Jump to content
IndiaDivine.org

Goloka

Rate this topic


Guest guest

Recommended Posts

Guest guest

Some quotations reg goloka:

BRAHMA SAMHITA

================

atha tepe sa suciraḿ

prIṇan govindam avyayam

SvetadvIpa-patiḿ KrishNaḿ

goloka-sthaḿ parAt param (5.26)

ananda-cinmaya-rasa-pratibhavitabhis

tabhir ya eva nija-rupataya kalabhih

goloka eva nivasaty akhilatma-bhuto

govindam adi-purusam´ tam aham´ bhajami (5.37)

goloka-namni nija-dhamni tale ca tasya

devi mahesa-hari-dhamasu tesu tesu

te te prabhava-nicaya vihitas ca yena

govindam adi-purusam´ tam aham´ bhajami (5.43)

sriyah kantah kantah parama-purusah kalpa-taravo

druma bhumis cintamani-gana-mayi toyam amrtam

katha ganam´ natyam´ gamanam api vam´si priya-sakhi

cid-anandam´ jyotih param api tad asvadyam api ca

sa yatra ksirabdhih sravati surabhibhyas ca su-mahan

nimesardhakhyo va vrajati na hi yatrapi samayah

bhaje svetadvipam´ tam aham iha golokam iti yam´

vidantas te santah ksiti-virala-carah katipaye (5.56)

Reg Brahma samhita's authenticity, http://veda.harekrsna.cz/encyclopedia/sastras-studies2.htm may be interesting.

MAHABHARATA

==============

(Santi Parva. - 12.330.068)

evam bahuvidhai rUpaiS carAmIha vasumdharAm

brahmalokam ca kaunteya golokam ca sanAtanam

Quoted by JG in Krishna sandarbha anucheda 106.

For translation see here: http://www.sacred-texts.com/hin/m12/m12c042.htm

As per Sridhara swami Brahma Loka is Vaikuntha.

(Santi Parva- 12.335.047- 048)

gangA sarasvatI puNyA bhruvAv AstAm mahAnadI

caksusI somasUryau te nAsA samdhyA punah smrtA

omkAras tv atha samskAro vidyuj jihvA ca nirmitA

dantAS ca pitaro rAjan somapA iti viSrutAh

goloko brahmalokaS ca osthAv AstAm mahAtmanah

Translation : http://www.sacred-texts.com/hin/m12/m12c047.htm

(Anusasana parva- 13.082.026 - 13.082.047)

