Guest guest Posted May 4, 2003 Report Share Posted May 4, 2003 namaste. JnAnam is the sole way that leads to moksha. shri shankara stresses that at many stages in His writings. That jnAnam originates through bhakti. This can be seen also in shri sunder-ji's post (#17184) that bhakti is the mother of jnAnam. The fruit is the important part of the tree; but that fruit will be formed through the flower only. The fruit of jnAnam comes out of the flower of bhakti. In order to have the jnAnam of so'ham, we first have to have the bhakti of dAso'ham. For jnAnam of so'ham, to have a firm abidance of this jnAnam in us, we should be rid of the ego, our abhimAna, and be subservient to God and the guru. That only leads to purity of heart and the steady knowledge of so'ham. Swami Madhusudana Saraswati, the great advaitin with a firm bhakti-grounding (he is the author of GuDhArthadIpika, the commentary on bhagavdgItA) says: दासोऽहमिति या बुद्धिः पूर्वमासी ज्जनार्दने dAkAro'pahr^itastena गोपीवस्त्रापहारिणा I was worshipping God with the feeling of dAso'ham (I am your servant). Then, after some time, Lord Krishna stole the first letter 'dA' like He stole many of the garments of the gOpikA-s. So, with 'dA' stolen out of dAso'ham, I am left with the Knowledge of so'ham. What this means is: through bhakti, jnAnam is established. In bhagavadgItA 10.10, Lord Krishna says: तेषाम् सततयुक्तानां भजतां प्रीतिपूर्वकम् ददामि बुद्धियोगं तं येन मामुपयान्तिते To those who are constantly devoted, and worship Me with love, I grant that yoga of wisdom by which they reach Me. buddhiyoga is AtmAnAtmavivekam. Lord Krishna is saying that buddhiyoga will be provided to those who have pure devotion. Regards Gummuluru Murthy --- Quote Link to comment Share on other sites More sharing options...
Guest guest Posted May 4, 2003 Report Share Posted May 4, 2003 advaitin, Gummuluru Murthy <gmurthy@m...> wrote: > > The fruit is the important part of the tree; but that fruit > will be formed through the flower only. The fruit of jnAnam > comes out of the flower of bhakti. In order to have the > jnAnam of so'ham, we first have to have the bhakti of dAso'ham. > Namaste, For the sake of ease of cross-referencing the various verses in the Gita on the subject of bhakti, and the commentaries of Sankara and Madhusudana Sarasvati on these particular verses, the following series has been extracted. I hope that readers will find it useful. [it does not mean that many other verses not containing the words bhakti or upasana need to be considered as unrelated.] bhakti ye yathaa मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् . मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः .. 4\.11.. दैवमेवापरे यज्ञं योगिनः पर्युपासते . ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति .. 4\.25.. सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः . सर्वथा वर्तमानोऽपि स योगी मयि वर्तते .. 6\.31.. योगिनामपि सर्वेषां मद्गतेनान्तरात्मना . श्रद्धावान्भजते यो मां स मे युक्ततमो मतः .. 6\.47.. चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन . आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ .. 7\.16.. तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते . प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः .. 7\.17.. यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति . तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् .. 7\.21.. अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् . देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि .. 7\.23.. येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् . ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः .. 7\.28.. प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव . भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् .. 8\.10.. पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया . यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् .. 8\.22.. महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः . भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् .. 9\.13.. सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः . नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते .. 9\.14.. ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते . एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् .. 9\.15.. अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते . तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् .. 9\.22.. येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः . तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् .. 9\.23.. पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति . तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः .. 9\.26.. समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः . ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् .. 9\.29.. अपि चेत्सुदुराचारो भजते मामनन्यभाक् . साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः .. 9\.30.. क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति . कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति .. 9\.31.. किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा . अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् .. 9\.33.. मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु . मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः .. 9\.34.. अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते . इति मत्वा भजन्ते मां बुधा भावसमन्विताः .. 10\.8.. तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् . ददामि बुद्धियोगं तं येन मामुपयान्ति ते .. 10\.10.. तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा . अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा .. 