Jump to content
IndiaDivine.org

oppiliappan suprabhatam - second part/ conclusion

Rate this topic


Guest guest

Recommended Posts

श्रेयोनिदानमेव समस्तजन्तोः

इत्याशयं करुणया स्वपदारविन्दम्.

निर्दिश्य दर्शयसि भूमिपते! करेण

त्वं दक्षिणेन भगवन्! तव सुप्रभातम्.. 16.

He bhagavan! Thou art pointing to Thy lotus feet with Thy right hand.

May be this is Thy way of telling all the living things that this is

the way to good fortune! Tava suprabhaatam!

 

बध्वाऽञ्जलिं दुरितकृद्गतिरत्र केति

पार्शवस्थया वसुधया कृपयाऽनुयुक्तः.

एषेति दक्षिणकरेण पदारविन्दे

नैजं प्रदर्शयसि भूप्रिय सुप्रभातम्.. 17.

BhumidevI is seated with anjali mudra near Thou asking Thou out of

compaasion for a remedy for all the bad actions committed by everyone

and Thou art indicating Thy lotus feet with with Thy right hand! He

BhUpriya! टव सुप्रभातम्!

 

 

मामाश्रित्य सुमतेरतिभीषणोऽपि

संसारसागर इयान् भवतीति नूनम्.

हस्तेन सूचयसि नाथ कटिस्थितेन

vaamena bhuumikamitastava suprabhaatam.. 18.

`The fearful samsaric ocean is just this much for the smart who

worship me'"is the mesaage that is signalled by Thy left hand that is

on Thy hip, he Bhuminayaka! Tava suprabhaatam!

 

मद्वियोगपरिखिन्नशठारिसूरि-

संश्लेषपदं गगनपत्तनमेतदासीत्.

हातुं तदेतदुचितं न कदाचनेति

त्वं नित्यवासमिह वाञ्चसि सुप्रभातम्.. 19.

 

" Nammazhvar was extremely distressed due to My separation and this

ViNNagar was the place at which he united with Me. So it is not

appropriate to leave this place" Thinking thus, You reside here

forever! Tava suprabhaatam!

 

आअकाशदिव्यनगरेश शुभां त्वदीयां

मूर्तिं भजेय सततं दयतां भवान् मे.

पश्चात् भवं प्रतिभयं न हि कामयेयेति

आचष्ट ते कलिरिपुस्तव सुप्रभातम्.. 20.

"If I could have Thy audience all the time and look at Thy handsome

form forever, then I will never desire this dreadful samsaram" said

Thirumangai Azhvar! Tava suprabhaatam!

अल्पास्थिरं वितरतः फलमीश्वरादीन्

नाहं स्मरामि दिवि तेऽनुभवादि लिप्से.

भूवल्लभेत्यकथयत् तव संनिधाने

षटसूक्तिकारकलिजित् तव सुप्रभातम्.. 21.

"Other gods grant very small boons and benefits and I will never even

think about them; I desire only experiences with Thee and thy

audience" said Thirumangaiazhvar who made six sookthis in Thy praise,

Suprabhatham to Thee!

 

कुक्षौ स्थितिं तदनु जन्मजरामृतीश्च

त्वद्विस्मृतेर्मुहुरगां खपुराधिनाथ.

इत्यभ्यधान्निजदशां भवतः समीपे

भूम्याः पते कलिरिपुस्तव सुप्रभातम्.. 22

Thirumangaiazhvar said that he was born again and again and went

through the cycle of birth – oldage - death because he forgot Thee;

and thus he related his plight to Thee, he Lord of ViNNagar! - Tava

suprabhaatam! 22.

 

त्वं श्रीश्च दिव्यभुवने समयं विधाय

प्राप्तौ पृथग्वनमिदं जगतो विभूत्यै.

व्याजो मृकण्डुतनयस्य तपोऽवतारे

tasyaashca te ca vasudhaadhava tava suprabhaatam..

This avataram was planned by You with Lakshmi in ShrivaikunTam, and

accordingly to that both of you appeared here separately. You just

used MarkaNdeya's penanace as an excuse. Your true intent was to save

the universe. He Vasudhaadhipa! Tava suprabhaatam! 23.

 

निर्निद्रपद्मसुभगं नयनाम्बुजं ते

वैकुण्ठसीमनि निषेव्य viyatpur.asmin.

नित्याः सुषुप्तिसुषमामनुभूय तृप्ताः

निद्रां विमुञ्च धरणीश्वर सुप्रभातम्..

Nityasuris are always feasting their eyes on Thy beautiful lotus eyes

while You are awake. Here they are enjoying the look of Thy eyes that

are closed in sleep. Enough! Wake up! He Vibho! Tava

suprabhaatam! 24.

 

भाग्येन केनचन किङ्करताधिराज्यं

भक्ता जनाअ भुवि भवत्कृपया प्रपन्नाः.

भोगैः समर्चयितुमीश भवत्प्रतीक्षाः

भूमीश जागृहि विभो तव सुप्रभातम्.. 25.

