीराः

pretyAsmAlLokAdamR^itA bhavanti

 

इति केनोपनिशदि द्वितीयः खन्दः

 

 

Part ठ्री

 

1. ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये

देवा अमहीयन्त

 

2. त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं

महिमेति

तद्धैषाम् विजज्ञौ तेभ्यो ह प्रादुर्भूव तन्न

व्यजानत किमिदं यक्षमिति

 

3. तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहि किमिदं

यक्षमिति तथेति

 

4. तद्भ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा

अहमस्मीत्यब्रविज्जात्वेदा वा अहमस्मीति

 

5. तस्मिँस्त्वयि किं वीर्यमित्यपीदँ सर्वं दहेयं

यदिदं प्रिथिव्यामिति

 

6. तस्मै तृणं निदधावेतढहेति

तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स

तत एव निववृते

नैतदशकं विज्ञातुं यदेतद्यक्षमिति

 

7. अथ वयुमबुवन्वावेतद्विजानीहि किमेतद्यक्षमिति

तथेति

 

8. तदभ्यद्रवत्तमभ्यव्व्दत्कोऽसीति वायुर्वा

अहमस्मीत्यवीन्मातरिश्वा

 

9. तस्मिँस्त्वयि किं वीर्यमित्यपीदँ सर्वमाददीय

यदिदं प्रिथिव्यामिति

 

10. तस्मै तृणं निदधावेतदादत्स्वेति

तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स

तत एव निववृते

नैतदशकं विज्ञातुं यदेतद्यक्षमिति

 

11. अथेन्द्रमब्रुवन्मधवन्नेतद्विजानीहि

किमेत्द्यक्ष्मिति तथेति

तदभ्यद्रवत्तस्मात्तिरोदधे

 

12. स तस्मिन्नेवाकाशो स्त्रियमाजगाम

बहुशोभमानामुमाँहैमवतिं

ताँहोवाच किमेतद्यक्षमिति

 

इति केनोपनिशदि तृतीयः खन्दः

 

 

 

Part Four

 

1. सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये

महीयध्वमिति ततो हैव विदाञ्चकार

ब्रह्मेति

 

2. तस्माद्वा एते देवा

अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते

ह्येनन्नेदिष्ठं

पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्कार ब्रह्मेति

 

3. तस्माद्वा इन्द्रोऽतितरामिवान्यन्देवान्स

ह्येनन्नेदिश्ठं पस्पर्श स

ह्येनत्प्रथमो विदाञ्कार ब्रह्मेति

 

4. तस्यैष आदेशो यदेतद्विध्युतो व्यध्युतदा इतीन्

न्यमीमिषदा इत्यधिदैवतम्

 

5. अथाध्यात्मं यदेतद्गच्चतीव च मनोऽनेन

चैतदुपस्मरत्यभीक्ष्ण्ँ

सङ्कल्पः

 

6. तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं say a

एतदेवं वेदाभि हैनँ

सर्वणि भुतानि संवाञ्चन्ति

 

7. उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं

वाव त उपनिशदमब्रूमेति

 

8. तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः

सर्वङ्गानि सत्यमायतनम्

 

9. यो वा एतामेवं वेद्दापहत्य पाप्मानमनन्ते स्वर्गे

लोके ज्येये प्रतितिष्ठति

प्रतितिष्ठति

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

- Official partner of 2002 FIFA World Cup

http://fifaworldcup.

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...