tAm tu drstvA mahAdevIm tapyamAnAm mahat tapah

daksasya duhitA devI surabhir nAma nAmatah

atapyata tapo ghoram hrstA dharmaparAyaNA

kailAsaSikhare ramye devagandharvasevite

vyatisthad ekapAdena paramam yogam AsthitA

daSa varsasahasrANi daSa varsaSatAni ca

samtaptAs tapasA tasyA devAh sarsimahoragAh

tatra gatvA mayA sArdham paryupAsanta tAm SubhAm

athAham abruvam tatra devIm tAm tapasAnvitAm

kimartham tapyate devi tapo ghoram anindite

prItas te 'ham mahAbhAge tapasAnena Sobhane

varayasva varam devi dAtAsmIti puramdara

surabhy uvAca

vareNa bhagavan mahyam krtam lokapitAmaha

esa eva varo me 'dya yat prIto 'si mamAnagha

brahmovAca

tAm evam bruvatIm devIm surabhIm tridaSeSvara

pratyabruvam yad devendra tan nibodha SacIpate

alobhakAmyayA devi tapasA ca Subhena te

prasanno 'ham varam tasmAd amaratvam dadAni te

trayANAm api lokAnAm uparistAn nivatsyasi

matprasAdAc ca vikhyAto golokah sa bhavisyati

mAnusesu ca kurvANAh prajAh karma sutAs tava

nivatsyanti mahAbhAge sarvA duhitaraS ca te

manasA cintitA bhogAs tvayA vai divyamAnusAh

yac ca svargasukham devi tat te sampatsyate Subhe

tasyA lokAh sahasrAksa sarvakAmasamanvitAh

na tatra kramate mrtyur na jarA na ca pAvakah

na dainyam nASubham kim cid vidyate tatra vAsava

tatra divyAny araNyAni divyAni bhavanAni ca

vimAnAni ca yuktAni kAmagAni ca vAsava

brahmacaryeNa tapasA satyena ca damena ca

vrataiS ca vividhaih puNyais tathA tIrthAnusevanAt

tapasA mahatA caiva sukrtena ca karmaNA

Sakyah samAsAdayitum golokah puskareksaNa

etat te sarvam AkhyAtam mayA SakrAnuprcchate

na te paribhavah kAryo gavAm arinisUdana

bhIsma uvAca

etac chrutvA sahasrAksah pUjayAm Asa nityadA

gAS cakre bahumAnam ca tAsu nityam yudhisthira

etat te sarvam AkhyAtam pAvanam ca mahAdyute

pavitram paramam cApi gavAm mAhAtmyam uttamam

kIrtitam purusavyAghra sarvapApavinASanam

ya idam kathayen nityam brAhmaNebhyah samAhitah

havyakavyesu yajnesu pitrkAryesu caiva ha

sArvakAmikam aksayyam pitÌms tasyopatisthati

gosu bhaktaS ca labhate yad yad icchati mAnavah

striyo 'pi bhaktA yA gosu tAS ca kAmAn avApnuyuh

putrArthI labhate putram kanyA patim avApnuyAt

dhanArthI labhate vittam dharmArthI dharmam ApnuyAt

vidyArthI prApnuyAd vidyAm sukhArthI prApnuyAt sukham

na kim cid durlabham caiva gavAm bhaktasya bhArata

Translation: http://www.sacred-texts.com/hin/m13/m13b048.htm

Note: There are 2 Golokas- One in the spiritual world and one within the material world.The anusasana parva mentions how Goloka is created by Lord Brahma being pleased with Surabhi, while Santi Parva talks of the spiritual world by calling it sanatanah and Vasundharam.Pls see SB10.27.1 and also commentary of srila Viswanatha Chakravarti thakura reg same.In both places there are surabhi cows, but the Goloka Vrindavana has Surabhi cows which are transcendental.It is the spiritual world.

HARI VAMSA

===========

HV 2.19.30-35, where King Indra says:

svargAd Urdhvam brahma-loko brahmarshi-gaNa-sevitah

tatra soma-gatis caiva jyotishAm ca mahAtmanAm

tasyopari gavAm lokah sAdhyAs tam pAlayanti hi

sa hi sarva-gatah krishNah mahA-kAsa-gato mahAn

upary upari tatrApi gatis tava tapo-mayI

yAm na vidmo vayam sarve pricchanto ’pi pitAm aham

gatih sama-damAtyAnAm svargah su-krita-karmaNAm

brAhmye tapasi yuktAnAm brahma-lokah parA gatih

gavAm eva tu goloko durArohA hi sA gatih

sa tu lokas tvayA krishNa sIdamAnah kritAtmanA

dhrito dhritimatA vIra nighnatopadravAn gavAm

Quoted by Srila JG in KS anucheda 106.His explanation brings out the confidential meaning.

