Guest guest Posted August 24, 2007 Report Share Posted August 24, 2007 VARA MAHÁLAKSHMI PUJA VARA MAHÁLAKSHMI PUJA I´shvara samvat shraavaNa shuddha shukravaar (this puja falls on the Friday earlier and nearest to fullmoon in the month of shraavan.) 1. AT THE REGULAR ALTAR Óm sarvebhyo gurubhyo namah:: Óm sarvebhyo devebhyo namah:: Óm sarvebhyo bráhmanebhyo namah: prárambha káryam nirvigna-mastu, shubham shobhanamastu, ishTa devatá kuladevatá suprasanná varadá bhavatu. AT THE VARA MAHALKSHMI ALTAR 2 ÁCHAMANA: Óm Keshaváya sváhá, Óm Náráyánáya sváhá, Óm Mádhaváya sváhá, Óm govindáya namah:, vishnave namah:, madhusuudanáya namah:, tivikramáya namah:, vámanáya namah:, sridharáya namah:, hrishikesháya namah:, padmanábháya namah:, damodaráya namah:, sankarshanáya namah:, vasudeváya namah:, pradyumnáya namah:, aniruddháya namah:, purushottamáya namah:, adhokshajáya namah:, nárasimháya namah:, achyutáya namah:, janárdanáya namah:, upendráya namah:, haraye namah:, ´sri krishnáya namah: Óm pranavasya parabhrahma rishih paramátmá devatá daivi gáyatri chandah, pránáyáme viniyogah. Óm bhuh, Óm bhuvah, Óm svahah, Óm máhah, Óm janah, Óm tapah, Óm satyam, Óm tatsavitur-varenyam bhargo-devasya dhiimahi, dhiyo-yonah prachodayát (Repeat áchamana ) Óm apojyoti rasomritam, brahma bhur- bhuva-svarom 3 SAMKALPAH Óm Srimán Maha-Ganá-dhipataye namah:, ´sri Gurubhyo namah:, ´sri Sarasvatyey namah:, ´sri Vedáya namah:, ´sri Veda-purusháya namah:, Ishta devatá-bhyo namah:, kula-devatá-bhyo namah:, stana-devatá-bhyo namah:, grama-devatá-bhyo namah:, vástu-devatá-bhyo namah:, sachii purandará-bhyám namah:, umá maheshvará-bhyám namah:, mátá pitrubhyám namah:, lakshmi- nárayanábhyám namah:, sarvebhyo devebhyo namo namah:, sarvebhyo-bráhmanebhyo namo namah:, yetad-karma-pradhána-devatábhyo namah: avignamastu, sumukhasch ekdantascha, kapilo gajakarnakah, lambodarascha, vikato, vigna násho ganádhipah dhumra-ketur-ganádhyaksho, bála-chandro gajánanah dvádash-aitáni námáni,, yah patet shrunu-yád-api vidyá-rambhe viváhe-cha, praveshe nirgame tatá sangráme sankate-schaiva, vignas tasya na jáyate shukl-ámbara-dharam devam, shashi-varnam chatur-bhujam prasanna-vadanam dhyáyet, sarva vignopa-shántaye sarva-mangala mángalye, shive sarvá-arta sádhike sharanye tryambake devi, náráyani namostute sarvadá sarva káryeshu, násti teshám amangalam yesham hridisto bhagaván, mangaláyatano harih tadeva lagnam sudinam tadeva, tára-balam chandra-balam tadeva vidyá balam daiva-balam tadeva, lakshmi-pateh tenghri yugam smarámi labhas-tesham jayastesham kutastesham parájayah yesham indivara shyamo hridayasto janárdanah vináyakam, gurum bhánum, brahma-vishnu-maheshvarán sarasvatim pranamy-ád au sarva karyarta siddhaye srimad bhagavato mahápurushasya vishnorájnaya pravartamánasya, adya brahmano-dvitiya parárdhe vishnupade, ´sri svetavaráha kalpe, vaivasvata manvantare (bhárata varshe, bharata kande, jambhudvipe dandakáranya deshe, godávaryá dkshine tiire, krishnavenyo uttare tiire, parashuráma kshetre, or samyukta america deshe, St Levis grame, or australia deshe, victoria grame , bahriinu deshe etc) sháliváhana shake vartamáne vyaváharike dhátu náma samvatsare dakshiN-áyane varshaa ritua, shraavaNa máse, shukla pakshe, shukra vásare, sarva graheshu yatá rashi stána stiteshu satsu, yevam guna-visheshena vishishtáyám shubha punya titau mama átmana shruti-smriti-puránokta phala-prápyartam, mama sa-kuTumbhasya kshema stairya áyur-árogya, chaturvidha purushárta sidyartam, angikrita ´sri ráma navami vratá-anga-tvena sampádita sámagryá, ´sri varamahalaxmyey priityartam, yatá shaktyá, yatá milita upachára dravyeyi, ´sri suukta, puranokta mantr-eischa dhyána áhváhana-ádhi, shodashopachare ´sri varamahalaxmyey pujanam karishye. idam phalam mayá-devi stápitam purata-stava, tena me safalá-váptir-bhavet janmani-janmani. (kiip fruits in front of the Goddess) 4 SHADANGA NYASA (touching various parts of the body) 1 Óm hrám angushtá-bhyám namah: - hridayáya namah: 2 Óm hriim. tarjaniibhyám namah: - shirase sváhá 3 Óm hruum madhyamá-bhyám namah: - shikhayey vaushat 4 Óm hraim anámiká-bhyám namah: - kavacháya hum 5 Óm hraun. kanishtaká-bhyám namah: - netra-trayáya vaushat 6 Óm hraH. kara-tala kara-prashtábhyám namah:. astráya ff-t 5 DIGBADHANA- Óm mahámá-yeti digbandhah - disho badnámi (show mudra) 6 GANAPATI PUJA ádau nirvignatá-siddyartam mahá ganapati pujanam karishye. ganánám tvá shaunako gratsamado ganapatir-jagati, ganapatya-áváhane viniyogah.