Jump to content
IndiaDivine.org

Sri Lalitha Rajarajeshwaree tripurasundari Parabhattarika vedapaadastavam

Rate this topic


Guest guest

Recommended Posts

Guest guest

Dear Devipriyavallabhas and Vallabhis!

 

|| SRI LALITHA RAJARAJESHWAREE TRIPURASUNDARI PARABHATTARIKA DEVATA VEDAPADASTAVAM. ||

 

This stava has been written by Adishankaracharya Bhagavatpada when he had a glimpse of Sree Rajarajeshwaree devi. This starts with a meditative gleaning of the gods and subramanya and then goes on to describe and seek her support and blessings.

Stava unlike shloka or stotra is less rigid and follows simple rules.

 

 

 

वेदपादस्तवं वक्ष्ये देव्याः प्रिय चिकीर्षया .यथा मति मतिं देवस्तन्नो दन्तिः प्रचोदयात् ..1..

 

अकिञ्चित्कर कर्मभ्यः प्रत्याहृत्य कृपावशात् .सुब्रह्मण्यः स्तुतावस्यां तन्नः षन्मुखः प्रचोदयात् ..2..

अकारादि क्षकारान्त वर्णावयवशालिनी .वीणा पुस्तक हस्ताव्यात् प्रणोदेवी सरस्वती ..3..

या वर्णपद वाक्यार्थ गद्य पद्य स्वरूपिणी .वाचिनर्तयतु क्षिप्रं मेधां देवी सरस्वती ..4..

उपास्यमाना विप्रेन्द्रैः सन्ध्यासु च त्रिसृष्वपि .सद्यः प्रसीद मे मातः सन्ध्याविद्ये सरस्वति ..5..

मन्दा निन्दालोलुपाहं स्वभावादेतत् स्तोत्रं पूर्यते किं मयेति .मा ते भीतिर्हेमते /! त्वादृशानांएशा नेत्री राथसा सूनृतानाम् ..6..

तरङ्ग भृकुती कोतिभङ्ग्या तर्जयते जराम् .सुधामयाय सुभ्राय सिन्धूनां पतये नमः ..7..

तस्य मध्ये मणिद्वीपः कल्पकाराम भूषितः .अस्तु मे ललितावासः स्वस्तिदा अभयंकरः ..8..कदम्ब मञ्जरी निर्यद्वारुणी पारणोन्मदैः .द्विरेफैर् वर्णनीयाय वनानां पतये नमः ..9..

तत्र वप्रावलीलीला गगनोल्लङ्घि गोपुरम् .मातः कौतूहलं दद्यात् संहार्यं नगरं तव ..10..मकरन्दझरी मज्जन्मिलिन्द कुलसङ्कुलाम् .महापद्माटवीं वन्दे यशसा सम्परीवृताम् ..11..तत्रैन चिन्तामणि तोरणार्चिभिर्विनिर्मितं रोपितरत्नशृन्गम् .भजे भवानी भवनावतंसं आदित्यवर्नं तमसः परस्तात् ..12..मुनिभि स्वात्मलाभाय यच्चक्रं हृदि सेव्यते .तत्र पश्यामि बुद्ध्या तदक्षरे परमे व्योमन् ..13..

पञ्चब्रह्ममयो मञ्चस्तत्रयो बिन्दु मध्यगः .तव कामेशि वासोअयं आयुष्मन्तं करोतु माम् ..14..

नानारत्न गुलुच्छाली कान्तिकिं मीरितोदरम् .विमृशामि वितानां ते अतिश्लक्ष्णं अतिलोमशम् ..15..

parya.N^katalpopari दृश्यमानं सबाणचापाङ्कुश पाशपाणिम् .अशेषभूषरमणीय मीदे त्रिलोचनं नीलकण्ठं प्रशान्तम् ..16..जटारुणं चन्द्रकला ललाम मुद्वेललावन्यकलाभिरामम् .कामेश्वरं कामशरासनाङ्कं समस्तसाक्षिं तमसः परस्तात् ..17..तत्र कामेश vaamaa^Nke खेलन्ती मलिकुन्तलाम् .सच्चिदानन्दलहरीं महालक्ष्मीं उपास्महे ..18..chaarugorochanaapa^Nka जम्बालित घनस्तनीम् .नमामि त्वामहं लोकमातरं पद्ममालिनीम् ..19..शिवे नमन्निर्जर कुञ्जरासुर प्रतोलिका मौलि मरीचि वीचिभिः .इदं तव क्षालनजात सौभगं चरणं नो लोके सुधितां ददातु ..20..

