Jump to content
IndiaDivine.org

Stotra-ratna

Rate this topic


Guest guest

Recommended Posts

On 7 Jan 2001, Vaidyanatha das wrote:

 

> I would be very much obliged if somebody could give me Sanskrit for

> Stotra-ratna by Yamunacarya.

 

... श्रीभगवद्यामुनमुनिभ्रनुगृहितं स्तोत्ररत्नम ..

श्रीः

श्रीमत्_कृष्णसमाह्वाय नमो यमुनसूनवे .

यत्कटाक्षैकलक्ष्याणां सुलभश्श्रीधरस्सदा ..

स्वादयन्निह सर्वेशां त्रय्यन्तर्थ सुदुर्ग्रहम .

स्तोत्रयामास योगीन्द्रस्तं वन्दे यामुनाह्वयम ..

नमो नमो यामुनाय यामुनाय नमो नमः .

नमो नमो यामुनाय यामुनाय नमो नमः ..

 

नमोऽचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये .

नाथाय मुनयेऽगाधभवद्भक्त्तिसिन्धवे .. 1 ..

 

तस्मै नमो मधुजिदङघ्रिसरोजतत्_t_va

ज्ञानानुरागमहिमातिशयान्तसीम्ने .

नाथाय नाथमुनयेऽत्र परत्र चापि नित्यं यदीयचरणौ शरणं

मदीयम .. 2 ..

 

भूयो नमोऽपरिमिताच्युतभक्त्तितत्_t_va

ज्ञानामृताब्धिपरिवाहशुभैर्वचोभिः .

लोकेऽवतीर्णपरमार्थसमग्रभक्त्ति योगाय नाथमुनये यमिनां वराय

... 3 ..

 

tat_t_वेन यश्चिदचिदीश्वरतत्स्वभाव

भोगापवर्गतदुपायगतीरुदारः .

सन्दर्शयन्निरमिमीत पुरणरत्नं तस्मै नमो मुनिवराय पराशराय ..

4 ..

 

माता पिता युवतयस्तनया विभूतिः सर्वे यदेव नियमेन

मदन्वयानाम .

आद्यस्य नः कुलपतेर्बकुलाभिरामं श्रीमत्तदङघ्रियुगळं

प्र्णमामि muudhnaa.r .. 5 ..

 

yanmuudhni.r मे श्रुतिशिरस्सु च भाति यस्मिन

अस्मन्मनोरथपथस्सकलस्समेति .

स्तोष्यामि नः कुलधनं तत पादारविन्दमरविन्दविलोचनस्य .. 6 ..

 

tat_t_वेन यस्य महिमार्णवशीकराणुः शक्यो न मातुमपि

शर्वपितामहाद्यैः .

कर्तुं तदीयमहिमस्तुतिमुद्यताय मह्यं नमोऽस्तु कवये निरपत्रपाय

... 7 ..

 

यद्वा श्रमावधि यथामति वाप्यशक्त्तः स्तौम्येवमेव खलु तेऽपि सदा

स्तुवन्तः .

वेदाश्चतुर्मुखाश्च महार्णवान्तः को मज्जतोरणुकुलाचलयोर्विशेषः

... 8 ..

 

किं चैष सक्त्यतिशयेन न तेऽनुकम्प्यः स्तोताऽपि तु स्तुतिकृतेन

परिश्रमेण .

तत्र श्रमस्तु सुलभो मम मन्दबुद्धेः इत्युद्यमोऽयमुचितो मम

चाब्जनेत्र! .. 9 ..

 

नावेक्षसे यदि ततो भुवनान्यमूनि नालं प्रभो ! भवितुमेव कुतः

प्रवृत्तिः .

एवं निसर्गसुह्रदि त्वयि सर्वजन्तोः स्वामिन्न

चित्रमिदमाश्रितवत्सलत्वम .. 10 ..

 

स्वाभाविकानवधिकातिशयेशितृत्वं नारायण ! त्वयि न मृष्यति

वैदिकः कः ! .

ब्रह्मा शिवश्शतमखः परमस्वराडिति एतेऽपि यस्य

महिमार्णवविप्रुषस्ते .. 11 ..

 

कश्श्रीः श्रियः परमसत्वसमाश्रयः कः कः पुण्डरीकनयनः

पुरुषोत्तमः कः .

कस्यायुतायुताशतैककलांशकांशे विश्वं

विचित्रचिदचित्प्रविभागवृत्तम .. 12 ..

 

वेदापहारगुरुपातकदैत्यपीडादि आपद्विमोचनमहिष्ठफलप्रदानैः

..

