Guest guest Posted September 8, 2007 Report Share Posted September 8, 2007 ... shrii देवी खड्गमाला स्तोत्ररत्नम् .. ध्यानम् ह्रींकारानन गर्भिता नल शिखां सौः क्लीं कलाम् भिब्रतीं सौवर्णाम्बर धारिणीं वर सुधां धौतां त्रिनेत्रोज्ज्वलां । वन्दे पुस्तक पाशम् अन्कुश धरां स्रग्भूषिताम् उज्ज्वलां त्वां गौरीं त्रिपुरां परात्पर कलां श्री चक्र सञ्चारिणीम् ॥ ## Dedication ## OM asya श्री शुद्ध शक्ति माला महा मन्त्रस्य, उपस्थेन्द्रिया धिष्ठायी वरुणादित्य ऋषिः दैवी गायत्री छन्दः सात्त्विक ककार भट्टारक पीठ स्थित कामेश्वराङ्क निलया श्री महा कामेश्वरी श्री ललिता परा भट्टारिका देवता, ऐं बीजं क्लीं शक्तिः, सौः कीलकं मम खड्ग सिद्ध्यर्धे सर्वाभीष्ट सिद्ध्यर्धे जपे विनियोगः न्यासः OM ऐं अंगुष्ठाभ्यां नमः OM क्लीं तर्जनीभ्यां नमः OM सौः मध्यमाभ्यं नमः OM ऐं अनामिकाभ्यं नमः OM क्लीं कनिष्ठिकाभ्यं नमः OM सौः करतलकरपृष्ठाभ्यां नमः OM ऐं हृदयाय नमः OM क्लीं शिरसे स्वाहा OM सौः शिखयै वौषट् OM ऐं कवचाय हुं OM क्लीं नेत्रत्रयाय वौषट् OM सौः अस्त्राय फट् OM भूर् भुवः सुर्वरोम् इति दिग्भन्धः ध्यानम् OM तादृशं खड्गम् आप्नोति येव हस्त स्थितेन वै अष्टादश महाद्वीप सम्राड् भोक्ता भविष्यति आरक्ताभां त्रिणेत्राम् अरुणिम वसनाम् रत्न ताटङ्क रम्याम् हस्ताम्भोजैः सपाशांकुश मदन धनुः सायकैर् विस्फुरन्तीम् आपीनोत्तुङ्ग वक्षोरुह कलश लुठ तार हारोज्ज्वलाङ्गीं ध्यायेद् अम्भोरु हस्थाम् अरुणिम वसनाम् ईश्वरीम् ईश्वराणाम् । पञ्च पूजा लं पृथ्वी तत्त्वात्मिकायै श्री ललिता देव्यै घन्धं परिकल्पयामी हं आकाश तत्त्वात्मिकायै श्री ललिता देव्यै पुष्पं परिकल्पयामी यं वायु तत्त्वात्मिकायै श्री ललिता देव्यै धूपं परिकल्पयामी रं अग्नी तत्त्वात्मिकायै श्री ललिता देव्यै दीपं परिकल्पयामी वं अमृत तत्त्वात्मिकायै श्री ललिता देव्यै अमृत नैवेद्यं परिकल्पयामी सं सर्व तत्त्वात्मिकायै श्री ललिता देव्यै सर्वोपचार पूजां परिकल्पयामी OM ऐं ह्रीं श्रीं ऐं क्लीं सौः OM नमः त्रिपुरसुन्दर्यै नमः OM ऐं ह्रीं श्रीं ऐं क्लीं सौः OM नमः त्रिपुरसुन्दरी, हृदयदेवी, शिरोदेवी, शिखादेवी, कवचदेवी, नेत्रदेवी, अस्त्रदेवी, कामेश्वरी, भगमालिनी, नित्यक्लिन्ने, भेरुण्डे, वह्निवासिनी, महावज्रेश्वरी, शिवदूती, त्वरिते, कुलसुन्दरी, नित्ये, नीलपताके, विजये, सर्वमङ्गले, ज्वालामालिनी, चित्रे, महानित्ये, परमेश्वरपरमेश्वरी, मित्रेशमयी, saSThiishamayii उड्डीशमयी, चर्यानाधमयी, लोपामुद्रामयी, अगस्त्यमयी, कालतापसमयी, धर्माचार्यमयी, मुक्तकेशीश्वरमयी, दीपकलानाधमयी, विष्नुदेवमयी, प्रभाकरदेवमयी, तेजोदेवमयी, मनोजदेवमयी, कल्याणदेवमयी, वासुदेवमयी, रत्नदेवमयी, श्रीरामानन्दमयी, अणिमासिद्धे, लघिमासिद्धे, गरिमासिद्धे, महिमासिद्धे, ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्ति सिद्धे, इच्छासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे, ब्राह्मी, माहेश्वरी, कौमारी, वैष्णवी, वाराही, माहेन्द्री, चामुन्डे, महालक्ष्मी, सर्वसङ्क्षोभिणी, सर्वविद्राविणी, सर्वाकर्षिणी, सर्ववशङ्करी, सर्वोन्मादिनी, सर्वमहाङ्कुशे, सर्वखेचरी, सर्वबीजे, सर्वयोने, सर्वत्रिखण्डे, त्रैलोक्यमोहन चक्रस्वामिनी, प्रकटयोगिनी, कामाकर्षिणी, बुद्ध्याकर्षिणी, अहंकाराकर्षिणी, शब्दाकर्षिणी, स्पर्शाकर्षिणी, रूपाकर्षिणी, रसाकर्षिणी, गन्धाकर्षिणी, चित्ताकर्षिणी, धैर्याकर्षिणी, स्मृत्याकर्षिणी, नामाकर्षिणी, बीजाकर्षिणी, आत्माकर्षिणी, अमृताकर्षिणी, शरीराकर्षिणी, सर्वाशापरिपूरक चक्रस्वामिनी, गुप्तयोगिनी, अनङ्ग कुसुमे, अनङ्गमेखले, अनङ्गमदने, अनङ्गमदनातुरे, अनङ्गरेखे, अनङ्गवेगिनी, अनङ्गाङ्कुशे, अनङ्गमालिनी, सर्वसङ्क्षोभणचक्रस्वामिनी, गुप्ततरयोगिनी, सर्वसङ्क्षोभिणी, सर्वविद्राविनी, सर्वाकर्षिणी, सर्वह्लादिनी, सर्वसम्मोहिनीइ, सर्वस्तम्भिनि, सर्वजृम्भिणी, सर्ववशङ्करी, सर्वरञ्जनी, सर्वोन्मादिनी, सर्वार्थसाधिके, सर्वसम्पत्तिपूरिणी, सर्वमन्त्रमयी, सर्वद्वन्द्वक्षयङ्करी, सर्वसौभाग्यदायक चक्रस्वामिनी, सम्प्रदाय योगिनी, सर्वसिद्धिप्रदे, सर्वसम्पत्प्रदे, सर्वप्रियङ्करी, सर्वमङ्गलकारिणी, सर्वकामप्रदे, सर्वदुःखविमोचनी, सर्वमृत्युप्रशमनी, सर्वविघ्ननिवारिणी, सर्वाङ्गसुन्दरी, सर्वसौभाग्यदायिनी, सर्वार्थसाधक चक्रस्वामिनी, कुलोत्तीर्णयोगिनी, सर्वज्ञे, सर्वशक्ते, सर्वैश्वर्यप्रदायिनी, सर्वज्ञानमयी, सर्वव्याधिविनाशिनी, सर्वाधार स्वरूपे, सर्वपापहरे, सर्वानन्दमयी, सर्वरक्षास्वरूपिणी, सर्वेप्सितफलप्रदे, सर्वरक्षाकर चक्रस्वामिनी, निगर्भयोगिनी, वशिनी, कामेश्वरी, मोदिनी, विमले, अरुणे, जयिनी, सर्वेश्वरी, कौलिनी, सर्वरोगहरचक्रस्वामिनी, रहस्ययोगिनी, बाणिनी, चापिनी, पाशिनी, अङ्कुशिनी, महाकामेश्वरी, महावज्रेश्वरी, महाभगमालिनी, सर्वसिद्धिप्रदचक्रस्वामिनी, अतिरहस्ययोगिनी, श्री श्री महाभट्टारिके, सर्वानन्दमय चक्रस्वामिनी, परापररहस्ययोगिनी, त्रिपुरे, त्रिपुरेशी, त्रिपुरसुन्दरी, त्रिपुरवासिनी, त्रिपुराश्रीः, त्रिपुरमालिनी, त्रिपुरसिद्धे, त्रिपुराम्बा, महात्रिपुरसुन्दरी, महामहेश्वरी, महामहाराज्ञी, महामहाशक्ते, महामहागुप्ते, महामहाज्ञप्ते, महामहानन्दे, महामहास्कन्धे, महामहाशये, महामहा श्रीचक्रनगरसाम्राज्ञी, नमस्ते नमस्ते नमस्ते नमो नमः । OM शान्तिः शान्तिः शान्तिः transcribed into Itrans by J. Kalianandaswami send corrections to baba108 Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.