(pour water) Óm ganánám tvá ganapatim ávámahe, kavim kavinám-upama shravas-tamam jyeshta-rájam brahmanám brahmana-spata ánah shranvan-noti-bhih siida-sádanam bhuh ganapatim áváhayámi, bhuvah ganapatim áváhayámi, svah ganapatim áváhayámi. Óm bhur-bhuva-sváhá mahá-ganapataye namah:, dhyáyámi dhyánam samarpayámi. mahá ganapataye namah: áváhanam samarpayámi (sam). ásanam sam, pádyam sam, arghyam sam, áchamanam sam, snánam sam, vastram sam, yajnopaviitam sam, chandanam sam, parimala dravyam sam, pushpáNi sam, dhuupam sam, diipam sam, nevedyam sam, támbuulam sam, phalam sam, dakshinám sam, ártikyam sam, Óm bhur-bhuva-svah mahá ganapataye namah: mantra-pushpam sam, Óm bhur-bhuva-svah Maha ganapataye namah: pradakshiná namaskárán sam, Óm bhur-bhuva-svah maha ganapataye namah: chatram sam, chámaram sam, giitam sam, nrityam sam, vádyam sam, sarva rájo-pachá-rán sam. atah prártaná - Óm vakratunda mahákáya, koti surya samaprabha, nirvignam kurume deva sarva káryeshu sarvadá. Óm bhur-bhuva-svah maha ganapataye namah: prartanám sam. anayá pujayá vignaharta maha ganapati priyatám. 7 DIIPA STAPANA atah devyey váma bhághe, diipa stápanam karishye. agni-nágni samidhyte kavir-grahapatir-yuvá, havyavát juvásyah (light the lamps) 8 BHUUMI PRáRTANA mahidyau pratviichana imam yajnam mimikshatám, pipratánno bhariimabhih 9 DHANYA RASHI Óm aushadhaya samvadante somena saharájna, yasmai krineti bráhmanastam rájan párayámasi (Touch the grains/rice/whiit) 10 KALASHA STAPANA Óm á kalasheshu dhávati pavitre parishichyate, uktair-yajneshu vardhate (keep kalasha on top of rice pile) Óm imam me gange yamune sarasvati shutudri-stomam sachata parishnya, asiknya marud-vradhe, vitasta-yárjireye shrunuhyá sushomaya (fill kalasha with water) Óm gandha-dvárám dhura-darshám nitya pushpam karishinim, iishvarim sarva bhutánám támi hopa-hvaye-shriyam (sprinkle in/apply gandha to, kalasha) Óm yá phaliniiryá aphalá apushpá-yáscha pushpáni, brahaspati prasotástáno manchatvam hasah (put biitle nut in kalasha) Óm sahiratnáni dáshushu-suváti savitá bhagah, tambhágam chitra mimahe(put jewels/washed coin in kalasha) Óm hiranya-rupah hiranya sandrig-pánna pátsyedu hiranya varuNa, hiranya-yátari-payoner-nishadyá hiranyadá-dadattyan-namasmaiy (put gold/dakshina in kalasha) Óm kándát-kándát-parohanti parushah parushya pari eváno dhurve pratanu sahasrena shatena-cha (put dhurva/karika ) Óm ashvattevo nishadanam parnivo vasatishkrita, go-bhája itkila sad yatsa navadha puurusham (put five leaves in kalasha) Óm yuvásu vásah pariviit ágatsa ushreyán bhavati jáyamánah, tam dhi-rása kavaya unnayanti svaddhyo svaddhyo manasá devayantah.(tie cloth for kalasha) Óm puurnadarvi parápata supuurná punarápata, vasneva vikriNáva hra-isha-muurjam shatakrito(copper plate and ashtadala with kumkum) iti kalasham pratishtapayami (sakala pujarte akshatáan samarpayámi - SPáS) 11 VARUNA PRARTANA ( On the second kalasha) tatváyámi shunah-shepoh varuNa trishtup kalashe varuNáváhane viniyogah Óm tatváyámi brahmaná vandamánastadá sháste yajamáno havirbhih. áhelamáno VaruNa ha bodhurusham samána áyuh pramoshih Óm bhur-bhuva-svah varuNáya namah: - chandanam samarpayámi(add to kalasha) Óm bhur-bhuva-svah varuNáya namah: - akshatán samarpayámi(add to kalasha) Óm bhur-bhuva-svah varuNáya namah: - haridra-kumkumam samarpayámi Óm bhur-bhuva-svah varuNáya namah: - dhuupam samarpayámi Óm bhur-bhuva-svah varuNáya namah: - diipam samarpayámi Óm bhur-bhuva-svah varuNáya namah: - neivedyam samarpayámi Óm bhur-bhuva-svah varuNáya namah: - sakala rajopachárárte akshatan sam avate helo varuNa namo bharava yajnebhirimahe havirbhih kshayam namasmabhyama suraprachetá rájanne-námsi-shi-shradah kritáni varuNáya namah: - mantra pushpam samarpayami - pradakshiná namaskarán sam anayá pujayá bhagaván ´sri maha varuNa priyatám - SPáS 12 KALASHA PUJANA (continue with second kalasha ) kalashasya mukhe vishnuh, kanTe rudrah samásritah muule tatra stito brahma, madhye mátraganáh smratah kukshátu ságaráh sarve, sapta dviipá vasundhará rigvedato yajurvedah samavedo-hyatarvanah angeischa saLatáh sarve, kalashántu samáshritáh atra gáyatri, sávitri shánti pushtiikari tatá áyántu deva pujartam-abhishekárta siddhaye Óm sitá-site sarite yatra samgadhe tatr-áplutáso divam-utpatanti ye vai-tanvam visrajanti dhiráste janáso amritatvam bhajante Kalashah Prártaná: kalashah kirtim-áyushyam prajnám, medhám, shriyam, balam yogyatám pápahánim cha, punyam vraddhim cha sádhayet sarva tirtamayo yasmát, sarva devamayo yatah atah haripriyosi tvam, puurna-kumbham namostute. kalasha-devatábhyo namah: - SPáS mudrá: (Show mudras as you chant ) nir-viishi-karanártam tárksha mudrá, amrati karanártam dhenu mudra pavatri-karanártam shankha mudra - samrakshnártam chakra mudra vipula-máya karanártam meru mudra 13 SHANKHA PUJAN (pour water from kalasha to shankha, add gandha, flower) shankham chandrárka daivatam, madhye varuNa devatám prashTe prajápatim Vindyád, agre Gangá sarasvatim tvam purá ságarotpanna, vishnuná vidhratah kare namitah sarva devai-scha, pánchajanyam namostu-the pánchajanyáya vidmahe, pávamánáya dhimahi, tanno shankhah prachodayát shankha devatábhyo namah: - SPáS 14 GANTARCHANA (á drop of water from shankha, apply gandha, flower) ágamá-rtantu devánám, gamaná-rtántu rakshasám kuru gantáravam tatra, devatá-vváhana lánchanam jnánato-ajnánatovápi, kansya gantán navádayet rákshasánám pisáchanám, taddeshe vasatir bhavet tasmát sarva prayatnena gantánádam prakárayet ganta devatabhyo