कल्पस्यादौ कारणेशानपि त्रीस्स्रष्तुं देवि त्रीं गुणा नादधनाम् .सेवे नित्यं श्रेयसे भूयसे त्वां अजामेकां लोहित शुक्लकृष्णाम् ..21..केशोद्भूतैरद्भुतामोद पूरै रासाबृन्दं सान्द्रमापूरयन्तीम् .त्वामानम्य त्वत्प्रसादात् स्वयं भूरस्मान्मायी सृजते विश्वमेतत् ..22..अर्धोन्मीलद्यौवनोद्दाम दर्पां दिव्या आकल्पैरर्पयन्तीं मयूखान् .देवि द्यात्वा त्वां पुरा कैटभारिः विश्वं बिभर्ति भुवनस्यनाभिः ..23..कल्हारश्री मञ्जरी पुञ्ज रीतिं धिक्कुर्वन्तीमम्ब ते पाटलिम्ना .मूर्तिं ध्यात्वा शाश्वतीं भूतिमायन्निन्द्रो राजा जगतो य ईशे ..24..देवतांतर मन्त्रौघ जपश्रीफलमूलया .जापकस्तव देव्यन्ते विद्यया विन्दते अमृतम् ..25..पुंस्कोकिल कलक्वाण

कोमलालापशालिनि .भद्राणि कुरु मे मतर्दुरितानि परासुव ..26..अन्तेवासिन्नस्ति चेत्ते मुमुक्षा वक्ष्ये युक्तिं मुक्त सर्वेषणस्सन् .सद्ब्यस्सक्षात् सुन्दरीं ज्ञप्तिरूपां श्रद्धाभक्तिध्यानयोगा दवेहि ..27..षोढान्यासादि देवैश्च सेविता चक्रमध्यगा .कामेश महिशी भूयष्षोडशी शर्म यच्छतु ..28..शान्तो दान्तो देशिकेन्द्रं प्रणम्य तस्यादेशात्तारकं मन्त्र तत्त्वम् .जानीते चेदम्ब धन्यस्समानं नातः परं वेदितव्यं न किञ्चित् ..29..त्वमेव कारणं कार्यं क्रिया ज्ञानं त्वमेवहि .त्वामम्ब न विना किञ्चित् त्वयिसर्वं प्रतिष्ठितम् ..30..पराग मद्रीन्द्रसुते त्वदङ्घ्रि सरोजयोरम्ब दधामि मूर्ध्ना .अलम्कृतं वेदवधूशिरोभिर्यतो जातोभुवनानि विश्वा ..31..

दुष्टान्दैत्यान् हन्तु कामां महर्षीन्शिष्टानन्यान्पातुकामा कराब्जैः .अष्टाभिस्त्वां सायुधैर्भासमानांदुर्गां देवीं प्रपद्ये ..32..देवि सर्वानवद्याङ्गि त्वामनादृत्ययेक्रिया .कुर्वन्ति निष्फलास्तेषा मदुग्धा इवधेनवः ..33..नाहं मन्य दैवतं मान्य मन्यत्त्वत्पादाब्जादम्बिके कुम्भजाद्याः .ये ध्यातारो भक्तिसम्शुद्धि चित्ताःपरामृतात्परिमुच्यन्ति सर्वे ..34..कुर्वाणोऽपि दुरारम्भान् तवनामानि शाम्भवि .प्रजपन्नेति मायान्त मतिमृत्युं तराम्यहम् .35..कल्याणि त्वं कुन्दहास प्रकाशैःअन्तर्ध्वन्तं नाशयं तीक्षणेन .हन्ताऽस्माकं ध्यायतां त्वत्पदाब्जंउच्छतिष्ठ महते सौभगाय ...36..तितीर्षया

