Jump to content
IndiaDivine.org

Vara Mahalakshmi Puja-Vidhanam

Rate this topic


Guest guest

Recommended Posts

VARA MAHÁLAKSHMI PUJA

 

 

VARA MAHÁLAKSHMI PUJA

I´shvara samvat shraavaNa shuddha shukravaar

(this puja falls on the Friday earlier and nearest to fullmoon in the month of shraavan.)

1. AT THE REGULAR ALTAR

Óm sarvebhyo gurubhyo namah::

Óm sarvebhyo devebhyo namah::

Óm sarvebhyo bráhmanebhyo namah:

prárambha káryam nirvigna-mastu, shubham shobhanamastu, ishTa devatá kuladevatá suprasanná varadá bhavatu.

AT THE VARA MAHALKSHMI ALTAR

2 ÁCHAMANA:

Óm Keshaváya sváhá, Óm Náráyánáya sváhá, Óm Mádhaváya sváhá, Óm govindáya namah:, vishnave namah:, madhusuudanáya namah:, tivikramáya namah:, vámanáya namah:, sridharáya namah:, hrishikesháya namah:, padmanábháya namah:, damodaráya namah:, sankarshanáya namah:, vasudeváya namah:, pradyumnáya namah:, aniruddháya namah:, purushottamáya namah:, adhokshajáya namah:, nárasimháya namah:, achyutáya namah:, janárdanáya namah:, upendráya namah:, haraye namah:, ´sri krishnáya namah:

Óm pranavasya parabhrahma rishih paramátmá devatá daivi gáyatri chandah, pránáyáme viniyogah. Óm bhuh, Óm bhuvah, Óm svahah, Óm máhah, Óm janah, Óm tapah, Óm satyam, Óm tatsavitur-varenyam bhargo-devasya dhiimahi, dhiyo-yonah prachodayát

(Repeat áchamana )

Óm apojyoti rasomritam, brahma bhur- bhuva-svarom

3 SAMKALPAH

Óm Srimán Maha-Ganá-dhipataye namah:, ´sri Gurubhyo namah:, ´sri Sarasvatyey namah:, ´sri Vedáya namah:, ´sri Veda-purusháya namah:, Ishta devatá-bhyo namah:, kula-devatá-bhyo namah:, stana-devatá-bhyo namah:, grama-devatá-bhyo namah:, vástu-devatá-bhyo namah:, sachii purandará-bhyám namah:, umá maheshvará-bhyám namah:, mátá pitrubhyám namah:, lakshmi- nárayanábhyám namah:, sarvebhyo devebhyo namo namah:, sarvebhyo-bráhmanebhyo namo namah:, yetad-karma-pradhána-devatábhyo namah:

avignamastu, sumukhasch ekdantascha, kapilo gajakarnakah, lambodarascha, vikato, vigna násho ganádhipah dhumra-ketur-ganádhyaksho, bála-chandro gajánanah dvádash-aitáni námáni,, yah patet shrunu-yád-api vidyá-rambhe viváhe-cha, praveshe nirgame tatá sangráme sankate-schaiva, vignas tasya na jáyate

shukl-ámbara-dharam devam, shashi-varnam chatur-bhujam prasanna-vadanam dhyáyet, sarva vignopa-shántaye

sarva-mangala mángalye, shive sarvá-arta sádhike sharanye tryambake devi, náráyani namostute

sarvadá sarva káryeshu, násti teshám amangalam yesham hridisto bhagaván, mangaláyatano harih

tadeva lagnam sudinam tadeva, tára-balam chandra-balam tadeva vidyá balam daiva-balam tadeva, lakshmi-pateh tenghri yugam smarámi

labhas-tesham jayastesham kutastesham parájayah yesham indivara shyamo hridayasto janárdanah

vináyakam, gurum bhánum, brahma-vishnu-maheshvarán sarasvatim pranamy-ád

au sarva karyarta siddhaye

srimad bhagavato mahápurushasya vishnorájnaya pravartamánasya, adya brahmano-dvitiya parárdhe vishnupade, ´sri svetavaráha kalpe, vaivasvata manvantare (bhárata varshe, bharata kande, jambhudvipe dandakáranya deshe, godávaryá dkshine tiire, krishnavenyo uttare tiire, parashuráma kshetre, or samyukta america deshe, St Levis grame, or australia deshe, victoria grame , bahriinu deshe etc) sháliváhana shake vartamáne vyaváharike dhátu náma samvatsare dakshiN-áyane varshaa ritua, shraavaNa máse, shukla pakshe, shukra vásare, sarva graheshu yatá rashi stána stiteshu satsu, yevam guna-visheshena vishishtáyám shubha punya titau mama átmana shruti-smriti-puránokta phala-prápyartam, mama sa-kuTumbhasya kshema stairya áyur-árogya, chaturvidha purushárta sidyartam, angikrita ´sri ráma navami vratá-anga-tvena sampádita sámagryá, ´sri varamahalaxmyey priityartam, yatá shaktyá, yatá milita upachára dravyeyi, ´sri suukta, puranokta mantr-eischa dhyána áhváhana-ádhi, shodashopachare ´sri varamahalaxmyey pujanam karishye.

idam phalam mayá-devi stápitam purata-stava, tena me safalá-váptir-bhavet janmani-janmani. (kiip fruits in front of the Goddess)

4 SHADANGA NYASA (touching various parts of the body)

1 Óm hrám angushtá-bhyám namah: - hridayáya namah: 2 Óm hriim. tarjaniibhyám namah: - shirase sváhá 3 Óm hruum madhyamá-bhyám namah: - shikhayey vaushat 4 Óm hraim anámiká-bhyám namah: - kavacháya hum 5 Óm hraun. kanishtaká-bhyám namah: - netra-trayáya vaushat 6 Óm hraH. kara-tala kara-prashtábhyám namah:. astráya ff-t

5 DIGBADHANA-

Óm mahámá-yeti digbandhah - disho badnámi (show mudra)

6 GANAPATI PUJA

ádau nirvignatá-siddyartam mahá ganapati pujanam karishye. ganánám tvá shaunako gratsamado ganapatir-jagati, ganapatya-áváhane viniyogah.(pour water)

Óm ganánám tvá ganapatim ávámahe, kavim kavinám-upama shravas-tamam jyeshta-rájam brahmanám brahmana-spata ánah shranvan-noti-bhih siida-sádanam bhuh ganapatim áváhayámi, bhuvah ganapatim áváhayámi, svah ganapatim áváhayámi. Óm bhur-bhuva-sváhá mahá-ganapataye namah:, dhyáyámi dhyánam samarpayámi. mahá ganapataye namah: áváhanam samarpayámi (sam).