namah: - SPáS (Ring the Ganta) 15 ATMA-SHUDDHI (Sprinkle water from shankha on tings/on devotiis) apavitro pavitro vá, sarva avastángatopi vá yah smaret varamahalaxmyey, sah bhahyám-bhyantarah suchih 17 SHAT-PATRA PUJA ( put tulasi leaves or akshatás in empty vessels) váyuvye arghyam, neirutye pádyam, ishánye áchamaniyam, ágneye madhuparkam purve snaniyam, paschime punaráchamanam 18 PANCHAMRITA PUJA ( put tulasi leaves or akshatás in vessels) kshire laxmyey namah: - (keep milk in the centre) dadhini varamahalaxmyey namah: - (curd facing east ) grite rájiivamukhyey namah: - (Ghii to the south) madhuni ramáyey namah: ( Honey to west ) sharkaráyám vishNupatnyey namah: ( Sugar to north) 19 DWARA-PALAKA PUJA puurva-dváre dvárashriyey namah: dhátre namah:, vidhátre namah: dakshina-dváre dvárashriyey namah: chanDáya namah:, prachandáya namah: paschima-dváre dvárashriyey namah: jayáya namah:, vijayáya namah:, uttara-dváre dvárashriyey namah: Gangáyey namah:, yamunáyey namah: Sri Varalaxmyey namah: . dvára-pálaka pujam samarpayámi 20 PIITA PUJA piitasya adhobháge, ádhára shaktyey namah:, ádikuurmáya namah: anantáya namah:, varáháya namah:, svarNavedikáyey namah: ratnamantapáya namah:, simhásanáya namah: tanmadhye varamahalaxmyey namah: , piita pujam samarpayámi 21 DIKPALAKA PUJA (Start from east of kalasha or diety) indráya namah:, agnaye namah:, yamáya namah:, neyrutaye namah:, varuNáya namah:, váyave namah:, kuberáya namah:, iishánáya namah:, iti dik pálaka pujam samarpayámi 21a NAVA DORA STHAPANAM (12knotted one new red thread to be placed on the alter, and do puja for the same) kshemam navam mahádevya kumkumaaktam sudorakam dvadasha grantisamyuktam upakalpa prpujayeta 22 PRANA PRATISHTA (hold flowers/akshata in hand) dhyá-yet satyam guná-tiitam, guna-traya saman-vitam lokanátam trilokesham, kaustubhá haranam harim niilavarnam piitavásam, ´sri vatsa pada bhushitam gokulánandam Brahmádhyey-rapi puujitam Óm asya ´sri prána pratishtá mahá mantrasya, brahma, vishNu, maheshvará rishayah, rig-yaju-sámátarvaNi chchandámsi, pará prána shakti devatá, ám biijam, hriim shaktih, kraum kiilakam, asyám muurtau prána pratishtapane viniyogah. kara-nyásah: - ám angushtábhyám namah:, hriim tarjanii-bhyám namah:, kraum madhyamá-bhyám namah:, ám anámiká-bhyám namah:, hriim kanishtaká-bhyám namah:, kraum karatala-kara-prashta-bhyám namah: anga-nyásah:- ám hridayáya namah:, hriim shirase sváhá, kraum shikháyey vaushat, ám kavacháya hum, hriim netra-triyáya-vaushat, kraum astráya phat, bhur-bhuva-svahr-Óm ám, hriim, kraum, - kraum, hriim, ám, ya, ra, la, va, sha, sha, sa, ha, Óm aham - sah, so-ham, so-ham, aham-sah asyám muurte, práná tishtantuh, asyám muurte, jiivá tishtantu asyám muurte sarvendriyáni, manastvat, chak-suh, shrota, jihva, gráhna, vákváni, páda-páyopastani, prána, apána, vyána, udána, samána, atrágatya sukham stiram tishtantu sváhá. asunite punahr-asmásu chakshuh, punah-pránamihino dhehi-bhogam, jopa-kshema suuryam-uchcharanta manumate, mraláyána, svasti pránám pratishTápayámi (offer the flowers) 23 DHYANA Óm hraam, hriim, hraim, kliim, chamundayey vichhe ( repeat 9times) padmaasane padmakare, sarvalokaika pujite narayane priye devi supritaa bhava sarvada ´sri varamahalaxmyey namah:, dhyánam samarpayámi (you can add more related shlokas) 24 AVAHANA (hold flowers in hand) sarva mangaLa mangalye vishNuvakshasthithaalaye ahvaahayaami devi tvaam, supriitaa bhava sarvadaa ´sri varamahalaxmyey namah:, ávváhanam samarpayámi (offer flowers to Lord) ávwáhito bhava, stápito bhava, sannihito bhava, sanniruddho bhava, avakuntito bhava, supriito bhava,, suprasanno bhava, sumukho bhava, varado bhava, prasiida prasiida (show mudras to Goddess) 25 ASANAM Suuryayuta nibhaH spuurte spurdratna vibhuushitam mandaasanam idam devi sthiiyuutaam surapujite Óm ´sri varamahalaxmyey namah:, ásanam samarpayámi (offer flowers/akshatás) 26 PADYAM (offer water) suvaasitajalam ramyam sarva thiirtha samudbhavam grahaaNa devi tvam sarva deva namaskR^.ite Óm ´sri varamahalaxmyey namah:, pádoyo pádyam samarpayámi 27 ARGHYAM (offer water) shuddodakam paatrastham ganda pushpadi mishritam arghya daasyaamite devi, grahaaNa surapuujite Óm ´sri varamahalaxmyey namah:, arghyam samarpayámi kám so-smitám, hiranya-prákárá- márdrám, jvallantiim triptám tarpayantim padme-stitám padmavarNán-támi hopa-hvaye shriyam 28 ACHAMANIIYAM (offer water, or akshatá/ leave/flower ) suvarNa kalashaanvitam chandanaagaru samyutam grahaaNaachamanam devii mayaadattam shubhaprade Óm ´sri varamahalaxmyey namah:, áchamaniiyam samarpayámi chandrám prabhásám yashasá jviintiim shriyam loka deva juushtá-mudarám tám padma-nemiim shranamaHam prapadye, alakshmiir-me-nashyatám tvám vranomi. 