भवाम्भोधेर्हयग्रीवादयः पुरा .अप्रमत्ता भवत्पूजां सुविद्वांसो वितेनिरे ..37..मद्वंश्या ये दुराचारा ये च सन्मार्गगामिनः .भवत्याः कृपया सर्वे सुवर्यन्तु यजमानाः ..38..श्री चक्रस्थां शाश्वतैश्वर्य दात्रींपौण्ड्रं चापं पुष्प बाणान् दधानाम् .बन्धूकाभां भावयामि त्रिनेत्रांतामग्नि वर्णां तपसा ज्वलन्तीम् ..39..भवानी तव पादाब्ज निर्णेजन पवित्रिताः .भवामय प्रशान्त्यै त्वामपो याचामि भेषजम् ..40..चिदानन्द सुधाम्भोधेस्तवानन्द लवोऽस्तियः .कारणेशैस्त्रिभिस्साकं तद्विश्वं उपजीवति ..41..नो वा यागैर्नैव पूर्तादिकृत्यैःनो वा जप्यैर्नो महर्भिस्तपोभिः .नो वा योगैः क्लेशकृद्भिस्सुमेधानिचाय्येतां शान्तिं अत्यन्तं एति ..42..प्रातः पाहि महादेवि मध्याह्नेतु मृडप्रिये .सायं पाहि जगद्वन्द्ये पुनर्नः पाहि विश्वतः

...43..बन्धूकाभैर्भानुभिर्भासयन्तीविश्वं शश्वत्तुङ्ग पेनस्तनार्था .लावण्याब्धे सुन्दरि त्वं प्रसादादायु प्रजां रयिमस्मासु धेहि ..44..कर्णाऽअकर्णय मे तत्त्वं या चिच्छक्तिरितीर्यते .त्रिर्वदामि मुमुक्षूणां साकाष्ठासा परागतिः ..45..वाग्देवीति त्वां वदं त्यम्ब केचित्लक्ष्मीर्गौरीत्येव मन्येऽप्युशन्ति .शश्वन्मातः प्रत्यगद्वैतरूपाशंसन्ति केचित्त्रिविदो जनाः ..46..ललितेति सुधापूर माधुरीचोरमम्बिके .तव नामाऽस्ति यत्तेन जिह्वामे मधुमत्तमा ..47..ये संपन्नास्साधनैश्चतुर्भिःशुश्रूषाभिर्देसिकं प्रीणयन्ति .सम्यग्विद्वान् शुद्धसत्वान्तराणांतेषामेवैतां ब्रह्मविद्यां वदेत ..48..अभिचारादिभिः कृत्यां यः प्रेरयति जाय्युमे .तवहुंकार संत्रस्ता प्रत्यक्कर्तारमृच्छतु ..49..

जगत्पवित्रि मामिकामुपाहराशु दुर्जराम् .प्रसीद मे दयाधुनि प्रशस्तिमम्ब नः कृधि ..50..कदम्बारुणमम्बाया रूपं चिन्तय चित्तमे .मुञ्च पापीयसीं निष्ठां मागृधः कस्य स्विद्धनम् ..51..भन्द भन्दन लीलायां रक्तचन्दन पङ्किलः .अङ्कुशस्तव तं हन्या दृश्चनोद्विष्टे जनः ..52..रेरे चित्त त्वं वृथा शोकसिन्धौमज्जस्यन्तर्वच्म्युपायं विमुक्त्यै .देव्याः पादौ पूजयैकाक्षरेणतत्ते पदं सङ्ग्रहेण ब्रवीम्योम् ..53..चञ्चद्बालातव ज्योत्स्ना कलामन्दल शालिने .ऐक्षदाय नमोमातर्बाहुभ्यां तवधन्वने ..54..तामेवाद्यां ब्रह्मविद्या मुपासेमूर्तैर्वेदैस्स्तूयमानं भवानीम् .हन्त स्वात्मत्वेन यां मुक्तिकामोमत्वाधीरो हर्षशोकौ जहाति ..55..शरनं करवाण्यम्ब चरणं