ásanam sam, pádyam sam, arghyam sam, áchamanam sam, snánam sam, vastram sam, yajnopaviitam sam, chandanam sam, parimala dravyam sam, pushpáNi sam, dhuupam sam, diipam sam, nevedyam sam, támbuulam sam, phalam sam, dakshinám sam, ártikyam sam, Óm bhur-bhuva-svah mahá ganapataye namah: mantra-pushpam sam,

Óm bhur-bhuva-svah Maha ganapataye namah: pradakshiná namaskárán sam, Óm bhur-bhuva-svah maha ganapataye namah: chatram sam, chámaram sam, giitam sam, nrityam sam, vádyam sam, sarva rájo-pachá-rán sam.

atah prártaná - Óm vakratunda mahákáya, koti surya samaprabha, nirvignam kurume deva sarva káryeshu sarvadá. Óm bhur-bhuva-svah maha ganapataye namah: prartanám sam. anayá pujayá vignaharta maha ganapati priyatám.

7 DIIPA STAPANA

atah devyey váma bhághe, diipa stápanam karishye. agni-nágni samidhyte kavir-grahapatir-yuvá, havyavát juvásyah (light the lamps)

8 BHUUMI PRáRTANA

mahidyau pratviichana imam yajnam mimikshatám, pipratánno bhariimabhih

9 DHANYA RASHI

Óm aushadhaya samvadante somena saharájna, yasmai krineti bráhmanastam rájan párayámasi (Touch the grains/rice/whiit)

10 KALASHA STAPANA

Óm á kalasheshu dhávati pavitre parishichyate, uktair-yajneshu vardhate (keep kalasha on top of rice pile)

Óm imam me gange yamune sarasvati shutudri-stomam sachata parishnya, asiknya marud-vradhe, vitasta-yárjireye shrunuhyá sushomaya (fill kalasha with water)

Óm gandha-dvárám dhura-darshám nitya pushpam karishinim, iishvarim sarva bhutánám támi hopa-hvaye-shriyam (sprinkle in/apply gandha to, kalasha) Óm yá phaliniiryá aphalá apushpá-yáscha pushpáni, brahaspati prasotástáno manchatvam hasah (put biitle nut in kalasha) Óm sahiratnáni dáshushu-suváti savitá bhagah, tambhágam chitra mimahe(put jewels/washed coin in kalasha) Óm hiranya-rupah hiranya sandrig-pánna pátsyedu hiranya varuNa, hiranya-yátari-payoner-nishadyá hiranyadá-dadattyan-namasmaiy (put gold/dakshina in kalasha)

Óm kándát-kándát-parohanti parushah parushya pari eváno dhurve pratanu sahasrena shatena-cha (put dhurva/karika ) Óm ashvattevo nishadanam parnivo vasatishkrita, go-bhája itkila sad yatsa navadha puurusham (put five leaves in kalasha) Óm yuvásu vásah pariviit ágatsa ushreyán bhavati jáyamánah, tam dhi-rása kavaya unnayanti svaddhyo svaddhyo manasá devayantah.(tie cloth for kalasha)

Óm puurnadarvi parápata supuurná punarápata, vasneva vikriNáva hra-isha-muurjam shatakrito(copper plate and ashtadala with kumkum) iti kalasham pratishtapayami (sakala pujarte akshatáan samarpayámi - SPáS)

11 VARUNA PRARTANA ( On the second kalasha)

tatváyámi shunah-shepoh varuNa trishtup kalashe varuNáváhane viniyogah Óm tatváyámi brahmaná vandamánastadá sháste yajamáno havirbhih.

áhelamáno VaruNa ha bodhurusham samána áyuh pramoshih Óm bhur-bhuva-svah varuNáya namah: - chandanam samarpayámi(add to kalasha)

Óm bhur-bhuva-svah varuNáya namah: - akshatán samarpayámi(add to kalasha) Óm bhur-bhuva-svah varuNáya namah: - haridra-kumkumam samarpayámi Óm bhur-bhuva-svah varuNáya namah: - dhuupam samarpayámi Óm bhur-bhuva-svah varuNáya namah: - diipam samarpayámi Óm bhur-bhuva-svah varuNáya namah: - neivedyam samarpayámi Óm bhur-bhuva-svah varuNáya namah: - sakala rajopachárárte akshatan sam avate helo varuNa namo bharava yajnebhirimahe havirbhih kshayam namasmabhyama suraprachetá rájanne-námsi-shi-shradah kritáni varuNáya namah: - mantra pushpam samarpayami - pradakshiná namaskarán sam anayá pujayá bhagaván ´sri maha varuNa priyatám - SPáS

12 KALASHA PUJANA (continue with second kalasha )

kalashasya mukhe vishnuh, kanTe rudrah samásritah muule tatra stito brahma, madhye mátraganáh smratah kukshátu ságaráh sarve, sapta dviipá vasundhará rigvedato yajurvedah samavedo-hyatarvanah angeischa saLatáh sarve, kalashántu samáshritáh atra gáyatri, sávitri shánti pushtiikari tatá áyántu deva pujartam-abhishekárta siddhaye Óm sitá-site sarite yatra samgadhe tatr-áplutáso divam-utpatanti ye vai-tanvam visrajanti dhiráste janáso amritatvam bhajante

Kalashah Prártaná:

kalashah kirtim-áyushyam prajnám, medhám, shriyam, balam yogyatám pápahánim cha, punyam vraddhim cha sádhayet sarva tirtamayo yasmát, sarva devamayo yatah atah haripriyosi tvam, puurna-kumbham namostute.

kalasha-devatábhyo namah: - SPáS

mudrá: (Show mudras as you chant )

nir-viishi-karanártam tárksha mudrá, amrati karanártam dhenu mudra pavatri-karanártam shankha mudra - samrakshnártam chakra mudra vipula-máya karanártam meru mudra

13 SHANKHA PUJAN (pour water from kalasha to shankha, add gandha, flower)

shankham chandrárka daivatam, madhye varuNa devatám prashTe prajápatim Vindyád, agre Gangá sarasvatim tvam purá ságarotpanna, vishnuná vidhratah kare namitah sarva devai-scha, pánchajanyam namostu-the pánchajanyáya vidmahe, pávamánáya dhimahi, tanno shankhah prachodayát shankha devatábhyo namah: - SPáS