कोऽन्यः प्रजापशुपती परिपाति कस्य पादोदकेन स

शिवस्स्वशिरोधृतेन .. 13 ..

 

कस्योदरे हरविरिञ्चमुखः प्रपञ्चः को रक्षतीममजनिष्ट च कस्य

नाभेः .

क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः कः केन वैष परवानिति

शक्यशङ्कः .. 14 ..

 

त्वां शीलरूपचरितैः परमप्रकृष्ट sat_t_वेन सात्त्विकतया

प्रबलैश्च शास्त्रैः .

प्रख्यातदैवपरमार्थविदां मतैश्च नैवासुरप्रकृतयः

प्रभवन्ति बोद्धुम .. 15 ..

 

उल्लङ्गितत्रिविधसीमसमातिशायि सम्भावनं तव

परिब्रढिमस्वभावम .

मायाबलेन भवतापि निगुह्यमानं पश्यन्ति केचिदनिशं

त्वदनन्यभावाः .. 16 ..

 

यदण्डमण्दान्तरगोचरं च यद दशोत्तराण्यावरणानि यानि च .

गुणाः प्रधानं पुरुषः परं पदं परात्परं ब्रह्म च ते

विभूतयः .. 17 ..

 

वशी वदान्यो गुणवानृजुश्शुचिः मृदुर्दयालुर्मधुरः स्थिरस्समः .

कृती कृतज्ञस्त्वमसि स्वभावतः समस्तकल्याणगुणामृतोदधिः .. 18

...

 

उपर्युपर्यब्जभुवोऽपि पूरुषान प्रकल्प्य ते ये शतमित्यनुक्रमात

..

गिरस्त्वदेकैकगुणावधीप्सया सदा स्थिता नोद्यमतोऽतिशेरते .. 19 ..

 

त्वदाश्रितानां जगदुद्भवस्थिति प्रणाशसंसारविमोचनादयः .

भवन्ति लीला विधयश्च वैदिकाः त्वदीयगम्भीरमनोनुसारिणः .. 20

...

 

नमो नमो वाङमनसातिभूमये नमो नमो वाङमनसैकभूमये .

नमो नमोऽनन्तमहाविभूतये नमो नमोऽनन्तदयैकसिन्धवे .. 21 ..

 

न धर्मनिष्ठोऽस्मि न चात्मवेदी न भक्त्तिमांस्त्वच्चरणारविन्दे .

अकिञ्चनोऽनन्यगतिश्शरण्य ! त्वत्पादमूलं शरणं प्रपद्ये .. 22 ..

 

 

न निन्दितं कर्म तदस्ति लोके सहस्रशो यन्न मया व्यधायि .

सोऽहं विपाकावसरे मुकुन्द ! क्रन्दामि सम्प्रत्यगतिस्तवाग्रे .. 23 ..

 

निमज्जतोऽनन्त ! भवार्णवान्तः चिराय मे कूलमिवासि लब्धः .

त्वयापि लब्धं भगवन्निदानीं अनुत्तमं पात्रमिदं दयायाः .. 24

...

 

अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखम .

किन्तु त्वदग्रे शरणागतानां पराभवो नाथ ! न तेऽनुरूपः .. 25 ..

 

 

निरासकस्यापि न तावदुत्सहे महेश ! हातुं तव पादपङ्कजम .

रुषा निरस्तोऽपि शिशुस्स्तनन्धयो न जातु मातुश्चरणौ जिहासति ..

26 ..

 

तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथंमन्यदिच्छंति .

स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि विक्षते .. 27 ..

 

 

त्वदङघ्रिमुद्दिश्य कदापि केनचिद यथा तथा वापि

सकृत्_कृतोऽञ्चलिः .

तदैव मुष्णात्यशुभान्यशेषतः शुभानि पुष्णाति न जातु हीयते

... 28 ..

 

उदीर्णसंसारदवाशुशुक्षणिं क्षणेन निर्वाप्य परां च

निर्वृतिम .

प्रयच्छति त्वञ्चरणारुणाम्बुज द्वयानुरागामृतसिन्धुशीकरः ..

29 ..

 

विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणम .

धनं मदीयं तव पादपङ्कजं कदा नु साक्षात्करवाणि

चक्षुषा .. 30 ..

 

कदा पुनश्शङ्खरथाङ्गकल्पक

ध्वजारविन्दाडकुशवर्जलाञ्छनम .

त्रिविक्रम ! त्वच्चरणाम्बुजद्वयं मदीयमूर्धानमलङ्करिष्यति ..

31 ..

 

विराजमानोज्ज्वलपीतवाससं स्मितातसीसूनसमामलच्छविम .