29 SNANAM Óm ´sri varamahalaxmyey namah:, malápakarsha snánam samarpayámi áditya-varuNa tapasodhi-játo vanaspati-stava vrakshodha-bilvah tasya phaláni tapasánudantu máya-antará-yáscha bahyá-lakshmiih 29 a) Pachámrita Snanam: 29 a.1 Paya snánam (milk bath ) Óm ápyáya sva sva-sa-metute vishvatah soma-vrashnam, bhavá-vájasya sanghade surabhe-stu samu-tpannam, devánám-api durlabham payo dadhámi devii tvaam, snána-artam prati-grihyatám Óm ´sri varamahalaxmyey namah:, payah snánam samarpayámi. payah snáná-nantara shuddhodaka snánam samarpayani. SPáS 29 a. 2 Dadhi snánám (curd bath ) Óm dadhi-krávno akári-sham jishno-rashvasya-vájinah, surabhino mukhá-karat prana áyunshitárishat chandra-mandala samkásham, sarva-deva-priyam hi yat, dhadhi dadámi devii tvaam, snána-artam prati-grihyatám Óm ´sri varamahalaxmyey namah:, dadhi snánam samarpayámi. dadhi snáná-nantara shuddhodaka snánam samarpayani. SPáS 29 a. 3 Ghrata snánam (Ghii bath ) Óm gratam mimikshey ghrata-masya yonir-grate shrito ghratamasya-dháma anushta-dhamávaha mádayasva sváhá-kratam vrashabha vakshi-havyam ájyam suránám áháram-ájyam yajney-pratishti-tam ájyam pavitram paramam snána-artám pratigrahya-tá Óm ´sri varamahalaxmyey namah:, grata snánam samarpayámi. grata snáná-nantara shuddhodaka snánam samarpayani. SPáS 29 a 4 Madhu snánam (Honey bath) Óm madhu-váta R^itáyate madhu-ksharanti sindhavah, mádhvinah santoshvadhiih madhunakta mutoshaso madhu-matvá-artivam rajah, madhu-dyau rastunah pita, madhumánno vanaspatir-madhumám astu suuryah, mádhviirgávo bhavantunah sarvaushadhi samut-pannam piyusha sadrasham madhu, snánartante mayá-dattam grrahána parameshvari Óm ´sri varamahalaxmyey namah:, madhu snánam samarpayámi. madhu snáná-nantara shuddhodaka snánam samarpayani. SPáS 29 a) 5 Sharkará snánam (Sugar bath ) Óm svádhuh pavasya divyáya svádhu-darindráya suhaviitu námne svadur-mitráya varuNáya brihaspataye madhumá adábhyah ikshu-dandát samutpanna, rasya-snigdha-tará shubhá sharkareyam mayá-dattá, snánártam pratigrihyatám Óm ´sri varamahalaxmyey namah:, sharkara snánam samarpayámi. sharkara snáná-nantara shuddhodaka snánam samarpayani. SPáS 29 b). gandhodaka snána (Sandlewood water bath ) Óm gandha-dvárám durádarshá, nitya pushpám kariishiniim ishvariim sarva bhuutanám, támi hopa hvaye-shriyam hari chandana sambhuutam, Hari priitescha gauravát surabhi priaya gothamii, gandha snánáya grihyatám Óm ´sri varamahalaxmyey namah:, gandodaka snánam samarpayámi. sharkara snáná-nantara shuddhodaka snánam samarpayani. SPáS 29 c) abhyanga snánam (Perfumed Oil bath) Óm kanikra-dajva-nusham, prabhru-váNa. iyatir-váchamariteva návam sumangalascha shakune bhavási- mátvá káchid-abhi-bhavishvyá vidata abhyangá-artam sundari devi, tailam pushpádi sambhavam sugandha dravya sammishram sangra-háNa jagan-maate Óm ´sri varamahalaxmyey namah:, abhyanga snánam samarpayámi. 29 d) angvodhartana (To clean the body) ango-dhvartana-kam deva, kastuuryade vimishritam lepana-artam grihánedam, haridra kumkumair-yutam Óm ´sri varamahalaxmyey namah:, ango-dvarta-nam samarpayámi. 29 e) ushnodaka snánam (Hot water bath ) náná tiirtá-dá-hrtam cha, toya-mushnam mayá-kratam snánár-tam cha prayaschámi, sviikurushva dayá-karii Óm ´sri varamahalaxmyey namah:, ushnodaka snánam samarpayámi. 29 f) shuddhodaka snánam (Pure water bath ) (sprinkle water all around) Óm ápo-hishta maya bhuvah, Tána uurje dadátana, Maheranáya chaksase, yovah shiva-tamorasah tasya-bhájayate hanah, ushatiiriva mátarah, tasmá aranga-mámavo, yasya kshayáya jinvadha, apo jana yatá-chanah Óm ´sri varamahalaxmyey namah:, shuddhodaka snánam samarpayámi. (after sprinkling water around, throw one tulsi leaf to the north) 30 MAHA ABHISHEKAH: ( Sound the bell, pour water from kalasha) 30 b) ´sri suukta: 1 Óm hiranya-varnám hariniim, suvarna rajata-srajám chandrám hiranmayiim lakshmiim játavedo ma-mávaha 2 tám ma ávaha játavedo, lakshmi manapagáminim, yasyám hiranyam vindeyam, gámashvam purushánaham 3 ashva-puurnám rata-madhyám hasti-náda prabhodiniim, shriyam deviim-upahvvaye shriir-mádevi jushatám 4 kám so-smitám hiranya prakárá-mardrám jvalantiim triptám tarpayantiim, padmestitám padmavarnám támi-hopa-hvaye shriyam 5 chandrám prabhásám yashasá jvalantiim shriyam loke deva juushtá- mudarám tám padma-nemiim shranamaHam prapadye, alakshmiir-may-nashyatám tvám vranomi. 6 áditya-varuNa tapasodhi-játo, vanaspati-stava vrakshodha-bilvah tasya phaláni tapasánuvantu máy-ántará-yáscha báhyá-lakshmiih 7 upaitu mám deva sakhah kiirtischa maniná sah pradur-bhuuto sura-stresh-min, kiirtim vraddhim dadátu mey 8 kshut-pipásá malá jyeshtam-alakshmiim náshayámya-ham abhuutiim-asamriddhim cha, sarvám nirnuda mey grahát 9 gandha-dváram durádarshám nitya pushpám karishiniim iishavriim sarvabhuutanám támi hopa hvaya shriyam 10 manasa kámama kuutim váchah satya-mashiimahi pashuunám ruupamannasya, mayi shriih shrayanta yashah 11 kardamena prajabhuuta mayi sambhava kardama sriyam vásaya-mey kuley mátaram padma-máliniim 12 ápah srajantu snig-dhani chikliita vasame grahe nicha deviim mátaram shriyam vásaya mey kule 13 árdhrám pushkariNiim pushtim suvarnám hema maliniim suuryám hiranmayiim lakshmiim jatavedo ma ávaha 14 árdhram yah kariNiim yashtim pingaLám padma maliniim chandrám hiranmayim lakshmim játavedo ma ávaha 15 tam ma ávaha játa-vedo lakshmii manapa-gáminiim yasyam hiranyam prabhuutim gavo dásyoshán vindeyam purushánaham 16 ya lakshmii sindhu sambhavá bhuti-dhenuh puruuvasuh padma-vishva vasurdevi sadáno-jyushatám graham 17 padmánane padma-uruh padmákshi padma sambhave tam me bhajasva padmákshii eva saukhyam labhamy-aham 18 ashvadáyi godáyii dhanadayii dadátu mey dhanam mey dadatam devii, divi deviim aniishiinám. Óm ´sri varamahalaxmyey namah:, ´sri suukta snánam samarpayámi. 