These devotees of You have attained the kingdom of Your kainkaryam

due of Your compassion. They are awaiting Your awakening to worship

You with all the right things. He Bhumipate! Tava suprabhaatam!

 

रूपेषु पञ्चसु परं तव दिव्यभावं

व्यूहस्तथा विभवसंज्ञमथान्तरं च.

अर्चेति तेषु चरमे कृतिनो रमन्ते

ye taan vilokaya mahiishvara suprabhaatam.. 26.

There are five forms that are Yours - param, vyuham vibhavam

antryaami and archa - those who are fortunate are waiting to have Your

audience in the archa form. Please wake up and look at them, oh

ंअहीश्वर! टव सुप्रभातम्! 26.

 

सूरीश्वरैर्बहुमते शठकोपमुख्यैः

अष्टोत्तरे सति शते भगवत्स्थलानाम्.

सौलभ्यमभ्यधिकमत्र पुरे वितन्वन्

वीक्षस्व नः क्षितिपते तव सुप्रभातम्..

All the Azhvars, among whom Nammazhvar is the foremost – praised Thee

in hundred and eight divyakshetrams. But then, we are contemplating

the ease of Your nearness in this place itself. He Kshitipate! Tava

suprabhaatam! 27.

 

त्वत्सेवया तव गुणावलिकीर्तनेन

त्वद्भुक्तभोगरसनस्त्वदनन्यभक्त्या.

कालं समस्तमिह नः सफलं चिकीर्षू

प्रीत्याऽवलोकय महीश्वर सुप्रभातम्.. 28,

We wish to spend the rest of our lives in Thy service, singing Thy

praises, partaking Thy prasadam and worship only Thee! Take a glance

at us with affection, oh MahIshvara! Tava suprabhaatam! 28.

अप्राकृतं श्रुतिशतोक्तमकालकाल्यं

आनन्दसान्द्रमनघं परमं पदं च.

त्यक्त्वाऽऽगतस्त्वमवनेरवनाय देव्

सर्वंसहेश भगवन् तव सुप्रभातम्..

Your abode is paramapadam that is not of this world, and that has been

praised by all the Vedas. This VaikunTham is filled with joy and is

beyond time. You have left this for ViNNagar to protect the world. Oh

bhagavan! Sarvamsahesha! Tava suprabhaatam!

 

शारीरकाधिकरणद्रमिडप्रबन्ध-

दुग्धाब्धिनिर्मथनजैर्गुणदिव्यरत्नईः.

वेदान्तदेशिकगुरुग्रथितां सुमालां

कण्ठे कुरु क्षितिपते तव सुप्रभातम्.. 30.

ShriVedantadesikan has made this garland with excellents gems from the

ocean consisting of brahmasutras, adhikaraNas and divyaprabandams.

Please accept and wear this, oh Kshitipate! Tava suprabhaatam!

 

एलादिसंस्कृतसुगन्धिनदीजलाढ्यैः

हैमैर्घटैर्निजशिरोविधृतैर्लसन्तः.

त्वत्किङ्करास्त्वदभिषेककृते समेताः

taanaadishaavanipate tava suprabhaatam.. 31.

Your servants are waiting with the waters of rivers. They have added

many perfumes like elaichi and filled golden pots with these waters

for Your thirumanjanam. Wake up and order them, oh Avanipate! Tava

suprabhaatam! 31.

 

कालोचिता गुणनिधे विविधाः सपर्याः

भक्ता यथाऽधिकरणं प्रविधातुकामाः.

उत्थानमेव भवतः प्रतिपालयन्ति

वैकुण्ठपुर्यधिपते तव सुप्रभातम्.. 32.

Many of your devotees are waiting with the materials appropriate fot

the season and are ready to worship Thee and are just waiting for Thy

awakening. VaikuNThapuryadhipate! Tava suprabhaatam! 32.

 

त्वत्तोऽधिका पुरुषकारतया धरित्री

तुल्या त्वया च फलताफलदातृताभ्याम्.

उक्ताकृतित्रयविशिष्टगृहिण्युपेत

वैकुण्ठपुर्यधिपते तव सुप्रभातम्.. 33.

Your beloved BhUmidevI is pusrushAkaram for devotees, so She even

outshines You in this respect. She is the upayam as well as palam and

hence She is equal to You. And thus She has these three attributes, oh

Vaikuntha pate! Tava suprabhaatam! 33.

 

aakaashapattanapate tava suprbhaatam

एतज्जनाः प्रतिदिनं भवतस्समीपे.

प्रातः पठन्तु सकलं शुभमाप्नुवन्तु

tvatpaadapdmamadhupaanarataa bhavantu.. 34.

 

He ShrInivasa! Let devotees read this suprahatam in Thy presence

every morning and attain all auspiciousness and rejoice in the nectar

of Thy lotus feet.

 

 

ष्री BhumidevIsameta ShrInivAsaparabraHmaNE नमः

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...