14 GANTARCHANA (á drop of water from shankha, apply gandha, flower)

ágamá-rtantu devánám, gamaná-rtántu rakshasám kuru gantáravam tatra, devatá-vváhana lánchanam jnánato-ajnánatovápi, kansya gantán navádayet rákshasánám pisáchanám, taddeshe vasatir bhavet tasmát sarva prayatnena gantánádam prakárayet ganta devatabhyo namah: - SPáS (Ring the Ganta)

15 ATMA-SHUDDHI (Sprinkle water from shankha on tings/on devotiis)

apavitro pavitro vá, sarva avastángatopi vá yah smaret varamahalaxmyey, sah bhahyám-bhyantarah suchih

17 SHAT-PATRA PUJA ( put tulasi leaves or akshatás in empty vessels)

váyuvye arghyam, neirutye pádyam, ishánye áchamaniyam, ágneye madhuparkam

purve snaniyam, paschime punaráchamanam

18 PANCHAMRITA PUJA ( put tulasi leaves or akshatás in vessels)

kshire laxmyey namah: - (keep milk in the centre) dadhini varamahalaxmyey namah: - (curd facing east ) grite rájiivamukhyey namah: - (Ghii to the south) madhuni ramáyey namah: ( Honey to west ) sharkaráyám vishNupatnyey namah: ( Sugar to north)

19 DWARA-PALAKA PUJA

puurva-dváre dvárashriyey namah: dhátre namah:, vidhátre namah: dakshina-dváre dvárashriyey namah: chanDáya namah:, prachandáya namah: paschima-dváre dvárashriyey namah: jayáya namah:, vijayáya namah:, uttara-dváre dvárashriyey namah: Gangáyey namah:, yamunáyey namah:

Sri Varalaxmyey namah: . dvára-pálaka pujam samarpayámi

20 PIITA PUJA

piitasya adhobháge, ádhára shaktyey namah:, ádikuurmáya namah: anantáya namah:, varáháya namah:, svarNavedikáyey namah: ratnamantapáya namah:, simhásanáya namah: tanmadhye varamahalaxmyey namah: , piita pujam samarpayámi

21 DIKPALAKA PUJA (Start from east of kalasha or diety)

indráya namah:, agnaye namah:, yamáya namah:, neyrutaye namah:, varuNáya namah:, váyave namah:, kuberáya namah:, iishánáya namah:, iti dik pálaka pujam samarpayámi

21a NAVA DORA STHAPANAM (12knotted one new red thread to be placed on the alter, and do puja for the same)

kshemam navam mahádevya kumkumaaktam sudorakam dvadasha grantisamyuktam upakalpa prpujayeta

22 PRANA PRATISHTA (hold flowers/akshata in hand)

dhyá-yet satyam guná-tiitam, guna-traya saman-vitam lokanátam trilokesham, kaustubhá haranam harim niilavarnam piitavásam, ´sri vatsa pada bhushitam gokulánandam Brahmádhyey-rapi puujitam

Óm asya ´sri prána pratishtá mahá mantrasya, brahma, vishNu, maheshvará rishayah, rig-yaju-sámátarvaNi chchandámsi, pará prána shakti devatá, ám biijam, hriim shaktih, kraum kiilakam, asyám muurtau prána pratishtapane viniyogah.

kara-nyásah: - ám angushtábhyám namah:, hriim tarjanii-bhyám namah:, kraum madhyamá-bhyám namah:, ám anámiká-bhyám namah:, hriim kanishtaká-bhyám namah:, kraum karatala-kara-prashta-bhyám namah:

anga-nyásah:- ám hridayáya namah:, hriim shirase sváhá, kraum shikháyey vaushat, ám kavacháya hum, hriim netra-triyáya-vaushat, kraum astráya phat, bhur-bhuva-svahr-Óm

ám, hriim, kraum, - kraum, hriim, ám, ya, ra, la, va, sha, sha, sa, ha, Óm aham - sah, so-ham, so-ham, aham-sah

asyám muurte, práná tishtantuh, asyám muurte, jiivá tishtantu asyám muurte sarvendriyáni, manastvat, chak-suh, shrota, jihva, gráhna, vákváni, páda-páyopastani, prána, apána, vyána, udána, samána, atrágatya sukham stiram tishtantu sváhá.

asunite punahr-asmásu chakshuh, punah-pránamihino dhehi-bhogam, jopa-kshema suuryam-uchcharanta manumate, mraláyána, svasti pránám pratishTápayámi

(offer the flowers)

23 DHYANA

Óm hraam, hriim, hraim, kliim, chamundayey vichhe ( repeat 9times)

padmaasane padmakare, sarvalokaika pujite narayane priye devi supritaa bhava sarvada ´sri varamahalaxmyey namah:, dhyánam samarpayámi

(you can add more related shlokas)

24 AVAHANA (hold flowers in hand)

sarva mangaLa mangalye vishNuvakshasthithaalaye ahvaahayaami devi tvaam, supriitaa bhava sarvadaa

´sri varamahalaxmyey namah:, ávváhanam samarpayámi (offer flowers to Lord)

ávwáhito bhava, stápito bhava, sannihito bhava, sanniruddho bhava, avakuntito bhava, supriito bhava,, suprasanno bhava, sumukho bhava, varado bhava, prasiida prasiida (show mudras to Goddess)

25 ASANAM

Suuryayuta nibhaH spuurte spurdratna vibhuushitam mandaasanam idam devi sthiiyuutaam surapujite Óm ´sri varamahalaxmyey namah:, ásanam samarpayámi (offer flowers/akshatás)

26 PADYAM (offer water)

suvaasitajalam ramyam sarva thiirtha samudbhavam grahaaNa devi tvam sarva deva namaskR^.ite Óm ´sri varamahalaxmyey namah:, pádoyo pádyam samarpayámi

27 ARGHYAM (offer water)

shuddodakam paatrastham ganda pushpadi mishritam arghya daasyaamite devi, grahaaNa surapuujite Óm ´sri varamahalaxmyey namah:, arghyam samarpayámi

kám so-smitám, hiranya-prákárá- márdrám, jvallantiim triptám tarpayantim padme-stitám padmavarNán-támi hopa-hvaye shriyam

28 ACHAMANIIYAM (offer water, or akshatá/ leave/flower )

suvarNa kalashaanvitam chandanaagaru samyutam grahaaNaachamanam devii mayaadattam shubhaprade

Óm ´sri varamahalaxmyey namah:, áchamaniiyam samarpayámi

chandrám prabhásám yashasá jviintiim shriyam loka deva juushtá-mudarám tám padma-nemiim shranamaHam prapadye, alakshmiir-me-nashyatám tvám vranomi.