11\.13.. भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन . ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप .. 11\.54.. मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः . निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव .. 11\.55.. एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते . ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः .. 12\.1.. श्रीभगवानुवाच . मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते . श्रद्धया परयोपेताः ते मे युक्ततमा मताः .. 12\.2.. ये त्वक्षरमनिर्देश्यं अव्यक्तं पर्युपासते . सर्वत्रगमचिंत्यंच कूटस्थं अचलंध्रुवम् .. 12\.3.. ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परः . अनन्येनैव योगेन मां ध्यायन्त उपासते .. 12\.6.. संतुष्टः सततं योगी यतात्मा दृढनिश्चयः . मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः .. 12\.14.. अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः . सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः .. 12\.16.. यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति . शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः .. 12\.17.. तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् . अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः .. 12\.19.. ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते . श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः .. 12\.20.. मयि चानन्ययोगेन भक्तिरव्यभिचारिणी . विविक्तदेशसेवित्वमरतिर्जनसंसदि .. 13\.11.. अविभक्तं च भूतेषु विभक्तमिव च स्थितम् . भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च .. 13\.17.. इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं सनासतः . मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते .. 13\.19.. मां च योऽव्यभिचारेण भक्तियोगेन सेवते . स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते .. 14\.26.. यो मामेवमसंमूढो जानातिपुरुषोत्तमम् . स सर्वविद्भजति मां सर्वभावेन भारत .. 15\.19.. सर्वभूतेषु येनैकं भावमव्ययमीक्षते . अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् .. 18\.20.. ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप . कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः .. 18\.41.. ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति . समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् .. 18\.54.. भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः . ततो मां तत्त्वतो ज्ञात्वा विशते तदनंतरम् .. 18\.55.. मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु . मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे .. 18\.65.. इदं ते नातपस्काय नाभक्ताय कदाचन . न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति .. 18\.67.. य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति . भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः .. 18\.68.. ============================================== उपासना दैवमेवापरे यज्ञं योगिनः पर्युपासते . ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति .. 4\-25.. सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः . नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते .. 9\-14.. ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते . एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् .. 9\-15.. अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते . तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् .. 9\-22.. एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते . ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः .. 12\-1.. श्रीभगवानुवाच . ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते . सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् .. 12\-3.. ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परः . अनन्येनैव योगेन मां ध्यायन्त उपासते .. 12\-6.. ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते . श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः .. 12\-20.. अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते . तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः .. 13\-26.. Regards, Sunder Quote Link to comment Share on other sites More sharing options...
Guest guest Posted May 9, 2003 Report Share Posted May 9, 2003 Dear Gummurulu Murthy, >तेषाम् सततयुक्तानां भजतां प्रीतिपूर्वकम् >ददामि बुद्धियोगं तं येन मामुपयान्तिते >To those who are constantly devoted, and worship Me with love, >I grant that yoga of wisdom by which they reach Me. >buddhiyoga is AtmAnAtmavivekam. Lord Krishna is saying that >buddhiyoga will be provided to those who have pure devotion. Where does SriKrishna say buddhiyOga is Atma-anAtma-vivEka? Quote Link to comment Share on other sites More sharing options...
Guest guest Posted May 11, 2003 Report Share Posted May 11, 2003 advaitin, "Jay Nelamangala" <jay@r...> wrote: > Dear Gummurulu Murthy, > > Where does SriKrishna say buddhiyOga is Atma-anAtma-vivEka? > Namaste, These verses may suffice: अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् | एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा || 13:12 Steadfastness in the knowledge of the Self, contemplation on the Goal of the knowledge of Reality-this is spoken of as Knowledge. Ignorance is that which is other than this. ---------------- iti क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः | मद्भक्त एतद्विज्ञाय madbhaavaayopapadyate || 13:18 Thus has been spoken of in brief the field as also Knowledge and the Knowable. By understanding this My devotee becomes qualified for My state. ---------------- प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये | बन्धं मोक्षं च या वेत्ति बुद्धिः saa paartha saattvikii ||18:30 O Partha, that intellect is born of sattva which understands action and withdrawal, duty and what is not duty, the sources of fear and fearlessness, and bondage and freedom. Regards, Sunder Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.