31 PRATISHTAPANA Óm namo varamahalaxmyey (Repeat 12 times) Óm tadustu mitra varuNa tadagne sam-yorashma-bhya-midame stushastam, ashiimahi gádhamuta pratishTám namo dive brahate sádanáya Óm grahá-vai pratishtá-suuktam tat pratishti-ta tamayá váchá sham stavyam tasmádya0dyapi-duura eva pashuun labhate graha-vai náná-jiga-mishati graháhi pashuunám pratishTá, pratishTá Óm ´sri varamahalaxmyey namah:. supratisTa-mastu. 32 VASTRA (offer two pieces of cloth) upaitu mám deva sakhah kiirtischa maniná sah pradur-bhuuto sura-stresh-min, kiirtim vraddhim dadátu mey tapta kánchana samkásham piitámbaram idam harii samgraháNa jaganmáte varamahalaxmyey namostute Óm ´sri varamahalaxmyey namah:, vastra-yugmam samarpayámi 34 YAJNOPAVIITA kshut-pipásá malá jyeshtam-alakshmiim náshayámya-ham abhuutiim-asamriddhim cha, sarvám nirnuda mey grahát Óm ´sri varamahalaxmyey namah:, yajnopaviitam samarpayámi 35 GANDHA gandha-dváram durádarshám nitya pushpám karishiniim iishavriim sarvabhuutanám támi hopa hvaya shriyam kumkumágaru kastuuri karpuuram chandanam tatá tubhyam dásyámi varalxmi, sviikaru tripura sundari Óm ´sri varamahalaxmyey namah:, gandham samarpayámi 36 HASTABHUUSHANA Óm ´sri varamahalaxmyey namah:, hasta-bhuushanam samarpayámi 37 NANA PARIMALA DRAVYA Óm ahireiva bhoghyeyh paryeti báhum, jáyá hetim paribhádamánah hastagno vishvá-vayunáni vidván-pumáspra-mánsam paripátu vishvatah.. Óm ´sri varamahalaxmyey namah:, náná parimala dravyam samarpayámi 38 AKSHATA manasah kámama kuulem váchah satya-mashiimahi pashuunám ruupamannasya, mayi shriih shrayanta yashah shveta tundala samyuktán, kumkumena virájitán akshatán grahyatám devi náráyani namostute ´sri varamahalaxmyey namah:, akshatán samarpayámi 39 PUSHPA mályadiini sugandhiini, mályatádiini vaiprabho mayá hritáni pujartam, pushpani pratigrahyatám Óm ´sri varamahalaxmyey namah:, pushpáni samarpayámi tulasii kunda-mandára, jájii punnaga champakaiH kadamba karaviireischa kusume shatapatrakeiH jalámbujairbilvapatreischamapkei varalamiim shubhaam Pujayishyámyaham bhaktyá sangraháNa janárdani tulasii kunda mandára párijámbujairyutám vanamálám pradásyámi graháNa jagadiishvari Óm ´sri varamahalaxmyey namah:, patra pushpáNi,vanamálámcha samarpayámi 40 NANA ALANKARA kati-suuutanguli-yecha kundale mukutam tata vanamálám kaustubham cha grahána sulochani ´sri varamahalaxmyey namah:, náná alankárán samarpayámi 41 ATAH ANGAPUJAH Óm ´sri varamahalaxmyey namah: pádau pujayámi Óm rajiivalochanáyey namah: gulfau pujayámi Óm rámáyey namah: jánunii pujayámi Óm várapradaayey namah: janghey pujayámi Óm vishvaruupáyey namah: uuruun pujayámi Óm kambukanTinyey namah: guhyam pujayámi Óm vishvamuurtayey namah: jaghanam pujayámi Óm vishnu vallabhaayey namah: katim pujayámi Óm paramátmikaayey namah: udaram pujayámi Óm sriiyey namah: hridayam pujayámi Óm Lokajananyey namah: pasrshvau pujayámi Óm trivikramáyey namah: prashta-deham pujayámi Óm kamala hastaayey namah: skandau pujayámi Óm shR^iutistutaayey namah: báhum pujayámi Óm indiraayey namah: hastán pujayámi Óm ádi shaktyey namah: kantam pujayámi Óm padmaayey namah: vadanam pujayámi Óm dayá ságaryey namah: násikam pujayámi Óm sarvadaayinyey namah: shrotre pujayámi Óm mangaLa devataayey namah: netráni pujayámi Óm dhanurdharáyey namah: bhravau pujayámi Óm máyáyey namah: bhruumadhyam pujayámi Óm shubhapradáyey namah: lalátam pujayámi Óm gnána gamyáyey namah: shirah pujayámi Óm ´sri varamahalaxmyey namah:, sarvángáni pujayámi 42 ATAH PUSHPA PUJAH Óm ramáya namah: karaviira pushpam samarpayámi Óm indiráyey namah: jájii pushpam samarpayámi Óm sháshvatáyey namah: champaka pushpam samarpayámi Óm rájiivalochanáyey namah: vakuLa pushpam samarpayámi Óm sriimatyey namah: shatapatra pushpam samarpayámi Óm rájeshvaryey namah: kalhára pushpam samarpayámi Óm munigaNa sevitáyey namah: sevantiká pushpam samarpayámi Óm kamalavaasinyey namah: malliká pushpam samarpayámi Óm pushtai namah: iruvantiká pushpam samarpayámi Óm vishvavandyáyey namah: girikarniká pushpam samarpayámi Óm janárdanáyey namah: átasii pushpam samarpayámi Óm aparájitáyey namah: párijáta pushpam samarpayámi Óm bhargavyey namah: punnága pushpam samarpayámi Óm vágvilasinyey namah: kunda pushpam samarpayámi Óm satya váche namah: málati pushpam samarpayámi Óm satya vikramáyey namah: ketakii pushpam samarpayámi Óm satya vritáyey namah: mandára pushpam samarpayámi Óm vritadharáyey namah: pátalii pushpam samarpayámi Óm kshiir ságar kannikayey namah: ashoka pushpam samarpayámi Óm paapadhvamsinyey namah: puuga pushpam samarpayámi Óm prasanna vadanáyey namah: dádimá pushpam samarpayámi Óm haripriyáyey namah: deva-dáru pushpam samarpayámi Óm táTakántakáyey namah: sugandha-rája pushpam samarpayámi Óm vedántasáráyey namah: kamala pushpam samarpayámi ´sri varamahalaxmyey namah:, pushpapujam samarpayámi 43 ATA PATRA PUJAH Óm mahálaxmyey namah: tulasi patram samarpayámi Óm ádishaktyey namah: jájii patram samarpayámi Óm paráshaktyey namah: champaká patram samarpayámi Óm svadáyey namah: bilva patram samarpayámi Óm sváháyey namah: dhurváyugmam samarpayámi Óm munigaNasevitáyey namah: sevantiká patram samarpayámi Óm jagadkárine namah: maruga patram samarpayámi Óm mahámátáyey namah: davana patram samarpayámi Óm mahábhujáyey namah: karaviira patram samarpayámi Óm sauvmyáyey namah: vishnu-kranti patram samarpayámi Óm brahmaNyáyey namah: máchi patram samarpayámi Óm munisamstutáya namah: malliká patram samarpayámi Óm maháyoginyey namah: iruvantika patram samarpayámi Óm padmahastáyey namah: apámarga patram samarpayámi Óm aprájitáyey namah: párijáta patram samarpayámi Óm punyacharitráyey namah: dádima patram samarpayámi Óm dayáságaráyey namah: badarii patram samarpayámi Óm smitavaktráyey namah: devadáru patram samarpayámi Óm mitabháshinyey namah: shamii patram samarpayámi Óm puurvabháshinyey namah: ámra patram samarpayámi Óm haripriyáyey namah: shamii patram samarpayámi Óm shrutistutáyey namah: vata patram samarpayámi Óm jitaváráshayey namah: kamala patram samarpayámi Óm indushiitaláyey namah: venu patram samarpayámi Óm varamahalaxmyey namah: patrapujam samarpayámi 48 ASHTOTTARA PUJA (Chant dhyána shloka ) Laxmiim kshiira samudra rájatanayám srii ranga dhámeshvariim dasii bhuuta samsta deva vanita lokaika diipankurám srimanmanda katáksha vibhava brahmendra gangádharám tvám trailokya kutuniniim sarasijám vande mukunda priyám (add namah: at the end of each name) prkR^.ityey ikR^.ityey idyáyey sarvabhuutahita vR^.itáyey shraddháyey vibuutyey surabhyey paramátmikáyey padmáyey váche padmanilayáyey suchaye sváháyey svadháyey sudháyey dhanyáyey hiraNmayyey laxmyey nityapushtáyey vibháryey ádityey dityey diipáyey vasudháyey vasudháriNyey kamaláyey kántáyey kámákshyey krodhasambhaváyey anugR^.ihapradáyey buddhaye anagháyey harivallabháyey ashokáyey amR^.itáyey diipyáyey lokashokavináshinyey dharmanilayáyey karuNáyey lokamátre padmapriyáyey padmahastáyey padmákshmyey padmasundaryey padmodbhaváyey padmamukhyey padmanaabhapriyáyey ramáyey padmamuuladharáyey doryey padminyey padmagandhinyey punyagandháyey suprasannáyey prasádábhimukhyey prabháyey chandravadanáyey chandráyey chandrasahodaryey chaturbhujáyey chandraruupáyey indiráyey indushiitaláyey áhládajananyey pushhtyey shiváyey shivakaryey satyey vimaláyey vishvajananyey tushhtyey dáridranáshinyey priitipushkariNyey shantáyey shuklámbharadharáyey shriiyey bháskaryey bilvanilayáyey varároháyey yashasvinyey vasundharáyey hariNyáyey hemamálinyey dhanadhányakartryey siddhaye sthreNasovmyáyey shubhapradáyey nR^.ipaveshmagatáyey nandáyey varalaxmyey vasupradáyey shubháyey hiraNyaprákáráyey samudratanayáyey jayáyey mangaLáyey devyey vishNuvakshasThaláyey sThitáyey vishNupatnyey prasannakshmyey náráyaNasamáshritáyey dáridradhvamsinyey devyey sarvopadravaniváriNyey vanadurgáyey mahákályey trikálajnánasampannáyey bhuvaneshvaryey udarángyey srii mahálaxmidevatáyey iti ashto-ttara pujam samrpayámi 49 DHUUPAM vanaspati rasodbhuuto gandháDyo gandha uttamaH, dhuupam-dásyámi deveshi varalaxmii gR^.iháNatam Óm ´sri varamahalaxmyey namah:, dhuupam ághrá-payámi 50 DIIPAM sájyam trivarti samyuktam vahniná yojitum mayá grahána mangalam diipam, treilokya timirápahe Óm ´sri varamahalaxmyey namah:, diipam darsha-yámi 51 NEIVEDYAM (dip finger in water and write a square and '´sri' mark inside the square. Place neivedya on '´sri'. ; remove lid and sprinkle water around the vessel; place in each fuud item one washed leaf/flower/akshata Óm varamahalaxmyey vid-mahe, vishNupatniicha dhiimahi, tanno laxmii prachodayát Óm namo varamahalaxmyey (show mudras) ; nir-viishi-karanártam Tárksha mudrá, ámrati karanártam dhenu mudra pavatri-karanártam Shankha mudra - samrakshnártam Chakra mudra vipula-máya karanártam meru mudra touch neveidya and chant 9 times 'Óm' Óm satyam-tvartena parishinchámi (sprinkle water around the neveidya) bhoh! devii bhojanártam ágaschádi vijnápya (request Goddess to come for dinner) sauvarne stáli-vairye mani-gana-kachite, gogratám supakvám bhakshyám bhojyámsha lehyánapi, sakalamaham joshyamnna niidháya, náná shákei ruupetam samadhu dhadhi gritam kshiira pániya yuktam támbuulam chápi, ´sri laxmiim pratidivasa-maham manase chintayámi adya tishTati yat-kinchit kalpitas-cháparam-grahe pakvannam cha paniiyam, yatopaskara samyutam yatákálam manushyarte, mokshya-mánam shariiribhih tat-sarvam ráma-pujastu, prayatám me janárdhani sudhárasam,suviphulam, áposhanam-idam tava grahána kalashániitam, yateshtam-upa