29 SNANAM

Óm ´sri varamahalaxmyey namah:, malápakarsha snánam samarpayámi

áditya-varuNa tapasodhi-játo vanaspati-stava vrakshodha-bilvah tasya phaláni tapasánudantu máya-antará-yáscha bahyá-lakshmiih

29 a) Pachámrita Snanam:

29 a.1 Paya snánam (milk bath )

Óm ápyáya sva sva-sa-metute vishvatah soma-vrashnam, bhavá-vájasya sanghade

surabhe-stu samu-tpannam, devánám-api durlabham payo dadhámi devii tvaam, snána-artam prati-grihyatám

Óm ´sri varamahalaxmyey namah:, payah snánam samarpayámi.

payah snáná-nantara shuddhodaka snánam samarpayani. SPáS

29 a. 2 Dadhi snánám (curd bath )

Óm dadhi-krávno akári-sham jishno-rashvasya-vájinah, surabhino mukhá-karat prana áyunshitárishat

chandra-mandala samkásham, sarva-deva-priyam hi yat, dhadhi dadámi devii tvaam, snána-artam prati-grihyatám

Óm ´sri varamahalaxmyey namah:, dadhi snánam samarpayámi.

dadhi snáná-nantara shuddhodaka snánam samarpayani. SPáS

29 a. 3 Ghrata snánam (Ghii bath )

Óm gratam mimikshey ghrata-masya yonir-grate shrito ghratamasya-dháma anushta-dhamávaha mádayasva sváhá-kratam vrashabha vakshi-havyam

ájyam suránám áháram-ájyam yajney-pratishti-tam ájyam pavitram paramam snána-artám pratigrahya-tá

Óm ´sri varamahalaxmyey namah:, grata snánam samarpayámi.

grata snáná-nantara shuddhodaka snánam samarpayani. SPáS

29 a 4 Madhu snánam (Honey bath)

Óm madhu-váta R^itáyate madhu-ksharanti sindhavah, mádhvinah santoshvadhiih

madhunakta mutoshaso madhu-matvá-artivam rajah, madhu-dyau rastunah pita,

madhumánno vanaspatir-madhumám astu suuryah, mádhviirgávo bhavantunah

sarvaushadhi samut-pannam piyusha sadrasham madhu, snánartante mayá-dattam grrahána parameshvari

Óm ´sri varamahalaxmyey namah:, madhu snánam samarpayámi.

madhu snáná-nantara shuddhodaka snánam samarpayani. SPáS

29 a) 5 Sharkará snánam (Sugar bath )

Óm svádhuh pavasya divyáya svádhu-darindráya suhaviitu námne svadur-mitráya varuNáya brihaspataye madhumá adábhyah

ikshu-dandát samutpanna, rasya-snigdha-tará shubhá sharkareyam mayá-dattá, snánártam pratigrihyatám

Óm ´sri varamahalaxmyey namah:, sharkara snánam samarpayámi.

sharkara snáná-nantara shuddhodaka snánam samarpayani. SPáS

29 b). gandhodaka snána (Sandlewood water bath )

Óm gandha-dvárám durádarshá, nitya pushpám kariishiniim ishvariim sarva bhuutanám, támi hopa hvaye-shriyam

hari chandana sambhuutam, Hari priitescha gauravát surabhi priaya gothamii, gandha snánáya grihyatám

Óm ´sri varamahalaxmyey namah:, gandodaka snánam samarpayámi.

sharkara snáná-nantara shuddhodaka snánam samarpayani. SPáS

29 c) abhyanga snánam (Perfumed Oil bath)

Óm kanikra-dajva-nusham, prabhru-váNa. iyatir-váchamariteva návam sumangalascha shakune bhavási- mátvá káchid-abhi-bhavishvyá vidata

abhyangá-artam sundari devi, tailam pushpádi sambhavam sugandha dravya sammishram sangra-háNa jagan-maate

Óm ´sri varamahalaxmyey namah:, abhyanga snánam samarpayámi.

29 d) angvodhartana (To clean the body)

ango-dhvartana-kam deva, kastuuryade vimishritam lepana-artam grihánedam, haridra kumkumair-yutam

Óm ´sri varamahalaxmyey namah:, ango-dvarta-nam samarpayámi.

29 e) ushnodaka snánam (Hot water bath )

náná tiirtá-dá-hrtam cha, toya-mushnam mayá-kratam snánár-tam cha prayaschámi, sviikurushva dayá-karii

Óm ´sri varamahalaxmyey namah:, ushnodaka snánam samarpayámi.

29 f) shuddhodaka snánam (Pure water bath ) (sprinkle water all around)

Óm ápo-hishta maya bhuvah, Tána uurje dadátana, Maheranáya chaksase, yovah shiva-tamorasah tasya-bhájayate hanah, ushatiiriva mátarah, tasmá aranga-mámavo, yasya kshayáya jinvadha, apo jana yatá-chanah

Óm ´sri varamahalaxmyey namah:, shuddhodaka snánam samarpayámi.

(after sprinkling water around, throw one tulsi leaf to the north)

30 MAHA ABHISHEKAH: ( Sound the bell, pour water from kalasha)

30 b) ´sri suukta:

1 Óm hiranya-varnám hariniim, suvarna rajata-srajám

chandrám hiranmayiim lakshmiim játavedo ma-mávaha

2 tám ma ávaha játavedo, lakshmi manapagáminim,

yasyám hiranyam vindeyam, gámashvam purushánaham

3 ashva-puurnám rata-madhyám hasti-náda prabhodiniim,

shriyam deviim-upahvvaye shriir-mádevi jushatám

4 kám so-smitám hiranya prakárá-mardrám jvalantiim triptám tarpayantiim, padmestitám padmavarnám támi-hopa-hvaye shriyam

5 chandrám prabhásám yashasá jvalantiim shriyam loke deva juushtá- mudarám

tám padma-nemiim shranamaHam prapadye, alakshmiir-may-nashyatám tvám vranomi.

