Guest guest Posted August 24, 2004 Report Share Posted August 24, 2004 Namaste, It may perhaps be useful to contemplate on the questions Arjuna asked Krishna, and check our intuitive answers with those given by Him: arjuna uvaacha . कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः . यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् .. 2\-7.. स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव . स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् .. 2\-54.. ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन . तत्किं कर्मणि घोरे मां नियोजयसि केशव .. 3\-1.. व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे . तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् .. 3\-2.. अपरं भवतो जन्म परं जन्म विवस्वतः . कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति .. 4\-4.. संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि . यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् .. 5\-1.. योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन . एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् .. 6\-33.. चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् . तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् .. 6\-34.. अयतिः श्रद्धयोपेतो योगाच्चलितमानसः . अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति .. 6\-37.. कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति . अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि .. 6\-38.. एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः . त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते .. 6\-39.. किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम . अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते .. 8\-1.. अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन . प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः .. 8\-2.. विस्तरेणात्मनो योगं विभूतिं च जनार्दन . भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् .. 10\-18.. मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो . योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् .. 11\-4.. आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद . विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् .. 11\-31.. एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते . ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः .. 12\-1.. प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च . एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव .. 13\-1.. कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो . किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते .. 14\-21.. ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः . तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः .. 17\-1.. संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् . त्यागस्य च हृषीकेश पृथक्केशिनिषूदन .. 18\-1.. For the sanskrit(devanagari script), transliteration, and translation of all the Gita verses, (and the audio, too), please visit: http://www.blessingsonthenet.com/geeta/getchap.asp ?chapid=1&chapname=Holy+song+of+the+lord Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.