Jump to content
IndiaDivine.org

RE: [Guruvayur/Guruvayoor] Ram-rakshaa stotra?/Poontaanam stories?

Rate this topic


Guest guest

Recommended Posts

Guest guest

!! Sri Rama Jayam !!

 

 

Hello Veena,

 

As per your request, I am placing the english version of "Sri Rama Raksha Stotram". Now, I am only able to provide the english translation of DHYANAM. I will forward the entire translation, in case I come across in future. attaching the pdf file herewith.

 

 

"Shri Rama Raksha stotram"

-

The author of this hymn is Budhakaushika rishi. Dedicated to yugma swarupam of Sri Sita -Ramachandra. The metre is anushtup. The power is Sita, the central pivot is Anjaneya murti & usage is to recite. .. AUM shri Ganeshaya namaH ..

अस्य श्रिरामरक्षास्तोत्रमंत्रस्य . बुधकौशिक ऋषिः .श्रिसितारामचन्द्रो देवता . अनुष्टुप् छंदः .सीता शक्तिः . श्रीमद् हनुमान कीलकम् .श्रीरामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ..

- .. आथ ढ्यानम् ..

 

[Meditate upon Sri Rama who is "Aajanubahum", that is, arms reaching the knees; holding bow (Kodandam) & arrows; seated in a lotus position; wearing yellow costumes; lotus-eyed; fully pacified; with eyes fixed on the lotus face of Sri Sita seated on his left lap; whose complexion is of rain-cloud; having adorned various jewellery & with hairs touching his thighs.]

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थम् .पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् .वामाङ्कारूढ सीतामुखकमलमिलल्लोचनं नीरदाभम् .नानालंकारदीप्तं दधतमुरुजटामंडनं रामचंद्रम् ..

-

.. ईति ध्यानम् ..