6 áditya-varuNa tapasodhi-játo, vanaspati-stava vrakshodha-bilvah

tasya phaláni tapasánuvantu máy-ántará-yáscha báhyá-lakshmiih

7 upaitu mám deva sakhah kiirtischa maniná sah

pradur-bhuuto sura-stresh-min, kiirtim vraddhim dadátu mey

8 kshut-pipásá malá jyeshtam-alakshmiim náshayámya-ham

abhuutiim-asamriddhim cha, sarvám nirnuda mey grahát

9 gandha-dváram durádarshám nitya pushpám karishiniim

iishavriim sarvabhuutanám támi hopa hvaya shriyam

10 manasa kámama kuutim váchah satya-mashiimahi

pashuunám ruupamannasya, mayi shriih shrayanta yashah

11 kardamena prajabhuuta mayi sambhava kardama

sriyam vásaya-mey kuley mátaram padma-máliniim

12 ápah srajantu snig-dhani chikliita vasame grahe

nicha deviim mátaram shriyam vásaya mey kule

13 árdhrám pushkariNiim pushtim suvarnám hema maliniim suuryám hiranmayiim lakshmiim jatavedo ma ávaha

14 árdhram yah kariNiim yashtim pingaLám padma maliniim

chandrám hiranmayim lakshmim játavedo ma ávaha

15 tam ma ávaha játa-vedo lakshmii manapa-gáminiim

yasyam hiranyam prabhuutim gavo dásyoshán vindeyam purushánaham

16 ya lakshmii sindhu sambhavá bhuti-dhenuh puruuvasuh

padma-vishva vasurdevi sadáno-jyushatám graham

17 padmánane padma-uruh padmákshi padma sambhave

tam me bhajasva padmákshii eva saukhyam labhamy-aham

18 ashvadáyi godáyii dhanadayii dadátu mey

dhanam mey dadatam devii, divi deviim aniishiinám.

 

Óm ´sri varamahalaxmyey namah:, ´sri suukta snánam samarpayámi.

31 PRATISHTAPANA

Óm namo varamahalaxmyey (Repeat 12 times)

Óm tadustu mitra varuNa tadagne sam-yorashma-bhya-midame stushastam, ashiimahi gádhamuta pratishTám namo dive brahate sádanáya Óm grahá-vai pratishtá-suuktam tat pratishti-ta tamayá váchá sham stavyam tasmádya0dyapi-duura eva pashuun labhate graha-vai náná-jiga-mishati graháhi pashuunám pratishTá, pratishTá

Óm ´sri varamahalaxmyey namah:. supratisTa-mastu.

32 VASTRA (offer two pieces of cloth)

upaitu mám deva sakhah kiirtischa maniná sah pradur-bhuuto sura-stresh-min, kiirtim vraddhim dadátu mey

tapta kánchana samkásham piitámbaram idam harii samgraháNa jaganmáte varamahalaxmyey namostute

Óm ´sri varamahalaxmyey namah:, vastra-yugmam samarpayámi

34 YAJNOPAVIITA

kshut-pipásá malá jyeshtam-alakshmiim náshayámya-ham abhuutiim-asamriddhim cha, sarvám nirnuda mey grahát

Óm ´sri varamahalaxmyey namah:, yajnopaviitam samarpayámi

35 GANDHA

gandha-dváram durádarshám nitya pushpám karishiniim iishavriim sarvabhuutanám támi hopa hvaya shriyam

kumkumágaru kastuuri karpuuram chandanam tatá tubhyam dásyámi varalxmi, sviikaru tripura sundari

Óm ´sri varamahalaxmyey namah:, gandham samarpayámi

 

36 HASTABHUUSHANA

Óm ´sri varamahalaxmyey namah:, hasta-bhuushanam samarpayámi

 

37 NANA PARIMALA DRAVYA

Óm ahireiva bhoghyeyh paryeti báhum, jáyá hetim paribhádamánah hastagno vishvá-vayunáni vidván-pumáspra-mánsam paripátu vishvatah..

Óm ´sri varamahalaxmyey namah:, náná parimala dravyam samarpayámi

38 AKSHATA

manasah kámama kuulem váchah satya-mashiimahi pashuunám ruupamannasya, mayi shriih shrayanta yashah

shveta tundala samyuktán, kumkumena virájitán akshatán grahyatám devi náráyani namostute

´sri varamahalaxmyey namah:, akshatán samarpayámi

 

39 PUSHPA

mályadiini sugandhiini, mályatádiini vaiprabho mayá hritáni pujartam, pushpani pratigrahyatám

Óm ´sri varamahalaxmyey namah:, pushpáni samarpayámi

tulasii kunda-mandára, jájii punnaga champakaiH kadamba karaviireischa kusume shatapatrakeiH

jalámbujairbilvapatreischamapkei varalamiim shubhaam Pujayishyámyaham bhaktyá sangraháNa janárdani

tulasii kunda mandára párijámbujairyutám vanamálám pradásyámi graháNa jagadiishvari

Óm ´sri varamahalaxmyey namah:, patra pushpáNi,vanamálámcha samarpayámi

 

40 NANA ALANKARA

kati-suuutanguli-yecha kundale mukutam tata vanamálám kaustubham cha grahána sulochani

´sri varamahalaxmyey namah:, náná alankárán samarpayámi

 

