Guest guest Posted November 10, 2005 Report Share Posted November 10, 2005 I Saandraanandaavabodhaarmakam anupamitam kaaladeshaavadhibhyaam- nirmuktam, nityamuktam nigamashatasahasrena nirbhaasyamaanam aspashtam drshtamaatre punaruru- purushaarthaatmakam brahma tattvam - ttaavadbhaati saakshaat gurupavanapure hanta bhaagyam janaanaam II Evam durlabhyavastunyapi sulabhatayaa hastalabdhe yadanyat tanvaa vaachaa dhiyaa vaa bhajati bata janaha kshudrataiva sphuteyam ete taavadvayam tu sthirataramanasaa vishvapeedaapahatyai nishsheshaatmaanam - enam gurupavanapuraadheesham - evaashrayaamaha III Sattvam yattat paraabhyaam aparikalanto nirmalam tena taavat bhootair - bhootendriyaiste vapuriti bahushaha shrooyate vyaasavaakyam tat svachchatvaat yadachchaadita parasukha - chidgarbha - nirbhaasaroopam tasmin dhanyaa ramante shrutimatimadhure sugrahe vigrahe te IV Nishkampe nityapoorne niravadhi paramaananda - peeyoosharoope nirleenaaneka - muktaavali - subhagatame nirmala - brahmasindhau kallolollaasa - tulyam khalu vimalataram sattvamaahus - tadaatmaa kasmaanno nishkalastvam sakala iti vachaha tvatkalaasveva bhooman V Nirvyaapaaroapi nishkaaranamaja bhajase yatkriyaam - eekshnaakhyaam tenaivodeti leenaa prakrti - rasatikalpaapi kalpaadikaale tasyaas - samshuddhamamsham kamapi tam - atirodhaayakam sattvaroopam sa tvam dhrtvaa dadhaasi svamahima vibhavaakuntha vaikintha roopam VI Tatte pratyagradhaaraadhara lalita - kalaayaavalee - kelikaaram laavanyasyaikasaaram sukrtijanadrshaam poornapunyaavataaram lakshmee - nishshankaleela - nilayanam amrtasyanda - sandohamantas - sinchat sanchintakaanaam vapuranukalaye maarutaagaaranaatha VII Kashtaa te srshticheshtaa bahutara bhava - kheddaavahaa jeevabhaajaam ityevam poorvamaalochitam - ajita mayaa naivamadyaabhijaane no chejjeevaah - katham vaa madhurataram - idam tvadvapush - chidrasaardram netraish - shrotraishcha peetvaa paramarasa - sudhaambhodipoore rameran VIII Namraanaam sannidhatte satatamapi purastair - anabhyarthitaanapi arthaan kaamaanajasram vitarasi paramaananda - saandraam gatim cha ittham nishsheshalabhyo niravadhikaphalaha paarijaato hare tvam kshudram tam shakravaateedrumam - abhilashati vyarthamarthivrajoyam IX Kaarunyaat - kaamamanyam dadati khalu pare svaatmadastvam visheshaat aishvaryaadeeshatenye jagati parajane svaatmanopeeshvaratvam tvayyuchchairaaramanti pratipada - madhure chetanaah- spheeta - bhaagyaaha tvam - chaatmaaraama evetyatula - gunaganaadhaara shaure namaste X Aishvaryam shankaraadeeshvara viniyamanam vishvatejoharaanaam tejassamhaari veeryam vimalamapi yasho nisprhaishchopageetam angaasangaa sadaa shreerakhilavidasi na kvaapi te sangavaartaa tadvaataagaaravaasin murahara bhagavad - shabda - mukhyaashrayosi Enjoy this Diwali with Y! India Click here Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.