चरितं रघुनाथस्य शतकोटि प्रविस्तरम् .एकैकमक्षरं पुंसां महापातकनाशनम् .. 1..ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् .जानकीलक्ष्मणोपेतं जटामुकुटमंडितम् .. 2..सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् .स्वलीलया जगत्रातुं आविर्भूतं अजं विभुम् .. 3..रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् .शिरोमे राघवः पातु भालं दशरथात्मजः .. 4..कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती .घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः .. 5..जिव्हां विद्यानिधिः पातु कंठं भरतवंदितः .स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः .. 6..करौ सीतापतिः पातु हृदयं जामदग्न्यजित् .मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः .. 7..सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः .ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् .. 8..जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः .पादौ बिभीषणश्रीदः पातु रामोऽखिलं वपुः .. 9..एतां रामबलोपेतां रक्षां यः सुकृती पठेत् .स चिरायुः सुखी पुत्री विजयी विनयी भवेत् .. 10..पातालभूतलव्योमचारिणश्छद्मचारिणः .न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः .. 11..रामेति रामभद्रेति रामचंद्रेति वा स्मरन् .नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति .. 12..जगजैत्रैकमंत्रेण रामनाम्नाभिरक्षितम् .यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः .. 13..वज्रपंजरनामेदं यो रामकवचं स्मरेत् .अव्याहताज्ञः सर्वत्र लभते जयमंगलम् .. 14..आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हरः .तथा लिखितवान् प्रातः प्रभुद्धो बुधकौशिकः .. 15..आरामः कल्पवृक्षाणां विरामः सकलापदाम् .अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः .. 16..तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ .पुंडरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ .. 17..फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ .पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ .. 18..शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् .रक्षः कुलनिहंतारौ त्रायेतां नो रघूत्तमौ .. 19..आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ .रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् .. 20..सन्नद्धः कवची खड्गी चापबाणधरो युवा .गच्छन्मनोरथोस्माकं रामः पातु सलक्ष्मणः .. 21..रामो दाशरथिः शूरो लक्ष्मणानुचरो बली .काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः .. 22..वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः .जानकीवल्लभः श्रीमान् अप्रमेय पराक्रमः .. 23..इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः .अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः .. 24..रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम् .स्तुवंति नामभिर्दिव्यैः न ते संसारिणो नरः .. 25..रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम् .काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् .राजेंद्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिम् .वंदे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् .. 26..रामाय रामभद्राय रामचंद्राय वेधसे .रघुनाथाय नाथाय सीतायाः पतये नमः .. 27..श्रीराम राम रघुनंदन राम राम .श्रीराम राम भरताग्रज राम राम .श्रीराम राम रणकर्कश राम राम .श्रीराम राम शरणं भव राम राम .. 28..श्रीरामचंद्रचरणौ मनसा स्मरामि .श्रीरामचंद्रचरणौ वचसा गृणामि .श्रीरामचंद्रचरणौ शिरसा नमामि .श्रीरामचंद्रचरणौ शरणं प्रपद्ये .. 29..माता रामो मत्पिता रामचंद्रः .स्वामी रामो मत्सखा रामचंद्रः .सर्वस्वं मे रामचंद्रो दयालुः .नान्यं जाने नैव जाने न जाने .. 30..दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा .पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम् .. 31..लोकाभिरामं रणरंगधीरम् .राजीवनेत्रं रघुवंशनाथम् .कारुण्यरूपं करुणाकरं तम् .श्रीरामचंद्रम् शरणं प्रपद्ये .. 32..मनोजवं मारुततुल्यवेगम् .जितेन्द्रियं बुद्धिमतां वरिष्ठम् .वातात्मजं वानरयूथमुख्यम् .श्रीरामदूतं शरणं प्रपद्ये .. 33..कूजंतं राम रामेति मधुरं मधुराक्षरम् .आरुह्य कविताशाखां वंदे वाल्मीकिकोकिलम् .. 34..आपदां अपहर्तारं दातारं सर्वसंपदाम् .लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् .. 35..भर्जनं भवबीजानां अर्जनं सुखसम्पदाम् .तर्जनं यमदूतानां राम रामेति गर्जनम् .. 36..रामो राजमणिः सदा विजयते रामं रमेशं भजे .रामेणाभिहता निशाचरचमू रामाय तस्मै नमः .रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम् .रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर .. 37..राम रामेति रामेति रमे रामे मनोरमे .सहस्रनाम तत्तुल्यं रामनाम वरानने .. 38..-इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् ..- .. श्रि SitaRamachandraarpaNamastu ..

 

 

Hare Krishna

Hare Rama

 

 

 

 

 

guruvayur [guruvayur ]On Behalf Of Veena NairSaturday, May 21, 2005 1:52 AMGuruvayur Appan[Guruvayur/Guruvayoor] Ram-rakshaa stotra?/Poontaanam stories?

Om Namo Narayanaya.

I wanted to ask if someone in the group has the Ram-raksha stotra in English? the complete stotra and if possible stotra with meaning. If you have a word or pdf doc and can post it to the group, that will be great. Thanks a lot.

Also I remember sometime ago Jaikumar, I think, had posted stories of Poontaanam in Malayalam. I was looking for it hoping to print it out, but couldn't find it. Any clues? Thanks.

Om Namo Narayanaya.

 

 

 

 

MailStay connected, organized, and protected. Take the tour Om Namo Narayanaya:

Link to comment
Share on other sites

Guest guest

Om Namo Narayanaya!

This is great Vinod. Thank you very much.

****************************************************

 

 

 

 

guruvayur , " PS, Vinod K \(GE Energy\) "

<vinod.ps@g...> wrote:

> !! Sri Rama Jayam !!

>

>

> Hello Veena,

>

> As per your request, I am placing the english version of " Sri Rama

Raksha Stotram " . Now, I am only able to provide the english

translation of DHYANAM. I will forward the entire translation, in

case I come across in future. attaching the pdf file herewith.