तव सुन्दरि .शपेत्वत्पादुकाभ्यां मे नाऽन्यः पथा अयनाय ..56..रत्नच्छत्रैश्चामरैर्दर्पणाद्यैश्-चक्रेशानीं सर्वदापूजयन्त्यः .योगिन्योऽन्याश्शक्तयश्चणिमाद्या यूयं पातस्वस्तिभिस्सदानः ..57..दरिद्रं मां विजानीहि सर्वज्ञाऽसि यतश्शिवे .दूरीकृत्याशु दुरित मथानो वर्धया रयिम्. ..58..महेश्वरि महामन्त्रकूटत्रय कलेबरे .कादि विद्याक्षरश्रेणि मुशन्तस्त्वाहवामहे ..59..मूलाधारादूर्ध्वमन्तश्चरन्तींभित्वाग्रन्धीन् मूर्ध्नि निर्यत्सुधार्द्राम् .पश्यन्तस्त्वां येच तृप्तिं लभन्तेतेषां शन्ति श्शाश्वतीनेतरेषाम् ..60..मह्यं द्रुह्यन्तिये मातस्त्वद्ध्यानासक्त चेतसे .तानम्ब सायकैरेभिरव brahmadviSojahi ..61..त्वद्भक्तानामम्ब shaantaiSaNaanaa.mbrahmiSThaanaa.m पातेन पूतः .पापीया नप्यावृतस्स्वधूभिःशोकातिगो मोदते स्वर्गलोके ..62..सन्तु विद्या

जगत्यस्मिन् संसार भ्रम हेतवः .भजेऽहं त्वां यया विद्वान् विद्ययाऽमृतमश्नुते ..63..

विद्युन्मुख्यैर्विद्रुमाभं विशालश्रेनी शिञ्जन्मेखला किङ्किणीकम् .चन्द्रोत्तम्संचिन्मयं वस्तु किञ्चित्विद्धि त्वमेतन्निहितं गुहायाम् ..64..न विस्मरामि चिन्नूर्तिमिक्षु कोदण्ड शालिनीम् .मुनयस्सनक श्रेष्ठा स्तामाहुः परमां गतिम् ..65..चक्षुः प्रेङ्खत्प्रेमकारुण्य धारांहंसज्योत्स्ना पूरहृष्यच्छकोराम् .या माश्लिष्यन्मोदते देवदेवस्सा नो देवि सुहवा शर्म यच्छतु ..66..मुञ्च वञ्चकतां चित्त पामरं चाऽपि दैवतम् .गृहाण पद मम्बाया येतदालम्बनं परम् ..67..का मे भीतिः का kSatiH किं दुरापंकामेशाङ्कोत्तुङ्ग parya^Nkasamsthaam.h .तत्वातीतामच्युतानन्द दात्रींदेविमहं नृतिं वन्दमानः ..68..चिञ्तामणि मयोत्तंस कान्तिकिञ्चुकितानने .ललिते त्वां

सकृन्नत्वा नबिभेमि कुतश्चन ..69..तारुण्योत्तुङ्गिकुचे लावण्योल्लासितेक्षणे .तवाऽअज्ञैव कामाऽअद्या माऽस्मान्प्रापन्न रायतः ..70..aakarNaakR^iSTakaamaastra सञ्जातं तापमम्ब मे .आचामतु kaTaakSaste पर्जन्यो vR^iSTimaaniva ..71..कुर्वे गर्वेणाऽप चारनपारान्यद्यप्यम्ब त्वत्पादाब्जं तधापि .मन्ये धन्ये देवि विद्यावलम्बं मातेव पुत्रं बिभृतास्वेनम् ..72..yadhopaastikSatirnasyaattava चक्रस्य सुन्दरी .कृपया कुरु कल्याणि तधा मे svastiraayuSii ..73..चक्रं शेवे तारकं सर्वसिद्ध्यैश्रीमन्मातस्सिद्धयश्चाणिमाद्याः .नित्या मुद्राशक्तयश्चाङ्ग देव्योयस्मिन्देवा अधि विश्वे niSeduH ..74..सुकुमारे सुखाकारे सुनेत्रे suukSmamadhyame .सुप्रसन्न भवशिवे सुमृडीका सरस्वति ..75..