निमग्रनाभिं तनुमध्यमुन्नतं विशालवक्षस्स्थलशोभिलक्षणम ..

32 ..

 

चकासतं ज्याकिणकर्कशैश्शुभैः चतुर्भिराजानुविलम्बिभिर्भुजैः .

 

प्रियावतंसोत्पलकर्णभूषण श्लथालकाबन्धविनर्दशंसिभिः .. 33

...

 

उदग्रपीनांसविलम्बिकुण्डल अलकावलीबन्धुरकम्बुकन्धरम .

मुखश्रिया nyak_कृतपूर्णनिर्मल

अमृतांशुबिम्बाम्बुरुहोज्ज्वलश्रियम .. 34 ..

 

प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतमुज्ज्वलाधरम .

शुचिस्मितं कोमलगण्डमुन्नसं ललाटपर्यन्तविलम्बितालकम .. 35 ..

 

स्फुरत्किरीटाङ्गदहारकण्ठिका मणीन्द्रकाञ्चीगुणनूपुरादिभिः .

रथाङ्गशङ्खासिगदाधनुर्वरैः लसत्तुलस्या वनमालयोज्ज्वलम ..

36 ..

 

चकर्थ यस्या भवन भुजान्तरं तव प्रियं धाम यदीयजन्मभूः .

 

जगत्समस्तं यदपाङ्गसंश्रयं यदर्थमम्भोधिरमन्थ्यबन्धि च ..

37 ..

 

स्ववैश्वरूप्येण सदानुभूतया प्यपूर्ववद्विस्मयमादधानया ..

गुणेन रूपेण विलासचेष्टितैः सदा तवैवोचितया तव श्रिया .. 38 ..

 

 

तया सहासीनमनन्तभोगिनि प्रकृष्टविज्ञानबलैकधामनि .

फणामणिव्रातमयूखमण्डल प्रकाशमानोदरदिव्यधामनि .. 39 ..

 

निवासशय्यासनपादुकांशुको पधानवर्षातपवारणादिभिः .

सरीरमेदैस्तव शेषतां गतैः यथोचितं शेष इतीरिते जनैः ..

40 ..

 

दासस्सखा वाहनमासनं ध्वजो यस्ते वितानं व्यजनं त्रयीमयः .

उपस्थितं तेन पुरो गरुत्मता त्वदङघ्रिसम्मर्दकिणाङ्कशोभिना ..

41 ..

 

त्वदीयभुक्त्तोज्झितशेषभोजिना त्वया निसृष्टात्मभरेण यद्यथा .

 

प्रियेण सेनापतिना न्यवेदि ततं तथाऽनुजानन्तमुदारवीक्षणैः ..

42 ..

 

हताखिलक्लेशमलैः स्वभावातः त्वदानुकूल्यैकरसैस्तवोचितैः .

गृहीततत्तत्परिचारसाधनैः निषेव्यमाणं सचिवैर्यथोचितम

... 43 ..

 

अपूर्वनानारसभावनिर्भर प्रबद्धया मुग्धविदग्धलीलया .

क्षणाणुवत्क्षिप्तपरादिकालया प्रहर्षयन्तं महिषीं

महाभुजम .. 44 ..

 

अचिन्त्यदिव्याद्भुतनित्ययौवन स्वभावलावण्यमयामृतोदधिम .

श्रियः श्रियं भक्त्तजनैकजीवितं समर्थमात्सखमर्थिकल्पकम ..

45 ..

 

भवन्तमेवानुचरन्निरन्तरं प्रशान्तनिश्शेषमनोरथान्तरः .

कदाहमैकान्तिकनित्यकिङ्करः प्रहर्षयिष्यामि सनाथजीवितः .. 46

...

 

धिगशुचिमविनीतं निर्भयं मामलज्जं परमपुरुष ! योऽहं

योगिवर्याग्रगण्यैः .

vidhishivasanakaadyaidhyaa.rtumatyantaduura.m तव परिजनभावं कामये

कामवृत्तः .. 47 ..

 

अपराधसहस्रभाजनं पतितं भीमभवानीवोदरे .

अगति शरणागतं हरे कृपया केवलमात्मसात्कुरु .. 48 ..

 

अविवेकघनान्धदुङमुखे बडुधा सन्ततदुःखवर्षिणि .

भगवन ! भवदुर्दिने यथः स्खलितं मामवलोकयाच्युत ! .. 49 ..

 

न मृषा परमार्थमेव मे shr_ऋणु विज्ञापनमेकमग्रतः .

यदि मे न दयिष्यसे ततो दयनीयस्तव नाथ ! दुर्लभः .. 50 ..