PADMA PURANA

==============

PAtAla Khanda: Mathura mahatmiya Ch. 69

---------------------------

guhyAd guhyataram guhyam paramAnanda-kArakam |

atyadbhutam rahah sthAnam Anandam paramam param ||6||

durlabhAnAm ca paramam durlabham mohanam param |

sarva-sakti-mayam devi sarva-sthAneshu gopitam ||7||

sAtvatAm sthAna-mUrdhanyam vishnor atyanta-durlabham |

nityam vrindAvanam nAma brahmAndopari-samsthitam ||8||

pUrna-brahma sukhaisvaryam nityam Anandam avyayam |

vaikunthAdi tad-amsAmsam svayam vrindAvanam bhuvi ||9||

golokaisvaryam yat kincid gokule tat-pratishthitam |

vaikuntha-vaibhavam yad vai dvArikAyAm pratishthitam ||10||

Uttara khanda:Maha-Vaikuntha varnana Ch.227

---------------

tripAd vibhUti rUpam tu srunu bhUdara nandinI

pradhAna pramavyomnor antare virajAnadI II58II

vedAngas veda janita toyaih prasrAvitAsubhA

tasyAh pare paravyomni tripAd vibhUtis sanAtanI II59II

visnoh pade hi parame pade tat sa subhAhvaye

yatra gAvo bhUri srigANAsate susukhA prajaH II71II

atrAha tat param dhAma gopa veshasya sArngiNah

tadbhAti param dhAma gobhir gopais sukhAhvayaih: II72II

RIG VEDA (1.154.5,6)

========

tadasya priyamabhi pAtho asyAm naro yatra devayavo madanti |

urukramasya sa hi bandhuritthA vishnoh pade parame madhva utsah ||

tA vam vAstUnyushmasi ghamadhyai yatra ghAvo bhUrisringhAyAsah |

atrAha tadurughAyasya varshnavah paramam padamava bhAti bhUri ||

The rigveda verse and Uttara Khanda verses match perfectly.The highest abode is beyond the viraja river.

SKANDA PURANA

===============

Sri vaishnava Khanda

Sri VAsudeva mahatmiya ch. 16

(Translated by kusakratha prabhu)

Narada Muni's travel to goloka

saptapims ca dhruvam drstva- nasaktah kutracit sa ca mahar-jana-tapo-lokan

vyatiyaya dvijottama (10)

brahmalokam tato drstva

sveta-muktanugo munih krsnasyaivecchayadhvanam

prapastataranest api (11)

bhumy-ap-tejo-'nilakasa-

ham-mahat-prakrtih kramat krantva dasottara-gunah

prApa golokam adbhutam (12)

dhama tejomayam tad dhi

prapyam ekantikair hareh gacchan dadarsa vitatam

agadham virajam nadim (13)

gopi-gopa-gana-snana-

dhauta-candana-saurabham pundarikaih kokanadai

ramyam indivarair api (14)

tasyas tatam mano-hari

sphatikasma-mayam mahat prapa sveta-harid-rakta-

pita-san-mani-rajitam (15)

kalpa-vrksalibhir justam

pravalankura-sobhitam syamantakendraniladi-

maninam khani-manditam

nana-manindra-nicita-

sopana-tati-sobhanam kujadbhir madhuram justam

hamsa-karandavadibhih (17)

vrndaih kama-dughanam ca

gajendranam ca vajinam pibadbhir nirmalam toyam

rajitam sa vyatikramat (18)

uttiryatha dhunim divyam

tat-ksanad isvarecchaya tad-dhama-parikha-bhutam

satasrngagam apa sah (19)

upatyakasu tasyadrer

atha vrndavanabhidham vanam mahat tad adraksit

savarne narado munih (31)

This describes Goloka Vrindavana to be beyond Viraja river.

BRAHMANDA PURANA

====================

pariburNamanAh: krismah: prAcyAm mAm sarvadAvatu /

svayam golokanAtho mAmAgneyyAm diSi raksatu // 2.33.22 //

bhUrlokam bhuvah: svarapi tasyordhvam maharvaijanam lokam cApi tapo 'tha satyamaparam vaikuNThamapyAnayat // 2.41.54 //

tasyordhvam ca vidarSayanbhriguvaram golokamISAtmajo nispAtyAdharalokasaptaka mapIttham darSayAmAsa ca /

There are also mention of Goloka being greater than Vaikuntha in Naradiya Purana and Devi Bhagavatha 9th canto Ch.3.

These quotes are only from mainstream texts.

Naradiya Pancharatra, Brahma Vaivarta purana, Gautamiya tantra, Krishna yamala, Garga samhita, Goloka samhita, Govinda Vrindavana sastra etc also glorify goloka but have not been included owing to claims that the texts are sectarian/interpolated.

dasa

Narasimhan

 

 

How low will we go? Check out Messenger’s low PC-to-Phone call rates.