विद्युत्वल्ली कन्दलीं कल्पयन्तींमूर्तिं स्फूर्त्वा पङ्कजं धारयन्तीम् .ध्यायन्हित्वां जायते सार्वभौमाविश्वा आशाः पृतना सञ्जयं जयन् ..76..अविज्ञाय परांशक्ति मात्मभूतां महेश्वरीम् .अहो पतन्ति निरयेश्वेके चाऽअत्महनो जनाः ..77..

sinduuraabhaissundaraira.msubR^indaiHlaakSaalakSmyaa.m मज्जयन्तीं जगन्ति .हेरम्बाम्बः त्वा हृदाऽलम्बते यस्तस्मै विशस्स्वयमेवानमन्ते ..78..तव तत्त्वं विमृशतां pratyagadvaitalakSaNam.h .चिदानन्द घना दन्यन्नेह नानाऽस्ति किञ्चनः ..79..

कण्ठात्कुण्डलिनीं नीत्वा सहस्रारं शिवे तव .न पुनर्जायते गर्भे सुमेधा amR^itokSitaH ..80..त्वत्पादुकानुसन्धान प्राप्त सर्वात्मता दृशि .पूर्णाहम्कृति मत्यस्मिन्नकर्म लिप्यते नरे ..81..तवानुग्रह निर्भिन्न हृदयग्रन्थि रद्रिजे .स्वात्मत्वेन जगन्मत्वाततो न विजिगुप्सते ..82..कदा वसुदलोपेते त्रिकोणनवकान्विते .आवाहयामि चक्रे त्वां सूराभ्यां शियमैश्वरीम् ..83..ह्रीमित्येकं तावकं वाचकार्णंयज्जिह्वाग्रे देवि जागर्ति किञ्चित् . कोवाऽयं स्यात् कामकामस्त्रिलोक्यांसर्वेऽस्मै देवा बलिमावहन्ति..84..नाकस्त्रीणां किन्नरीणां nR^ipaaNaa.mapyaakarSii चेतसा चिञ्तनीयम् .त्वत्पाणिस्थं कुम्कुमाभं शिवे ya.mdviSmastasmin.h प्रतिमुञ्चामि पाश

...85..नूनं सिंहासनेश्वर्यास्त वाज्ञां शिरसावहन् .भयेन पवमानोऽयं सर्वादिशोऽनु विधावति ..86..त्रिकलाढ्यां त्रिहृल्लेखां dviha.msasarvabhuuSitaam.h .यो जपत्यम्ब ते विद्यां so.akSaraH परमस्स्वराट् ..87..दारिद्र्याब्धौ देवि मग्नोऽपि शश्वत्वाच याचे नाऽहमम्ब त्वदन्यम् .तस्मादस्मद्वाञ्छितं puurayaitaduSaasaa नक्ता सुदुघेव धेनुः ..88..

यो वा yadyatkaamanaa.aakR^iSTachittaHstutvopaaste देवि ते चक्रविद्याम् .कल्याणाना मालयः कालयोगात्तंतं लोकं जयते ताम्श्चकामान् ..89..साधकस्सततं कुर्यादैक्यं श्रीचक्रदेहयोः .तथा देव्यात्मनोरैक्य मेतावदनुशासनम् ..90..हस्ताम्भोज प्रोल्लस च्चामराभ्यांश्रीवाणीभ्यां पार्श्वयोर्वीज्यमानाम् .श्री सम्राज्ञि त्वां सदाऽअलोक येयंसदासद्भिस्सेव्यमानां निगूढाम् ..91..

iSTaaniSTa प्राप्ति विच्छित्तिहेतुःस्तोतुं वाचांक्लप्तिरित्येव मन्ये .त्वद्रूपं हि स्वानुभूत्येक वेद्यंन chakSuSaa गृह्यते नाऽपिवाचा ..92..हरस्वरैश्चतुर्वर्ग प्रदं मन्त्रं सबिन्दुकम् .देव्या जपत विप्रेन्द्राः अन्यावाचो विमुम्चथ ..93..यस्ते raakaachandrabimbaasanasthaa.mpiiyuuSaabdhi.m कल्पयन्तीं मयूखैः .मूर्तिं भक्त्या ध्यायते हृत्सरोजेनतस्य रोगो नजरा समृत्युः ..94..

