Jump to content
IndiaDivine.org

kavacha

Rate this topic


Guest guest

Recommended Posts

Namaste!

 

I have found shrIvidyAkavacha at

http://sanskritdocuments.org/doc_devii/doc_devii.html . please, tel me more

about this Kavaca. and where i can take translation from Sanskrit?

 

Thanx.

 

KAVACHA:

 

श्रीगणेशाय नमः ।

देव्युवाच ।

देवदेव महादेव भक्तानां प्रीतिवर्धनम् ।

सूचितं यन्महादेव्याः कवचं कथयस्व मे ॥ 1॥

महादेव उवाच ।

श्रुणु देवि प्रवक्ष्यामि कवचं देवदुर्लभम् ।

न प्रकाश्यं परं गुह्यं साधकाभीष्टसिद्धिदम् ॥ 2॥

कवचस्य ऋषिर्देवि दक्षिणामूर्तिरव्ययः ।

छन्दः पङ्क्तिः समुद्दिष्टं देवी त्रिपुरसुन्दरी ॥ 3॥

धर्मार्थकाममोक्षाणां विनियोगस्तु साधने ।

वाग्भवः कामराजश्च शक्तिर्बीजं सुरेश्वरि ॥ 4॥

ऐं वाग्भवः पातु शीर्षे मां क्लीं कामराजस्तथा हृदि ।

सौः शक्तिबीजं सदा पातु नाभौ गुह्ये च पादयोः ॥ 5॥

ऐं श्रीं सौः वदने पातु बाला मां सर्वसिद्धये ।

ह्सौं हसकलह्रीं ह्सौः पातु भैरवी कण्ठदेशतः ॥ 6॥

सुन्दरी नाभिदेशे च शीर्षे कामकला सदा ।

भ्रूनासयोरन्तराले महात्रिपुरसुन्दरी ॥ 7॥

ललाटे सुभगा पातु भगा मां कण्ठदेशतः ।

भगोदया च हृदये उदरे भगसर्पिणी ॥ 8॥

भगमाला नाभिदेशे लिङ्गे पातु मनोभवा ।

गुह्ये पातु महादेवी राजराजेश्वरी शिवा ॥ 9॥

चैतन्यरूपिणी पातु पादयोर्जगदम्बिका ।

नारायणी सर्वगात्रे सर्वकार्ये शुभङ्करी ॥ 10॥

ब्रह्माणी पातु मां पूर्वे दक्षिणे वैष्णवी तथा ।

पश्चिमे पातु वाराही उत्तरे तु महेश्वरी ॥ 11॥

आग्नेयां पातु कौमारी महालक्ष्मीस्तु नैरृते ।

वायव्यां पातु चामुण्डा इन्द्राणी पातु ईशके ॥ 12॥

जले पातु महामाया पृथिव्यां सर्वमङ्गला ।

आकाशे पातु वरदा सर्वत्र भुवनेश्वरी ॥ 13॥

इदं तु कवचं देव्या देवानामपि दुर्लभम् ।

पठेत्प्रातः समुत्थाय शुचिः प्रयतमानसः ॥ 14॥

नाधयो व्याधयस्तस्य न भयं च क्वचिद्भवेत् ।

न च मारी भयं तस्य पातकानां भयं तथा ॥ 15॥

न दारिद्र्यवशं गच्छेत्तिष्ठेन्मृत्युवशे न च ।

गच्छेच्छिवपुरं देवि सत्यं सत्यं वदाम्यहम् ॥ 16॥

इदं कवचमज्ञात्वा श्रीविद्यां यो जपेत्सदा ।

स नाप्नोति फलं तस्य प्राप्नुयाच्छस्त्रघातनम् ॥ 17॥

|| इति श्रीसिद्धयामले श्रीविद्याकवचं सम्पूर्णम् ॥

 

 

--

Jai Maa Ambe!

-

With respect,

RN

 

îÁÊÄÉÔÅ ÒÁÂÏÔÕ ÐÏ ÄÕÛÅ: http://moikrug.ru/m

Link to comment
Share on other sites

24.08.07, 03:52, Kirk (kirk_bernhardt):

 

> Have your lama do it for you.

 

NO

 

> -

> " RN " <PsA-Fomalhaut

>

> Thursday, August 23, 2007 1:01 PM

> kavacha

> > Namaste!

> >

> > I have found shrIvidyAkavacha at

> > http://sanskritdocuments.org/doc_devii/doc_devii.html . please, tel me

> > more about this Kavaca. and where i can take translation from Sanskrit?

> >

> > Thanx.

> >

>

>

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...