41 ATAH ANGAPUJAH

Óm ´sri varamahalaxmyey namah: pádau pujayámi

Óm rajiivalochanáyey namah: gulfau pujayámi

Óm rámáyey namah: jánunii pujayámi

Óm várapradaayey namah: janghey pujayámi

Óm vishvaruupáyey namah: uuruun pujayámi

Óm kambukanTinyey namah: guhyam pujayámi

Óm vishvamuurtayey namah: jaghanam pujayámi

Óm vishnu vallabhaayey namah: katim pujayámi

Óm paramátmikaayey namah: udaram pujayámi

Óm sriiyey namah: hridayam pujayámi

Óm Lokajananyey namah: pasrshvau pujayámi

Óm trivikramáyey namah: prashta-deham pujayámi

Óm kamala hastaayey namah: skandau pujayámi

Óm shR^iutistutaayey namah: báhum pujayámi

Óm indiraayey namah: hastán pujayámi

Óm ádi shaktyey namah: kantam pujayámi

Óm padmaayey namah: vadanam pujayámi

Óm dayá ságaryey namah: násikam pujayámi

Óm sarvadaayinyey namah: shrotre pujayámi

Óm mangaLa devataayey namah: netráni pujayámi

Óm dhanurdharáyey namah: bhravau pujayámi

Óm máyáyey namah: bhruumadhyam pujayámi

Óm shubhapradáyey namah: lalátam pujayámi

Óm gnána gamyáyey namah: shirah pujayámi

Óm ´sri varamahalaxmyey namah:, sarvángáni pujayámi

42 ATAH PUSHPA PUJAH

Óm ramáya namah: karaviira pushpam samarpayámi

Óm indiráyey namah: jájii pushpam samarpayámi

Óm sháshvatáyey namah: champaka pushpam samarpayámi

Óm rájiivalochanáyey namah: vakuLa pushpam samarpayámi

Óm sriimatyey namah: shatapatra pushpam samarpayámi

Óm rájeshvaryey namah: kalhára pushpam samarpayámi

Óm munigaNa sevitáyey

namah: sevantiká pushpam samarpayámi

Óm kamalavaasinyey namah: malliká pushpam samarpayámi

Óm pushtai namah: iruvantiká pushpam samarpayámi

Óm vishvavandyáyey namah: girikarniká pushpam samarpayámi

Óm janárdanáyey namah: átasii pushpam samarpayámi

Óm aparájitáyey namah: párijáta pushpam samarpayámi

Óm bhargavyey namah: punnága pushpam samarpayámi

Óm vágvilasinyey namah: kunda pushpam samarpayámi

Óm satya váche namah: málati pushpam samarpayámi

Óm satya vikramáyey namah: ketakii pushpam samarpayámi

Óm satya vritáyey namah: mandára pushpam samarpayámi

Óm vritadharáyey namah: pátalii pushpam samarpayámi

Óm kshiir ságar kannikayey

namah: ashoka pushpam samarpayámi

Óm paapadhvamsinyey namah: puuga pushpam samarpayámi

Óm prasanna vadanáyey

namah: dádimá pushpam samarpayámi

Óm haripriyáyey namah: deva-dáru pushpam samarpayámi

Óm táTakántakáyey namah: sugandha-rája pushpam samarpayámi

Óm vedántasáráyey namah: kamala pushpam samarpayámi

´sri varamahalaxmyey namah:, pushpapujam samarpayámi

43 ATA PATRA PUJAH

Óm mahálaxmyey namah: tulasi patram samarpayámi

Óm ádishaktyey namah: jájii patram samarpayámi

Óm paráshaktyey namah: champaká patram samarpayámi

Óm svadáyey namah: bilva patram samarpayámi

Óm sváháyey namah: dhurváyugmam samarpayámi

Óm munigaNasevitáyey namah: sevantiká patram samarpayámi

Óm jagadkárine namah: maruga patram samarpayámi

Óm mahámátáyey namah: davana patram samarpayámi

Óm mahábhujáyey namah: karaviira patram samarpayámi

Óm sauvmyáyey namah: vishnu-kranti patram samarpayámi

Óm brahmaNyáyey namah: máchi patram samarpayámi

Óm munisamstutáya namah: malliká patram samarpayámi

Óm maháyoginyey namah: iruvantika patram samarpayámi

Óm padmahastáyey namah: apámarga patram samarpayámi

Óm aprájitáyey namah: párijáta patram samarpayámi

Óm punyacharitráyey namah: dádima patram samarpayámi

Óm dayáságaráyey namah: badarii patram samarpayámi

Óm smitavaktráyey namah: devadáru patram samarpayámi

Óm mitabháshinyey namah: shamii patram samarpayámi

Óm puurvabháshinyey namah: ámra patram samarpayámi

Óm haripriyáyey namah: shamii patram samarpayámi

Óm shrutistutáyey namah: vata patram samarpayámi

Óm jitaváráshayey namah: kamala patram samarpayámi

Óm indushiitaláyey namah: venu patram samarpayámi

Óm varamahalaxmyey namah: patrapujam samarpayámi

48 ASHTOTTARA PUJA (Chant dhyána shloka )

Laxmiim kshiira samudra rájatanayám srii ranga dhámeshvariim dasii bhuuta samsta deva vanita lokaika diipankurám srimanmanda katáksha vibhava brahmendra gangádharám tvám trailokya kutuniniim sarasijám vande mukunda priyám

(add namah: at the end of each name)

prkR^.ityey

ikR^.ityey

idyáyey

sarvabhuutahita vR^.itáyey

shraddháyey

vibuutyey surabhyey

paramátmikáyey

padmáyey

váche

padmanilayáyey

suchaye

sváháyey

svadháyey

sudháyey

dhanyáyey

hiraNmayyey

laxmyey

nityapushtáyey

vibháryey

ádityey

dityey

diipáyey

vasudháyey

vasudháriNyey

kamaláyey

kántáyey

kámákshyey

krodhasambhaváyey

anugR^.ihapradáyey

buddhaye

anagháyey

harivallabháyey

ashokáyey

amR^.itáyey

diipyáyey

lokashokavináshinyey

dharmanilayáyey

karuNáyey lokamátre

padmapriyáyey

padmahastáyey

padmákshmyey

padmasundaryey

padmodbhaváyey

padmamukhyey

padmanaabhapriyáyey

ramáyey

padmamuuladharáyey

doryey

padminyey padmagandhinyey

punyagandháyey

suprasannáyey prasádábhimukhyey

prabháyey

chandravadanáyey chandráyey

chandrasahodaryey

chaturbhujáyey

chandraruupáyey

indiráyey

indushiitaláyey

áhládajananyey

pushhtyey

shiváyey

shivakaryey

satyey

vimaláyey

vishvajananyey

tushhtyey

dáridranáshinyey

priitipushkariNyey

shantáyey

shuklámbharadharáyey

shriiyey

bháskaryey

bilvanilayáyey

varároháyey

yashasvinyey

vasundharáyey hariNyáyey

hemamálinyey

dhanadhányakartryey

siddhaye

sthreNasovmyáyey

shubhapradáyey

nR^.ipaveshmagatáyey

nandáyey

varalaxmyey

vasupradáyey

shubháyey

hiraNyaprákáráyey samudratanayáyey

jayáyey

mangaLáyey

devyey

vishNuvakshasThaláyey

sThitáyey vishNupatnyey

prasannakshmyey

náráyaNasamáshritáyey dáridradhvamsinyey

devyey

sarvopadravaniváriNyey

vanadurgáyey

mahákályey

trikálajnánasampannáyey

bhuvaneshvaryey

udarángyey

srii mahálaxmidevatáyey

iti ashto-ttara pujam samrpayámi

49 DHUUPAM

vanaspati rasodbhuuto gandháDyo gandha uttamaH, dhuupam-dásyámi deveshi varalaxmii gR^.iháNatam

Óm ´sri varamahalaxmyey namah:, dhuupam ághrá-payámi

50 DIIPAM

sájyam trivarti samyuktam vahniná yojitum mayá grahána mangalam diipam, treilokya timirápahe

Óm ´sri varamahalaxmyey namah:, diipam darsha-yámi

51 NEIVEDYAM

(dip finger in water and write a square and '´sri' mark inside the square. Place neivedya on '´sri'. ; remove lid and sprinkle water around the vessel; place in each fuud item one washed leaf/flower/akshata

