Guest guest Posted April 28, 2007 Report Share Posted April 28, 2007 .. shrIvidyAkavacham .. shrIgaNeshAya namaH | devyuvAcha | devadeva mahAdeva bhaktAnAM prItivardhanam |sUchitaM yanmahAdevyAH kavachaM kathayasva me || 1|| mahAdeva uvAcha | shruNu devi pravakShyAmi kavachaM devadurlabham |na prakAshyaM paraM guhyaM sAdhakAbhIShTasiddhidam || 2|| kavachasya R^iShirdevi dakShiNAmUrtiravyayaH |chhandaH pa~NktiH samuddiShTaM devI tripurasundarI || 3|| dharmArthakAmamokShANAM viniyogastu sAdhane |vAgbhavaH kAmarAjashcha shaktirbIjaM sureshvari || 4|| aiM vAgbhavaH pAtu shIrShe mAM klIM kAmarAjastathA hR^idi |sauH shaktibIjaM sadA pAtu nAbhau guhye cha pAdayoH || 5|| aiM shrIM sauH vadane pAtu bAlA mAM sarvasiddhaye |hsauM hasakalahrIM hsauH pAtu bhairavI kaNThadeshataH || 6|| sundarI nAbhideshe cha shIrShe kAmakalA sadA |bhrUnAsayorantarAle mahAtripurasundarI || 7|| lalATe subhagA pAtu bhagA mAM kaNThadeshataH |bhagodayA cha hR^idaye udare bhagasarpiNI || 8|| bhagamAlA nAbhideshe li~Nge pAtu manobhavA |guhye pAtu mahAdevI rAjarAjeshvarI shivA || 9|| chaitanyarUpiNI pAtu pAdayorjagadambikA |nArAyaNI sarvagAtre sarvakArye shubha~NkarI || 10|| brahmANI pAtu mAM pUrve dakShiNe vaiShNavI tathA |pashchime pAtu vArAhI uttare tu maheshvarI || 11|| AgneyAM pAtu kaumArI mahAlakShmIstu nairR^ite |vAyavyAM pAtu chAmuNDA indrANI pAtu Ishake || 12|| jale pAtu mahAmAyA pR^ithivyAM sarvama~NgalA |AkAshe pAtu varadA sarvatra bhuvaneshvarI || 13|| idaM tu kavachaM devyA devAnAmapi durlabham |paThetprAtaH samutthAya shuchiH prayatamAnasaH || 14|| nAdhayo vyAdhayastasya na bhayaM cha kvachidbhavet |na cha mArI bhayaM tasya pAtakAnAM bhayaM tathA || 15|| na dAridryavashaM gachchhettiShThenmR^ityuvashe na cha |gachchhechchhivapuraM devi satyaM satyaM vadAmyaham || 16|| idaM kavachamaj~nAtvA shrIvidyAM yo japetsadA |sa nApnoti phalaM tasya prApnuyAchchhastraghAtanam || 17|| || iti shrIsiddhayAmale shrIvidyAkavachaM sampUrNam ||##Encoded and Proofread by Ravin Bhalekar ravibhalekar Please send corrections to sanskrit}## the above document is in Itrans. Google Itranslator and you'll find a free copy cut and paste the above in Itranslator and you Have Devanagari and or Transliteration Ja Maa J Kalianadaswami On 4/23/07, anandsrinivasraman <anaraman wrote: Dear sir,I would greatly appreciate it is you could recommend books which contain Rajarajeshwari Kavacha. Also the Khadgamangala mantra is in English text form which I find difficult for accurate pronounciation. Is it available in Sanskrit text i.e. devanagri script? Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.