Guest guest Posted July 1, 2003 Report Share Posted July 1, 2003 Dear All, Could someone tell me, the complete shloka of SOHAM (I am He) and the textual source of it. Also, kindly inform about the right shloka of Shankara's 'Ekam Brahma Dwayam Naasti)...I think this is not the right one. Again would be glad to also know the exact source of the text. Or any other Shloka by Shankara that captures the essence of Advaita. Thanks and Regards, Vinayak Lohani SBC DSL - Now only $29.95 per month! Quote Link to comment Share on other sites More sharing options...
Guest guest Posted July 1, 2003 Report Share Posted July 1, 2003 advaitin, Vinayak Lohani <vinayaklohani> wrote: > Could someone tell me, the complete shloka of SOHAM (I am He) and the textual source of it. > > Also, kindly inform about the right shloka of Shankara's 'Ekam Brahma Dwayam Naasti)...I think this is not the right one. Again would be glad to also know the exact source of the text. Or any other Shloka by Shankara that captures the essence of Advaita. Namaste, These may be useful references: Brihadaranyaka [transl. at: http://www.sacred-texts.com/hin/index.htm#upan ] mantra 1 ##[i.iv.1]## आत्मैवेदमग्र आसीत्पुरुषविधः । सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् सोऽहमस्मीत्यग्रे व्याहरत् ततोऽहंनामाभवत् । ------ मन्त्र 11 ##[i.iv.11]## ब्रह्म वा इदमग्र आसीदेकमेव । ========================================================= ========================================================= Chandogya [transl. at: http://www.sacred-texts.com/hin/index.htm#upan ] atha हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ 4\.11\.1॥ -------------------------- सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः sajjaayata ॥ 6\.2\.1|| ============================================================= Vivekachudamani [transl. at: http://www.srisharada.com/vivekachudamani.htm brahma सत्यं जगन्मिथ्येत्येवंरूपो विनिश्{}चयः . सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः .. 20.. अतः परं ब्रह्म सदद्वितीयं विशुद्धविज्ञानघनं निरञ्{}जनम् . प्राशान्तमाद्यन्{}तविहीनमक्रियं निरन्{}तरानन्{}दरसस्वरूपम् .. 237.. एकमेव सदनेककारणं कारणान्{}तरनिरास्यकारणम् . कार्यकारणविलक्षणं स्वयं ब्रह्म तत्त्वमसि भावयात्मनि .. 260.. बुद्धौ गुहायां सदसद्विलक्षणं ब्रह्मास्ति सत्यं परमद्वितीयम् . तदात्मना योऽत्र वसेद्गुहायां पुनर्न तस्याङ्गगुहाप्रवेशः .. 266.. वक्{}तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वयं ब्रह्मैतज्{}जगदाततं नु सकलं ब्रह्माद्वितीयं श्रुतिः . ब्रह्मैवाहमिति प्रबुद्धमतयः संत्यक्{}तबाह्याः स्फुटं ब्रह्मीभूय वसन्ति सन्{}ततचिदानन्दात्मनैतद्ध्रुवम् .. 394.. मायामात्रमिदं द्वैतमद्वैतं परमार्थतः . इति ब्रूते श्रुतिः साक्षात्सुषुप्{}तावनुभूयते .. 405.. वेदान्तसिद्धान्तनिरुक्{}तिरेषा ब्रह्मैव जीवः सकलं जगच्{}च . अखण्डरूपस्थितिरेव मोक्षो ब्रह्माद्वितीये श्रुतयः प्रमाणम् .. 478.. नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम् . बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयमेवाहम् .. 492.. निरुपममनादितत्त्वं त्वमहमिदमद इति कल्{}पनादूरम् . नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम् .. 493.. अव्यक्{}तादिस्थूलपर्यन्तमेतत् विश्{}व यत्राभासमात्रं प्रतीतम् . व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं ब्रह्माद्वैतं yattadevaahamasmi .. 512.. Regards, Sunder Quote Link to comment Share on other sites More sharing options...
Guest guest Posted July 1, 2003 Report Share Posted July 1, 2003 advaitin, Vinayak Lohani <vinayaklohani> wrote: > Also, kindly inform about the right shloka of Shankara's 'Ekam Brahma Dwayam Naasti)...I think this is not the right one. Namaste, Another well-known line: एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्{}chana .. is the refrain for verses 464-470 in Vivekachudamani. Regards, Sunder Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.