bhujjya-tám Óm varamahalaxmyey namah: amrito-pastaranam-asi sváhá (drop water from shankhá) Óm prán-átmane laxmyey sváhá Óm ápán-átmane ramáyey sváhá Óm vyán-átmane bháratyey sváhá Óm udán-átmane haripriyáyey sváhá Óm samán-átmane bhuvaneshvaryey sváhá Óm namo varamahalaxmyey nevedyam grahyatám devi, bhakti mey achalám kuruh iipsitam me varam dehi, iha-tra cha parám gatim ´sri varamahalaxmyey namas-tubhyam mahá neivedyam uttamam sangrahána sura-shreshtin bhakti mukti pradáyakam árdhrám pushkariNiim pushtim suvarnám hema maliniim suuryám hiranmayiim lakshmiim jatavedo ma ávaha Óm varamahalaxmyey namah: neivedyam samarpayámi (cover face with cloth, and chant Gayatri mantra five times or repeat 12 times Óm namo varamahalaxmyey) sarvatra amritopi-dhánya-masi sváhá Óm varamahalaxmyey namah:, uttará-poshanam samarpayámi (Let flow water from shankha) 52 MAHA PHALAM (put tulsi/akshatá on a big fruit) idam phalam mayá-deva stápitam purata-stava, tena may safalá-váptir-bhavet janmani-janmani. Óm ´sri varamahalaxmyey namah: mahá-phalam samarpayámi 53 PHALASHTAKA (put tulsi/akshatá on fruits) kuushmánda mátulingam cha karkatii dádimii phalam rambhá phalam jambiiram badaram tatá Óm ´sri varamahalaxmyey namah:, phaláshtakam samarpayámi 54 KARODVARTANA karodvartanakam deva-mayá dattam hi bhakti-tah charu chandra prabhám divyam grahána jagadiishvári Óm ´sri varamahalaxmyey namah:, karo-dvarta-nárte chandanam samarpayámi 55 TAMBUULAM puugiphalam sa-támbuulam, nágavalli-dalair-yutam támbuulam grahyatám ráma yela-lavanga-samyuktam Óm ´sri varamahalaxmyey namah:, puugi-phala támbuulam samarpayámi 56 DAKSHINA hiranya garbha gharbhasta hemabiija vibhávasoh ananta punya phalada atah shántim, prayaschame ´sri varamahalaxmyey namah:, suvarna pushpa dakshinám samarpayámi Varamahalaxmi Vrita Katha: ÓM SHRI VARALAXMYEY NAMAH: ÓM SHRI VARALAXMYEY NAMAH: ÓM SHRI VARALAXMYEY NAMAH: Suta Puranika addresses Shaunaka and other rishis thus: "Let me tell you a story about a Vrita which gives all the benefits and pleasure of this world to women. This Vrita was once narrated by Lord Parameshwara to Parvathi". One day Parvati Devi approaches Lord Parameshwara who is seated in a golden throne studded with jewel. She prostrates and asks him thus: "Lord, is there any way by which women in Bhuloka can attain wealth, property, progeny and be happy. Please tell me by worshipping whom, by what Vrita and also if that Vrita was performed by anybody in the past". Parameshwar replies: "Manohari, yes there is a Varalaxmi Vrita which should be performed by women in Shravana Masa on the Friday before the full moon day of shukla paksha". He further narrates the details of Shri Varalaxmi Vrita. In Kundina city of Magadha Desha , there lived a pativrita saadvi by name Charumati. Everyday she woke up early in the morning, worshipped her husband with devotion, served her in-laws with respect and she remained pleasant in her manners all thru the day. One night in her dream, Charumati saw Goddess Laxmi who said "I'm Varalaxmi Devi and I've appeared before you as I'm extremely pleased with you. If you worship me on the Friday before Shravana Shukla Poornima, I'll grant all your wishes". In her dream itself, Charumati praised Varalaxmi Devi thru various stotras and says, "O Jagajjanani, only with your blessings people can become scholars, affluent and contented. It is my ' poorva janma sukrita' to have you appear in my dream'. Pleased by Charumati's humility, Laxmi showered boons on her and disappeared. Charumati immediately woke up and explained her dream to her husband, in-laws and companions and all of them encouraged her to perform the pooja as told by the Goddess. áll of them eagerly waited for the day. On that Friday, they woke up early morning, took bath and wore silk sarees and then cleaned the whole house with 'gomaya', decorated the altar, placed the kalasham on the newly harvested rice, invited Goddess Varalaxmi and performed the pooja with all shraddha and bhakti. They tied the holy thread with 9 knots around their right wrist, offered various food items to the Goddess and did 'pradakshina namaskaras'. By the time they did 3 pradakshina namaskaras, by Laxmi's blessings, they were decked with jewels like anklets, bangles and such other ornaments studded with nine precious stones. Their houses turned gold and they possessed horses, elephants and charriots. Charumati and her companions honoured brahmins with 'dakshina tambula', received their blessings and ate the prasadam with reverence. Ever since, Charumati and other ladies performed this Vrita regularly and lived happily. Lord Parameshwar concludes saying, 'Parvati, this supreme Vrita can be performed by anybody (without the barrier of the varnas) and the performer will get all his wishes fulfilled. One who reads this story and one who listens to this story will attain success and benevolence with the blessings of Shri Varamahalaxmi". ÓM SHRI