Link to comment
Share on other sites

  • 2 weeks later...
Guest guest

Dear Prabhu,

 

I was making a compilation of references to Goloka from mainstream texts for posting on a forum.I'm just sending you the same incase something might be useful.

 

dasa

Narasimhan

 

 

Some quotations reg goloka:

BRAHMA SAMHITA

================

atha tepe sa suciramÌ

prIṇan govindam avyayam

SvetadvIpa-patimÌ KrishNamÌ

goloka-sthamÌ parAt param (5.26)

ananda-cinmaya-rasa-pratibhavitabhis

tabhir ya eva nija-rupataya kalabhih

goloka eva nivasaty akhilatma-bhuto

govindam adi-purusam� tam aham� bhajami (5.37)

goloka-namni nija-dhamni tale ca tasya

devi mahesa-hari-dhamasu tesu tesu

te te prabhava-nicaya vihitas ca yena

govindam adi-purusam� tam aham� bhajami (5.43)

sriyah kantah kantah parama-purusah kalpa-taravo

druma bhumis cintamani-gana-mayi toyam amrtam

katha ganam� natyam� gamanam api vam�si priya-sakhi

cid-anandam� jyotih param api tad asvadyam api ca

sa yatra ksirabdhih sravati surabhibhyas ca su-mahan

nimesardhakhyo va vrajati na hi yatrapi samayah

bhaje svetadvipam� tam aham iha golokam iti yam�

vidantas te santah ksiti-virala-carah katipaye (5.56)

Reg Brahma samhita's authenticity, http://veda.harekrsna.cz/encyclopedia/sastras-studies2.htm may be interesting.

MAHABHARATA

==============

(Santi Parva. - 12.330.068)

evam bahuvidhai rUpaiS carAmIha vasumdharAm

brahmalokam ca kaunteya golokam ca sanAtanam

Quoted by JG in Krishna sandarbha anucheda 106.

For translation see here: http://www.sacred-texts.com/hin/m12/m12c042.htm

As per Sridhara swami Brahma Loka is Vaikuntha.

(Santi Parva- 12.335.047- 048)

gangA sarasvatI puNyA bhruvAv AstAm mahAnadI

caksusI somasUryau te nAsA samdhyA punah smrtA

omkAras tv atha samskAro vidyuj jihvA ca nirmitA

dantAS ca pitaro rAjan somapA iti viSrutAh

goloko brahmalokaS ca osthAv AstAm mahAtmanah

Translation : http://www.sacred-texts.com/hin/m12/m12c047.htm

(Anusasana parva- 13.082.026 - 13.082.047)