>

>

> " Shri Rama Raksha stotram "

> -

> The author of this hymn is Budhakaushika rishi. Dedicated to yugma

swarupam of Sri Sita -Ramachandra. The metre is anushtup. The power

is Sita, the central pivot is Anjaneya murti & usage is to recite.

>

> .. AUM श्रि Ganeshaya नमः ..

>

> अस्य श्रिरामरक्षास्तोत्रमंत्रस्य . बुधकौशिक ऋषिः .

> श्रिसितारामचन्द्रो देवता . अनुष्टुप् छंदः .

> सीता शक्तिः . श्रीमद् हनुमान कीलकम् .

> श्रीरामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ..

> -

>

> .. आथ ढ्यानम् ..

>

> [Meditate upon Sri Rama who is " Aajanubahum " , that is, arms

reaching the knees; holding bow (Kodandam) & arrows; seated in a

lotus position; wearing yellow costumes; lotus-eyed; fully pacified;

with eyes fixed on the lotus face of Sri Sita seated on his left lap;

whose complexion is of rain-cloud; having adorned various jewellery &

with hairs touching his thighs.]

>

>

> ध्यायेदाजानुबाहुं धृतशरधनुषं

बद्धपद्मासनस्थम् .

> पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् .

> वामाङ्कारूढ सीतामुखकमलमिलल्लोचनं नीरदाभम् .

> नानालंकारदीप्तं दधतमुरुजटामंडनं रामचंद्रम् ..

> -

>

>

> .. ईति ध्यानम् ..

>

>

> चरितं रघुनाथस्य शतकोटि प्रविस्तरम् .

> एकैकमक्षरं पुंसां महापातकनाशनम् .. 1..

>

> ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् .

> जानकीलक्ष्मणोपेतं जटामुकुटमंडितम् .. 2..

>

> सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् .

> स्वलीलया जगत्रातुं आविर्भूतं अजं विभुम् .. 3..

>

> रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् .

> शिरोमे राघवः पातु भालं दशरथात्मजः .. 4..

>

> कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती .

> घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः .. 5..

>

> जिव्हां विद्यानिधिः पातु कंठं भरतवंदितः .

> स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः .. 6..

>

> करौ सीतापतिः पातु हृदयं जामदग्न्यजित् .

> मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः .. 7..

>

> सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः .

> ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् .. 8..

>

> जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः .

> पादौ बिभीषणश्रीदः पातु रामोऽखिलं वपुः .. 9..

>

> एतां रामबलोपेतां रक्षां यः सुकृती पठेत् .

> स चिरायुः सुखी पुत्री विजयी विनयी भवेत् .. 10..

>

> पातालभूतलव्योमचारिणश्छद्मचारिणः .

> न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः .. 11..

>

> रामेति रामभद्रेति रामचंद्रेति वा स्मरन् .

> नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति .. 12..

>

> जगजैत्रैकमंत्रेण रामनाम्नाभिरक्षितम् .

> यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः .. 13..

>

> वज्रपंजरनामेदं यो रामकवचं स्मरेत् .

> अव्याहताज्ञः सर्वत्र लभते जयमंगलम् .. 14..

>

> आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हरः .

> तथा लिखितवान् प्रातः प्रभुद्धो बुधकौशिकः .. 15..

>

> आरामः कल्पवृक्षाणां विरामः सकलापदाम् .

> अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः .. 16..

>

> तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ .

> पुंडरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ .. 17..

>

> फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ .

> पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ .. 18..

>

> शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् .

> रक्षः कुलनिहंतारौ त्रायेतां नो रघूत्तमौ .. 19..

>

>

आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ .

> रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव

गच्छताम् .. 20..

>

> सन्नद्धः कवची खड्गी चापबाणधरो युवा .

> गच्छन्मनोरथोस्माकं रामः पातु सलक्ष्मणः .. 21..

>

> रामो दाशरथिः शूरो लक्ष्मणानुचरो बली .

> काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः .. 22..

>

> वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः .

