Guest guest Posted February 14, 2006 Report Share Posted February 14, 2006 Namaste Sundar ji: Here is the bhashya of Sri Shankara for the Shwetashvatara mantra 6.2: Yeneti. Yena Ishwarena aavrtam vyaaptam idam jagat nityam niyamena. JnaH kaalakaaraH kaalasyaapi kartaa. Gunyapahatapaapmaadimaan. Sarvam vetti iti sarvavidyaH. Tena Ishwarena preritam karma, kriyate iti karma SRAJI IVA PHANII. Ha-shabaH prasiddha-dyotakaH. PRASIDDHAM YADETADIISHVARA-PRERITAM KARMA JAGADAATMANAA VIVARTATE ITI YATPUNAH TAT KARMA PRTHIVYAP-TEJO'NILAKHAANI PRTHIVYAADI-BHUUTAPANCHAKAM. The above is found in the Gita presss, Gorakhpur edition titled: Shwetashvataropanishad, Saanuvaad Shankarabhashyaa-sahit, with translation in Hindi. With warm regards subbu Mail Use Photomail to share photos without annoying attachments. Quote Link to comment Share on other sites More sharing options...
Guest guest Posted February 14, 2006 Report Share Posted February 14, 2006 advaitin, V Subrahmanian <subrahmanian_v wrote: > > Namaste Sundar ji: > Here is the bhashya of Sri Shankara for the Shwetashvatara mantra 6.2: > > Yeneti. Yena Ishwarena aavrtam vyaaptam idam jagat nityam niyamena. JnaH kaalakaaraH kaalasyaapi kartaa. Gunyapahatapaapmaadimaan. Sarvam vetti iti sarvavidyaH. Tena Ishwarena preritam karma, kriyate iti karma SRAJI IVA PHANII. Ha- shabaH prasiddha-dyotakaH. PRASIDDHAM YADETADIISHVARA-PRERITAM KARMA JAGADAATMANAA VIVARTATE ITI YATPUNAH TAT KARMA PRTHIVYAP- TEJO'NILAKHAANI PRTHIVYAADI-BHUUTAPANCHAKAM. > > The above is found in the Gita presss, Gorakhpur edition titled: Shwetashvataropanishad, Saanuvaad Shankarabhashyaa-sahit, with translation in Hindi. Namaste Subbu-ji, Many thanks for the quotation. The words : SRAJI IVA PHANII [projects like a snake]; and JAGADAATMANAA VIVARTATE (by Myself appears as the universe), are significant for me. In Gita 9:7-8 also, Krishna uses the words 'visRRijAmi aham'. Regards, Sunder Quote Link to comment Share on other sites More sharing options...
Guest guest Posted February 14, 2006 Report Share Posted February 14, 2006 Namaste Shri Subramahnian-ji, advaitin, V Subrahmanian <subrahmanian_v wrote: > Yeneti. Yena Ishwarena aavrtam vyaaptam idam jagat > nityam niyamena. JnaH kaalakaaraH kaalasyaapi kartaa. > Gunyapahatapaapmaadimaan. Sarvam vetti iti sarvavidyaH. > Tena Ishwarena preritam karma, kriyate iti karma SRAJI > IVA PHANII. Ha-shabaH prasiddha-dyotakaH. PRASIDDHAM > YADETADIISHVARA-PRERITAM KARMA JAGADAATMANAA VIVARTATE > ITI YATPUNAH TAT KARMA PRTHIVYAP-TEJO'NILAKHAANI > PRTHIVYAADI-BHUUTAPANCHAKAM. I would be grateful if you can provide the English translation for this part of the bhashya. Warm regards, Chittaranjan Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.