tAm tu drstvA mahAdevIm tapyamAnAm mahat tapah

daksasya duhitA devI surabhir nAma nAmatah

atapyata tapo ghoram hrstA dharmaparAyaNA

kailAsaSikhare ramye devagandharvasevite

vyatisthad ekapAdena paramam yogam AsthitA

daSa varsasahasrANi daSa varsaSatAni ca

samtaptAs tapasA tasyA devAh sarsimahoragAh

tatra gatvA mayA sArdham paryupAsanta tAm SubhAm

athAham abruvam tatra devIm tAm tapasAnvitAm

kimartham tapyate devi tapo ghoram anindite

prItas te 'ham mahAbhAge tapasAnena Sobhane

varayasva varam devi dAtAsmIti puramdara

surabhy uvAca

vareNa bhagavan mahyam krtam lokapitAmaha

esa eva varo me 'dya yat prIto 'si mamAnagha

brahmovAca

tAm evam bruvatIm devIm surabhIm tridaSeSvara

pratyabruvam yad devendra tan nibodha SacIpate

alobhakAmyayA devi tapasA ca Subhena te

prasanno 'ham varam tasmAd amaratvam dadAni te

trayANAm api lokAnAm uparistAn nivatsyasi

matprasAdAc ca vikhyAto golokah sa bhavisyati

mAnusesu ca kurvANAh prajAh karma sutAs tava

nivatsyanti mahAbhAge sarvA duhitaraS ca te

manasA cintitA bhogAs tvayA vai divyamAnusAh

yac ca svargasukham devi tat te sampatsyate Subhe

tasyA lokAh sahasrAksa sarvakAmasamanvitAh

na tatra kramate mrtyur na jarA na ca pAvakah

na dainyam nASubham kim cid vidyate tatra vAsava

tatra divyAny araNyAni divyAni bhavanAni ca

vimAnAni ca yuktAni kAmagAni ca vAsava

brahmacaryeNa tapasA satyena ca damena ca

vrataiS ca vividhaih puNyais tathA tIrthAnusevanAt

tapasA mahatA caiva sukrtena ca karmaNA

Sakyah samAsAdayitum golokah puskareksaNa

etat te sarvam AkhyAtam mayA SakrAnuprcchate

na te paribhavah kAryo gavAm arinisUdana

bhIsma uvAca

etac chrutvA sahasrAksah pUjayAm Asa nityadA

gAS cakre bahumAnam ca tAsu nityam yudhisthira

etat te sarvam AkhyAtam pAvanam ca mahAdyute

pavitram paramam cApi gavAm mAhAtmyam uttamam

kIrtitam purusavyAghra sarvapApavinASanam

ya idam kathayen nityam brAhmaNebhyah samAhitah

havyakavyesu yajnesu pitrkAryesu caiva ha

sArvakAmikam aksayyam pit�ms tasyopatisthati

gosu bhaktaS ca labhate yad yad icchati mAnavah

striyo 'pi bhaktA yA gosu tAS ca kAmAn avApnuyuh

putrArthI labhate putram kanyA patim avApnuyAt

dhanArthI labhate vittam dharmArthI dharmam ApnuyAt

vidyArthI prApnuyAd vidyAm sukhArthI prApnuyAt sukham

na kim cid durlabham caiva gavAm bhaktasya bhArata

Translation: http://www.sacred-texts.com/hin/m13/m13b048.htm

Note: There are 2 Golokas- One in the spiritual world and one within the material world.The anusasana parva mentions how Goloka is created by Lord Brahma being pleased with Surabhi, while Santi Parva talks of the spiritual world by calling it sanatanah and Vasundharam.Pls see SB10.27.1 and also commentary of srila Viswanatha Chakravarti thakura reg same.In both places there are surabhi cows, but the Goloka Vrindavana has Surabhi cows which are transcendental.It is the spiritual world.

HARI VAMSA

===========

HV 2.19.30-35, where King Indra says:

svargAd Urdhvam brahma-loko brahmarshi-gaNa-sevitah

tatra soma-gatis caiva jyotishAm ca mahAtmanAm

tasyopari gavAm lokah sAdhyAs tam pAlayanti hi

sa hi sarva-gatah krishNah mahA-kAsa-gato mahAn

upary upari tatrApi gatis tava tapo-mayI

yAm na vidmo vayam sarve pricchanto �pi pitAm aham

gatih sama-damAtyAnAm svargah su-krita-karmaNAm

brAhmye tapasi yuktAnAm brahma-lokah parA gatih

gavAm eva tu goloko durArohA hi sA gatih

sa tu lokas tvayA krishNa sIdamAnah kritAtmanA

dhrito dhritimatA vIra nighnatopadravAn gavAm

Quoted by Srila JG in KS anucheda 106.His explanation brings out the confidential meaning.