Óm varamahalaxmyey vid-mahe, vishNupatniicha dhiimahi, tanno laxmii prachodayát

Óm namo varamahalaxmyey (show mudras) ;

nir-viishi-karanártam Tárksha mudrá, ámrati karanártam dhenu mudra pavatri-karanártam Shankha mudra - samrakshnártam Chakra mudra vipula-máya karanártam meru mudra

touch neveidya and chant 9 times 'Óm'

Óm satyam-tvartena parishinchámi (sprinkle water around the neveidya)

bhoh! devii bhojanártam ágaschádi vijnápya (request Goddess to come for dinner)

sauvarne stáli-vairye mani-gana-kachite, gogratám supakvám bhakshyám bhojyámsha lehyánapi, sakalamaham joshyamnna niidháya, náná shákei ruupetam samadhu dhadhi gritam kshiira pániya yuktam támbuulam chápi, ´sri laxmiim pratidivasa-maham manase chintayámi

adya tishTati yat-kinchit kalpitas-cháparam-grahe pakvannam cha paniiyam, yatopaskara samyutam yatákálam manushyarte, mokshya-mánam shariiribhih tat-sarvam ráma-pujastu, prayatám me janárdhani sudhárasam,suviphulam, áposhanam-idam

tava grahána kalashániitam, yateshtam-upa bhujjya-tám

Óm varamahalaxmyey namah:

amrito-pastaranam-asi sváhá (drop water from shankhá)

Óm prán-átmane laxmyey sváhá

Óm ápán-átmane ramáyey sváhá

Óm vyán-átmane bháratyey sváhá

Óm udán-átmane haripriyáyey sváhá

Óm samán-átmane bhuvaneshvaryey sváhá

Óm namo varamahalaxmyey

nevedyam grahyatám devi, bhakti mey achalám kuruh iipsitam me varam dehi, iha-tra cha parám gatim

´sri varamahalaxmyey namas-tubhyam mahá neivedyam uttamam sangrahána sura-shreshtin bhakti mukti pradáyakam

árdhrám pushkariNiim pushtim suvarnám hema maliniim suuryám hiranmayiim lakshmiim jatavedo ma ávaha

Óm varamahalaxmyey namah: neivedyam samarpayámi

(cover face with cloth, and chant Gayatri mantra five times or repeat 12 times Óm namo varamahalaxmyey)

sarvatra amritopi-dhánya-masi sváhá

Óm varamahalaxmyey namah:, uttará-poshanam samarpayámi (Let flow water from shankha)

52 MAHA PHALAM (put tulsi/akshatá on a big fruit)

idam phalam mayá-deva stápitam purata-stava, tena may safalá-váptir-bhavet janmani-janmani.

Óm ´sri varamahalaxmyey namah: mahá-phalam samarpayámi

53 PHALASHTAKA (put tulsi/akshatá on fruits)

kuushmánda mátulingam cha karkatii dádimii phalam rambhá phalam jambiiram badaram tatá

Óm ´sri varamahalaxmyey namah:, phaláshtakam samarpayámi

54 KARODVARTANA

karodvartanakam deva-mayá dattam hi bhakti-tah charu chandra prabhám divyam grahána jagadiishvári

Óm ´sri varamahalaxmyey namah:, karo-dvarta-nárte chandanam samarpayámi

55 TAMBUULAM

puugiphalam sa-támbuulam, nágavalli-dalair-yutam támbuulam grahyatám ráma yela-lavanga-samyuktam

Óm ´sri varamahalaxmyey namah:, puugi-phala támbuulam samarpayámi

56 DAKSHINA

hiranya garbha gharbhasta hemabiija vibhávasoh ananta punya phalada atah shántim, prayaschame

´sri varamahalaxmyey namah:, suvarna pushpa dakshinám samarpayámi

Varamahalaxmi Vrita Katha:

ÓM SHRI VARALAXMYEY NAMAH:

ÓM SHRI VARALAXMYEY NAMAH:

ÓM SHRI VARALAXMYEY NAMAH:

Suta Puranika addresses Shaunaka and other rishis thus: "Let me tell you a story about a Vrita which gives all the benefits and pleasure of this world to women. This Vrita was once narrated by Lord Parameshwara to Parvathi".

One day Parvati Devi approaches Lord Parameshwara who is seated in a golden throne studded with jewel. She prostrates and asks him thus: "Lord, is there any way by which women in Bhuloka can attain wealth, property, progeny and be happy. Please tell me by worshipping whom, by what Vrita and also if that Vrita was performed by anybody in the past". Parameshwar replies: "Manohari, yes there is a Varalaxmi Vrita which should be performed by women in Shravana Masa on the Friday before the full moon day of shukla paksha". He further narrates the details of Shri Varalaxmi Vrita.

In Kundina city of Magadha Desha , there lived a pativrita saadvi by name Charumati. Everyday she woke up early in the morning, worshipped her husband with devotion, served her in-laws with respect and she remained pleasant in her manners all thru the day. One night in her dream, Charumati saw Goddess Laxmi who said "I'm Varalaxmi Devi and I've appeared before you as I'm extremely pleased with you. If you worship me on the Friday before Shravana Shukla Poornima, I'll grant all your wishes". In her dream itself, Charumati praised Varalaxmi Devi thru various stotras and says, "O Jagajjanani, only with your blessings people can become scholars, affluent and contented. It is my ' poorva janma sukrita' to have you appear in my dream'. Pleased by Charumati's humility, Laxmi showered boons on her and disappeared.

Charumati immediately woke up and explained her dream to her husband, in-laws and companions and all of them encouraged her to perform the pooja as told by the Goddess. áll of them eagerly waited for the day. On that Friday, they woke up early morning, took bath and wore silk sarees and then cleaned the whole house with 'gomaya', decorated the altar, placed the kalasham on the newly harvested rice, invited Goddess Varalaxmi and performed the pooja with all shraddha and bhakti. They tied the holy thread with 9 knots around their right wrist, offered various food items to the Goddess and did 'pradakshina namaskaras'. By the time they did 3 pradakshina namaskaras, by Laxmi's blessings, they were decked with jewels like anklets, bangles and such other ornaments studded with nine precious stones. Their houses turned gold and they possessed horses, elephants and charriots. Charumati and her companions honoured brahmins with 'dakshina tambula', received their blessings and ate the prasadam with reverence. Ever since, Charumati and other ladies performed this Vrita regularly and lived happily.

Lord Parameshwar concludes saying, 'Parvati, this supreme Vrita can be performed by anybody (without the barrier of the varnas) and the performer will get all his wishes fulfilled. One who reads this story and one who listens to this story will attain success and benevolence with the blessings of Shri Varamahalaxmi".