 

तदहं त्वदृते न नाथवान मदृते त्वं दयनीयवान्न च .

विधिनिर्मितमेतमन्वयं भगवन ! पालय मा स्म जीहपः .. 51 ..

 

वपुरादिषु योऽपि कोऽपि वा गुणतोऽसानि यथातथाविधः .

तदयं तव पादपद्मयोः अहमद्मद्यैव मया समर्पितः .. 52 ..

 

मम नाथ ! यदस्ति योऽस्म्यहं सकलं तद्धि तवैव माधव ! .

नियतस्वमिति प्रबुद्धधीः अथवा किं नु समर्पयामि ते .. 53 ..

 

अवबोधितवानिमां यथा मयि नित्यां भवदीयतां स्वयम .

कृपयैवमनन्यभोग्यतां भगवन ! भक्त्तिमपि प्रयच्छ मे .. 54

...

 

तव दास्यसुखैकसङ्गिनां भवनेष्वस्त्वपि कीटजन्म मे .

itaraavasatheshhu maa sma bhuuda api me janma chaturmukhaatmanaa .. 55 ..

 

सकृत्_t_वदाकारविलोकनाशया तृणीकृतानुत्तमभुक्त्तिमुक्त्तिभिः .

महात्मभिर्मामवलोक्यतां नय क्षणेऽपि ते यद्विरहोऽतिदुःस्सहः .. 56

...

 

न देहं न प्राणान्न च सुखमशेषाभिलषितं न चात्मानं

नान्यत्किमपि तव शेषत्वविभवात .

बहिर्भूतं नाथ ! क्षणमपि सहे यातु शतधा विनाशं तत्सत्यं

मधुमथन ! विज्ञापनमिदम .. 57 ..

 

दुरन्तस्यानादेरपरिहरणीयस्य महतो निहीनाचारोऽहं

नृपशुरशुभस्यास्पदमपि .

दयासिन्धो ! बन्धो ! निरवधिकवात्सल्यजलधे ! तव स्मारंस्मारं

गुणगणमितीच्छामि गतभीः .. 58 ..

 

अनिच्छन्नप्येवं यदि पुनरितीच्छन्निव रजः

तमश्_छन्नच्छद्मस्तुतिवचनभङ्गीमरचयम .

तथापीत्थंरूपं वचनमवलम्ब्यापि कृपया त्वमेवैवम्भूतं

धरणिधर ! मे शिक्षय मनः .. 59 ..

 

पिता त्वं माता त्वं दयिततनयस्त्वं प्रियसुह्रद त्वमेव त्वं मित्रं

गुरुरसि गतिश्चासि जगताम .

त्वदीयस्त्वद्_भृत्यस्तव परिजनस्त्वद्गतिरहं प्रपन्नश्चैवं

सत्यहमपि तवैवास्मि हि भरः .. 60 ..

 

जनित्वाहं वंशे महति जगति ख्यातयशसां शुचीनां युक्त्तानां

गुणपुरुषतत्_t_वस्थितिविदाम .

निसर्गादेव त्वच्चरणकमलैकान्तमनसां अधोऽधः पापात्मा

शरणद ! निमज्जामि तमसि .. 61 ..

 

अमर्यादः क्षुद्रश्चलमतिरसूयाप्रसवभूः कृतध्नो दुर्मानी

स्मरपरवशो वञ्चनपरः .

नृशंसः पापिष्ठः कथमहमितो दुःखजलधेः अपारादुत्तीर्णस्त्व

परिचरेयं चरणयोः .. 62 ..

 

रघुवर ! यदभूस्त्वं तादृशो वायसस्य प्रणत इति दयालुर्यच्च

चैद्यस्य कृष्ण ! .

प्रतिभवमपराद्धुर्मुग्ध सायूज्यदोऽभूः वद लिमपदमागस्तस्य

तेऽस्ति क्षमायाः .. 63 ..

 

ननु प्रपन्नस्सकृदेव नाथ ! तवाहमस्मीति च याचमानः .

तवानुकम्प्यस्स्मरतः प्रतिज्ञां मदेकवर्जं किमिदं व्रतं ते .. 64 ..

 

अकृत्रिमत्वच्चरणारविन्द प्रेमप्रकर्षावधिमात्मवन्तम .

पितामहं नाथमुनिं विलोक्य प्रसीद mad_वृत्तमचिन्तयित्वा .. 65 ..

 

यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः .

वस्तुतामुपयातोऽहं यामुनेयं नमामि तम ..

 

---------

Your humble servant,

Bhadra Govinda Das.

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...