> जानकीवल्लभः श्रीमान् अप्रमेय पराक्रमः .. 23..

>

> इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः .

> अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः .. 24..

>

> रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम् .

> स्तुवंति नामभिर्दिव्यैः न ते संसारिणो नरः .. 25..

>

> रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम् .

> काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् .

> राजेंद्रं सत्यसंधं दशरथतनयं श्यामलं

शांतमूर्तिम् .

> वंदे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ..

26..

>

> रामाय रामभद्राय रामचंद्राय वेधसे .

> रघुनाथाय नाथाय सीतायाः पतये नमः .. 27..

>

> श्रीराम राम रघुनंदन राम राम .

> shriiraama raama bharataagraja raama raama .

> श्रीराम राम रणकर्कश राम राम .

> श्रीराम राम शरणं भव राम राम .. 28..

>

> श्रीरामचंद्रचरणौ मनसा स्मरामि .

> श्रीरामचंद्रचरणौ वचसा गृणामि .

> श्रीरामचंद्रचरणौ शिरसा नमामि .

> श्रीरामचंद्रचरणौ शरणं प्रपद्ये .. 29..

>

> माता रामो मत्पिता रामचंद्रः .

> स्वामी रामो मत्सखा रामचंद्रः .

> सर्वस्वं मे रामचंद्रो दयालुः .

> नान्यं जाने नैव जाने न जाने .. 30..

>

> दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा .

> पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम् .. 31..

>

> लोकाभिरामं रणरंगधीरम् .

> राजीवनेत्रं रघुवंशनाथम् .

> कारुण्यरूपं करुणाकरं तम् .

> श्रीरामचंद्रम् शरणं प्रपद्ये .. 32..

>

> मनोजवं मारुततुल्यवेगम् .

> जितेन्द्रियं बुद्धिमतां वरिष्ठम् .

> वातात्मजं वानरयूथमुख्यम् .

> श्रीरामदूतं शरणं प्रपद्ये .. 33..

>

> कूजंतं राम रामेति मधुरं मधुराक्षरम् .

> आरुह्य कविताशाखां वंदे वाल्मीकिकोकिलम् .. 34..

>

> आपदां अपहर्तारं दातारं सर्वसंपदाम् .

> लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् .. 35..

>

> भर्जनं भवबीजानां अर्जनं सुखसम्पदाम् .

> तर्जनं यमदूतानां राम रामेति गर्जनम् .. 36..

>

> रामो राजमणिः सदा विजयते रामं रमेशं भजे .

> रामेणाभिहता निशाचरचमू रामाय तस्मै नमः .

> रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम् .

> रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर .. 37..

>

> raama raameti raameti rame raame manorame .

> सहस्रनाम तत्तुल्यं रामनाम वरानने .. 38..

> -

>

> इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं

संपूर्णम् ..

> -

>

> .. श्रि SitaRamachandraarpaNamastu ..

>

>

> Hare Krishna

> Hare Rama

>

>

>

>

>

>

> guruvayur [guruvayur ]

On Behalf Of Veena Nair

> Saturday, May 21, 2005 1:52 AM

> Guruvayur Appan

> [Guruvayur/Guruvayoor] Ram-rakshaa stotra?/Poontaanam

stories?

>

>

> Om Namo Narayanaya.

> I wanted to ask if someone in the group has the Ram-raksha stotra

in English? the complete stotra and if possible stotra with meaning.

If you have a word or pdf doc and can post it to the group, that will

be great. Thanks a lot.

> Also I remember sometime ago Jaikumar, I think, had posted stories

of Poontaanam in Malayalam. I was looking for it hoping to print it

out, but couldn't find it. Any clues? Thanks.

> Om Namo Narayanaya.

>

>

>

>

> _____

>

> Mail

> Stay connected, organized, and protected.

<http://tour.mail./mailtour.html> Take the tour

>

> Om Namo Narayanaya:

>

>

>

>

> _____

>

>

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...