ÓM SHRI VáRALAXMYEY NAMAH:

ÓM SHRI VARALAXMYEY NAMAH:

ÓM SHRI VARALAXMYEY NAMAH:

Óm Shri krishnarpanamastu

57 MAHA NIRAJANA

shriiyey játah shriya aniriyáya shriyam vayo jaritrabhyo dadáti shriyam vasáná amritatwa máyan bhavanti satyá samidhá mitadrau shriya yevainam tacshriá mádadháti santata mrichá vashat-krityam santatmei sandhiiyate prajayá pashubhir-ya yevam veda

´sri varamahalaxmyey namah:, mahá-nirájanam diipam samarpayámi

58 KARPURA DIIPA

archata prárchata, priyame dáso archata archantu putraká, vata puranna drishna-varchata

karpuurakam mahárájni, rambhod-bhuutam cha diipakam mangalártam mahiipále, samgrahána jagatpalini

´sri varamahalaxmyey namah:, karpuura diipam samarpayámi

59 PRADAKSHINA

árdhrám yah kariNiim yashtim pingaLám padma maliniim chandrám hiranmayim lakshmim játavedo ma ávaha

yáni káni cha pápáni janmántara kritáni cha táni táni vinashyanti, pradakshine padey padey anyathá sharanam násti, tvamev sharnam mama tasmát kárunya bhávena raksha rakhsa karuNákarii

´sri varamahalaxmyey namah:, pradakshinán samarpayámi

60 NAMASKARA

tám ma ávaha játa-vedo lakshmii manapa-gáminiim yasyám hiranyám prabhuutim gavo dásyoshán vindeyam purushánaham

namah: sarva hitártáya jagadára hetave

shráshtángoyam pranámaste prayatnena maya kritah urusá shirasá drishtvá, manasá vachasá tatá padbhyám karábhyám jánubhyám, pranámoshtánga muchyate

shátyenápi namaskárán, kurvatah jagadiishvari shata janmárchitam pápam, tat kshanadeva nashyati

´sri varamahalaxmyey namah:, namaskárán samarpayámi

61 RAJOPACHARA

grahána prameshvari, saratne chchatra chámare darpanam vyajinam chaiva, rája-bhogáya yatnatah ´sri varamahalaxmyey namah:, chatram samarpayámi ´sri varamahalaxmyey namah:, chámaram samarpayámi ´sri varamahalaxmyey namah:, giitam samarpayámi ´sri varamahalaxmyey namah:, nrityam samarpayámi ´sri varamahalaxmyey namah:, vádyam samarpayámi ´sri varamahalaxmyey namah:, samasta rajopachárarte akshatán samarpayámii

62 MANTRA PUSHPA

yah shushih prayato-bhuutva juhuyádájya, manvaham suuktam pancha dasharcham chá shri kámah satatam japet vidyá bhuddhi dhana-eishvarya, putra pautrádi sampadah pushpánjali pradánena, dehime iipsitam varam

Óm svasti, srámrájyam, bhojyam, svárájyam, vairájyam, párameshtám rájyam mahárájya-mádhipatya-mayam samanta paryáyisyát sárva bhaumah sárvayushah, antáda, parardhat, prativyey samudra paryantaya ekaráliti tadapyesha shlokobhi-giito maruutah, praiveshtáro marutasyá vasan grahe ávikshitásya káma-prer-vishvedeva sabhásada iti

´sri varamahalaxmyey namah:, mantrapushpam samarpayámi

63 SHANKHA BRAMANA (make trii rounds of shankha with water, like árati and pour down; chant Óm 9 times, and show mudras)

imám ápa-shivatama, imam sarvasya bheshhaje imám ráshtrasya vardhini, imám rashtra bhrato-mata

64 TIRTA PRASHANA

akála mrityu haranam, sarva vydhi-upashamanam ´sri laxmii pádodakam shubham

65 UPAYANA DANAM ( suhásini puja)

(wash feet, wipe, offer gandha, kumkum, flowers, sapád, fruits and gifts and make

obeisances)

Ishta- kámyárta prayukta, samyag-ácharita, ´sri varamahálaxmi, sámpuurna phala- vapyartim, ´sri varamahalaxmyey svaruupáya suvasinye váyana dánam karishey

´sri varamahalaxmyey svaruupáya suvasinye áváhana puurvaka ásan gandha akshata dhuup diipádi sakalárádhanei-svarchitam.

náráyani pratigrahnnátu, Náráyani vai dadáti cha naráyani tarako-bhyám, Náráyanáyi namo namah:

baláya shriyey yasha-senna-dyáya, ´sri varamahalaxmyey namah:, váyanadánam pratigrahnnatu (pratigrahnná viláti prativachanam)

66 VISARJANA PUJA

árádhitánám devim punah pujasm karishey ´sri varamahalaxmyey devatábhyo namah:

Pujante chatram samarpayámi, chámaram samarpayámi, nrityam samarpayámi, giitam samarpayámi, vádyam samarpayámi, ándolik--arohanam samarpayámi, ashvárohaman samarpayámi, gajárohanam samarpayámi.

´sri varamahalaxmyey devatábhyo namah:, samasta rájopachára, devopachára, shaktyupachára, bhaktyupachára, pujam samarpayámi

67 ATMA SAMARPANA

yasya smrityá cha námnoktya, tapah, puja, kriyádishu nuunam sampuurnatám yáti sadyo vandey tam-achyutám

mantrahiinam, kriyáhiinam, bhaktihiinam Janárdhani yat-puujitam mayá-devi paripuurnam tadastu mey

anena mayá-kratena, srirVaramahálaxmi devata supriita suprasanna varadá bhavatu. madhye mantra, tantra svara, varNa nyunátirikta,lopa,dosha,práyaschittártam rám náma mahá-mantra japam karishey

Óm ramáyey namah:, laxmyey namah:, Varamahalaxmyey namah: Óm ramáyey namah:, laxmyey namah:, Varamahalaxmyey namah: Óm ramáyey namah:, laxmyey namah:, Varamahalaxmyey namah:

káyena vácha manasendriyervá, bhuddhyátmaná vá prakriteh svabhávát karomi yad yad sakalam parasmei náráyanii iti samarpayámi

namasmaromi, ´sri varamahalaxmyey svami devata prassadam shirasa grahnámi

68 KSHAMAPANA

aparádha sahasráni kriyante aharnisham mayá táni sarváni me deva kshamasva purushottama

yántu deva gaNa sarve pujam ádáya partiviim ishta kámyarta sidyartam punar-ágamanáya-cha (shake the kalasha)

´sri varamahálaxmyárpaNamastu

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...