तुभ्यं मातर्योऽञ्जलिं मूर्ध्निधत्ते मेलि श्रेण्या भूभजस्तं नमन्ति .यस्तौस्ति त्वामम्ब हृद्वल्लिवाचातं धीरासः कवय उन्नयन्ति ..95..vairi~nchaughaurviSNu रुद्रेन्द्र बृन्दैः दुर्गा काली भैरवी शक्तिसन्घैः ..यन्त्रेशि त्वं वर्तसे स्तूयमानान तत्र सूर्यो भाति न चन्द्रतारकम् ..96..

भूत्यै भवानि त्वां वन्दे सुराश्मतमखादयः .त्वामानम्य समृद्धास्स्युरायो धामानि दिव्यानि ..97..puSpavatphulla ताटङ्कां प्रातरादित्यपाटलाम् .यस्त्वामन्तः स्मरत्यम्ब तस्यदेव असन्वशे ..98..वस्ये विद्रुम सङ्काशां विद्यायां विशद प्रभाम् .त्वामम्ब भावयेद्भूत्यैसुवर्णां हेममालिनीम् ..99..vaamaaN^kasthaamiishiturdiipyamaanaa.mbhuuSaabR^indairindurekhaavatamsaam.h .यस्त्वां पश्यन् सन्ततं नैव तृप्तःतस्मैच देवि vaSaDastu तुभ्यम् ..100..

नवनीपवनीवास लालसोत्तर मानसे .शृन्गार देवते मातश्श्रियं वासय मे कुले ..101..भक्याऽभक्त्यावापि पद्यावसानश्रुत्या स्तुत्या चैतयास्तौत यस्त्वाम् .तस्य kSipra.m त्वत्प्रसादेन मातस्सत्यास्सन्तु यजमानस्य कामाः ..102..बालिशेन मयाप्रोक्तमपि वात्सल्यशालिनोः .आनन्दमादिदम्पत्योरिमा वर्धन्तु वांगिरः ..103..

माधुरी सौरभावास चापसायक धारिणीम् .देवीं ध्यायन्पठेदेतत् सर्वकामार्थसिद्धये ..104..स्तोत्रमेतत्प्रजपतस्तव त्रिपुरसुन्दरि .anudviikSya भयाद्दूरमृत्युर्धावतिपञ्चमः ..105..यः पठति स्तुति मेतां विद्यावन्तं तमम्ब धनवन्तम् .कुरु देवि यशस्वन्तं वर्चस्वन्तं manuSyeSu ..106..

येशृन्वन्ति स्तुतिमिमां तव देव्यनसूयकाः .तेभ्यो देहीश्रियं विद्यामुद्वर्च उत्तमाम्बलम् ..107..त्वामेवाहं स्तौमि नित्यं प्रणौमिश्रीविद्येशां वच्मि सन्चिन्तयामि .अध्यासे या विश्वमाता विराजोहृत्पुन्डरीकं विरजं विशुद्धम् ..108..

शङ्करेण रचितं स्तवोत्तमं यः पठेज्जगति भक्तिमान् नरः .तस्य सिद्धिरतुला भवेद्धृवा सुन्दरी च सततं प्रसीदति ..109..यत्रैव यत्रैव मनोमदीयंतत्रैव तत्रैव तव स्वरूपम् .यत्रैव यत्रैव शिरो मदीयंतत्रैव तत्रैव पदद्वयं ते ..110..

इति श्रीमच्छङ्कराचार्य कृतं श्री त्रिपुरसुन्दरि वेदपादस्तवम्

 

Yours yogically,

Shreeram Balijepalli

 

 

 

 

 

Purity, Powers, Parabrahmam...

 

 

 

 

Click to join Rajarajeshwari_Kalpataru

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...