VáRALAXMYEY NAMAH: ÓM SHRI VARALAXMYEY NAMAH: ÓM SHRI VARALAXMYEY NAMAH: Óm Shri krishnarpanamastu 57 MAHA NIRAJANA shriiyey játah shriya aniriyáya shriyam vayo jaritrabhyo dadáti shriyam vasáná amritatwa máyan bhavanti satyá samidhá mitadrau shriya yevainam tacshriá mádadháti santata mrichá vashat-krityam santatmei sandhiiyate prajayá pashubhir-ya yevam veda ´sri varamahalaxmyey namah:, mahá-nirájanam diipam samarpayámi 58 KARPURA DIIPA archata prárchata, priyame dáso archata archantu putraká, vata puranna drishna-varchata karpuurakam mahárájni, rambhod-bhuutam cha diipakam mangalártam mahiipále, samgrahána jagatpalini ´sri varamahalaxmyey namah:, karpuura diipam samarpayámi 59 PRADAKSHINA árdhrám yah kariNiim yashtim pingaLám padma maliniim chandrám hiranmayim lakshmim játavedo ma ávaha yáni káni cha pápáni janmántara kritáni cha táni táni vinashyanti, pradakshine padey padey anyathá sharanam násti, tvamev sharnam mama tasmát kárunya bhávena raksha rakhsa karuNákarii ´sri varamahalaxmyey namah:, pradakshinán samarpayámi 60 NAMASKARA tám ma ávaha játa-vedo lakshmii manapa-gáminiim yasyám hiranyám prabhuutim gavo dásyoshán vindeyam purushánaham namah: sarva hitártáya jagadára hetave shráshtángoyam pranámaste prayatnena maya kritah urusá shirasá drishtvá, manasá vachasá tatá padbhyám karábhyám jánubhyám, pranámoshtánga muchyate shátyenápi namaskárán, kurvatah jagadiishvari shata janmárchitam pápam, tat kshanadeva nashyati ´sri varamahalaxmyey namah:, namaskárán samarpayámi 61 RAJOPACHARA grahána prameshvari, saratne chchatra chámare darpanam vyajinam chaiva, rája-bhogáya yatnatah ´sri varamahalaxmyey namah:, chatram samarpayámi ´sri varamahalaxmyey namah:, chámaram samarpayámi ´sri varamahalaxmyey namah:, giitam samarpayámi ´sri varamahalaxmyey namah:, nrityam samarpayámi ´sri varamahalaxmyey namah:, vádyam samarpayámi ´sri varamahalaxmyey namah:, samasta rajopachárarte akshatán samarpayámii 62 MANTRA PUSHPA yah shushih prayato-bhuutva juhuyádájya, manvaham suuktam pancha dasharcham chá shri kámah satatam japet vidyá bhuddhi dhana-eishvarya, putra pautrádi sampadah pushpánjali pradánena, dehime iipsitam varam Óm svasti, srámrájyam, bhojyam, svárájyam, vairájyam, párameshtám rájyam mahárájya-mádhipatya-mayam samanta paryáyisyát sárva bhaumah sárvayushah, antáda, parardhat, prativyey samudra paryantaya ekaráliti tadapyesha shlokobhi-giito maruutah, praiveshtáro marutasyá vasan grahe ávikshitásya káma-prer-vishvedeva sabhásada iti ´sri varamahalaxmyey namah:, mantrapushpam samarpayámi 63 SHANKHA BRAMANA (make trii rounds of shankha with water, like árati and pour down; chant Óm 9 times, and show mudras) imám ápa-shivatama, imam sarvasya bheshhaje imám ráshtrasya vardhini, imám rashtra bhrato-mata 64 TIRTA PRASHANA akála mrityu haranam, sarva vydhi-upashamanam ´sri laxmii pádodakam shubham 65 UPAYANA DANAM ( suhásini puja) (wash feet, wipe, offer gandha, kumkum, flowers, sapád, fruits and gifts and make obeisances) Ishta- kámyárta prayukta, samyag-ácharita, ´sri varamahálaxmi, sámpuurna phala- vapyartim, ´sri varamahalaxmyey svaruupáya suvasinye váyana dánam karishey ´sri varamahalaxmyey svaruupáya suvasinye áváhana puurvaka ásan gandha akshata dhuup diipádi sakalárádhanei-svarchitam. náráyani pratigrahnnátu, Náráyani vai dadáti cha naráyani tarako-bhyám, Náráyanáyi namo namah: baláya shriyey yasha-senna-dyáya, ´sri varamahalaxmyey namah:, váyanadánam pratigrahnnatu (pratigrahnná viláti prativachanam) 66 VISARJANA PUJA árádhitánám devim punah pujasm karishey ´sri varamahalaxmyey devatábhyo namah: Pujante chatram samarpayámi, chámaram samarpayámi, nrityam samarpayámi, giitam samarpayámi, vádyam samarpayámi, ándolik--arohanam samarpayámi, ashvárohaman samarpayámi, gajárohanam samarpayámi. ´sri varamahalaxmyey devatábhyo namah:, samasta rájopachára, devopachára, shaktyupachára, bhaktyupachára, pujam samarpayámi 67 ATMA SAMARPANA yasya smrityá cha námnoktya, tapah, puja, kriyádishu nuunam sampuurnatám yáti sadyo vandey tam-achyutám mantrahiinam, kriyáhiinam, bhaktihiinam Janárdhani yat-puujitam mayá-devi paripuurnam tadastu mey anena mayá-kratena, srirVaramahálaxmi devata supriita suprasanna varadá bhavatu. madhye mantra, tantra svara, varNa nyunátirikta,lopa,dosha,práyaschittártam rám náma mahá-mantra japam karishey Óm ramáyey namah:, laxmyey namah:, Varamahalaxmyey namah: Óm ramáyey namah:, laxmyey namah:, Varamahalaxmyey namah: Óm ramáyey namah:, laxmyey namah:, Varamahalaxmyey namah: káyena vácha manasendriyervá, bhuddhyátmaná vá prakriteh svabhávát karomi yad yad sakalam parasmei náráyanii iti samarpayámi namasmaromi, ´sri varamahalaxmyey svami devata prassadam shirasa grahnámi 68 KSHAMAPANA aparádha sahasráni kriyante aharnisham mayá táni sarváni me deva kshamasva purushottama yántu deva gaNa sarve pujam ádáya partiviim ishta kámyarta sidyartam punar-ágamanáya-cha (shake the kalasha) ´sri varamahálaxmyárpaNamastu Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.