PADMA PURANA

==============

PAtAla Khanda: Mathura mahatmiya Ch. 69

---------------------------

guhyAd guhyataram guhyam paramAnanda-kArakam |

atyadbhutam rahah sthAnam Anandam paramam param ||6||

durlabhAnAm ca paramam durlabham mohanam param |

sarva-sakti-mayam devi sarva-sthAneshu gopitam ||7||

sAtvatAm sthAna-mUrdhanyam vishnor atyanta-durlabham |

nityam vrindAvanam nAma brahmAndopari-samsthitam ||8||

pUrna-brahma sukhaisvaryam nityam Anandam avyayam |

vaikunthAdi tad-amsAmsam svayam vrindAvanam bhuvi ||9||

golokaisvaryam yat kincid gokule tat-pratishthitam |

vaikuntha-vaibhavam yad vai dvArikAyAm pratishthitam ||10||

Uttara khanda:Maha-Vaikuntha varnana Ch.227

---------------

tripAd vibhUti rUpam tu srunu bhUdara nandinI

pradhAna pramavyomnor antare virajAnadI II58II

vedAngas veda janita toyaih prasrAvitAsubhA

tasyAh pare paravyomni tripAd vibhUtis sanAtanI II59II

visnoh pade hi parame pade tat sa subhAhvaye

yatra gAvo bhUri srigANAsate susukhA prajaH II71II

atrAha tat param dhAma gopa veshasya sArngiNah

tadbhAti param dhAma gobhir gopais sukhAhvayaih: II72II

RIG VEDA (1.154.5,6)

========

tadasya priyamabhi pAtho asyAm naro yatra devayavo madanti |

urukramasya sa hi bandhuritthA vishnoh pade parame madhva utsah ||

tA vam vAstUnyushmasi ghamadhyai yatra ghAvo bhUrisringhAyAsah |

atrAha tadurughAyasya varshnavah paramam padamava bhAti bhUri ||

The rigveda verse and Uttara Khanda verses match perfectly.The highest abode is beyond the viraja river.

SKANDA PURANA

===============

Sri vaishnava Khanda

Sri VAsudeva mahatmiya ch. 16

(Translated by kusakratha prabhu)

Narada Muni's travel to goloka

saptapims ca dhruvam drstva- nasaktah kutracit sa ca mahar-jana-tapo-lokan

vyatiyaya dvijottama (10)

brahmalokam tato drstva

sveta-muktanugo munih krsnasyaivecchayadhvanam

prapastataranest api (11)

bhumy-ap-tejo-'nilakasa-

ham-mahat-prakrtih kramat krantva dasottara-gunah

prApa golokam adbhutam (12)

dhama tejomayam tad dhi

prapyam ekantikair hareh gacchan dadarsa vitatam

agadham virajam nadim (13)

gopi-gopa-gana-snana-

dhauta-candana-saurabham pundarikaih kokanadai

ramyam indivarair api (14)

tasyas tatam mano-hari

sphatikasma-mayam mahat prapa sveta-harid-rakta-

pita-san-mani-rajitam (15)

kalpa-vrksalibhir justam

pravalankura-sobhitam syamantakendraniladi-

maninam khani-manditam

nana-manindra-nicita-

sopana-tati-sobhanam kujadbhir madhuram justam

hamsa-karandavadibhih (17)

vrndaih kama-dughanam ca

gajendranam ca vajinam pibadbhir nirmalam toyam

rajitam sa vyatikramat (18)

uttiryatha dhunim divyam

tat-ksanad isvarecchaya tad-dhama-parikha-bhutam

satasrngagam apa sah (19)

upatyakasu tasyadrer

atha vrndavanabhidham vanam mahat tad adraksit

savarne narado munih (31)

This describes Goloka Vrindavana to be beyond Viraja river.

BRAHMANDA PURANA

====================

pariburNamanAh: krismah: prAcyAm mAm sarvadAvatu /

svayam golokanAtho mAmAgneyyAm diSi raksatu // 2.33.22 //

bhUrlokam bhuvah: svarapi tasyordhvam maharvaijanam lokam cApi tapo 'tha satyamaparam vaikuNThamapyAnayat // 2.41.54 //

tasyordhvam ca vidarSayanbhriguvaram golokamISAtmajo nispAtyAdharalokasaptaka mapIttham darSayAmAsa ca /

There are also mention of Goloka being greater than Vaikuntha in Naradiya Purana and Devi Bhagavatha 9th canto Ch.3.

These quotes are only from mainstream texts.

Naradiya Pancharatra, Brahma Vaivarta purana, Gautamiya tantra, Krishna yamala, Garga samhita, Goloka samhita, Govinda Vrindavana sastra etc also glorify goloka but have not been included owing to claims that the texts are sectarian/interpolated.

dasa

Narasimhan

 

 

 

 

 

 

 

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...